The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Ai sống quán bất tịnh, khéo hộ trì các căn, ăn uống có tiết độ, có lòng tin, tinh cần, ma không uy hiếp được, như núi đá, trước gió.Kinh Pháp cú (Kệ số 8)
Không thể lấy hận thù để diệt trừ thù hận. Kinh Pháp cú
Của cải và sắc dục đến mà người chẳng chịu buông bỏ, cũng tỷ như lưỡi dao có dính chút mật, chẳng đủ thành bữa ăn ngon, trẻ con liếm vào phải chịu cái họa đứt lưỡi.Kinh Bốn mươi hai chương
Mặc áo cà sa mà không rời bỏ cấu uế, không thành thật khắc kỷ, thà chẳng mặc còn hơn.Kinh Pháp cú (Kệ số 9)
Không nên nhìn lỗi người, người làm hay không làm.Nên nhìn tự chính mình, có làm hay không làm.Kinh Pháp cú (Kệ số 50)
Hương hoa thơm chỉ bay theo chiều gió, tiếng thơm người hiền lan tỏa khắp nơi nơi. Kinh Pháp cú (Kệ số 54)
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Như bông hoa tươi đẹp, có sắc nhưng không hương. Cũng vậy, lời khéo nói, không làm, không kết quả.Kinh Pháp cú (Kệ số 51)
Người ta vì ái dục sinh ra lo nghĩ; vì lo nghĩ sinh ra sợ sệt. Nếu lìa khỏi ái dục thì còn chi phải lo, còn chi phải sợ?Kinh Bốn mươi hai chương
Khi ăn uống nên xem như dùng thuốc để trị bệnh, dù ngon dù dở cũng chỉ dùng đúng mức, đưa vào thân thể chỉ để khỏi đói khát mà thôi.Kinh Lời dạy cuối cùng
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Gaṇḍavyūha sūtram »»
|| gaṇḍavyūhasūtram||
1 nidānaparivartaḥ|
||om namaḥ sarvabuddhabodhisattvebhyaḥ||
evaṁ mayā śrutam| ekasmin samaye bhagavān śrāvastyāṁ viharati sma jetavane'nāthapiṇḍadasyārāme mahāvyūhe kūṭāgāre sārdhaṁ pañcamātrairbodhisattvasahasraiḥ samantabhadramañjuśrībodhisattvapūrvaṁgamaiḥ| yaduta jñānottarajñāninā ca bodhisattvena mahāsattvena| sattvottarajñāninā ca| asaṅgottarajñāninā ca| kusumottarajñāninā ca| sūryottarajñāninā ca| candrottarajñāninā ca| vimalottarajñāninā ca| vajrottarajñāninā ca| virajottarajñāninā ca| vairocanottara jñāninā ca| bodhisattvena mahāsattvena|| jyotirdhvajena ca| merudhvajena ca| ratnadhvajena ca| asaṅgadhvajena ca | kusumadhvajena ca| vimaladhvajena ca| sūryadhvajena ca| ruciradhvajena ca| virajadhvajena ca| vairocanadhvajrena ca bodhisattvena mahāsattvena|| ratnatejasā ca| mahātejasā ca| jñānavajratejasā ca| vimalatejasā ca| dharmasūryatejasā ca| puṇyaparvatatejasā ca| jñānāvabhāsatejasā ca| samantaśrītejasā ca| samantaprabhatejasā ca| samantaprabhaśrītejasā ca bodhisattvena mahāsattvena|| dhāraṇīgarbheṇa ca| gaganagarbheṇa ca| padmagarbheṇa ca| ratnagarbheṇa ca| sūryagarbheṇa ca| guṇaviśuddhigarbheṇa ca| dharmasamudragarbheṇa ca| vairocanagarbheṇa ca| nābhigarbheṇa ca| padmaśrīgarbheṇa ca bodhisattvena mahāsattvena|| sunetreṇa ca| viśuddhanetreṇa ca| vimalanetreṇa ca| asaṅganetreṇa ca| samantadarśananetreṇa ca| suvilokitanetreṇa ca| avalokitanetreṇa ca| utpalanetreṇa ca| vajranetreṇa ca| ratnanetreṇa ca| gagananetreṇa ca| samantanetreṇa ca bodhisattvena mahāsattvena|| devamukuṭena ca| dharmadhātupratibhāsamaṇimukuṭena ca| bodhimaṇḍamukuṭena ca| digvairocanamukuṭena ca| sarvabuddhasaṁbhūtagarbhamaṇimukuṭena ca| sarvalokadhātūdgatamukuṭena ca| samantavairocanamukuṭena ca| anabhibhūtamukuṭena ca| sarvatathāgatasiṁhāsanasaṁpratiṣṭhitamaṇimukuṭena ca| samantadharmadhātugaganapratibhāsamukuṭena ca bodhisattvena mahāsattvena|| brahmendracuḍena ca| nāgendracūḍena ca| sarvabuddhanirmāṇapratibhāsacūḍena ca| bodhimaṇḍacūḍena ca| sarvapraṇidhānasāgaranirghoṣamaṇirājacūḍena ca| sarvatathāgataprabhāmaṇḍalapramuñcanamaṇiratnanigarjitacūḍena ca| sarvākāśatalāsaṁbhedavijñaptimaṇiratnavibhūṣitacūḍena ca| sarvatathāgatavikurvitapratibhāsadhvajamaṇirājajālasaṁchāditacūḍena ca| sarvatathāgatadharmacakranirghoṣacūḍena ca| sarvatryadhvanāmacakranirghoṣacūḍena ca bodhisattvena mahāsattvena || mahāprabheṇa ca| vimalaprabheṇa ca| vimalatejaḥprabheṇa ca| ratnaprabheṇa ca| virajaprabheṇa ca| jotiṣprabheṇa ca| dharmaprabheṇa ca| śāntiprabheṇa ca| sūryaprabheṇa ca| vikurvitaprabheṇa ca| devaprabheṇa ca bodhisattvena mahāsattvena|| puṇyaketunā ca| jñānaketunā ca| dharmaketunā ca| abhijñāketunā ca| prabhāketunā| kusumaketunā ca| bodhiketunā ca| brahmaketunā ca| samantāvabhāsaketunā ca| maṇiketunā ca bodhisattvena mahāsattvena|| brahmaghoṣeṇa ca| sāgaraghoṣeṇa ca| dharaṇīnirnādaghoṣeṇa ca| lokendraghoṣeṇa ca| śailendrarājasaṁghaṭṭanaghoṣeṇa ca| sarvadharmadhātuspharaṇaghoṣeṇa ca| sarvadharmadhātusāgaranigarjitaghoṣeṇa ca| sarvamāaramaṇḍalapramardanaghoṣeṇa ca| mahākaruṇānayameghanigarjitaghoṣeṇa ca| sarvajagadduḥkhapraśāntyāśvāsanaghoṣeṇa ca bodhisattvena mahāsattvena| dharmodgatena ca| viśeṣodgatena ca| jñānodgatena ca| puṇyasumerūdgatena ca| guṇaprabhāvodgatena ca| yaśodgatena ca| samantāvabhāsodgatena ca| mahāmaitryudgatena ca| jñānasaṁbhārodgatena ca| tathāgatakulagotrodgatena ca bodhisattvena mahāsattvena|| prabhāśriyā ca| pravaraśriyā ca| samudgataśriyā ca| vairocanaśriyā ca| dharmaśriyā ca| candraśriyā ca| gaganaśriyā ca| ratnaśriyā ca| ketuśriyā ca| jñānaśriyā ca bodhisattvena mahāsattvena|| śailendrarājena ca| dharmendrarājena ca| jagadindrarājena ca| brahmendrarājena ca| gaṇendrarājena ca| devendrarājena ca| śāntendrarājena ca| acalendrarājena ca| ṛṣabhendrarājena ca| pravarendrarājena ca bodhisattvena mahāsattvena|| praśāntasvareṇa ca| asaṅgasvareṇa ca| dharaṇīnirghoṣasvareṇa ca| sāgaranigarjitasvareṇa ca| meghanirghoṣasvareṇa ca| dharmāvabhāsasvareṇa ca| gagananirghoṣasvareṇa ca| sarvasattvakuśalamūlanigarjitasvareṇa ca| pūrvapraṇidhānasaṁcodanasvareṇa ca| māramaṇḍalanirghoṣasvareṇa ca bodhisattvena mahāsattvena|| ratnabuddhinā ca| jñānabuddhinā ca| gaganabuddhinā ca| asaṅgabuddhinā ca| vimalabuddhinā ca| viśuddhabuddhinā ca| tryadhvāvabhāsabuddhinā ca| viśālabuddhinā ca| samantāvalokabuddhinā ca| dharmadhātunayāvabhāsabuddhinā ca bodhisattvena mahāsattvena|| evaṁpramukhaiḥ pañcamātrairbodhisattvasahasraiḥ sarvaiḥ samantabhadrabodhisattvacaryāpraṇidhānābhiniryātairasaṅgagocaraiḥ sarvabuddhakṣetraspharaṇatayā| anantakāyādhiṣṭhānaiḥ sarvatathāgatopasaṁkramaṇatayā| anāvaraṇacakṣurmaṇḍalaviśuddhaiḥ sarvabuddhavikurvitadarśanatayā| vijñaptiṣvapramāṇagataiḥ sarvatathāgatābhisaṁbodhimukhopasaṁkramaṇāpratiprasrabdhatayā| anantālokaiḥ sarvabuddhadharmasamudranayajñānāvabhāsapratilabdhatayā| anantakalpākṣīṇaguṇanirdeśaiḥ pratisaṁvidviśuddhyā| ākāśadhātuparamajñānagocaraviśuddhyanigṛhītairyathāśayajagadrūpakāyasaṁdarśanatayā| vitimirairniḥsattvanirjīvasattvadhātuparijñayā| gaganasamaprajñaiḥ sarvadharmadhāturaśmijālaspharaṇatayā| pañcabhiśca śrāvakamaharddhikaśataiḥ sarvaiḥ satyanayasvabhāvābhisaṁbuddhairbhūtakoṭipratyakṣagatairdharmaprakṛtyavatīrṇairbhavasamudroccalitaistathāgata-gaganagocaraiḥ saṁyojanānuśayavāsanāvinivartitairasaṅgālayanilayairgaganaśāntavihāribhirbuddhakāṅkṣāvimativicikitsāsamucchinnaiḥ buddhajñānasamudrādhimuktipathāvatīrṇaiḥ|| lokendraiśca pūrvajinakṛtādhikāraiḥ sarvajagaddhitasukhapratipannairanadhīṣṭakalyāṇamitraiḥ parasattvarakṣāpratipannaiḥ lokaviśeṣavartijñānasukhavatīrṇaiḥ sarvasattvāparityāgacittairbuddhaśāsanagocaraniryātaistathāgataśāsanarakṣāpratipannairbuddha-vaṁśasaṁdhāraṇapraṇidhinirjātaistathāgatakulagotrasaṁbhavābhimukhaiḥ sarvajñatājñānābhilāṣibhiḥ||
atha khalu teṣāṁ bodhisattvānāṁ saparivārāṇāṁ teṣāṁ ca śrāvakamaharddhikānāṁ teṣāṁ ca lokendrāṇāṁ saparivārāṇāmetadabhavat-na śakyaṁ sadevakenāpi lokena tathāgataviṣayaṁ tathāgatajñānagocaraṁ tathāgatādhiṣṭhānaṁ tathāgatabalaṁ tathāgatavaiśāradyaṁ tathāgatasamādhiṁ tathāgatavihāraṁ tathāgatādhipatyaṁ tathāgatakāyaṁ tathāgatajñānamavagantuṁ vā avagāhituṁ vā adhimoktuṁ vā prajñātuṁ vā vijñātuṁ vā vicārayituṁ vā vibhāvayituṁ vā vibhājituṁ vā prabhāvayituṁ vā parasattvasaṁtāneṣu vā pratiṣṭhāpayitum, anyatra tathāgatādhiṣṭhānena tathāgatavikurvitena tathāgatānubhāvena tathāgatapūrvaprāṇidhānena pūrvabuddhasukṛtakuśalamūlatayā kalyāṇamitraparigraheṇa śraddhānayanajñānapariśuddhyā udārādhimuktyavabhāsapratilambhena bodhisattvādhyāśayapariśuddhyā adhyāśayasarvajñatāpraṇidhānaprasthānena| apyeva nāma bhagavānasmākaṁ yathāśayānāṁ bodhisattvānāṁ sarveṣāṁ ca sattvānāmāśaya vimātratayā adhimuktinānātvatayā pratibodhanānātvatayā vacanasaṁketanānātvaprāptānāṁ nānādhipateyabhūmipratiṣṭhitānāṁ nānendriyaviśuddhānāṁ nānāśayaprayogānāṁ nānācetanāviṣayāṇāṁ nānātathāgataguṇaniśritānāṁ nānādharmanirdeśadigabhimukhānāṁ pūrvasarvajñatāprasthānaṁ ca saṁdarśayet| pūrvabodhisattvapraṇidhānābhinirhāraṁ ca saṁdarśayet| pūrvabodhisattvapāramitāmaṇḍalaviśuddhiṁ ca saṁdarśayet| pūrvabodhisattvabhūmyākramaṇavikurvitaṁ ca saṁdarśayet| pūrvabodhisattvacaryāmaṇḍalābhinirhāraparipūriṁ ca saṁdarśayet| pūrvabodhisattvayānābhinirhāravyūhāvabhāsaṁ ca saṁdarśayet| pūrvabodhisattvamārgavyūhapariśuddhiṁ ca saṁdarśayet| pūrvabodhisattvaniryāṇanayasāgarābhinirhāravyūhānapi saṁdarśayet| pūrvabodhisattvasamudāgamavikurvitasāgaravyūhānapi saṁdarśayet| bodhisattvapūrvayogasamudrānapi saṁdarśayet| abhisaṁbodhimukhavikurvitasāgarānapi saṁdarśayet| tathāgatadharmacakrapravartanavikurvitavṛṣabhitāmapi saṁdarśayet| tathāgatabuddhakṣetrapariśuddhivikurvitasāgarānapi saṁdarśayet| tathāgatasattvadhātuvinayopāyamukhānyapi saṁdarśayet| tathāgatasarvajñatādharmanagarādhipateyatāmapi saṁdarśayet| tathāgatasarvasattvamārgāvabhāsānapi saṁdarśayet| tathāgatasattvabhavanapraveśavikurvitānyapi saṁdarśayet| tathāgatasattvadakṣiṇāpratigrahāṁśca saṁdarśayet| tathāgatasarvasattvapuṇyadakṣiṇādeśanāprātihāryāṇyapi saṁdarśayet| tathāgatasarvasattvacittagatiṣu buddhapratibhāsavijñaptīrapi saṁdarśayet| tathāgatasattvavikurvitaprātihāryāṇyapi saṁdarśayet| tathāgatasarvasattvadeśanānuśāsanīprātihāryāṇyapi saṁdarśayet| tathāgatasarvasattvācintyabuddhasamādhigocaravikurvitānyapi saṁdarśayediti||
atha khalu bhagavāṁsteṣāṁ bodhisattvānāṁ cetasaiva cetaḥparivitarkamājñāya mahākaruṇāśarīraṁ mahākaruṇāmukhaṁ mahākaruṇāpūrvaṁgamaṁ mahākaruṇādharmagaganayānugamaṁ siṁhavijṛmbhitaṁ nāma samādhiṁ samāpadyate sma jagadvirocanavyūham| samanantarasamāpannasya ca bhagavato mahāvyūhaḥ kūṭāgāro'nantamadhyavipulaḥ saṁsthito'bhūt| aparājitavajradharaṇītalavyūhaḥ sarvamaṇiratnarājajālasaṁsthitabhūmitalamanekaratnapuṣpābhikīrṇo mahāmaṇiratnasuvikīrṇo vaiḍūryastambhopaśobhito jagadvirocanamaṇirājasuvibhaktālaṁkāraḥ sarvaratnayamakasaṁghāto jāmbūnadamaṇiratnakūṭopaśobhitaḥ sarvaratnaniryūhatoraṇaharmyagavākṣāsaṁkhyeyavedikāviśuddhavyūhaḥ sarvalokendrasadṛśamaṇiratnavyūho jagatsāgaramaṇiratnavyūhaḥ sarvamaṇiratnasaṁchāditaḥ samucchritacchatradhvajapatākaḥ sarvadvāratoraṇavyūhamukhairdharmadhāturaśmijālapramuktaspharaṇavyūho bahiranabhilāpyaparṣanmaṇḍalabhūmitalavedikāvyūhaḥ samantadiksopānamaṇiratnakūṭaḥ paramasuvibhaktopaśobhitaḥ| sarvaṁ ca jetavanaṁ vipulāyāmavistāraṁ saṁsthitamabhūt| tānyapi ca buddhānubhāvena anabhilāpyabuddhakṣetraparamāṇurajaḥsamānibuddhakṣetrāṇi vipulāyāmavistārāṇi saṁsthitānyabhūvan| sarvaratnavicitravyūhāni anabhilāpyaratnacitrasaṁsthitabhūmitalāni asaṁkhyeyamaṇiratnaprākāraparikṣiptāni vividharatnatālapaṅktivyūhāni saṁsthitānyabhūvan| teṣu ca aparimāṇagandhodakanadyo'nantāvartagandhodakaparipūrṇāḥ sarvaratnapuṣpaughakaluṣāḥ pradakṣiṇavāhinyaḥ sarvabuddhanirghoṣanigarjitavyūhāḥ samavatiṣṭhante sma| acintyāśca ratnapuṇḍarīkapaṅktayaḥ sarvaratnodgatapraphullapadmavyūhopaśobhitatalāśca ratnavṛkṣāḥ, acintyāśca vicitraratnakūṭāgārapaṅktayaḥ sarvamaṇiratnajālasaṁchannā asaṁkhyeyamaṇiratnaraśmijālāvabhāsavyūhā asaṁkhyeyamaṇiratnavimānasarvamaṇiratnavyūhāḥ sarvagandhakośapramuktāḥ sarvadhūpapaṭalavyūhāḥ saṁsthitā abhūvan| aparimāṇāśca ratnadhvajāḥ, evam vastradhvajāḥ patākādhvajā ratnapaṭṭadhvajāḥ puṣpadhvajā ābharaṇadhvajā mālyadhvajāḥ sarvaratnakiṅkiṇījāladhvajā maṇirājacchatradhvajāḥ samantāvabhāsaspharaṇamaṇiratnadhvajāḥ sarvatathāgatanāmacakranirghoṣamaṇiratnarājadhvajāḥ siṁhakāntamaṇiratnarājadhvajāḥ sarvatathāgatapūrvayoganigarjanamaṇiratnarājadhvajāḥ sarvadharmadhātupratibhāsadhvajā maṇiratnarājadhvajavyūhāḥ sarvadhvajālaṁkārasamantadiksuvibhaktavyūhāḥ saṁtiṣṭhante sma| sarvāvacca jetavanamacintyadivyavimānameghagaganatalālaṁkāraṁ saṁsthitamabhūt| asaṁkhyeyasarvagandhavṛkṣameghasaṁchannālaṁkāram, anabhilāpyasarvavyūhasumerusaṁchannālaṁkāram, anabhilāpyavādyatūryameghasarvatathāgatastutisaṁgītimadhuranirghoṣālaṁkāram, anabhilāpyaratnapadmameghasaṁchannālaṁkāram, anabhilāpyaratnasiṁhāsanadivyamaṇiratnavastraprajñaptabodhisattvaniṣaṇṇatathāgatastutimeghamadhuranirghoṣālaṁkāram, anabhilāpyadevendrabimbasadṛśābhimukhamaṇivigrahameghālaṁkāram, anabhilāpyaśvetamuktijālameghālaṁkāram, anabhilāpyalohitamuktākūṭāgārameghasaṁchannālaṁkāram, anabhilāpyavajrasāramuktāmeghapravarṣaṇālaṁkāraṁ saṁsthitamabhūt| tatkasya hetoḥ? tathā hi tadacintyaṁ tathāgatakuśalamūlam, acintyastathāgataśukladharmopacayaḥ, acintyaṁ tathāgatabuddhavṛṣabhitādhiṣṭhānam, acintyaṁ tathāgatasarvalokadhātvekakāyaspharaṇavikurvitam, acintyaṁ sarvatathāgataikakāyapraveśasarvabuddhakṣetravyūhasamavasaraṇādhiṣṭhānasaṁdarśanam acintyaṁ tathāgatānāmekaparamāaṇurajasi sarvadharmadhātupratibhāsavijñaptisaṁdarśanam, acintyaṁ tathāgatānāmekaromakūpe pūrvāntakoṭīgatasarvatathāgataparaṁparāsaṁdarśan, acintyaṁ tathāgatāmekaraśmimukhasarvalokadhātuparamāṇurajaḥprasarāvabhāsanam, acintyaṁ tathāgatānāmekaromamukhasarvalokadhātuparamāṇurajaḥsamaṁ nirmitameghasarvabuddhakṣetraspharaṇam, acintyaṁ tathāgatānāmekaromamukhasarvalokadhātusaṁvartavivartakalpasaṁdarśanaṁ ca| yathā ca jetavanamevaṁrūpayā buddhakṣetrapariśuddhyā pariśuddhaṁ saṁsthitam, evaṁ daśasu dikṣu dharmadhātuparamākāśadhātuparyavasānāḥ sarvalokadhātavaḥ pariśuddhāḥ saṁsthitā alaṁkṛtāḥ pratimaṇḍitāḥ tathāgatakāyaparisphuṭā jetavanasamavasaraṇā bodhisattvaparipūrṇāḥ tathāgataparṣanmaṇḍalasamudrasuvyavasthitāḥ sarvavyūhameghabhipravarṣaṇāḥ, sarvaratnaprabhāvabhāsitāḥ sarvamaṇiratnameghapravarṣitālaṁkārāḥ, sarvakṣetravyūhameghasaṁchannālaṁkārāḥ, sarvadivyātmabhāvameghapravarṣitālaṁkārāḥ sarvapuṣpameghapravarṣitālaṁkārāḥ, supuṣpitakośaspharaṇālaṁkārāḥ, sarvavastrameghanānāraṅgaruciracīvaravarṣapramuktakośāḥ, sarvamālyadāmahāravyūhameghācchannadhārābhipravarṣaṇālaṁkārāḥ sarvadiksamutthitanānāgandhadhūpameghapaṭalasarvajagaccharīrasadṛśasaṁsthānapravarṣāṇālaṁkārāḥ sarvaratnakusumajālameghācchannaratnajālasūkṣmacūrṇapravarṣaṇālaṁkārāḥ sarvaratnadhvajapatākāmeghadivyakanyāpāṇiparigṛhītagaganatalāvartanaparivartanālaṁkārāḥ sarvaratnapadmavicitraratnapatramaṇḍalordhvadaṇḍādhaḥkesaranibaddhatūryasaṁghaṭṭitamadhuranirghoṣālaṁkārāḥ sarvaratnabimbajālasiṁhapañjaranānāratnacitrahāramālyālaṁkārāḥ saṁsthitāḥ saṁdṛśyante sma||
samanantarasamāpannasya bhagavata evaṁ siṁhavijṛmbhitaṁ tathāgatasamādhim, atha tāvadeva pūrvasyāṁ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṁ lokadhātusamudrāṇāṁ pareṇa kanakameghapradīpadhvajāyā lokadhātorvairocanaśrītejorājasya tathāgatasya buddhakṣetrādvairocanapraṇidhānanābhiraśmiprabho nāma bodhisattvo mahāsattvaḥ sārdhamanabhilāpyabuddhakṣetraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṁkrānto nānāvyūhameghairgaganatalamalaṁkurvan| yaduta divyapuṣpameghavarṣamabhipravarṣan, divyagandhameghavarṣaṁ pramuñcan, divyaratnapadmameghavarṣamabhiprakiran, divyamālyameghavarṣamavarsṛjan, divyaratnameghavarṣamabhipravarṣan, divyābharaṇameghavarṣamabhipravarṣan, divyaratnacchatrameghānabhinirharan, vicitranānāraṅgasūkṣmadivyavastrameghavarṣamabhipravarṣan, divyaratnadhvajapatākāmeghān gaganatale'dhitiṣṭhan, ruciraiḥ sarvaratnameghavyūhairgaganatalaṁ spharan, yena bhagavāṁstenopasaṁkramya sārdhaṁ parivāreṇa bhagavantaṁ namaskṛtya pūrvāṁ diśamupaniśritya samantavyūhamaṇiratnajālasaṁchannāni kūṭāgārāṇi dikprabhāsamaṇirājapadmagarbhāṇi ca siṁhāsanānyabhinirmāya nyaṣidatparyaṅkamābhujya cintārājamaṇiratnajālālaṁkārasaṁchannāni bodhisattvaśarīrāṇyadhiṣṭhāya||
dakṣiṇāyāṁ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṁ lokadhātusamudrāṇāṁ pareṇa vajrasāgaragarbhāyā lokadhātoḥ samantāvabhāsaśrīgarbharājasya tathāgatasya buddhakṣetrād duryodhanavīryavegarājo nāma bodhisattvo mahāsattvaḥ sārdhamanabhilāpyabuddhakṣetraparamāṇurajaḥsamairbodhisattvaiḥ tena ca bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṁkrāntaḥ sarvagandhadāmajālāvanaddhān sarvalokasamudrānadhitiṣṭhan, sarvaratnahāradāmajālāvanaddhān sarvabuddhakṣetraprasarānadhitiṣṭhan, sarvapuṣpadāmahārajālāvanaddhān sarvabuddhakṣetravaṁśānadhitiṣṭhan, sarvamālyadāmahārajālāvanaddhān sarvabuddhakṣetraparivartānadhitiṣṭhan, sarvavajrahārādhastalapratiṣṭhānasaṁgṛhītāni sarvabuddhakṣetraparṣanmaṇḍalānyadhitiṣṭhan, sarvamaṇiratnajālāvanaddhān sarvabuddhakṣetranayānadhitiṣṭhan, sarvavastradāmasamantaparigrahaparigṛhītān sarvalokadhātūnadhitiṣṭhan sarvaratnabimbahāradāmakalāpajālāvanaddhāni sarvabuddhakṣetrāṇyabhinirharan, śrīraśmimaṇiratnahāradāmajālāvanaddhāni sarvakṣetrāṇyadhitiṣṭhan, sarvavyūharaśmyavabhāsavairocanamaṇirājadāmajālāvanaddhāni sarvabuddhakṣetrāṇyadhitiṣṭhan, siṁhakāntamaṇiratnahāradāmajālapratiṣṭhānasaṁgṛhītān sarvalokadhātūnadhitiṣṭhan yena bhagavāstenopasaṁkramya sārdhaṁ parivāreṇa bhagavantaṁ namaskṛtya dakṣiṇāṁ diśamupaniśritya jagadvirocanamaṇikūṭāgārāṇi samantadigvirocanamaṇiratnapadmagarbhāṇi ca siṁhāsanānyabhinirmāya nyaṣīdat paryaṅkamābhujya sarvaratnakusumajālālaṁkārasaṁchannāni bodhisattvaśarīrāṇyadhiṣṭhāya||
paścimāyāṁ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṁ lokadhātusamudrāṇāṁ pareṇa maṇisumerūvirocanadhvajapradīpāyā lokadhātordharmadhātujñānapradīpasya tathāgatasya buddhakṣetrātsamantaśrīsamudgatarājo nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalāduccalitvā yena sahālokadhātustenopasaṁkrānto'nabhilāpyabuddhakṣetraparamāṇurajaḥsamairnānāvarṇagandhadhvajasumerumeghaiḥ sarvadharmadhātuṁ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamairvividhagandhakusumameghaiḥ sarvadharmadhātuṁ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamairanekavarṇagandhasumerudhūpameghaiḥ sarvadharmadhātuṁ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamairvicitravarṇagandhameghaiḥ sarvadharmadhātuṁ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvapariṣkārasadṛśavarṇaiḥ romatejaḥsaṁbhavamaṇirājasumerumeghaiḥ sarvadharmadhātuṁ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamairnānāprabhāmaṇḍalavyūhajyotirdhvajamaṇiratnasumerumeghaiḥ sarvadharmadhātuṁ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamairnānāvarṇavajragarbhamaṇirājanānāvyūhaviṣayasumerumeghaiḥ sarvadharmadhātuṁ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvalokadhātupratibhāsaviṣayairjāmbūnadamaṇiratnasumerumeghai sarvadharmadhātuṁ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvaparvatadharmadhātupratibhāsamaṇirājasumerumeghaiḥ saṁchannaṁ gaganatalamadhitiṣṭhan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvatathāgatalakṣaṇapratibhāsamaṇirājasumerumeghaiḥ sarvadharmadhātuviṣayaṁ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvatathāgatapūrvayogapratibhāsasaṁdarśanabodhisattvacaryānirghoṣasvaramaṇirājasumerumeghaiḥ sarvadharmadhātugaganaṁ spharan, anabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sarvatathāgatabodhimaṇḍapratibhāsamaṇirājasumerumeghairdaśa diśaḥ spharan yena bhagavāṁstenopasaṁkramya sārdhaṁ parivāreṇa bhagavantaṁ namaskṛtya paścimāṁ diśamupaniśritya sarvagandharājaśarīramuktājālasaṁchāditān kūṭāgārān devendrapratibhāsadhvajamaṇiratnapadmagarbhāṇi ca siṁhāsanānyabhinirmāya nyaṣīdat paryaṅkamābhujya suvarṇamaṇirājasaṁchāditāni cintārājamakuṭāvabaddhāni bodhisattvaśarīrāṇyadhiṣṭhāya||
uttarāyāṁ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṁ lokadhātusamudrāṇāṁ pareṇa ratnavastrāvabhāsadhvajāyāṁ lokadhātau dharmadhātugaganaśrīvairocanasya tathāgatasya buddhakṣetrādasaṅgaśrīrājo nāma bodhisattvo mahāsattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṁkrāntaḥ| sarvaratnapaṭṭameghālaṁkāram gaganatalamadhitiṣṭhan, pītavarṇapītanirbhāsaratnavastrameghālaṁkāraṁ gaganatalamadhitiṣṭhan, nānāgandhaparivāsitamaṇivastrameghapravarṣitālaṁkāraṁ gananatalamadhitiṣṭhan, ādityadhvajamaṇirājavastrameghālaṁkāraṁ gaganatalamadhitiṣṭhan, kanakaśrījvalanamaṇiratnavastrameghālaṁkāraṁ gaganatalamadhitiṣṭhan, ratnajvalanamaṇirājavastrameghālaṁkāraṁ gaganatalamadhitiṣṭhan, sarvajyotiḥpratibimbavicitramaṇivastrameghālaṁkāraṁ gaganatalamadhitiṣṭhan, pāṇḍukambalaśilāvabhāsamaṇiratnavastrameghadaśadikparisphuṭaṁ gaganatalamadhitiṣṭhan, vairocanaśrījvalanāvabhāsamaṇirājavastrameghadaśadikparisphuṭaṁ gaganatalamadhitiṣṭhan, avabhāsottaptavaddikkulavairocanamaṇirājavastrameghadaśadikparisphuṭaṁ gaganatalamadhitiṣṭhan, sāgaravyūhamaṇirājavastrameghasaṁchannaṁ gaganatalamadhitiṣṭhan yen bhagavāṁstenopasaṁkramya sārdhaṁ parivāreṇa bhagavantaṁ namaskṛtya uttarāṁ diśamupaniśritya sāgarasaṁbhavamaṇirājakūṭāgāravaiḍūryapadmagarbhasiṁhāsanāni ca abhinirmāya nyaṣīdat paryaṅkamābhujya siṁhakrāntamaṇirājajālasaṁchāditāni jyotirdhvajamaṇicūḍāvabaddhāni bodhisattvaśarīrāṇyadhiṣṭhāya||
uttarapūrvasyāṁ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṁ lokadhātusamudrāṇāṁ pareṇa sarvamahāpṛthivīrājamaṇiraśmijālapramuktāyā lokadhātoranilambhacakṣuṣastathāgatasya buddhakṣetrāddharmadhātusunirmitapraṇidhicandro nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṁkrāntaḥ| ratnakūṭāgāre meghasaṁchannān sarvalokadhātuprasarānadhitiṣṭhan, gandhakūṭāgārameghasaṁchannān sarvalokadhātuprasarānadhitiṣṭhan, dhūpakūṭāgārameghasaṁchannān sarvalokadhātuprasarānadhitiṣṭhan, candanakūṭāgārameghasaṁchannān sarvalokadhātuprasarānadhitiṣṭhan, kusumakūṭāgārameghasaṁchannān sarvalokadhātuprasarānadhitiṣṭhan, maṇikūṭāgāramedhasaṁchannān sarvalokadhātuprasarānadhitiṣṭhan, vajrakūṭāgārameghasaṁchannān sarvalokadhātuprasarānadhitiṣṭhan, kanakakūṭāgārameghasaṁchannān sarvalokadhātuprasarānadhitiṣṭhan, vastrakūṭāgārameghasaṁchannān sarvalokadhātuprasarānadhitiṣṭhan, padmakūṭāgārameghasaṁchannān sarvalokadhātuprasarānadhitiṣṭhan yena bhagavāṁstenopasaṁkramya sārdhaṁ parivāreṇa bhagavantaṁ namaskṛtya uttarapūrvāṁ diśamupaniśritya sarvaratnadharmadhātvabhimukhadvāraśikharamahāmaṇiratnakūṭāgārān atulyagandharājamaṇipadmagarbhasiṁhāsanāni ca abhinirmāya nyasīdat paryaṅkamābhujya kusumarājajālasaṁchāditāni vicitrakośajālamaṇimakuṭāvabaddhāni bodhisattvaśarīrāṇyadhiṣṭhāya||
pūrvadakṣiṇāyāṁ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṁ lokadhātusamudrāṇāṁ pareṇa gandhameghavyūhadhvajāyā lokadhātornāgeśvararājasya tathāgatasya buddhakṣetrāddharmārciṣmattejorājo nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalanayasamudrāduccalitvā yena sahālokadhātustenopasaṁkrāntaḥ| kanakavarṇaprabhāmaṇḍalameghaiḥ sarvagaganatalaṁ saṁchādayan, anantavarṇaratnaprabhāmaṇḍalameghaiḥ sarvagaganatalaṁ saṁchādayan, tathāgatorṇavarṇaprabhāmaṇḍalameghaiḥ sarvagaganatalaṁ saṁchādayan, vicitraratnavarṇaprabhāmaṇḍalameghaiḥ sarvagaganatalaṁ saṁchādayan, padmagarbhaprabhāmaṇḍalameghaiḥ sarvagaganatalaṁ saṁchādayan, ratnadrumaśākhāmaṇḍalamaṇirājavarṇaprabhāmaṇḍalameghaiḥ sarvagaganatalaṁ saṁchādayan, tathāgatoṣṇīṣavarṇaprabhāmaṇḍalameghaiḥ sarvaṁ gaganatalaṁ saṁchādayan, jāmbūnadakanakavarṇaprabhāmaṇḍalameghaiḥ sarvagaganatalaṁ saṁchādayan, ādityavarṇaprabhāmaṇḍalameghaiḥ sarvaṁ gaganatalaṁ saṁchādayan, candrajyotiścakramaṇḍalavarṇameghaiḥ sarvagaganatalaṁ saṁchādayan yena bhagavāṁstenopasaṁkramya sārdhaṁ parivāreṇa bhagavantaṁ namaskṛtya purvadakṣiṇāṁ diśamupaniśritya virajovairocanamaṇiśrīkusumakūṭāgāran siṁhavajramaṇipadmagarbhasiṁhāsanāni ca abhinirmāya nyaṣīdat paryaṅkamābhujya ratnārcijvalanamaṇirājasaṁchāditāni bodhisattvaśarīrāṇyadhiṣṭhāya||
dakṣiṇapaścimāyāṁ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṁ lokadhātusamudrāṇāṁ pareṇa maṇisūryapratibhāsagarbhāyā lokadhātordharmacandrasamantajñānāvabhāsarājasya tathāgatasya buddhakṣetrāt sarvamāramaṇḍalavikiraṇajñānadhvajo nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṁkrāntaḥ| sarvaromavivarebhya ākāśadhātuvipulān kusumārcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulān sarvavādyārcimeghān pramuñcan, sarvaromavivarebhya akāśadhātuvipulān maṇiratnārcimeghān pramuñcan, sarvaromakūpebhya ākāśadhātuvipulān nānāgandhadhūpadhūpitaratnavastrārcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulān nāgavikurvitavidyudarcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulān vairocanamaṇiratnārcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulān suvarṇajvalanaratnārcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulān śrīgarbhamaṇirājajvalanārcimeghān pramuñcan, sarvaromavivarebhya ākāśadhātuvipulāṁstathāgatasmṛtisamudrasadṛśatryadhvatalāvabhāsanayanaratnārcimeghān pramuñcan yena bhagavāṁstenopasaṁkramya sārdhaṁ parivāreṇa bhagavantaṁ namaskṛtya dakṣiṇapaścimāṁ diśamupaniśritya samantadigabhimukharaśmijālabindusaddharmadhātuprabhāsamahāmaṇiratnakūṭāgārān gandhapradīpārcimaṇipadmagarbhasiṁhāsanāni ca abhinirmāya vyaṣīdat paryaṅkamābhujya vimalagarbhamaṇirājajālasaṁchāditāni sarvasattvaprasthānanirghoṣamaṇirājamakuṭāvabaddhani bodhisattvaśarīrāṇyadhiṣṭhāya||
paścimottarāyāṁ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṁ lokadhātusamudrāṇāṁ pareṇa vairocanaśrīpraṇidhigarbhāyā lokadhātoḥ samantavairocanaśrīmerurājasya tathāgatasya buddhakṣetrādvairocanapraṇidhijñānaketurnām bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalāduccalitvā yena sahālokadhātustenopasaṁkrāntaḥ| sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptāṁstathāgatakāyapratibimbameghān niścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptabodhisattvakāyapratibimbameghān niścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptatathāgataparṣanmaṇḍalakāyapratibimbameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptabuddhanirmāṇacakrapratibimbakāyameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptatathāgatapūrvayogapratibimbakāyameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptaśrāvakapratyekabuddhakāyapratibimbameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrat sarvatryadhvaprāptatathāgatakāyabodhimaṇḍavṛkṣarūpapratibimbameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptabuddhavikurvitapratibimbakāyameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptalokendrakāyapratibimbameghānniścārayan, sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvaśarīrāt sarvatryadhvaprāptapariśuddhabuddhakṣetrameghānniścārayan, kṣaṇe kṣaṇe sarvamākāśadhātuṁ spharan yen bhagavāṁstenopasaṁkramya sārdhaṁ parivāreṇa bhagavantaṁ namaskṛtya paścimottarāṁ diśamupaniśritya samantadigvairocanamaṇirājagarbhakūṭāgārān jagadvirocanamaṇipadmagarbhasiṁhāsanāni ca abhinirmāya nyaṣīdat paryaṅkamābhujya ajitaprabhamuktājālasaṁchānnāni samantāvabhāsaprabhāmaṇimakuṭāvabaddhāni bodhisattvaśarīrāṇyadhiṣṭhāya||
adhodiśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṁ lokadhātusamudrāṇāṁ pareṇa sarvatathāgataprabhāmaṇḍalavairocanāyā lokadhātorasaṅgajñānaketudhvajarājasya tathāgatasya buddhakṣetrāt sarvāvaraṇavikiraṇajñānavikrāmī nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrādabhyudgamya yena sahālokadhātustenopasaṁkrāntaḥ| sarvaromavivarebhyaḥ sarvajaganmantrasāgarasvaraniruktinirhāranirghoṣānniścārayan, sarvatryadhvabodhisattvaprasūtinayasāgarameghanirghoṣānnigarjan, sarvabodhisattvapraṇidhānābhinirhāranayasāgaranirghoṣān pramuñcan, sarvabodhisattvapāramitāpariśuddhiparipurinayasāgarameghanirghoṣān pramuñcan, sarvabodhisattvacaryāmaṇḍalasarvakṣetraspharaṇanayasāgaranirghoṣān pramuñcan, sarvabodhisattvasamudāgamavikurvitanayasāgaranirghoṣān pramuñcan, sarvatathāgatabodhimaṇḍopasaṁkramaṇamārakalivikiraṇabodhivibudhyanayavikurvaṇanirghoṣasāgarān pramuñcan, sarvatathāgatadharmacakrapravartanasūtrāntanayanāmasāgaranirghoṣameghānnigarjan, sarvajagadvinayakālacakravinayadharmanayopāyanirghoṣān pramuñcan, sarvajñānādhigamayathāpraṇidhikuśalamūlaviśeṣakālopāyadharmanayasāgaranirghoṣān pramuñcan yena bhagavāṁstenopasaṁkramya sārdhaṁ parivāreṇa bhagavantaṁ namaskṛtya adhodiśamupaniśritya sarvatathāgatavimānapratibhāsagarbhasarvaratnavicitrakośakūṭāgārān sarvaratnaviddhapadmasaṁdhāritagarbhasiṁhāsanāni ca abhinirmāya nyaṣīdat paryaṅkamābhujya sarvabodhimaṇḍapratibhāsadhvajamaṇimakuṭacūḍāvabaddhāni sarvakṣetrāvabhāsamaṇirājajālasaṁchāditāni bodhisattvaśarīrāṇyadhiṣṭhāya||
urdhvāyāṁ diśi anabhilāpyabuddhakṣetraparamāṇurajaḥsamānāṁ lokadhātusamudrāṇāṁ pareṇa akṣayabuddhavaṁśanirdeśāyā lokadhātoḥ samantajñānamaṇḍalapratibhāsanirghoṣasya tathāgatasya buddhakṣetrāddharmadhātupraṇidhitalanirbhedo nāma bodhisattvaḥ sārdhamanabhilāpyalokadhātusamudraparamāṇurajaḥsamairbodhisattvaistena bhagavatā anujñātaḥ tataḥ parṣanmaṇḍalasamudrāduccalitvā yena sahālokadhātustenopasaṁkrāntaḥ| sarvalakṣaṇānuvyañjanebhyaḥ sarvaromamukhebhyaḥ sarvakāyāt sarvāṅgapratyaṅgebhyaḥ sarvavacanapathebhyaḥ sarvacīvaraparivārebhyaḥ sarvabodhisattvaparivārasya ātmano bhagavataśca vairocanasya pūrvāntakoṭīgatānāṁ ca atītānāgatānāṁ sarvatathāgatānāmaparāntakoṭīgatānāṁ ca anāgatānāṁ vyākṛtāvyākṛtānāṁ sarvatathāgatānāṁ pratyutpannānāṁ ca daśasu dikṣu sarvakṣetraprasarapratiṣṭhitānāṁ sarvadānapāramitāpratisaṁyuktān pūrvayogasamudrān sarvapratigrāhakadeyavastrapratibimbāni ca lakṣaṇānuvyañjanaromamukhasarvaśarīrāṅgapratyaṅgavacanapathasarvaśarīraparivāreṣu pratibhāsaprāptāni vijñāpayan, sarvaśīlapāramitāpratisaṁyuktānapi pūrvayogasamudrān pratibhāsaprāptān saṁdarśayan, sarvakṣāntipāramitāsaṁprayuktānāṁ ca aṅgapratyaṅgacchedena nidarśanasaṁprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṁdarśayan, sarvabodhisattvavīryavegavikramasaṁprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṁdarśayan, sarvatathāgatadhyānasāgaraparyeṣṭiniṣpattisaṁprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṁdarśayan, sarvatathāgatadharmacakragatipariniṣpattidharmaparyeṣṭisaṁprayuktānapi sarvāstiparityāgamahāvyavasāyaśarīramukhabimbavijñāpanān pūrvayogasamudrān pratibhāsaprāptān saṁdarśayan, sarvatathāgatadarśanaprītisarvabodhisattvamārgasarvajagadabhirocanasaṁprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṁdarśayan, sarvabodhisattvapraṇidhānasāgarābhinirhāramukhapariśuddhivyūhasaṁprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṁdarśayan, sarvabodhisattvabalapāramitāniṣpattivikramaviśuddhisaṁprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṁdarśayan, vipulavipulaṁ dharmadhātuṁ sarvavikurvitameghaiḥ spharitvā sarvabodhisattvajñānamaṇḍalasaṁprayuktānapi pūrvayogasamudrān pratibhāsaprāptān saṁdarśayan yena bhagavāṁstenopasaṁkramya sārdhaṁ parivāreṇa bhagavantaṁ namaskṛtya ūrdhvāṁ diśamupaniśritya sarvavajrendravicitravyūhakūṭāgāran vajrendradhārāsamantabhadrabodhisattvanīlapadmagarbhasiṁhāsanāni ca abhinirmāya nyaṣīdat paryaṅkamābhujya sarvaratnajvalanamaṇirājajālasaṁchannāni tryadhvatathāgatanāmanirghoṣamaṇirājahārapralambacūḍāmaṇiratnamakuṭāvabaddhāni bodhisattvaśarīrāṇyadhiṣṭhāya||
sarve ca te bodhisattvāḥ saparivārāḥ samantabhadrabodhisattvacaryāpraṇidhānaniryātāḥ sarvatathāgatapādamūlamukhoddarśanāya pariśuddhajñānacakṣuṣaḥ sarvatathāgatadharmacakrasūtrāntanayanirghoṣasamudrasuśrotrasamavasaraṇāḥ sarvabodhisattvavaśitāpratilambhaparamapāramiprāptāḥ sarvatathāgatopasaṁkramaṇakṣaṇakṣaṇasaṁdarśanavikurvitaniryātāḥ sarvalokadhātvekakāyaspharaṇaviṣayāḥ sarvatathāgataparṣanmaṇḍalābhyudgatavirocanakāyāḥ ekaparamāṇurajasi sarvalokadhātvekalokadhātupratibhāsasamavasaraṇasaṁdarśanaviṣayāḥ sarvajagatparipācanavinayakālāgamanapravaṇāḥ sarvatathāgatadharmacakramedhasarvaromamukhanigarjanaviṣayāḥ māyopamasarvasattvadhātuparijñāpratilabdhāḥ pratibhāsopamasarvatathāgatāvatīrṇāḥ svapnopamasarvabhavagatyupapattijñānaniryātāḥ pratibimbopamasarvakarmavipākajñānaviśuddhāḥ marīcyupamasarvābhinirvṛttijñānābhijñāḥ nirmitopamasarvalokadhātuprasarāvatīrṇāḥ daśatathāgatabalajñānāvabhāsapratilabdhāḥ vaiśāradyarṣabhasiṁhanādaparākramāḥ akṣayapratisaṁvitsamudrāvatīrṇāḥ sarvajaganmantrasāgaradharmaniruktijñānapratilabdhāḥ asaṅgadharmadhātugaganajñānagocarāḥ sarvadharmānāvaraṇajñānapratilabdhāḥ sarvabodhisattvābhijñājñānamaṇḍalaviśuddhāḥ sarvamāramaṇḍalavikṣobhaṇavīryāḥ sarvatryadhvajñānabalapratiṣṭhānāḥ anāvaraṇasarvajñānapratilabdhāḥ anālayagaganagocarāḥ anāyūhasarvajñatābhūmigaganavīryāḥ sarvabhavānilambhajñānagocarāḥ sarvadharmadhātunayasāgarajñānaprasaritāḥ sarvalokadhātvasaṁbhedajñānamukhapraviṣṭāḥ sarvalokadhātvanyonyasamavasaraṇavikurvitaniryātāḥ sarvalokadhātu kulopapatyupapannakāyasaṁdarśakāḥ sarvalokadhātusūkṣmodāravipulasaṁkṣiptanānāsaṁsthānapratividdhāḥ sūkṣmārambaṇaviopulakṣetrasamavasaraṇajñānādhigatāḥ vipulālambanasūkṣmajñānānugatāḥ sarvabuddhaikacittakṣaṇavihārapratilabdhāḥ sarvatathāgatajñānaśarīrāḥ sarvadiksāgarāsaṁmohajñānapratilabdhāsarvadiksamudraikacittakṣaṇavikurvitaspharaṇāḥ| evaṁrūpāpramāṇasamanvāgatairbodhisattvaiḥ sarvaṁ jetavanaṁ paripūrṇamabhūt yadut tathāgatānāmadhiṣṭhānena||
na ca te mahāśrāvakāḥ śāriputramaudgalyāyanamahākāśyaparevatasubhūtyaniruddhanandikakapphiṇakātyāyanapūrṇamaitrāyaṇīputrapramukhā jetavane tathāgatavikurvitamadrākṣuḥ| na ca tān buddhavyūhān buddhavṛṣabhitāṁ buddhavikrīḍitaṁ buddhaprātihāryaṁ buddhādhipateyatāṁ buddhacaritavikurvitaṁ buddhaprabhāvaṁ buddhādhiṣṭhānaṁ buddhakṣetrapariśuddhimadrākṣuḥ| nāpi tamacintyaṁ bodhisattvaviṣayaṁ bodhisattvasamāgamaṁ bodhisattvasamavasaraṇaṁ bodhisattvasaṁnipātaṁ bodhisattvopasaṁkramaṇaṁ bodhisattvavikurvitaṁ bodhisattvaprātihāryaṁ bodhisattvaparṣanmaṇḍalaṁ bodhisattvadigavasthānaṁ bodhisattvasiṁhāsanavyūhaṁ bodhisattvabhavanaṁ bodhisattvavihāraṁ bodhisattvasamādhivikrīḍitaṁ bodhisattvavyavalokita bodhisattvavijṛmbhitaṁ bodhisattvavikramaṁ bodhisattvatathāgatapūjāṁ bodhisattvavyākaraṇaṁ bodhisattvavipākaṁ bodhisattvaparākramaṁ bodhisattvadharmakāyapariśuddhiṁ bodhisattvajñānakāyaparipūriṁ bodhisattvapraṇidhikāyavijñaptiṁ bodhisattvarūpakāyapariniṣpattiṁ bodhisattvalakṣaṇasaṁpatpariśuddhiṁ bodhisattvānantabalaprabhāmaṇḍalavyūhaṁ bodhisattvaraśmijālapramuñcanaṁ bodhisattvanirmitameghāvasṛjanaṁ bodhisattvadigjālaspharaṇaṁ bodhisattvacaryāmaṇḍalavikurvitamadrākṣuḥ| tatkasya hetoḥ? kuśalamūlāsabhāgatayā| na hi taiḥ sarvabuddhavikurvitadarśanasaṁvartanīyāni kuśalamūlānyupacitāni| na ca teṣāṁ pūrvaṁ daśadiglokadhātuparyāpannāḥ sarvabuddhakṣetraguṇavyūhapariśuddhayaḥ saṁvarṇitāḥ| na ca teṣāṁ buddhairbhagavadbhirnānābuddhavikurvitāni saṁvarṇitāni| na ca taiḥ pūrvaṁ saṁsāre saṁsaradbhiranuttarāyāṁ saṁyaksaṁbodhau sattvāḥ pāramitāsu samādāpitāḥ| na ca tairbodhicittotpādaḥ parasaṁtāneṣu pratiṣṭhāpitaḥ| na ca te tathāgatavaṁśasyānupacchedāya pratipannāḥ| na ca sarvasattvasaṁgrahāya prayuktāḥ| na ca tairbodhisattvāḥ pāramitāsu samādāpitāḥ| na ca taiḥ pūrvaṁ saṁsāre saṁsaradbhiḥ sarvajagadviśeṣavatījñānabhūmiradhyālambitā| na ca taiḥ sarvajñatāsaṁvartanīyaṁ kuśalamūlamupacitam| na ca taistathāgatalokottarakuśalamūlapariniṣpannāḥ sarvabuddhakṣetrapariśuddhivikurvitābhijñā jñātāḥ| na ca bodhisattvacakṣuṣpathavijñaptirasādhāraṇalokottarabodhyālambanakuśalamūlamahābodhisattvapraṇidhānasaṁbhavājñātāḥ| na ca tathāgatādhiṣṭhānaniryātamāyāgatadharmatā nirvṛttāḥ| svapnopamabodhisattvanānāsaṁjñāgrahādhiṣṭhānā mahābodhisattvaprītivegavivardhanāḥ samantabhadrabodhisattvajñānacakṣuṣpathavijñaptayo'sādhāraṇāḥ sarvaśrāvakapratyekabuddhairjñātāḥ| tena te mahāśrāvakāḥ agrayugabhadrayugapramukhāstaṁ tathāgatavikurvitaṁ na paśyanti, na śṛṇvanti, na jānanti, na budhyanti, nāvataranti, nādhimucyante nādhigacchanti, na samanvāharanti, na vilokayanti, na nirīkṣante, na nidhyāyanti, nopnidhyāyanti| tatkasya hetoḥ? buddhajñānagocaro'sau, na śrāvakagocaraḥ| tena te mahāśrāvakāstatraiva jetavane sthitāstāni buddhavikurvitāni na paśyanti| na hi teṣāṁ tadbhāgāya kuśalamūlamasti, na ca teṣāṁ tajjñānacakṣurviśuddham, yena tāni buddhavikurvitāni paśyeyuḥ| na ca samādhiḥ saṁvidyate, yena parīttālambane vipulavikurvitādhiṣṭhānānyavatareyuḥ| nāṣṭau vimokṣāḥ saṁvidyate, na sā ṛddhiḥ, na sā vṛṣabhitā, na tadbalam, na tadādhipateyam, na tatsthānam, na saṁjñā, na cakṣurvikramaḥ saṁvidyate, yena tatsaṁjānīyurvā paśyeyurvā avatareyurvā adhigaccheyurvā sphareyurvā vyavalokayeyurvā anubhaveyurvā ākrameyurvā pareṣāṁ prabhāvayeyurvā deśayeyurvā sūcayeyurvā saṁvarṇayeyurvā saṁdarśayeyurvā upanāmayeyurvā upasaṁhareyurvā, tatra vā sattvāni samādāpayeyuḥ, niryojayeyuḥ pratiṣṭhāpayeyuḥ, tasyāṁ buddhavikurvitadharmatāyāṁ sattvānniyojayeyuḥ| tatteṣāṁ jñānaṁ na saṁvidyate| tatkasya hetoḥ? tathā hi te śrāvakayānena niryātāḥ, śrāvakamārgeṇa samudāgatāḥ, śrāvakacaryāmaṇḍalaparipūrṇāḥ śravākaphalapratiṣṭhitāḥ, satyāvabhāsajñānaniśritāḥ bhūtakoṭīpratiṣṭhitāḥ| atyantaśāntaniṣṭhāṁ gatāḥ mahākarūṇāvirahitacetasaḥ sarvalokanirapekṣaḥ ātmakāryapariprāptāḥ| te tatraiva jetavane saṁnipatitāḥ saṁniṣaṇṇāḥ| bhagavataḥ purato vāmadakṣiṇapṛṣṭhato bhagavato'bhimukhaṁ saṁniṣaṇṇaḥ| na ca tāni jetavane buddhavikurvitānyadrākṣuḥ| tatkasya hetoḥ? na hi śakyamasamārjitasarvajñatājñānairasamudānītasarvajñatājñānaiḥ asaṁprasthitasarvajñatājñānaiḥ apraṇihitasarvajñatājñānaiḥ anabhinirhṛtasarvajñatājñānaiḥ aparibhāvitasarvajñatājñānaiḥ apariśodhitasarvajñatājñānaiḥ tattathāgatasamādhivikurvitamavatartuṁ vā pratipattuṁ vā draṣṭumadhigantuṁ vā| tatkasya hetoḥ? abhijātabodhisattvacakṣuṣpathavijñeyaṁ hi tat, na śrāvakacakṣuṣpathavijñeyam| tena te mahāśrāvakāstatraiva jetavane sthitāstāni tathāgatavikurvitāni buddhādhiṣṭhānāni buddhakṣetrapariśuddhiṁ bodhisattvasaṁnipātaṁ na paśyanti||
tadyathāpi nāma gaṅgāyā mahānadyā ubhayatastīre bahūni pretaśatasahasrāṇi samāgatāni kṣutpipāsāprapīḍitāni nagnāni nirvasanāni vidagdhagātracchavivarṇāni vātātapapariśuṣkāṇi kākasaṁghopadrutāni vṛkaśṛgālairvitrāsyamānāni tāṁ gaṅgāṁ mahānadīṁ na paśyanti| kecitpunaḥ śuṣkāṁ paśyanti nirudakāṁ bhasmaparipūrṇām, āvaraṇīyakarmāvṛtatvāt| evameva te sthavirā mahāśrāvakāstatraiva jetavane sthitāḥ tāni tathāgatavikurvitāni na paśyanti, nāvataranti, sarvajñatāvipakṣikāvidyāpaṭalanetraparyavanaddhatvāt, sarvajñatābhūmikuśalamūlāparigṛhītatvāt||
tadyathāpi nāma puruṣo mahatyahni vartamāne mahato janakāyasya madhye styānamiddhamavakrāmet| sa suptaḥ svapnāntaragatastatraiva pradeśe devanagaraṁ paśyet| sudarśanacakranilayaṁ sarvaṁ ca sumerutalaṁ savṛkṣaṁ sodyānamaṇḍalamapsaraḥkoṭīniyutaśatasahasrākīrṇaṁ devaputrakoṭīniyutaśatasahasrādhyuṣitaṁ vicitradivyapuṣpābhikīrṇam| vividhadivyavastramuktāhāraratnābharaṇasrakpramuktakośāṁśca kalpavṛkṣān paśyet| nānāvidhadivyavādyasamīritamanojñamadhuranirghoṣāṁśca vādyavṛkṣān paśyet| anekavidhāṁśca ratikrīḍāvyūhān paśyet| madhurāṁśca divyāpsarogaṇasaṁgītivādyaśabdān śṛṇuyāt| tatrasthaṁ cātmānaṁ saṁjānīyāt| sarvāvantaṁ ca tatpradeśaṁ divyavyūhavibhūṣitaṁ paśyet| sa ca sarvo janakāyo na paśyet, na jānīyāt, na vilokayet, tatraiva pradeśe sthitaḥ san| tatkasya hetoḥ? tasyaiva hi puruṣasya svapnāntaragatasya taddarśanam, tatraiva ca pradeśe sthitasya tasya mahājanakāyasyādarśanam| evameva te bodhisattvāste ca lokendrā bodhyabhimukhā vipulena buddhādhiṣṭhānena svakuśalamūlasusamārjitatayā ca sarvajñatāpraṇidhānasvabhinirhṛtatayā ca sarvatathāgataguṇasupratipannatayā ca mahāvyūhabodhisattvamārgasupratiṣṭhitatayā ca sarvajñatājñānasarvākāradharmodgatasupariniṣpannatayā ca samantabhadrabodhisattvacaryā viśeṣapraṇidhānaparipūriviśuddhyā ca sarvabodhisattvabhūmijñānamaṇḍalākramaṇatayā ca sarvabodhisattvasamādhivihāravikrīḍanatayā ca sarvabodhisattvajñānagocarāsaṅgavicāraṇatayā ca tāmacintyāṁ buddhavṛṣabhitāṁ buddhavikrīḍitaṁ paśyanti, avataranti, anubhavanti| te ca mahāśrāvakā agrayugabhadrayugapramukhā na paśyanti na jānanti bodhisattvacakṣurvirahitatvāt||
tadyathāpi nāma himavati parvatarāje auṣadhyākarākīrṇe mantravidyauṣadhijñānagrahaṇasiddhavidyaḥ puruṣaḥ sarvauṣadhividhīn prajānan auṣadhigrahaṇakarma kuryāt| tatraiva ca śailendrābhirūḍhāḥ paśugaveḍakaṛkṣamṛgalubdhakāstadanye vā punarauṣadhyavidhijñāḥ puruṣāstamauṣadhirasavīryavipākaprabhāvopāyayogaṁ na prajānanti| evemeva te bodhisattvāstathāgatajñānaviṣayamavatīrṇā bodhisattvavikurvitaviṣayananiryātāstaṁ tathāgatasamādhivikurvitaviṣayaṁ prajānanti, te ca mahāśrāvakāagrayugabhadrayugapramukhāstatraiva jetavane viharantaḥ svakāryasaṁtuṣṭāḥ parakāryanirutsukā upekṣakā dṛṣṭadharmasukhavihāreṇa sukhasparśaṁ viharanti, taṁ ca tathāgatasamādhiviṣayavikurvitaviṣayaṁ na prajānanti||
tadyathāpi nāma iyaṁ mahāpṛthivī sarvaratnākarasamṛddhā nidhiśatasahasranicitā nānāvidhānantaratnaparipūrṇā| tatra ratnagotravidhijñānakṛtavidyaḥ puruṣo rantaparīkṣastatra paryavadātamatirvidhānatantrajñānaśilpasuśikṣito vipulapuṇyabalopastabdhaḥ tato yatheṣṭaṁ ratnānyādāaya ātmānaṁ samyak prīṇayet, mātāpitaraṁ samyakparicaret, putradāraṁ ca poṣayet| tadanyeṣāmapi sattvānāṁ vṛddhānāmāturāṇāṁ daridrāṇāṁ vinipatitānāmaśanavasanaviprahīṇānāṁ saṁvibhāgaṁ kuryāt| vividhāṁ ca artharatimanubhavet| ye tu punaste ratnākaranidhānāvidhijñāḥ sattvāḥ, akṛtapuṇyā apariśuddharatnajñānacakṣuṣasteṣāṁ ratnākarān ratnanidhīnna prajānanti, tatraiva ca vicaranti| na ca ratnāni gṛhṇanti| na ratnakāryāṇi kurvanti| evaṁ te bodhisattvā jetavane tatra acintye tathāgataviṣaye supariśuddhajñānacakṣuṣo'cintyatathāgatajñānaviṣayāvatīrṇāstāni buddhavikurvitāni paśyanti| dharmanayasāgarāṁścāvataranti| samādhisamudrāṁśca niṣpādayanti| tathāgatapūjopasthāne ca prayujyante| sarvadharmaparigrahāya codyujyante| sarvasattvāṁśca saṁgṛhṇanti caturbhiḥ saṁgrahavastubhiḥ| te ca mahāśrāvakāstāni tathāgatavikurvitāni taṁ ca mahāntaṁ bodhisattvagaṇasaṁnipātaṁ na paśyanti na jānanti||
tadyathāpi nāma puruṣo dūṣyavastrābaddhābhyāṁ netrābhyāṁ ratnadvīpamanuprāptaḥ syāt| sa tatra ratnadvīpe caṁkramet, tiṣṭhet, niṣīdet, śayyāṁ vā kalpayet, na ca taṁ ratnākaraṁ paśyet| na ratnavṛkṣān, na vastraratnāni, na gandharatnāni, na sarvaratnāni paśyet| nāpi tāni ratnāni parijānīyādviṣayato vā mūlyato vā paribhogato va| sa tāni ratnāni na parigṛhṇīyāt, na ca ratnakāryamanubhavet| anāvṛtacakṣuṣaḥ etatsarvaṁ paśyeyurvijānīyuḥ| evameva te bodhisattvā dharmaratnadvīpamanuprāptā anuttaraṁ tathāgataratnaṁ sarvalokālaṁkāraṁ saṁmukhībhūtaṁ jetavane sthitamacintyāni buddhavikurvitāni saṁdarśayamānaṁ paśyanti| te ca mahāśrāvakāstatraiva bhagavataḥ pādamūle tiṣṭhanti yāpayanti, na ca taṁ tathāgatasamādhiviṣayavikurvitaprātihāryaṁ paśyanti, na ca taṁ mahāntaṁ bodhisattvasaṁnipātaṁ mahāratnākaram| tatkasya hetoḥ? tathā hi teṣāṁ sarvajñatāvipakṣāvidyādūṣyāvabaddhajñānacakṣuṣāṁ tadasaṅgabodhisattvajñānacakṣurna pariśuddham, na ca tairdharmadhātuparaṁparāpraveśo'nubuddhaḥ, yena tadacintyatathāgatasamādhivṛṣabhitāvikurvitaprātihāryaṁ paśyeyuḥ||
tadyathāpi nāma asti virajaḥprabhāsavatī nāma cakṣuḥpariśuddhiḥ, yā sarvatamondhakāreṇa sārdhaṁ na saṁvasati| tāṁ kaścitpuruṣaḥ pratilabheta| sa virajaḥprabhāsavatyā cakṣuḥpariśuddhyā samanvāgatastamondhakāraparyavanaddhāyāṁ rātryāmanekeṣāṁ prāṇakoṭīniyutaśatasahasrāṇāṁ saṁnipatītānāṁ vividhākalperyāpathānāṁ nimirāndhakāraparyākulanetrāṇāṁ manuṣyāṇāṁ madhye'nuvicaret, anucaṁkramet, tiṣṭhet, niṣīdet, nāneryāpathān, vā kalpayet| na ca te manuṣyāstaṁ puruṣaṁ paśyeyuḥ, na saṁjānīyuḥ vividhānīryāpathān kalpayamānam| sa ca puruṣastaṁ mahāntaṁ janakāyaṁ paśyet nāneryāpathākalpavihāriṇaṁ nānādigabhimukhaṁ nānāsaṁsthānaṁ nānāvarṇaṁ nānāprāvaraṇam| evemeva tathāgataḥ sabodhisattvagaṇaparivāro viśuddhāsaṅgajñānacakṣuḥ sarvalokaṁ jānāti paśyati| mahābuddhasamādhivikurvitaprātihāryaṁ saṁdarśayati| na ca te mahāśrāvakāstaṁ tathāgatamahājñānasamādhivikurvitaprātihāryaṁ paśyanti, na ca taṁ mahābodhisattvasaṁnipātaparivāram||
tadyathāpi nāma bhikṣurmahato janakāyasya madhye pṛthivīkṛtsnaṁ samādhiṁ samāpadyeta, apkṛtsnaṁ vā, tejaḥkṛstnaṁ vā, vāyukṛtsnaṁ vā, nīlakṛtnraṁ vā, pītakṛtsnaṁ vā, lohitakṛtsnaṁ vā, avadātakṛtsnaṁ vā, devakṛtsnaṁ vā, vividhasattvakāryakṛtsnaṁ vā, sarvarutaravitakṛtsnaṁ vā, sarvālambanakṛtsnaṁ vā samādhiṁ samāpadyeta| na ca sa mahājanakāyastamapskandhaṁ paśyet, na ca taṁ jvalanālokaṁ na ca tadvividhakāyakṛtsnam yāvat taṁ sarvālambanakṛtsnaṁ na paśyet, anyatra tatsamādhisamāpattivihāraprāptebhyaḥ| evameva tathāgatasya tadacintyabuddhasamādhiviṣayavikurvitaṁ saṁdarśayataḥ ye mahāśrāvakā na paśyanti, te ca bodhisattvastathāgatamārgapratipannāstaṁ tathāgataviṣayamavataranti||
tadyathāpi nāma añjanasiddhaḥ puruṣo netrayorañjitamātrayoḥ sarvajanakāyenādṛśyaśarīro bhavati| sa gacchan vā sthito vā niṣaṇṇo vā sarvajanakāyaṁ paśyati| evemeva tathāgato lokottarasarvajagadviṣayasamatikrāntaḥ sarvajñajñānaviṣayāvakrānto bodhisattvajñānacakṣurvijñeyaḥ| sa sarvajagat paśyati| te ca mahāśrāvakāstāni tathāgatavikurvitāni na paśyanti||
tadyathāpi nāma puruṣasya sahajātā devatā nityānubaddhā| sā taṁ puruṣaṁ paśyati, sa ca puruṣastāṁ devatāṁ na paśyati| evameva tathāgataḥ sarvajñajñānaviṣayāvasthito mahānti buddhavikurvitāni saṁdarśayati mahato bodhisattvagaṇasaṁnipātasya madhye| te ca mahāśrāvakāstaṁ tathāgatavikurvitaprātihāryaṁ tacca bodhisattvaparṣanmaṇḍalavikurvitaṁ na paśyanti na jānanti||
tadyathāpi nāma bhikṣuḥ sarvacetovaśiparamapāramitāprāptaḥ saṁjñāvedayitanirodhaṁ samāpanno na saṁjānāti na vedayati, na ca ṣaḍindriyeṇa kiṁcitkāryamanubhavati, na ca parinirvṛtaḥ saḥ| sarvalokavyavahāraśca tasmin pradeśe pravartante| na ca tān saṁjānāti, na vedayati yaduta tasyā eva samāpatteradhiṣṭhānādhipatyena| evemeva te mahāśrāvakāstatraiva jetavane viharanti, ṣaḍindriyaṁ caiṣāmasti, na ca taṁ tathāgatasamādhivikurvitavṛṣabhitāprātihāryaṁ paśyanti, nāvataranti, na saṁjānanti, na vijānanti, na ca taṁ mahābodhisattvasaṁnipātam bodhisattvaprātihāryaṁ bodhisattvavikurvitamavataranti, na paśyanti na jānanti| tatkasya hetoḥ? gambhīro hi buddhaviṣayo vipulo'prameyo durdṛśo duṣpratibodho duravagāhaḥ sarvalokasamatikrāntaḥ| acintyo buddhaviṣayo'saṁhāryaḥ sarvaśrāvakapratyekabuddhaiḥ| tena te mahāśrāvakāstatraiva jetavane bhagavataḥ pādamūlagatāstāni buddhavikurvitāni na paśyanti| taṁ ca mahābodhisattvasaṁnipātam tacca jetavanamacintyāsaṁkhyeyaviśuddhalokadhātuguṇavyūhasamavasaraṇaṁ na paśyanti na jānanti yathāpi tadabhājanībhūtatvāt||
atha khalu vairocanapraṇidhānābhiraścimaprabho bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
paśyadhvaṁ sattvasārasya buddhabodhiracintiyā|
jetadhvaje nidarśeti jino buddhavikurvitam|| 1||
svayaṁbhuvāmadhiṣṭhānamasaṁkhyeyaṁ pravartate|
yatra sa muhyate loko buddhadharmāṇajānakaḥ|| 2||
gambhīraṁ dharmarājānāmaprameyamacintiyam|
pravartate prātihāryaṁ yatra loko na gāhate|| 3||
anantavarṇāḥ saṁbuddhā lakṣaṇaiḥ suvibhūṣitāḥ|
alakṣaṇā hi te dharmā ye saṁbuddhaiḥ prabhāvitāḥ|| 4 ||
vikurvitāni darśeti jino jetāhvaye vane|
anantamadhyagambhīrān vākpathaiśca suduṣkarān|| 5||
mahātmanāṁ saṁnipātaṁ bodhisattvā na paśyati|
acintyakṣetrakoṭibhyo jinaṁ draṣṭumupāgatāḥ|| 6||
praṇidhānena saṁpannā asaṅgācāragocarāḥ|
na śakyaṁ sarvalokena teṣāṁ vijñātumāśayam|| 7||
sarvapratyekasaṁbuddhāḥ śrāvakā ye ca sarvaśaḥ|
na prajānanti te caryāṁ na caiṣāṁ cittagocaram|| 8||
bodhisattvā mahāprajñā durdharṣā aparājitāḥ|
śūradhvajā asaṁkīrṇā jñānabhūmiparāyaṇāḥ|| 9||
aprameyāḥ samāpannāste samādhiṁ mahāyaśāḥ|
spharitvā dharmadhātuṁ hi darśayanti vikurvitam|| 10||
atha khalu duryodhanavīryavegarājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
puṇyagarbhān mahāprajñān bodhicaryāgatiṁgatān|
kṣemaṁkarān sarvaloke paśyadhvaṁ sugatātmajān|| 11||
medhavino'nantamatīn susamāhitacetasaḥ|
anantamadhyagambhīravipulajñānagocarān|| 12||
jetāhvaye mahāraṇye mahāvyūhopaśobhite|
bodhisattvasamākīrṇe samyaksaṁbuddhaāśrame|| 13||
aniketāpratiṣṭhānān paśyadhvaṁ sāgarān bahūn|
daśabhyo digbhya āgatya niṣaṇṇān padmaāsane|| 14||
apratiṣṭhānanāyūhānniṣprapañcānanālayān|
asaṅgacittān virajān dharmadhātuparāyaṇān|| 15||
jñānadhvajān mahāvīrān vajracittānakampiyān|
anirvṛteṣu dharmeṣu nirvāṇaṁ darśayanti te|| 16||
daśadikkṣetrakoṭībhyo'saṁkhyebhyaḥ samupāgatān|
saṁbuddhamupasaṁkrāntān dvayasaṁjñāvivarjitān|| 17||
svayaṁbhoḥ śākyasiṁhasya paśyantīdaṁ vikurvitam|
adhiṣṭhānena yasyeme bodhisattvāḥ samāgatāḥ|| 18||
buddhadharmeṣvasaṁbhedā dharmadhātutaleṣu ca|
vyavahāramātrasaṁbhedapāraprāptā jinātmajāḥ|| 19||
dharmadhātorasaṁbhedakoṭyante munayaḥ sthitāḥ|
akṣayaiśca prakurvanti padairdharmaprabhedanam|| 20||
atha khalu samantaśrīsamudgatatejorājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
paśyadhvaṁ sattvasārasya vipulaṁ jñānamaṇḍalam|
kālākālamabhijñāya dharmaṁ deśeti prāṇinām|| 21||
nānātīrthyasamākīrṇaparavādipramardanaḥ|
yathāśayānāṁ sattvānāṁ saṁdarśeti vikurvitam|| 22||
na ca pradeśa saṁbuddho na ca buddho diśānugaḥ|
apramāṇapramāṇāni nātikrānto mahāmuniḥ|| 23||
dinasaṁkhyo yathādityaḥ prabhāvayati khe vrajan|
evaṁ jñānaviduḥ śāstā tryadhvāsaṅgaprabhāvitaḥ|| 24||
pūrṇamāsyāṁ yathā rātrau bhāsate candramaṇḍalam|
paripūrṇaṁ tathā śukladharmaiḥ paśyati nāyakam|| 25||
antarīkṣe yathaiveha vrajatyādityamaṇḍalam|
vitiṣṭhate naiveha taṁ tathā buddhavikurvitam|| 26||
yathāpi gaganaṁ dikṣu sarvakṣetraṣvaniśritam|
evaṁ lokapradīpasya jñeyaṁ buddhavikurvitam|| 27||
yathā hi pṛthivī loke pratiṣṭhā sarvadehinām|
loke lokapradīpasya dharmacakraṁ tathā sthitam|| 28||
yathāpi māruto'sajjan kṣipraṁ vyomni pravāyati|
buddhasya dharmatā tadvallokadhātuṣu vartate|| 29||
apskandhe hi yathā sarvakṣetrasaṁkhyāḥ pratiṣṭhitāḥ|
evaṁ tryadhvagatā buddhā jñānaskandhe pratiṣṭhitāḥ|| 30||
atha khalu asaṅgaśrīgarbharājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
yathāpi parvataḥ śaila udviddho vajrasaṁbhavaḥ|
sarvalokaparitrātā buddho loke tathodgataḥ||31||
yathaiva sāgare toyamaprameyamanāvilam|
buddhadarśanamevaṁ hi lokatṛṣṇāṁ chinatti ca||32||
parvato hi yathā meruḥ sāgarāmbhaḥsamudgataḥ|
tathaiva lokapradyota udgato dharmasāgarāt||33||
yathaiva sāgaraḥ pūrṇaḥ sarvaratnamahākaraḥ|
svayaṁbhuvastathā jñānamakṣayaṁ kṣaṇabodhanam||34||
gambhīraṁ nāyake jñānamasaṁkhyeyamathāmitam|
darśayatyamitācintyaṁ yena buddho vikurvitam||35||
māyākāro yathā vidvān māyālakṣaṇadarśakaḥ|
evaṁ jñānavaśī buddho vikurvitānidarśakaḥ||36||
cintāmaṇiryathā śuddho'bhīpsitārthaprapūraṇaḥ|
evamāśayaśuddhānāṁ jinaḥ praṇīdhipūraṇaḥ||37||
bairocanaṁ yathā ratnaṁ prabhāsayati bhāskaram|
sarvajñatā viśuddhaivaṁ jagadāśayabhāsanī||38||
tathaiva digmukhaṁ ratnamaṣṭāṅgaṁ supratiṣṭhitam|
tathāpyasaṅgapradyoto dharmadhātvavabhāsanaḥ||39||
dakaprabhāsaṁ śuddhābhaṁ āvilāmbuprasādanam|
buddhasya darśanaṁ tadvajjagadindriyaśodhanam||40||
atha khalu dharmadhātupraṇidhisunirmitacandrarājo bodhisattvo buddhadhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
yathāpīhendranīlena ekavarṇā diśaḥ kṛtāḥ|
bodhivarṇaḥ prajāmevaṁ kurute buddhadarśanam||41||
ekaikasminnasau buddho nānāvidhavikurvitam|
vidarśayatyaprameyaṁ bodhisattvaviśodhanam||42||
taccāticitragambhīramaparyantaṁ durāsadam|
yasminna gāhate loko dhīmatāṁ jñānagocare||43||
vyūhānapi ca saṁpannān buddhakāraviśodhitān|
niṣpatterbodhisattvānāṁ dharmadhātupraveśanāt||44||
buddhakṣetrāṇyacintyāni yatra darśayate jinaḥ|
dhīmatāṁ parivṛtairbuddhairākīrṇāni samantataḥ||45||
sarvadharmavaśī śāstā utpannaḥ śākyapuṁgavaḥ|
prātihāryaṁ hi yasyedamaprameyaṁ pravartate||46||
nānātvacaryāṁ dhīrāṇāmaprameyāṁ vipaśyatha|
vikurvitānyanantāni darśayatyamitadyutiḥ||47||
dharmadhātau śikṣayati lokanātho jinaurasān|
bhavanti sarvadharmeṣu te'saṅgajñānagocarāḥ||48||
adhiṣṭhānānnarendrasya dharmacakraṁ pravartate|
prātihāryaśatākīrṇaṁ sarvalokaviśodhanam|49||
viṣaye sattvasārasya jñānamaṇḍalaśodhitāḥ|
bhūriprajñā mahānāgāḥ sarvalokapramocanāḥ||50||
atha khalu dharmārciṣmattejorājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
ye'dhvatraye vinīyante śrāvakāḥ paramarṣiṇā|
na kramotkṣepanikṣepaṁ saṁbuddhasya vidanti te||51||
ye'pi pratyekasaṁbuddhāḥ triṣvapyadhveṣvaśeṣataḥ|
na kramotkṣepanikṣepaṁ te'pi jānanti tāyinaḥ||52||
kiṁ punaḥ sarvasattvā hi vijñāsyanti vināyakam|
śveva gardulabaddha ye hyavidyātamasāvṛtāḥ||53||
pramāṇairaprameyo'sau na śakyaṁ jānituṁ jinaḥ|
asaṅgajñānavān buddhaḥ samatikrāntavākpathaḥ||54||
pūrṇacandraprabho dhīro lakṣaṇaiḥ suvicitritaḥ|
kṣapayatyamitān kalpānadhitiṣṭhan vikurvitaiḥ||55||
nayādekaikato buddhaṁ cintayan susamāhitaḥ|
anabhilāpyaḥ kṣapayetkalpakoṭīracintiyāḥ||56||
guṇaikadeśaparyantaṁ nādhigacchetsvayaṁbhuvaḥ|
nirīkṣamāṇo buddho'pi buddhadharmā hyacintiyāḥ||57||
yeṣāṁ ca praṇidhistatra yeṣāṁ ca manaso ratiḥ|
te'pyevaṁgocarāḥ sarve bhaviṣyanti sudurdṛśāḥ||58||
puṇyajñānamayānantaṁ mahāsaṁbhāravikramāḥ|
nayaṁ hyavatarantyetaṁ dhīmaccitte'male sthitāḥ||59||
vipulaḥ praṇidhisteṣāṁ vipulaścittasaṁvaraḥ|
lapsyanti vipulāṁ bodhimākramya jinagocaram||60||
atha khalu sarvamāramaṇḍalavikiraṇajñānadhvajarājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
asaṅgajñānakāyatvādaśarīrāḥ svayaṁbhuvaḥ|
acintyajñānaviṣayāḥ śakyaṁ cintyayituṁ na te||61||
acintyaiḥ karmabhiḥ śuklairbuddhakāyaḥ samārjitaḥ|
trailokyānupalipto'sau lakṣaṇavyañjanojjvalaḥ||62||
samantāvabhāso loke dharmadhātuviśodhitaḥ|
buddhabodherapi dvāraṁ sarvajñānamahākaraḥ||63||
virajo niṣprapañcaśca sarvasaṅgavivarjitaḥ|
ādityabhūto lokasya jñānaraśmipramuñcanaḥ||64||
bhavasaṁtrāsavicchettā traidhātukaviśodhanaḥ|
niṣpattirbodhisattvānāṁ buddhabodhyākarastathā||65||
anantavarṇadarśāvī sarvavarṇeṣvaniśritaḥ|
darśayatyapi tān varṇānacintyān sarvadehibhiḥ||66||
śakyaṁ na jñānaparyanto gantuṁ buddhasya kenacit|
ekakṣaṇe buddhabodhiracintyā yena śodhitā||67||
akṣayo jñānanirdeśo nirvikāraḥ svabhāvataḥ|
ekakṣaṇe prabhāvyante yasmiṁstryadhvagatā jināḥ||68||
anantakarmā saprajño bodhyarthī cintayetsadā|
cittamityapi yatrāsya citte cittaṁ na jāyate||69||
sarvābhilāpāviṣayā gambhīrā vākpathojjhitāḥ|
acintyā buddhadharmāste yaiḥ saṁbuddhāḥ prabhāvitāḥ||70||
atha khalu vairocanapraṇidhānaketudhvajo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
amūḍhasmṛtayaḥ śuddhā dharmodgatasuniścitāḥ|
acintyamatimantaste akṣayā bodhisāgarāḥ||71||
mano'tra niścitaṁ teṣāṁ taccaryāgocaro hyayam|
teṣāmatrācalaṁ jñānaṁ te'tra cchinnakathaṁkathāḥ||72||
khedo notpadyate teṣāṁ na teṣāṁ sīdate manaḥ|
teṣāṁ pravartate cittaṁ buddhadharmaparāyaṇam||73||
teṣāṁ prajāyate śraddhā mūlajātā samudgatā|
jñāne'tra hi ratisteṣāmanilambhe nirālaye||74||
saṁpūrṇāḥ kuśalairdharmaiḥ kalpakoṭīsamārjitaiḥ|
nāmayanti ca tatsarve ete jñānārthino'samāḥ||75||
vicaranti ca saṁsāre na ca saṁsāraniśritāḥ|
niścitā buddhadharmeṣu ramante buddhagocare||76||
yāvatī lokasaṁpattiḥ sattvadhātau pravartate|
sarva prahīṇā dhīrāṇāṁ buddhasaṁpasthitā hi te||77||
vṛthā samāśrito lokaḥ sadā baddhaḥ pravartate|
asaṅgacāriṇastatra sadā sattvārthaniśritāḥ||78||
atulyaṁ caritaṁ teṣāmacintyaṁ sarvadehibhiḥ|
lokasaukhyaṁ cintayanti yena duḥkhaṁ nivartate||79||
bodhijñānaviśuddhāste sarvalokānukampakāḥ|
ālokabhūtā lokasya sarvalokapramocakāḥ||80||
atha khalu sarvāvaraṇavikiraṇajñānavikrāntarājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
sudurlabho buddhaśabdaḥ kalpakoṭīśatairapi|
kiṁ punardarśanaṁ sarvakāṅkṣāchedanamuttamam||81||
sa dṛṣṭo lokapradyotaḥ sarvadharmagatiṁ gataḥ|
puṇyatīrthaṁ trilokasya sarvasattvaviśodhanam||82||
paśyatāṁ rūpakāyena sattvasāramaninditam|
na samutpadyate tṛptiḥ kalpakoṭyayutairapi||83||
rūpakāyaṁ narendrasya prekṣamāṇā jinaurasāḥ|
asaṅgāḥ svaṁ śubhaṁ bodhau nāmayanti parārthinaḥ||84||
buddhabodhermukhamidam rūpakāyo mahāmuneḥ|
niścaranti yato'saṅgā akṣayāḥ pratisaṁvidaḥ||85||
acintyānamitān sattvānavabhāsya mahāmuniḥ|
avatārya mahāyāne vyākarotyagrabodhaye||86||
mahatpuṇyamayaṁ kṣetramuditaṁ jñānamaṇḍalam|
bhāsayatyamitaṁ lokaṁ puṇyaskandhavivardhanam||87||
chedano duḥkhajālasya jñānaskandhaviśodhanaḥ|
na durgatibhayaṁ teṣāṁ yairihārāgito jinaḥ||88||
vipulaṁ jāyate cittaṁ paśyatāṁ dvipadottamam|
prajñābalamasaṁkhyeyaṁ jāyate candrabhāsvaram||89||
bhavanti niyatā bodhau dṛṣṭvā buddhaṁ narottamam|
niścitaṁ ca bhavatyeṣāṁ bhaviṣyāmi tathāgataḥ||90||
atha khalu dharmadhātutalabhedajñānābhijñārājo bodhisattvo buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
anantaguṇasaṁpannaṁ dṛṣṭvā śākyarṣabhaṁ munim|
pariṇāmayatāṁ cittaṁ mahāyāne viśudhyati||91||
arthāya sarvasattvānāmutpadyante tathāgatāḥ|
mahākāruṇikā dhīrā dharmacakrapravartakāḥ||92||
pratikartuṁ kathaṁ śakyaṁ buddhānāṁ sarvadehibhiḥ|
sattvārtheṣvabhiyuktānāṁ kalpakoṭiśatairapi||93||
kalpakoṭyo varaṁ pakvastryapāye bhṛśadāruṇe|
na tvevādarśanaṁ śāstuḥ sarvasaṅgavivartinaḥ||94||
sarvasattvagatau yāvān duḥkhaskandhaḥ pravartate|
utsoḍhavyaḥ sa nikhilo buddhānāṁ na tvadarśanam||95||
yāvantyaḥ sarvaloke'sminnapāyagatayaḥ pṛthak|
varaṁ tatra ciraṁ vāso buddhānāmaśrutirna ca||96||
ekaikatra varaṁ kalpān nivāso narake'pi tān|
na tvanyatra jināptāyāḥ sthito bodhervidūrataḥ||97||
kiṁ kāraṇamapāyeṣu nivāsaściramiṣyate|
yatkāraṇaṁ jinendrasya darśanaṁ jñānavardhanam||98||
chidyante sarvaduḥkhāni dṛṣṭvā lokeśvaraṁ jinam|
saṁbhavatyavatāraśca jñāne saṁbuddhagocare||99||
kṣapayatyāvṛtīḥ sarvā dṛṣṭvā buddhaṁ narottamam|
vardhayatyamitam puṇyaṁ yena bodhiravāpyate||100||
chinatti kāṅkṣā vimatīḥ sattvānāṁ buddhadarśanam|
prapūrayati saṁkalpāṁllaukikāṁllokottarānapi||101||
2 samantabhadraḥ|
atha khalu samantabhadro bodhisattvo mahāsattvaḥ sarvāvantaṁ bodhisattvagaṇaṁ vyavalokya bhūyasyā mātrayā vibhajan vistārayan deśayan uttānīkurvan saṁprakāśayan avabhāsayan prabhāsayan upadiśan dharmadhātunayena ākāśadhātusamatayā tryadhvasamatayā dharmadhātusamatayā sattvadhātusamatayā sarvalokadhātusamatayā sarvakarmavaṁśasamatayā sattvāśayasamatayā sattvādhimuktisamatayā dharmapratibhāsasamatayā sattvaparipākakālasamatayā sarvajagadindriyasamatayā ca, evaṁ siṁhavijṛmbhitaṁ tathāgatasamādhiṁ caiṣāṁ bodhisattvānāṁ saṁprakāśayati sma daśabhirnirdeśapadaiḥ| katamairdaśabhiḥ? yaduta sarvadharmadhātuparyāpanneṣu buddhakṣetrapramāṇurajaḥsarvabuddhaparaṁparākṣetraparaṁparānirdeśaḥ| yaduta ākāśadhātuparameṣu sarvabuddhakṣetreṣu aparāntakoṭīgatakalpatathāgataguṇānucaraṇanirdeśaḥ| yaduta sarvabuddhakṣetratathāgatasamutpattyanantamadhyābhisaṁbodhimukhasamudrasaṁdarśananirdeśaḥ| yaduta ākāśadhātuparamabuddhakṣetratathāgataparṣanmaṇḍalabodhisattvasaṁghabodhimaṇḍābhimukhāvasthānanirdeśaḥ| yaduta sarvatryadhvabuddhakāyasadṛśanirmāṇasarvaromamukhapramuñcanacittakṣaṇadharmadhātuspharaṇanirdeśaḥ| yaduta sarvadiksamudreṣu sarvakṣetrasāgarasamatalādhiṣṭhānaikakāyaspharaṇaprabhāsanirdeśaḥ| yaduta sarvārambaṇataleṣu buddhabhūmivikurvitasarvatryadhvasamavasaraṇadhiṣṭhānasaṁdarśananirdeśaḥ| yaduta sarvakṣetraparamāṇurajaḥsamatryadhvakṣetraparaṁparānānābuddhavikurvitakalpasāgarasaṁdarśananirdeśaḥ| yaduta sarvatryadhvabuddhapraṇidhānasāgarasarvaromanigarjanāparyantādhiṣṭhānabodhisattvasaṁbhavanirdeśaḥ| yaduta dharmadhātupramāṇabuddhasiṁhāsanabodhisattvaparṣanmaṇḍalāsaṁbhinnabodhimaṇḍālaṁkāranānā-dharmacakrapravartanāparāntādhiṣṭhānanirdeśaḥ| iti hi bho jinaputrā etān daśān pramukhān kṛtvā anabhilāpyabuddhakṣetraparamāṇūrajaḥsamān etasya siṁhavijṛmbhitasya samādhinirdeśananugacchāmi| api tu khalu punarbho jinaputrāḥ tathāgatajñānagocara eṣaḥ||
atha khalu samantabhadro bodhisattva etasyaiva siṁhavijṛmbhitasya tathāgatasamādherarthanirdeśaṁ dyotayamāno buddhādhiṣṭhānena tathāgatavadanaṁ prekṣamāṇaḥ sarvāvantaṁ parṣanmaṇḍalasamudraṁ vyavalokya acintyabuddhaviṣayānantamadhyatathāgatasamādhivikurvitāni vyavalokya acintyajñānamāyāgatadharmatāṁ vyavalokya acintyatrayadhvabuddhasamatāṁ vyavalokya acintyānantamadhyasarvavākpathaniruktisarvadharmanayān vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
sarvakṣetraparamāṇusādṛśā
ekaromi jinakṣetrasāgarāḥ|
bodhisattvaparṣatparīvṛta-
statra buddha sthitu buddhaāsane||1||
ekaromi bahukṣetrasāgarā
bodhimaṇḍasthita padmaāsane|
dharmadhātu vipulam karitvanā
dṛśyate drumavareṣu nāyakaḥ||2||
sarvakṣetraparamāṇusādṛśā
ekaromi jina saṁniṣaṇṇakāḥ|
bodhisattvaparṣatparīvṛtāḥ
sarvabhadracariyāṁ prabhāṣate||3||
ekakṣetri jina saṁniṣaṇṇakāḥ
sarvakṣetraprasarān spharitvanā|
bodhisattva bahumegha akṣayā
enti te daśadiśāṁ samantato||4||
kṣetrakoṭiparamāṇusādṛśā
bodhisattvaguṇasāgaraprabhāḥ|
utthihantu parṣāsu śāstuno
dharmadhātu sphariṣu daśa diśaḥ||5||
sarvakṣetrapratibhāsadarśanā
dharmarājajinajñānasāgarāḥ|
te ca bhadracariyapratiṣṭhitāḥ
sarvabuddhapariṣā upāgami||6||
sarvakṣetraprasare niṣaṇṇakā
bodhisattvacaraprītigocarā|
dharmamegha śruṇamāna sūratā
ekakṣetri cari kalpakoṭiyaḥ||7||
bodhisattva vicaranti cārikāṁ
dharmasāgaracarī virocanā|
otaranti praṇidhānasāgarāṁ-
ste pratiṣṭha jinabhūmigocarāḥ||8||
anyamanyajinadharmasaṁbhavā-
ste samantacari bhadrabuddhiṣu|
sarvabuddhaguṇavarṇasāgarā-
notaranti vipulaṁ vikurvitam||9||
dharmadhātusugatiṁ spharitvanā
sarvakṣetraparamāṇusādṛśān|
kāyamegha satataṁ pramuñcato
dharmavarṣatu upetu bodhaye||10||
atha khalu bhagavān bhūyasyā mātrayā teṣāṁ bodhisattvānāmatraiva siṁhavijṛmbhite buddhasamādhau saṁniyojanārthaṁ bhrūvivarāntarādūrṇākośāddharmadhātusamantadvāravijñaptitryadhvāvabhāsaṁ nāma raśmiṁ niścārayitvā anabhilāpyabuddhakṣetraparamāṇurajaḥsamaraśmiparivārāṁ daśadiksarvalokadhātusamudreṣu sarvakṣetraprasarānavabhāsayati sma||
atha khalu ye te bodhisattva jetavane saṁnipatitāḥ, te paśyanti sma sarvadharmadhātugateṣu sarvabuddhakṣetreṣu ākāśadhātuparyavasāneṣu sarvabuddhakṣetraparamāṇurajaḥsamabuddhakṣetraparamāṇurajontargateṣu buddhakṣetrasaṁgateṣu nānābaleṣu nānāviśuddheṣu nānāpratiṣṭhāneṣu nānāsaṁsthāneṣu buddhakṣetreṣu bodhimaṇḍavaragataṁ bodhisattvasiṁhāsananiṣaṇṇaṁ sarvalokendrasaṁpūjitaṁ bodhisattvagaṇaparivṛtamanuttarāṁ samyaksaṁbodhimabhisaṁbudhyamāṇaṁ kvaciddharmacakraṁ pravartayantaṁ dharmadhātuspharaṇena svaramaṇḍalena anabhilāpyabuddhakṣetravipuleṣu parṣanmaṇḍaleṣu, kvaciddevabhavanagataṁ kvacinnāgabhavanagataṁ kvacid yakṣabhavanagataṁ kvacid gandharvabhavanagataṁ kvacidasurabhavanagataṁ kvacidgaruḍabhavanagataṁ kvacitkinnarabhavanagataṁ kvacinmahoragabhavanagataṁ kvacinmanuṣyendrabhavanagataṁ kvacinmanusyaloke grāmanagaranigamajanapadarāṣṭrarājadhānīṣu nānāvikurvitairdharmaṁ deśayamānaṁ nāneryāpathairnānāvidhairātmabhāvairnānāsamādhimukhavijñaptibhirnānāsamādhyabhijñābhirnānākula-gotrasaṁbhavairnānāvarṇavijñaptibhirnānāprabhāmaṇḍalairnānāraśmijālapramuñcanairnānāsvara-maṇḍalairnānāparṣanmaṇḍalairnānākathāpuruṣādhiṣṭhānairnānāśāsanādhiṣṭhānairnānāpadavyañjanairnānāniruktibhirdharmaṁ deśayantam paśyanti sma| yāvantaśca te bodhisattvāsteṣu teṣu parṣanmaṇḍaleṣu tathāgatasya gambhīrabuddhasamādhivikurvitāni paśyanti sma| dharmadhātuparameṣu lokadhātuṣvākāśadhātuparyavasāneṣu daśadigvyavasthāneṣu anantadikparivartasamavasaraṇeṣu sarvadiksamudreṣu nānādharmadigdvāreṣu nānādiksaṁjñāgatesu nānādiksamavasaraṇeṣu nānādigbhāgeṣu nānādiganugameṣu nānādiksāgareṣu yaduta pūrvasyāṁ diśi dakṣiṇāyāṁ paścimāyāmuttarasyāmuttarapūrvāyāṁ pūrvadakṣiṇāyāṁ dakṣiṇapaścimāyāṁ paścimottarasyāmadhaḥ ūrdhvaṁ diśi kṣetrakāyadikṣu sattvakāyadikṣvapi sattvasaṁjñāgatadikṣvati pūrvāntakoṭīgatadikṣvapi daśadikpratyutpannadikṣvapi sarvākāśapathasūkṣmavālamukhanikṣepapragrahaṇadikṣvapi sarvakṣetraparamāṇurajaḥparaṁparādikṣvapi dikpraveśavataraṇadikṣvapi nānākarmābhisaṁskārasamutthitadikṣvapi ekavālapathānantamadhyākāśatalasaṁjñāgatadikpatheṣvapi samatānusṛtābhisaṁbhinnatryadhvatalasamatānugatasarvajagadasaṁbhinnasarvasattva-saṁjñāgatasamarutasarvajagaccitteṣu pratibhāsaprāptāni sarvasattvakāyeṣvabhimukhapralambasarvaparṣadupasaṁkramaṇarūpāṇi sarvakalpeṣu jñānāsaṁbhinnāni sarvakṣetreṣu sarvatra samatayā yathāśayānāṁ sattvānāmabhimukharūpasaṁdarśanavijñaptīni sarvabuddhadharmasaṁprakāśanasarvasattvavinayāpratiprasrabdhāni tathāgatavikurvitāni paśyanti sma| sarve te bhagavatā vairocanena pūrvakuśalacaryāsabhāgatayā caturbhiḥ saṁgrahavastubhiḥ saṁgṛhītāḥ, darśanena śravaṇena anusmṛtyā paryupāsanena ca paripācitāḥ, pūrvamanuttarāyāṁ samyaksaṁbodhau cittamutpāditāḥ, tatra tathāgateṣūpasaṁkramantaḥ kuśalamūlaiḥ saṁgṛhītāḥ, yathākuśalamūlasabhāgatayā sarvajñatāparipākopāyasuparigṛhītattvāttadacintyaṁ bhagavato vairocanasya samādhivikurvitamavataranti dharmadhātuvipulamākāśadhātuparyavasānam| keciddharmakāyamavataranti, kecidrūpakāyam, kecitpūrvaṁ bodhisattvasamudāgamam, kecit pāramitāparipūrim, keciccaryāmaṇḍalaviśuddhivyūham, kecidbodhisattvabhūmivikurvitam, kecidabhisaṁbodhivikurvitam, kicidbuddhavihārasamādhyasaṁbhedavikurvitam, kecittathāgatabalavaiśāradyajñānam, kecidbuddhapratisaṁvitsāgaramavataranti| evaṁpramukhān daśabuddhakṣetrānabhilāpyaparamāṇurajaḥsamān buddhavikurvitasamudrānavataranti| nānādhimuktibhirnānāpathairnānādvārairnānāpraveśairnānāvatārainārnānayairnānānugamairnānā-digbhirnānābhājanairnānādeśairnānālokairnānādhigamairnānāsaṁbhārairnānāvikurvitairnānopāyairnānāsamādhibhiḥ tān buddhavikurvitasamudrānavataranti nānāsamādhyavatāraiḥ| yaduta samantadharmadhātuvyūhena bodhisattvasamādhinā avataranti| sarvatryadhvāsaṅgajñānaviṣayāvabhāsena bodhisattvasamādhinā, dharmadhātutalāsaṁbhedajñānālokena bodhisattvasamādhinā, tathāgataviṣayatalapraveśena bodhisattvasamādhinā, gaganatalāvabhāsena bodhisattvasamādhinā, daśatathāgatabalākramaṇavivareṇa bodhisattvasamādhinā, buddhacchambhitavyūhavikramavijṛmbhitena bodhisattvasamādhinā, sarvadharmadhātunayāvartagarbheṇa bodhisattvasamādhinā, sarvadharmadhātvaṅganigarjanaspharaṇacandreṇa bodhisattvasamādhinā, samantavyūhadharmaprabheṇa ca bodhisattvasamādhinā te bodhisattvāstān bhagavato vairocanasya buddhavikurvitasamudrānavataranti| asaṅgapaṭṭadharmarājadhvajena ca bodhisattvasamādhinā, sarvāvaraṇabuddhasamudravipaśyinā bodhisattvasamādhinā, sarvalokagatyasaṁbhedakāyapratibhāsadhvajena bodhisattvasamādhinā, tathāgatakāyāsaṁbhedaviṣayapraveśena bodhisattvasamādhinā, sarvalokāvartyanupravartanakaruṇārgarbheṇa ca bodhisattvasamādhinā, sarvadharmapadapratiṣṭhānādhiṣṭhānādhiṣṭhitena ca bodhisattvasamādhinā, atyantaśāntapraśāntasamatāvabhāsamaṇḍalena bodhisattvasamādhinā, anilambhasunirmitasamantanirmāṇapratibhāsena bodhisattvasamādhinā, sarvakṣetrasamantasamavasaraṇādhiṣṭhānena bodhisattvasamādhinā, sarvabuddhakṣetrābhisaṁbodhyākāreṇābhinirhāreṇa bodhisattvasamādhinā, sarvajagadindrabalavivaraṇena bodhisattvasamādhinā, sarvajagadviśeṣāsaṅgamaṇḍalavivaraṇena, bodhisattvasamādhinā, sarvatathāgatajanetrīsaṁbhavādhiṣṭhānena bodhisattvasamādhinā, sarvasāgaraguṇapratipattyavatāreṇa bodhisattvasamādhinā, aśeṣasarvārambaṇavikurvitābhinirhārāparāntādhiṣṭhānena bodhisattvasamādhinā, sarvatathāgatapūrvayogasamudrāvatāreṇa bodhisattvasamādhinā, aparāntasarvatathāgatavaṁśasaṁdhāraṇādhiṣṭhānena bodhisattvasamādhinā, pratyutpannadaśadiksarvakṣetrasāgarapariśuddhādhimuktyadhiṣṭhānena bodhisattvasamādhinā, sarvabuddhaikacittakṣaṇavihārāvabhāsena bodhisattvasamādhinā, sarvārambaṇāsaṅgakoṭipraveśena bodhisattvasamādhinā, sarvalokadhātvekabuddhakṣetrādhiṣṭhānena bodhisattvasamādhinā, sarvabuddhakāyanirmāṇābhinirhāreṇa bodhisattvasamādhinā, vajrendrasarvendriyasāgaraprativedhena bodhisattvasamādhinā, sarvatathāgataikaśarīragarbhādhiṣṭhānena bodhisattvasamādhinā, cittakṣaṇakoṭisarvadharmadhātunayānugamakṣaṇavihāreṇa bodhisattvasamādhinā, sarvadharmadhātukṣetraprasaranirvṛtisaṁdarśanādhiṣṭhānena bodhisattvasamādhinā, adhamūrdhatalavihārādhiṣṭhānena bodhisattvasamādhinā, sarvabuddhakṣetrasattvakāyāsaṁbhedādhiṣṭhānena bodhisattvasamādhinā, sarvajñānāvartābhimukhasamavasaraṇena bodhisattvasamādhinā, sarvadharmasvabhāvalakṣaṇāparijñāprabhedena bodhisattvasamādhinā, tryadhvaikacittakṣaṇasaṁbhedamaṇḍalena bodhisattvasamādhinā, sarvacittakṣaṇadharmadhātunayaśarīragarbheṇa bodhisattvasamādhinā, sarvatathāgatavaṁśānugamasiṁhena bodhisattvasamādhinā, sarvārambaṇadharmadhātumaticakṣurmaṇḍalena bodhisattvasamādhinā, daśabalākramavikramasamārambhena bodhisattvasamādhinā, sarvārambaṇasamantadarśanacakṣurmaṇḍalena bodhisattvasamādhinā, sarvavarṇamaṇḍalajadrocanābhinirhāreṇa bodhisattvasamādhinā, acalāvartagarbheṇa bodhisattvasamādhinā, ekadharmasarvadharmasamavasaraṇanirdeśena bodhisattvasamādhinā, ekadharmavākpathaniruktipadaprabhedena bodhisattvasamādhinā te bodhisattvāstān bhagavato vairocanasya buddhavikurvitasamudrānavataranti| sarvabuddhadhvajādhiṣṭhānadharmanirdeśena bodhisattvasamādhinā, tryadhvakoṭyasaṅgavabhāsena bodhisattvasamādhinā, sarvakalpānugamāsaṁbhinnajñānena bodhisattvasamādhinā, sūkṣmanayadaśabalāntargatena bodhisattvasamādhinā, anācchedyabodhisattvacaryāsarvakalpābhinirhāreṇa bodhisattvasamādhinā, sarvadiksamantajavābhimukhameghena bodhisattvasamādhinā, abhisaṁbodhivikurvitaviṭhapanena bodhisattvasamādhinā, sarvavedayitāsparśakṣemadhvajena bodhisattvasamādhinā, sarvavyūhagaganālaṁkārābhinirhāreṇa bodhisattvasamādhinā, kṣaṇakṣaṇajagadupanirmitabimbameghābhinirhāreṇa bodhisattvasamādhinā, gaganavirajastathāgatacandraprabheṇa bodhisattvasamādhinā, sarvatathāgatagaganādhiṣṭhānena bodhisattvasamādhinā, sarvadharmendriyavyūhaprabhāsena bodhisattvasamādhinā, sarvadharmārthavivaraṇapradīpena bodhisattvasamādhinā, daśabalamaṇḍalāvabhāsena bodhisattvasamādhinā, tryadhvabuddhaketudhvajena bodhisattvasamādhinā, sarvabuddhakagarbheṇa bodhisattvasamādhinā, sarvakṣaṇakṣaṇārambhaniṣṭhena bodhisattvasamādhinā, akṣayapuṇyagarbheṇa bodhisattvasamādhinā, anantabuddhadarśanavinayāvabhāsena bodhisattvasamādhinā, sarvadharmavajrasiṁhapratiṣṭhānena bodhisattvasamādhina, sarvatathāgatanirmāṇasaṁdarśanasamantavijñaptyabhinirhāreṇa bodhisattvasamādhinā, sarvatathāgatadivasākramaṇāntinā bodhisattvasamādhinā, ekatryadhvasaṁtāpena bodhisattvasamādhinā, prakṛtiśāntasarvadharmasamantaprabhapramuktaghoṣasvareṇa bodhisattvasamādhinā, sarvabuddhadarśanasīmāvatikrameṇa bodhisattvasamādhinā, niravaśeṣasarvadharmadhātupadmanalinīpratibuddhena bodhisattvasamādhinā, anālayadharmagaganavyavalokanena bodhisattvasamādhinā, ekadigdaśadiksāgarasamavasaraṇāvartena bodhisattvasamādhinā, sarvadharmadhātutalapramukhapraveśena bodhisattvasamādhinā, sarvadharmasāgaravatigarbheṇa bodhisattvasamādhinā, sarvasattvaprabhāmuñcanapraśāntakāyena bodhisattvasamādhinā, ekacittakṣaṇasarvābhijñāpraṇidhyabhinirhāreṇa bodhisattvasamādhinā, sadāsarvatrasamantābhisaṁbodhyadhiṣṭhānena bodhisattvasamādhinā, sarvadharmadhātvekavyūhānugamapraveśena bodhisattvasamādhinā, sarvabuddhasmṛtiśarīrāvabhāsena bodhisattvasamādhinā, sarvajagadbhūriviśeṣajñānābhijñena bodhisattvasamādhinā, cittakṣaṇānantadharmadhātunayasvakāyaspharaṇena bodhisattvasamādhinā, ekanayadharmadhātusarvadharmaikanayavyūhaprabheṇa bodhisattvasamādhinā, sarvabuddhadharmamaṇḍalacakratejodhiṣṭhānena bodhisattvasamādhinā, indrajālasattvadhātusaṁgrahapraṇidhicaryādhiṣṭhānena bodhisattvasamādhinā, sarvalokadhātutalāsaṁbhedena bodhisattvasamādhinā, padmaśrīvikurvitasamantavikrāmiṇā bodhisattvasamādhinā, sarvasattvakāyaparivartajñānābhijñena bodhisattvasamādhinā, sarvasattvābhimukhakāyādhiṣṭhānena bodhisattvasamādhinā, sarvasattvasvarāṅgasāgarajaganmantrasaṁbhedanayābhijñena bodhisattvasamādhinā, sarvajagattalabhedajñānābhijñena bodhisattvasamādhinā, mahākaruṇākośāsaṁbhedagarbheṇa bodhisattvasamādhinā, sarvabuddhatathāgatakoṭipraveśena bodhisattvasamādhinā, sarvatathāgatavimokṣabhavanavyavalokanasiṁhavijṛmbhitena bodhisattvasamādhinā, etatpramukhairanabhilāpyabuddhakṣetraparamāṇurajaḥsamairbodhisattvasamādhivargāvatāraiste bodhisattvāstān bhagavato vairocanasya buddhavikurvitasamudrānavataranti| pūrvasabhāgacaritavikurvitaṁ ca samanusmaranti| cittakṣaṇe cittakṣaṇe sarvadharmadhātuspharaṇenāvatāreṇa teṣāṁ punarbodhisattvānāṁ bhagavataḥ saṁmukhībhāvagatānāṁ jetavanānuprāptānāṁ daśabuddhakṣetraparamāṇurajaḥsamalokadhātuvipulanānāratnapadmagarbhasiṁhāsanasaṁniṣaṇṇānāṁ mahājñānābhijñāvikurvitaniryātānāṁ tīkṣṇajñānābhijñāvatibhūmyanuprāptānāṁ samantajñānavyavacārāṇāṁ prajñākaragotrasaṁbhavānāṁ sarvajñajñānābhimukhānāṁ vitimirajñānacakṣuṣāṁ sattvasārathibhāvānuprāptānāṁ sarvabuddhasamatānugatānāṁ sadāvikalpadharmacaraṇānāṁ sarvadharmārambaṇapratividdhānāṁ sarvadharmaprakṛtiśāntarambaṇānāṁ sarvalokapraśāntanirvāṇālayaparamāṇāṁ sarvalokanānātvapratiṣṭhānām aniketasarvakṣetragamanānām apratiṣṭhānasarvadharmapadānām anāryūhasavadhamavimānapratiṣṭhānāṁ sarvajagatparipākavinayapratipannānāṁ sarvasattvakṣemagatisaṁdarśakānām abhyudgatajñānavimokṣabhavanagocarāṇāṁ virāgakoṭyanugatajñānaśarīrāṇāṁ sarvabhavasamudroccalitānāṁ sarvajagadbhūtakoṭīvipaśyakānāṁ dharmasāgaraprajñāvabhāsamaṇḍalānāṁ sāgaravatīdhātusamādhisusamāhitamahākaruṇācittānāṁ māyāgatadharmanayasupratividdhānāṁ svapnopamasarvalokadhātvavatīrṇānāṁ pratibhāsopamasarvatathāgatadarśanapratividdhānāṁ pratiśrutkopamasarvarutaravitaghoṣavijñaptīnāṁ nirmitopamasarvadharmābhinirvṛttijñānapratividdhānāṁ susamārjitaviṣayapraṇidhānānāṁ samantajñānamaṇḍalaviśuddhikauśalyānugatānām atyantaśāntapraśāntacittānāṁ sarvadhāraṇīgotrajñānaviṣayāṇāṁ acchambhitasamādhibalasamantaparākramāṇāṁ dharmadhātusthitikoṭīgatacakṣuṣāṁ sarvadharmānilambhavihāraprāptānāṁ anantaprajñāsāgaravicāriṇāṁ jñānapāramitāpāraṁgatānāṁ prajñāpāramitābalādhānaprāptānām ṛddhipāramitāsarvajagatpāraṁgatānāṁ samādhipāramitāvaśagatānāṁ sarvatathāgatārthakauśalyāviparītajñānināṁ dharmakauśalyaprakāśanavidhijñānāṁ niruktijñānābhijñānāmakṣayapratibhānabaladharmameghānāṁ vaiśāradyarṣabhasiṁhanādinām anālayadharmāsamaratiratānāṁ vitimirasarvadharmaprasāritacakṣuṣāṁ sarvalokasaṁvittibhavajñānacandrāṇāṁ prajñāmaṇḍalasarvasatyanayavyavahāraraśmīnāṁ jñānavajrapuṇyacakravālānāṁ sarvaupamyaupamyasamatikrāntānāṁ sarvadharmendriyajñānāṅkuravirūḍhānāṁ śūradhvajānāṁ sarvamāradhvajapramardanavīryāṇāmanantajñānamaṇḍalatejasāṁ sarvajagadabhyudgatakāyānāṁ sarvadharmānāvaraṇaprajñānāṁ kṣayākṣayakoṭijñānavibuddhānāṁ samantakoṭyanugatabhūtakoṭipratiṣṭhānāṁ animittavyavaharaṇapratyavekṣajñānacakṣuṣāṁ sarvabodhisattvacaryābhinirhāranimittakuśalānām advayajñānagocarāṇāṁ sarvalokagativipaśyakānām aniketasarvabuddhakṣetragatipratibhāsaprāptānāṁ sarvadharmāndhakāravigatānām atamojñānamaṇḍalapratipannānāṁ samantadigdharmāvabhāsaprayuktānāṁ sarvajadvareṇyapuṇyakṣetrānām amodhaśravaṇadarśanapraṇidhicandrāṇāṁ sarvalokābhyudgatapuṇyasumerūṇāṁ sarvaparapravādicakravinigrahaśūurāṇāṁ sarvabuddhakṣetraghoṣasvaraśabdanirnādināṁ sarvabuddhakāyātṛptadarśanānāṁ sarvabuddhaśarīrapratibhāsavaśavartināṁ jagadvinayānukūlakāyādhiṣṭhānānāṁ sarvakṣetraprasaraikakāyaspharaṇānām abhisaṁskāravimaṇḍalapariśuddhānāmanāvaraṇagaganamahājñānayānapātrāṇāṁ jñānamaṇḍalasarvadharmadhātukāyaprabhāsanānāṁ sarvajagaduditajñānādityānāṁ sarvajagaducitayathāśayabalānāṁ sarvajagadāśayendriyapratividdhajñānānām anāvaraṇaviṣayasarvadharmopapannānām anupapattisarvadharmasvabhāvavijñaptānāṁ sūkṣmodārānyonyasamavasaraṇajñānasaṁvardhitavartināṁ gambhīrabuddhabhūmigatiniścitānāṁ gambhīrārthapadavyañjanavyavahārajñānānām akṣayapadavyañjanārthasūcakānāṁ sarvasūtrasāgaraikapadapraveśaprabhāṣamāṇānāṁ vipuladhāraṇījñānaśarīrādhiṣṭhānānām anantakalpasaṁdhāraṇānugatādhiṣṭhānānām ekacittakṣaṇānabhilāpyakalpasaṁvāsapratividdhajñānānām ekacittakṣaṇatryadhvajñānasarvalokābhijñānānāṁ sarvadharmadhāraṇyanantabuddhadharmasāgarapratibhāsānāṁ sarvajagajjñānopanāyikadharmacakrapravartanānivartyānāṁ buddhaviṣayajñānāvabhāsapratilabdhānāṁ sudarśanasamādhisadāsamāpannānām asaṅgakoṭīsarvadharmaprabhedajñānābhijñānāṁ sarvadharmaviśeṣavimokṣaviṣayajñānavikrīḍitānāṁ sarvārambaṇaśubhavyūhādhiṣṭhānānāṁ daśadigdharmadhātudiganuśaraṇapraviṣṭānāṁ sarvadigvibhaṅgadharmadhātusamavasaraṇānāṁ susūkṣmodāraparamāṇurajobodhiṁ vibudhyatāṁ suvarṇaprakṛtisarvavarṇasaṁdarśakānāṁ ekadiksamavasaraṇānām ekarūpānantaguṇajñānasaṁvardhitajñānapuṇyagarbhāṇāṁ sarvabuddhastutastavitapraśastānām akṣīṇapadavyañjanaguṇavarṇanirdeśānāṁ bodhisattvānāṁ jetavane saṁnipatitānāṁ saṁniṣaṇṇānāṁ tathāgataguṇasamudramavataratāṁ tathāgataraśmyavabhāsitānāṁ sarvaśarīrebhyaḥ tebhyaśca kūṭāgārebhyo bodhisattvaparibhogebhyaḥ tebhyaśca bodhisattvāsanebhyaḥ sarvasmājjetavanānmahāprītivegapratilābhadharmatayā acintyabodhisattvadharmāvabhāsapratilābhena prītivegasaṁbhavamahāvikurvitavyūhānniścaritvā sarvadharmadhātu spharanti sma| yaduta cittakṣaṇe cittakṣaṇe vipularaśmijālameghāḥ sarvajagatsaṁtoṣaṇā niścaritvā daśa diśaḥ spharanti sma| sarvaratnamaṇighaṇṭāmegha niścaritvā sarvatryadhvatathāgataguṇavarṇanirdeśameghanirnādānanuravanto daśa diśaḥ spharanti sma| sarvajagadvādyameghaḥ sarvārambaṇebhyo niścaritvā sarvasattvakarmavipākamadhuravādyaghoṣasaṁprayuktā anuvaranto daśa diśaḥ spharanti sma| sarvabodhisattvapraṇidhānavicitrabodhisattvacaryāsaṁdarśanarūpameghā niścaritvā sarvabodhisattvapraṇidhānarutaghoṣān nigarjanto daśa diśaḥ spharanti sma| lakṣaṇānuvyañjanavibhūṣitabodhisattvakāyameghā niścaritvā sarvakṣetreṣvanugatabuddhopādaparaṁparāmudīrayanto daśa diśaḥ spharanti sma| sarvatryadhvatathāgatasadṛśabodhimaṇḍameghā niścaritvā sarvatathāgatātisaṁbodhiniryāṇavyūhān saṁdarśayanto daśa diśaḥ spharanti sma| sarvārambaṇebhyaḥ sarvanāgendrakāyameghā niścaritvā sarvagandhavarṣāṇi pravarṣanto daśa diśaḥ spharanti sma| sarvajagadindrasadṛśakāyameghā niścaritvā samantabhadrabodhisattvacaryāmudīrayanto daśa diśaḥ spharanti sma| sarvārambaṇebhyaḥ sarvaratnamayasarvapariśuddhabuddhakṣetrapratibhāsameghā niścaritvā sarvatathāgatadharmacakrapravartanāni darśayanto daśa diśaḥ spharanti sma| evaṁpramukhā anabhilāpyabuddhakṣetraparamāṇurajaḥsamā mahāvyūhavikurvitameghā niścaranti sma teṣāṁ bodhisattvānāmadhiṣṭhānena acintyadharmasamudrāvabhāsapratilābhadharmatayā ca||
atha khalu mañjuśrīrbodhisattvo buddhādhiṣṭhānena etānyeva sarvavikurvitāni saṁdarśayan daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
saṁprekṣato jetavane anantaṁ
buddhādhiṣṭhānaṁ vipulaṁ pravṛttam|
ārambaṇā sarvatu kāyameghā
niścārya te sarvadiśaḥ spharanti||11||
anantavarṇā vipulā viśuddhā
vyūhā vicitrāḥ sugatātmajānām|
dṛśyanti sarvehi ta āsanebhyaḥ
sārambaṇebhyaḥ pratibhāsaprāptāḥ||12||
nānāviyūhā ratnārcimeghāḥ
spharanti kṣetrāntara sarjamānāḥ|
romṇāṁ mukhebhyaḥ sugatātmajānāṁ
rutāni bauddhāni nigarjamānāḥ||13||
brahmendrarūpaiḥ sadṛśātmabhāvāḥ
praśāntaīryāpatha śuddhakāyāḥ|
vṛkṣāṇa puṣpebhi viniścaritvā
vrajanti dhyānāṅgamudīrayantaḥ||14||
samantabhadropamabodhisattvāḥ
salakṣaṇavyañjanabhūṣitāṅgāḥ|
acintyā asaṅkhyāḥ sugatasya romṇo
adhiṣṭhitā nirmita niścaranti||15||
tryadhvodbhavānāṁ sugatātmajānām
ye varṇaniścāramahāsamudrāḥ|
garjenti tān jetavanopaviṣṭāṁ-
ste vyūhameghā guṇasāgarāṇām||16||
ye sarvadiksattvagaṇasya karma-
mahāsamudrā nikhilā vicitrā|
śrūyanti te jetavane drumāṇāṁ
kośāntarebhyo'pi viniścarantaḥ||17||
tryadhvasthitānāmiha yā jinanāṁ
kṣetreṣu sarveṣvakhilā vikurvā|
kṣetrādadhastātparamāṇusaṁkhyā
pratyekamārambaṇamāvibhānti||18||
ekaikaromṇi pravibhaktu citrā
buddhā dikkṣetre samudrameghāḥ|
abhāsayanti jinādhivāsāṁ
pratikṣaṇaṁ teṣu ca buddhameghāḥ||19||
jagatsamāḥ sarvadiśaḥ spharitvā
sattvānupāyaiḥ paripācayantaḥ|
teṣāṁ prabhābhyaśca viniścaranto
gandhārcipuṣpaughasamudrameghāḥ||20||
vyomāpramāṇāni vimānaratnān
aśeṣasadvyūhavirājitāni|
spharanti sarvāṇyapi sarvadikṣu
kṣetrāṇi sarvāṇyatha bodhimaṇḍān||21||
ye'śeṣatastryaśvagatā hi dikṣu
tryadhvasthitānāṁ sugataurasānām|
samantabhadraiścaritaprakārai-
rviśodhitāḥ kṣetra mahauṣadhīnām||22||
vyūhā vicitrā jagadapramāṇai-
rviśodhitāḥ kalpamahāsamudraiḥ|
dṛśyanti te'pi pratibhāsayogā-
daśeṣato jetavanāntarikṣe||23||
atha khalu teṣāṁ bodhisattvānāṁ buddhasamādhyavabhāsitasaṁtānānāmekaikasya bodhisattvasya anabhilāpyabuddhakṣetraparamāṇurajaḥsamāni mahākaruṇāmukhānyavakrāntāni| te bhūyasyā mātrayā sarvajagaddhitasaṁgrahāya pratipannāḥ| teṣāṁ tathā samāhitānāmekaikasmādromamukhādanabhilāpyabuddhakṣetraparamāṇurajaḥsamā raśmayo niścaranti| ekaikasmācca raśmimukhādanabhilāpyabuddhakṣetraparamāṇurajaḥsamā bodhisattvanirmāṇameghā niścaranti sma sarvalokendrasadṛśakāyāḥ sarvajaganmukhākāyāḥ sarvasattvaparipākānukūlakāyāḥ| niścaritvā sarvadikṣu dharmadhātuṁ spharitvā sattvān saṁbodhayanti paripācayanti vinayanti| anabhilāpyabuddhakṣetraparamāṇurajaḥsamairdevabhavanacyutisaṁdarśanamukhaiḥ sarvalokopapattisaṁdarśanamukhairbodhisattvacaryāmaṇḍalasaṁdarśanamukhaiḥ svapnasaṁdarśanamukhaiścittasūcanāmakārṣuḥ| sarvabodhisattvapraṇidhānaniryāṇamukhairlokadhātusaṁpannamukhairdānapāramitācaryāsaṁdarśanamukhaiḥ sarvatathāgataguṇapratipattinivṛttimaṇḍalamukhaiḥ aṅgapratyaṅgacchedanākṣāntipāramitāsaṁdarśanamukhaiḥ mahābodhisattvavikurvitavīryapāramitāsaṁdarśanamukhaiḥ sarvabodhisattvadhyānavimokṣasamādhisamāpattibuddhajñānamārgamaṇḍalālokaprabhāsasvaramukhaiḥ sarvabuddhadharmaparyeṣaṇāya ekaikasya dharmapadavyañjanasyārthāya asaṁkhyeyātmabhāvaparityāgasaṁdarśanamukhaiḥ sarvatathāgatopasaṁkramaṇasarvadharmaparipṛcchanamukhaiḥ yathākālayathāśayajagadupasaṁkramaṇopanāyikasarvajñatāparipūrakopāyanayasāgarālokavijñaptimukhaiḥ sarvabodhisattvapuṇyajñānasaṁbhārasarvamāraparapravādyanavamṛdyabalaketusaṁdarśanamukhaiḥ sarvaśilpajñānābhijñāvatījñānabhūmisaṁdarśanamukhaiḥ sarvajagadviśeṣajñānābhijñāvatījñānabhūmisaṁdarśanamukhaiḥ sarvasattvāśayaviśeṣajñānābhijñāvatījñānabhūmisaṁdarśanamukhaiḥ sarvasattvendriyapraveśaprayoganānākleśavāsanāsamuddhātajñānābhijñāvatījñānabhūmisaṁdarśanamukhaiḥ sarvasattvanānākarmapratipattijñānābhijñāvatījñānabhūmisaṁdarśanamukhaiḥ| etatpramukhānanabhilāpyabuddhakṣetraparamāṇurajaḥsamaiḥ sattvaparipākavinayopāyasaṁgrahamukhaistairbodhisattvāḥ sarvasattvabhavaneṣūpasaṁkrāntāḥ saṁdṛśyante sma| keciddevabhavaneṣu
kecinnāgabhavaneṣu kecid yakṣabhavaneṣu kecidgandharvabhavaneṣu kecidasurabhavaneṣu kecidgaruḍabhavaneṣu kecitkinnarabhavaneṣu kecinmahoragabhavaneṣu kecidbrahmendrabhavaneṣu kecinmanuṣyendrabhavaneṣu kecid yamanagareṣu kecit sarvapretālayeṣu kecit sarvanarakalokeṣu kecit sarvatiryagyonigatiṣu asaṁbhinnayā mahākaruṇayā asaṁbhinnena praṇidhānena asaṁbhinnena jñānena asaṁbhinnena sattvasaṁgrahaprayogena darśanavainayikānāṁ sattvānāṁ śravaṇavainayikānāmanusmṛtivainayikānāṁ svaramaṇḍalavainayikānāṁ nāmanadīnirghoṣavainayikānāṁ prabhāmaṇḍalavainayikānāṁ raśmijālapramuñcanavainayikānāṁ yathāśayānāaṁ sattvānāṁ paripākavinayārthaṁ jetavanānte bodhisattvā nānāvikurvitavyūhaiḥ sarvalokadhātusamudreṣu sarvasattvadhātuprasarān spharantaḥ saṁdṛśyante sma| na ca tathagatāpādamūlāduccalanti| kecit svabhavanakūṭāgārāsanaparivārā daśa diśaḥ spharantaḥ saṁdṛśyante, tathāgatapādamūlācca na calanti| kecinnirmitameghān pramuñcataḥ saṁdṛśyante sattvaparipākāya, tathāgataparṣanmaṇḍalācca na calanti| kecicchramaṇarūpeṇa kecidbrāhmaṇarūpeṇa kecitsarvapratiliṅgākalpārohapariṇāharūpeṇa kecidvaidyarūpeṇa kecidvaṇigrūpeṇa kecicchrubhājīvarūpeṇa kecinnartakarūpeṇa keciddevalakarūpeṇa kecit sarvaśilpādhārarūpeṇa sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣūpasaṁkrāntāḥ saṁdṛśyante sma| kālavaśena kālamanuvartamānā anurūpakāyābhinirhārabhedena anurūpakāyavarṇasaṁsthānabhedena svarabhedena mantrabhedena īryāpathabhedena avasthānabhedena sarvajagadindrajālopamāyāṁ bodhisattvācaryāyāṁ sarvaśilpamaṇḍalaprabhāsanāyāṁ sarvajagajjñānoddyotanālokapradīpāyāṁ sarvasatyādhiṣṭhānavyūhāyāṁ sarvadharmāvabhāsanaprabhāyāṁ sarvadigyānavyavasthānaśodhanāyāṁ sarvadharmamaṇḍalapradīpāyāṁ bodhisattvacaryāyāṁ carantaḥ sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣūpasaṁkrāntāḥ saṁdṛśyante sma sattvaparipākavinayāya||
kalyāṇamitrāṇi|
3 mañjuśrīḥ|
atha khalu mañjuśrīrapi kumarabhūtaḥ pratiṣṭhānakūṭāgāragataḥ sārdhaṁ sabhāgacaritairbodhisattvaiḥ, nityānubaddhaiśca vajrapāṇibhiḥ, sarvalokabalakaraṇaprayuktābhiśca sarvabuddhopasthānapraṇidhānacittābhiḥ śarīrakāyikābhirdevatābhiḥ, pūrvapraṇidhānānubaddhābhiśca padakāyikābhirdevatābhiḥ, dharmaśravaṇābhimukhābhiśca pṛthivīdevatābhiḥ, mahākaruṇāprayuktābhiśca utsasarohradataḍāgodadhānanadīdevatābhiḥ, prajñālokabalaprabhāvabhāsābhiśca jvalanadevatābhiḥ, ābaddhamakuṭābhiśca vāyudevatābhiḥ, sarvadigavabhāsajñānābhiśca digdevatābhiḥ avidyāndhakāravidhamanaprayuktābhiśca rātridevatābhiḥ, tathāgatadivasābhinirhāraprayuktābhiśca divasadevatābhiḥ, sarvadharmadhātugaganapratimaṇḍalaprayuktābhiśca gaganadevatābhiḥ, sarvajagadbhavasamudrasaṁtāraṇaprayuktābhiśca sāgaradevatābhiḥ, sarvajñatāsaṁbhārasamārjanaprayuktābhiśca kuśalamūlakūṭāgārabhyudgatacittābhiḥ parvatadevatābhiḥ, sarvajagaccharīrālaṁkāraprayuktābhiśca sarvabuddhavarṇādhiṣṭhānapraṇidhānaprayuktābhirnadīdevatābhiḥ, sarvajagaccittanagaraparipālanaprayuktābhiśca nagaradevatābhiḥ, sarvadharmanagarapraṇidhānādhimuktaiśca nāgendraiḥ sārdhaṁ sarvasattvārakṣāpratipannaiśca yakṣendraiḥ, sarvasattvaprītivegavivardhanaprayuktaiśca gandharvendraiḥ, sarvapretagativinivartanaprayuktaiśca kumbhāṇḍendraiḥ, sarvasattvabhavasāgarābhyuddharaṇapraṇidhipratipannaiśca garuḍendraiḥ, sarvalokābhyudgatatathāgatakāyabalapariniṣpattipraṇidhānasaṁjātaiśca asurendraiḥ, tathāgatadarśanaprītilabdhaiśca praṇatakāyairmahoragendraiḥ, saṁsārodvignamānasaiśca ullokitavadanairdevaendraiḥ, mahāgauravapratilabdhaiśca praṇataśarīrarbrahmendraiḥ, mahāgauravābhiṣṭutamahitam evaṁrūpayā bodhisattvavikramavyūhasaṁpadā mañjuśrīrbodhisattvaḥ svakādvihārānniṣkramya bhagavantamanekaśatakṛtvaḥ pradakṣiṇīkṛtya anekākārayā pūjayitvā bhagavato'ntikādapakramya yena dakṣiṇāpathastena janapadacaryāṁ prakrāntaḥ||
atha khalu āyuṣmān śariputro buddhānubhāvena adrākṣīnmañjuśriyaṁ kumārabhūtamanayā īdṛśyā bodhisattvavikurvitavyūhasaṁpadā jetavanānniṣkamya yena dakṣiṇā dik tenopasaṁkramamāṇam| dṛṣṭvā ca asyaitadabhavat-yannvahaṁ mañjuśriyā kumārabhūtena sārdhaṁ janapadacaryāṁ prakrameyam| sa ṣaṣṭimātrairbhikṣubhiḥ parivṛtaḥ puraskṛtaḥ svakādvihārānniṣkramya yena bhagavāṁstenopasaṁkrāmat| upasaṁkramya bhagavataḥ pādau śirasābhivandya bhagavantamavalokya bhagavatābhyanujñāto bhagavantaṁ triḥ pradakṣiṇīkṛtya bhagavato'ntikātprakramya yena mañjuśrīḥ kumārabhūtastenopajagāma sārdhaṁ taiḥ ṣaṣṭibhirbhikṣubhiḥ parivṛtaḥ puraskṛtaḥ, sārdhavihāribhirnavakairacirapravrajitaiḥ, yaduta sāgarabuddhinā ca bhikṣuṇā, mahāsudatena ca bhikṣuṇā, puṇyaprabheṇa ca mahāvatsena ca vibhudattena ca viśuddhacāriṇā ca devaśriyā ca indramatinā ca brahmottamena ca praśāntamatinā ca bhikṣuṇā| evaṁpramukhaiḥ ṣaṣṭibhirbhikṣubhiḥ parivṛtaḥ puraskṛtaḥ| sarve ca te bhikṣavaḥ pūrvajinakṛtādhikārā avaropitakuśalamūlā dūrānugatādhimuktayaḥ śraddhānayapariśuddhā mahācetanāsamudācārā buddhadigvilokanasamarthā dharmasvabhāvaprakṛtiniṣpatticetasaḥ parahitapariṇatabuddhayastathāgataguṇābhilāṣiṇo mañjuśrīdharmadeśanāvainayikāḥ||
atha khalu āyuṣmān śāriputro gacchanneva mārgaṁ sarvāstān bhikṣūnavalokya sāgarabuddhiṁ bhikṣumāmantrayāmāsa-paśya sāgarabuddhe mañjuśriyo bodhisattvasya kāyapariśuddhimacintyāṁ sadevakena lokena, lakṣaṇānuvyañjanavicitritāṁ prabhāmaṇḍalapariśuddhiṁ ca, aprameyasattvasaṁjananīraśmijālavyūhaṁ ca, aparimāṇasarvaduḥkhapraśamanaṁ parivārasaṁpadaṁ ca, pūrvakuśalamūlasuparigṛhītān mārgavyūhāṁśca gacchato'ṣṭāpado mārgaḥ saṁtiṣṭhate| mārgavikramavyūhāṁśca sarvadigmaṇḍalābhimukhān vartamānān puṇyasamyagvyūhāṁśca vāmadakṣiṇena mahānidhānānyudvelāni bhavanti| pūrvabuddhopasthānakuśalamūlaniṣyandaiśca sarvavṛkṣakośebhyo vyūhā nirgacchanti| sarvalokendrāḥ pūjāmeghānabhipravarṣantaḥ praṇamanti| daśabhyo digbhyaḥ sarvatathāgatorṇākośebhyo raśmijālamaṇḍalāni niścaritvā sarvabuddhadharmānnigarjamānān mūrdhni nipatanti| evaṁpramukhānāyuṣmān śāriputro mañjuśriyaḥ kumārabhūtasya aparimāṇān mārgakramaṇaguṇavyūhāṁsteṣāṁ bhikṣūṇāṁ saṁdarśayati, bhāṣate udīrayati prabhāvayati saṁvarṇayati vivarati vibhajati uttānīkaroti| yathā yathā svaviraḥ śāriputro mañjuśriyaḥ kumārabhūtasya guṇānudīrayati, tathā tathā teṣāṁ bhikṣūṇāṁ cittāni viśuddhyanti prasīdanti, prītivegā vivardhante, harṣa utpadyate, saṁtānāni caiṣāṁ karmaṇyāni bhavanti, indriyāṇi prasīdanti, saumanasyaṁ vivardhate, daurmanasyaṁ prahīyate, cittamalo'pagacchati, sarvāvaraṇāni vinivartante, buddhadarśanamabhimukhībhavati, buddhadharmeṣu cittāni pariṇamanti, bodhisattvendriyāṇi pariśuddhyante, bodhisattvaprasādavegā utpadyante, mahākaruṇā saṁbhavati, pāramitāmaṇḍalamavakrāmati, mahāpraṇidhānāni saṁjāyante, daśasu dikṣu buddhasamudrā ābhāsībhavanti| te evamudāraṁ sarvajñatāprasādavegaṁ pratilabdhā etadavocan-upanayatu upādhyāyo'smānetasya satpuruṣasya sakāśam| atha khalu āyuṣmān śāriputra trairbhikṣubhiḥ sārdhaṁ yena mañjuśrīḥ kumārabhūtastenopasaṁkramya etadavocat-ime mañjuśrīḥ bhikṣavaḥ tvaddarśanakāmāḥ| atha khalu mañjuśrīḥ kumārabhūto mahatā bodhisattvavikurvitena sārdha parṣanmaṇḍalapramāṇena bhūmimaṇḍalena nāgāvalokitena pratyudāvṛtya tān bhikṣūnavalokayāmāsa| atha khalu te bhikṣavo mañjuśriyaḥ kumārabhūtasya pādau śirobhirabhivandya añjalīn pragṛhya etadavocan-anena vayaṁ satpuruṣa tvaddarśanakuśalamūlena yadapyasmākamanyatkuśalamūlaṁ tvaṁ jānīṣe, upādhyāyaśca, yacca bhagavataḥ śākyamunestathāgatasya pratyakṣam, tena vayaṁ kuśalamūlena īdṛśā eva bhavem, yādṛśastvam| evaṁrūpaṁ ca kāyaṁ pratilabhema, evaṁrūpaṁ ghoṣam, evaṁrūpāṇi lakṣaṇāni, īdṛśāni vikurvitāni yādṛśāni tava||
evamukte ebhirbhikṣubhiḥ mañjuśrīḥ kumārabhūtastān bhikṣūnidamavocat-daśabhiraparikhedacittotpādaiḥ samanvāgato bhikṣavo mahāyānasaṁprasthitaḥ kulaputro vā kuladuhitā vā tathāgatabhūmimavakrāmati, prāgeva bodhisattvabhūmim| katamairdaśabhiḥ ? yaduta sarvatathāgatadarśanaparyupāsanapūjopasthāneṣvaparikhedacittotpādena, sarvakuśalamūlopacayeṣvanivartyāparikhedacittotpādena, sarvadharmaparyeṣṭiṣvaparikhedacittotpādena, sarvabodhisattvapāramitāprayogeṣvaparikhedacittotpādena, sarvabodhisattvasamādhipariniṣpādaneṣvaparikhedacittotpādena, sarvādhvaparaṁparāvatāreṣvaparikhedacittotpādena, daśadiksarvabuddhakṣetrasamudraspharaṇapariśuddhiṣu aparikhedacittotpādena, sarvasattvadhātuparipākavinayeṣvaparikhedacittotpādena, sarvakṣetrakalpabodhisattvacaryānirhāreṣu aparikhedacittotpādena, sarvabuddhakṣetraparamāṇurajaḥsamapāramitāprayogaikasattvaparipācanakrameṇa sarvasattvadhātuparipācanena, ekatathāgatabalapariniṣpādaneṣu aparikhedacittotpādena| ebhirbhikṣavo daśabhiraparikhedacittotpādaiḥ samanvāgataḥ śrāddhaḥ kulaputraḥ kuladuhitā vā saṁvartate sarvakuśalamūleṣu, vivartate sarvasaṁsāragatibhyaḥ, uccalati sarvalokavaṁśebhyaḥ, atikrāmati sarvaśrāvakapratyekabuddhabhūmibhyaśca| saṁbhavati sarvatathāgatakulavaṁśeṣu, saṁpadyate bodhisattvapraṇidhāneṣu, viśudhyate sarvatathāgataguṇapratipattiṣu, pariśudhyate sarvabodhisattvacaryāsu, samudāgacchati sarvatathāgatabaleṣu, pramardati sarvamāraparapravādinaḥ, ākrāmati sarvabodhisattvabhūmīḥ, āsannībhavati tathāgatabhūmeḥ||
atha khalu te bhikṣava imaṁ dharmanayaṁ śrutvā sarvabuddhavidarśanāsaṅgacakṣurviṣayaṁ nāma samādhiṁ pratyalabhanta, yasyānubhāvāddaśadiganantāparyantalokadhātusthitāṁstathāgatān parṣanmaṇḍalānadrākṣuḥ| ye ca teṣu lokadhātuṣu sarvajagatyupapannāḥ sattvāstānaśeṣānadrākṣuḥ| tāṁśca lokadhātūn nānāvibhaktitānapaśyan| yāni ca teṣu lokadhātuṣu paramāṇurajāṁsi, tānyapi gaṇanāyogena prajānanti sma| ye ca teṣāṁ sattvānāṁ nānāratnamayā bhavanavimānaparibhogāstānapi paśyanti sma| teṣāṁ ca tathāgatānāṁ svarāṅgasamudrānaśrauṣuḥ| tāṁ ca dharmadeśanāṁ nānāpadavyañjananiruktimantranāmasaṁjñābhirājānanti sma| teṣāṁ ca sattvānāṁ cittendriyāśayān vyavalokayanti sma| daśa ca pūrvāntāparāntajātiparivartānanusmaranti sma| teṣāṁ ca tathāgatānāṁ daśadharmacakraniruktinirhārānavataranti sma| daśarddhivikurvitavihārān daśādeśanānayanirhārān daśānuśāstipadanirhārānavataranti sma| teṣāṁ ca tathāgatānāṁ daśapratisaṁvinnayābhinirhārānavataranti sma| sahapratilambhādasya samādherdaśabodhicittāṅgasahasrāṇi pariniṣpādayanti sma| daśasamādhisahasrāṇyavakrāmanti sma| daśapāramitāṅgasahasrāṇi viśodhayanti sma| te mahāvabhāsapratilabdhā mahāprajñāmaṇḍalāvabhāsitā daśa bodhisattvābhijñāḥ pratilabhante sma| tān mṛdusūkṣmābhijñāṅkurapratilabdhān bodhicittotpādadṛḍhapratiṣṭhitān mañjuśrīḥ kumārabhūtaḥ samantabhadrāyāṁ bodhisattvacaryāyāṁ samādāpya pratiṣṭhāpayāmāsa| te samantabhadrabodhisattvacaryāpratiṣṭhitā mahāpraṇidhānasamudrānavatīrya abhinirharanti sma| te mahāpraṇidhānasāgarābhinirhṛtayā cittaviśuddhyā kāyaviśuddhiṁ pratilabhante sma| kāyaviśuddhyā kāyalaghutāṁ pratilabhante sma, yayā kāyaviśuddhyā kāyalaghutayā tānyabhijñāmukhāni vipulīkurvante, acyutāgāminīrabhijñāḥ pratilabhante sma, yenābhijñāpratilābhena mañjuśriyaśca kumārabhūtasya pādamūlānna calanti| daśasu ca dikṣu sarvatathāgatakāyameghānabhinirharanti sma sarvabuddhadharmapariniṣpattaye||
atha khalu mañjuśrīḥ kumārabhūtastān bhikṣūnanuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpya anupūrveṇa janapadacaryāṁ caran yena dakṣiṇāpathe dhanyākaraṁ nāma mahānagaraṁ tenopajagāma| upetya dhanyākarasya mahānagarasya pūrveṇa vicitrasāradhvajavyūhaṁ nāma mahāvanaṣaṇḍaṁ pūrvabuddhādhyuṣitacaityaṁ tathāgatādhiṣṭhitaṁ sattvaparipākāya anantakṣetrānuravitanāmanirghoṣam, yatra bhagavatā pūrvaṁ bodhisattvacaryāṁ caratā aneke duṣkaraparityāgāḥ parityaktāḥ, yasmin pṛthivīpradeśe satatasamitaṁ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ pūjāṁ pratyutsukāḥ, tatra vāsamupagataḥ sārdhaṁ saparivāreṇa| tatra mañjuśrīḥ kumārabhūto dharmadhātunayaprabhāsaṁ nāma sūtrāntaṁ prakāśayāmāsa daśasūtrāntakoṭīniyutaśatasahasraprasravam| tasya saṁprakāśayato mahāsamudrādanekāni nāgakoṭīniyutaśatasahasrāṇyupasaṁkrāntāni| te taṁ dharmanayaṁ śrutvā nāgagatiṁ vijugupsantastathāgataguṇān spṛhayanto nāgagatiṁ vivartya devamanuṣyopapattiṁ parigṛhṇanti sma| tatra daśa nāgasahasrāṇyavaivartikānyabhūvannanuttarāyāḥ samyaksaṁbodheḥ| tasya taṁ dharmaṁ deśayataḥ kālāntareṇa anantamadhyasattvadhāturvinayaṁ gatastribhiryānaiḥ||
aśrauṣurdhanyākaramanuṣyāḥ-mañjuśrīḥ kumārabhūtaḥ idaṁ dhanyākaraṁ nagaramanuprāptaḥ, ihaiva vicitrasāradhvajavyūhe caitye viharatīti| śrutvā ca punarupāsakopāsikā dārakadārikā mahāprajñopāsakaśreṣṭhipūrvaṁgamāḥ pratyekaṁ pañcaśataparivārā dhanyākarānnagarānniṣkramya yena mañjuśrīḥ kumārabhūtastenopasaṁkrāntāḥ| tatra mahāprajñopāsakaḥ sudattena copāsakena sārdhaṁ vasudattena ca puṇyaprabheṇa ca yaśodevena ca somaśrityā ca somanandinā ca sumatinā ca mahāmatinā ca rāhulabhadreṇa ca bhadraśriyā copāsakena sārdhametatpramukhaiḥ pañcabhirupāsakaśataiḥ parivṛtaḥ puraskṛtaḥ yena mañjuśrīḥ kumārabhūtastenopasaṁkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṁ kumārabhūtaṁ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat||
tatra mahāprajñā nāmopāsikā suprabhayā copāsikayā sārdhaṁ sugātrayā ca subhadrayā ca bhadraśriyā ca candraprabhāsayā ca ketuprabhayā ca śrībhadrayā ca sulocanayā copāsikayā sārdhametatpramukhaiḥ pañcabhirupāsikāśataiḥ parivṛtā puraskṛtā yena mañjuśrīḥ kumārabhūtastenopasaṁkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṁ kumārabhūtaṁ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat||
tatra sudhanaḥ śreṣṭhidārakaḥ suvratena ca śreṣṭhidārakeṇa sārdhaṁ suśīlena ca svācāreṇa ca suvikrāmīṇā ca sucintinā ca sumatinā ca subuddhinā ca sunetreṇa ca subāhunā ca suprabheṇa ca śreṣṭhidārakeṇa sārdhametatpramukhaiḥ pañcabhiḥ śreiṣṭhidārakaśataiḥ parivṛtaḥ puraskṛto yena mañjuśrīḥ kumārabhūtastenopasaṁkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṁ kumārabhūtaṁ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat||
tatra subhadrā dārikā mahāprajñasya gṛhapaterduhitā bhadrayā ca dārikayā sārdhamabhirāmavartayā ca dṛḍhamatyā ca śrībhadrayā ca brahmadattayā ca śrīprabhayā ca suprabhayā dārikayā sārdhametatpramukhaiḥ pañcabhirdārikāśataiḥ parivṛtā puraskṛtā yena mañjuśrīḥ kumārabhūtastenopasaṁkramya mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṁ kumārabhūtaṁ triḥ pradakṣiṇīkṛtya ekānte nyaṣīdat||
atha khalu mañjuśrīḥ kumārabhūto dhanyākarānnagarāt tāḥ strīpuruṣadārakadārikāḥ saṁnipatitāḥ saṁniṣaṇṇā viditvā yathāśayaṁ saṁdarśanādhipatyenābhibhūya mahāmaitryādhipatyena prahlādya mahākaruṇādhipatyena dharmadeśanāmabhinirhṛtya jñānādhipatyena cittāśayān pravicintya mahāpratisaṁvidā dharmamupadeṣṭukāmaḥ sudhanaṁ śreiṣṭhidārakamvalokayāmāsa| (sudhanaḥ khalu punaḥ śreṣṭhidārakaḥ kena kāraṇenocyate sudhana iti? sudhanasya khalu śreṣṭhidārakasya samanantarāvakrāntasya mātuḥ kukṣau tasmin gṛhe sapta ratnāṅkurāḥ prādurbhūtāḥ samantādgṛhasya suvibhaktāḥ| teṣāṁ ca ratnāṅkurāṇāmadhaḥ sapta mahānidhānāni, yataste ratnāṅkurāḥ samutpatya dharaṇitalamabhinirbhidya abhyudgatāḥ suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukteraśmagarbhasya musāaragalvasya saptamasya ratnasya| sa yadā sarvāṅgapratyaṅgaiḥ paripūrṇo daśānāṁ māsānāmatyayājjātaḥ, tadā tāni sapta mahānidhānāni saptahastāyāmavistārodvedhapramāṇāni dharaṇitalādabhyudgamya vivṛttāni virocanti bhrājante sma| pañca ca bhājanaśatāni tasmin gṛhe prādurbhūtāni nānāratnamayāni, yaduta sarpibhājanāni tailabhājanāni madhubhājanāni navanītabhājanāni, pratyekaṁ ca sarvopakaraṇaparipūrṇāni| yaduta vajrabhājanāni sarvagandhaparipūrṇāni sugandhabhājanāni, nānāvastraparipūrṇāni śilābhājanāni, nānābhakṣyabhojyarasarasāgraparipūrṇāni maṇibhājanāni, nānāratnaparipūrṇāni suvarṇabhājanāni rūpyacūrṇaparipūrṇāni, rūpyabhājanāni suvarṇavarṇacūrṇaparipūrṇāni, suvarṇarūpyabhājanāni vaiḍūryamaṇiratnaparipūrṇāni, sphaṭikabhājanāni musāragalvaparipūrṇāni, musāragalvabhājanāni sphaṭikaratnaparipūrṇāni, aśmagarbhabhājanāni lohitamuktāparipūrṇāni, lohitamuktābhājanāni aśmagarbhaparipūrṇāni, jyotirdhvajamaṇīratnabhājanāni udakaprasādakamaṇīratnaparipūrṇāni, udakaprasādakamaṇīratnabhājanāni jyotirdhvajamaṇiratnaparipūrṇāni| etatpramukhāni pañca ratnabhājanaśatāni sahajātasya khalu sudhanasya śreṣṭhidārakasya gṛhe sarvakośakoṣṭhāgāreṣu dhanadhānyahiraṇyasuvarṇavividharatnavarṣāṇyabhipravarṣitāni| tasya naimittikairbrāhmaṇairmātāpitṛbhyāṁ jñātivargeṇa ca vipulasamṛddhirasya jātamātrasya gṛhe prādurbhūteti sudhanaḥ sudhana iti nāmadheyaṁ kṛtam|) sudhanaḥ khalu śreṣṭhidārakaḥ pūrvajinakṛtādhikāro'varopitakuśalamūlaḥ udārādhimuktikaḥ kalyāṇamitrānugatāśayo'navadyakāyavāṅmanaskarmasamudācāro bodhisattvamārgapariśodhanaprayuktaḥ sarvajñatābhimukho bhājanībhūto buddhadharmāṇāmāśayagamanapariśuddho'saṅgabodhicittapariniṣpannaḥ||
atha khalu mañjuśrīḥ kumārabhūtaḥ sudhanaṁ śreṣṭhidārakamavalokya pratisaṁmodate sma, dharmaṁ cāsya deśayāmāsa-yaduta sarvabuddhadharmānārabhya sarvabuddhadharmasamudayāvāptimārabhya sarvabuddhānantatāmārabhya sarvabuddhaparaṁparāvatāramārabhya sarvabuddhaparṣanmaṇḍalaviśuddhimārabhya sarvabuddhadharmacakranirvāṇavyūhamārabhya sarvabuddharūpakāyalakṣaṇānuvyañjanaviśuddhimārabhya sarvabuddhadharmakāyapariniṣpattimārabhya sarvabuddhasarasvativyūhamārabhya sarvabuddhaprabhāmaṇḍalavyūhaviśuddhimārabhya sarvabuddhasamatāmārabhya dharmaṁ deśayāmāsa||
atha khalu mañjuśrīḥ kumārabhūtaḥ sudhanaṁ śreṣṭhidārakaṁ taṁ ca mahājanakāyaṁ dharmakathayā saṁdarśya samādāpya samuttejya saṁpraharṣayitvā anuttarāyāṁ samyaksaṁbodhau cittamutpādya pūrvakuśalamūlaṁ saṁsmārya dhanyākare mahānagare yathāśayānāṁ sattvānāṁ dharmadeśanādhiṣṭhānaṁ pratiprasrabhya prakrāntaḥ||
atha khalu sudhanaḥ śreṣṭhidārako mañjuśriyaḥ kumārabhūtasya sakāśādidamevaṁrūpaṁ buddhaguṇamāhātmyaṁ śrutvā anuttarasamyaksaṁbodhyabhilāṣaparamaḥ pṛṣṭhataḥ pṛṣṭhato'nubaddho mañjuśriyaṁ kumārabhūtaṁ gāthābhirabhyaṣṭāvīt—
tvatprabhāvata ahaṁ mahāmate
bodhi prasthitu hitāya dehinām|
tatra niścayu anantagocaro
yo mamā bhavati taṁ śṛṇohi me||1||
nanditoyaparikhāvaropitaṁ
mānadarpaprākāraucchritam|
sarvasattvagatidvāramāpitaṁ
tatpuraṁ tribhavanātmakaṁ mahat||2||
mohavidyatimirāvaguṇṭhitaṁ
rāgadoṣaśikhinā pratāpitam|
māraīśvaravaśaṁgatāḥ sadā
yatra bāla abudhā bhiniśritāḥ||3||
tṛṣṇapāśanigaḍaiḥ sudāmitā
māyaśāṭhiyakhilaiḥ khilīkṛtāḥ|
saṁśayāvimatiandhalocanā
mithyapṛthivīpathena prasthitāḥ||4||
īrṣya mātsarya sadā sudāmitāḥ
pretatiryannarakākṣaṇe gatāḥ|
jātivyādhijaramṛtyupiḍitāḥ
saṁbhramanti gaticakramohitāḥ||5||
teṣa tvaṁ kṛpaviśuddhamaṇḍala
jñānaraśmikiraṇaprabhaṁkara|
kleśasāgarakṣayārthamudgata
sūryabhūta avabhāsayāhi me||6||
maitrabhāvanasupūrṇamaṇḍalā
puṇyajyotsnakiraṇā sukhaṁ dada|
sarvasattvabhavanairudāgatā
pūrṇacandrasadṛśā prabhāsase||7||
sarvaśuklabalakośasaṁbhṛtā
dharmadhātugaganena sajjase|
dharmacakraratanaṁ purojavā
rājabhūta anuśāsayāhi me||8||
bodhiyānapraṇidhīparākramā
puṇyajñānavipulā samārjitā|
sarvasattvahitayābhiprasthitā
sārthavāha paripālayāhi me||9||
kṣāntisāradṛḍhavarmavarmitā
jñānakhaṅgakaruṇāyatābhujā|
māramaṇḍalaraṇasmi āmukhe
śūrabhūta abhivāhayāhi me||10||
dharmameruśikhare samāśritā
apsarovarasamādhinirvṛtā|
kleśarāhuasurapramardanā
śakrabhūta avalokyāhi me||11||
tvaṁ pure tṛbhavabālaālaye
kleśakarmavinaye viniścita|
hetubhūmigaticakrasaṁbhrame
dīpabhūta gati darśayāhi me||12||
durgatīgatapathādvivartanā
sūgatīgatapathāviśodhana|
sarvalokagativītisaṁkramā
mokṣadvāramupanāmayāhi me||13||
nityaātmasukhasaṁjñasaṁhataṁ
vitathagrāhapithanāsupīthitam|
satyajñānabalatīkṣṇacakṣuṣā
mokṣadvāru vivarāhi me laghu||14||
satyavitathapatheṣu kovidā
mārgajñānavidhiṣū viśāradā|
sarvamāragavinaye viniścitā
bodhimārgamupadarśayāhi me||15||
samyadṛṣṭitalabhūmisaṁsthitā
sarvabuddhaguṇatoyavardhitā|
buddhadharmaguṇapuṣpavarṣaṇā
bodhimārgamupadarśayāhi me||16||
yāmatītajina yāmanāgatā
pratyutpannajinabhāskarāṁśca yān|
sattvasārasugatān diśaṁ gatāṁ-
stān pi darśayahi mārgadeśaka||17||
karmayantravidhiṣū viśāradā
dharmayānarathayantrakovidā|
jñānayānavidhiṣū viniścitā
bodhiyānamupadarśayāhi me||18||
prārthanāpraṇidhicakramaṇḍalaṁ
kṣāntivajrakṛpaakṣasaṁsthitam|
śraddhaīṣaguṇaratnacitritaṁ
bodhiyānamabhirohayāhi me||19||
sarvadhāraṇaviśuddhamaṇḍalaṁ
maitrakūṭachadanaṁ svalaṁkṛtam|
ghaṇṭamālapratisaṁvidaṁ śubhaṁ
agrayānamupasaṁharāhi me||20||
brahmacaryaśayanābhyalaṁkṛtaṁ
strīsamādhinayutaiḥ samākulam|
dharmadundubhirutābhināditaṁ
yānarājyamupanāmayāhi me||21||
saṁgrahaiścaturbhiḥ kośa akṣayaṁ
jñānaratnaguṇahāralaṁkṛtam|
dāmahrīvaravaratrasaṁyataṁ
yānaśreṣṭhamupadarśayāhi me||22||
tyāgaraśmiśubhamaṇḍalaprabhe
śīlacandanakṛpānulepane|
kṣāntiśalyadṛḍhasaṁdhisaṁhate
agrayāni laghu sthāpayāhi me||23||
sarvasattvavinayānivartiye
dhyānapañjarasamādhiucchrite|
prajñapāyasamayogavāha te
dharmayāni pravare sthapehi me||24||
praṇidhicakragaticakraśodhanaṁ
dharmadhāraṇidṛḍhaṁ mahātalam|
jñānayantrasukṛtaṁ suniṣṭhitaṁ
dharmayānamabhirohayāhi me||25||
tatsamantacaribhadraśodhitaṁ
sattvavekṣasavilambavikramam|
sarvataḥ śubhacarīparākramaṁ
jñānayānamupanāmayāhi me||26||
tadṛḍhaṁ vajirasārasaṁsthitaṁ
jñānamāryasukṛtaṁ suniṣṭhitam|
sarvaāvaraṇasaṁprachedanaṁ
bhadrayānamabhirohayāhi me||27||
tadviśālamamalaṁ jagatsamaṁ
sarvasattvaśaraṇaṁ sukhāvaham|
dharmadhātuvipulaṁ virocanaṁ
bodhiyānamabhirohayāhi me||28||
tatpravṛttidukhaskandhachedanaṁ
karmakleśarajacakraśodhanam|
sarvamāraparavādimardanaṁ
dharmayānamabhirohayāhi me||29||
tatsamantadiśajñānagocaraṁ
dharmadhātugaganaṁ viyūhanam|
sarvasattvaabhiprāyapūraṇaṁ
dharmayānamabhivāhayāhi me||30||
tadviśuddhagaganāmitākṣayaṁ
dṛṣṭividyatamadṛṣṭinirmalam|
sarvasattvaupakārasaṁsthitaṁ
dharmayānamabhirohayāhi me||31||
tanmahāanilavegavegitaṁ
praṇidhivāyubalalokadhāraṇam|
sarvaśāntipurabhūmisthāpanaṁ
dharmayānamabhirohayāhi me||32||
tanmahāmahitalācalopamaṁ
karuṇavegabalabhāravāhitam|
jñānasaṁpajagatopajīvitaṁ
agrayānamabhirohayāhi me||33||
tadraviṁ yatha jagopajīvitaṁ
saṁgrahaṁ vipularaśmimaṇḍalam|
dhāraṇīvaraviśuddhisuprabhaṁ
jñānasūryamupadarśayāhi me||34||
taddhyanekabahukalpaśikṣitaṁ
sarvahetunayabhūmikovida|
jñānavajra dṛḍhamārya dehi me
yena saṁskṛtapuraṁ vidāryate||35||
yatra te vipulajñānasāgare
śikṣitā atulabuddhisāgarāḥ|
sarvabuddhaguṇasiktasaṁpadā
sādhu tanmama vadārya kīdṛśam||36||
yatra te samabhirūḍhacakṣuṣā
jñānarājamakuṭābhyalaṁkṛtā|
dharmapaṭṭavarabaddhaśīrṣayā
dharmarājanagaraṁ vilokayi||37||
atha khalu mañjuśrīḥ kumārabhūto nāgāvalokitenāvalokya sudhanaṁ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yastvamanuttarāyāṁ samyaksaṁbodhau cittamutpādya kalyāṇamitrāṇyanubadhnāsi| bodhisattvacaryāṁ paripraṣṭāvyāṁ manyase bodhisattvamārgaṁ paripūrayitukāmaḥ| eṣa hi kulaputra ādiḥ, eṣa niṣyandaḥ sarvajñatāpariniṣpattaye, yaduta kalyāṇamitrāṇāṁ sevanaṁ bhajanaṁ paryupāsanam| tasmāttarhi kulaputra aparikhinnena te bhavitavyaṁ kalyāṇamitraparyupāsanatāyai| sudhana āha-yadārya vistareṇa kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam? kathaṁ pratipattavyam? kathaṁ bodhisattvena bodhisattvacaryā prārabhyā? kathaṁ bodhisattvena bodhisattvacaryāyāṁ caritavyam? kathaṁ bodhisattvena bodhisattvacaryāṁ paripūrayitavyāḥ? kathaṁ bodhisattvena bodhisattvacaryā pariśodhayitavyā? katham bodhisattvena bodhisattvacaryā avatartavyā? kathaṁ bodhisattvena bodhisattvacaryā abhinirhartavyā? kathaṁ bodhisattvena bodhisattvacaryā anusartavyā? kathaṁ bodhisattvena bodhisattvacaryā adhyālambitavyā? kathaṁ bodhisattvena bodhisattvacaryā vistartavyā? kathaṁ bodhisattvasya paripūrṇaṁ bhavati samantabhadracaryāmaṇḍalam? atha khalu mañjuśrīḥ kumārabhūtaḥ sudhanaṁ śreiṣṭhidārakaṁ gāthābhirabhyabhāṣata—
sādhu śubhapuṇyasāgara yo hi tvamupāgato mama sakāśam|
vipulakṛpakaraṇamānasa paryeṣase anuttamāṁ bodhim||38||
sarvajaganmokṣārthaṁ vipulāṁ praṇidhi si cārikāmasamām|
bheṣyasi jagatastrāṇaṁ eṣa nayo bodhicaryāyāḥ||39||
ye bodhisattva sudṛḍhā akhinnamanasaḥ saṁsāri te carim|
samantabhadrāṁ labhate aparājitāṁ asaṅgāṁ hi||40||
puṇyaprabha puṇyaketu puṇyākara puṇyasāgara viśuddhim|
yastvaṁ samantabhadrāṁ praṇidhi si sacārikāṁ jagadartham||41||
amitānanantadhyān drakṣyasi buddhān daśaddiśi loke|
teṣāṁ ca dharmameghān dhārayitāsi smṛtibalena||42||
sa tvaṁ jinan daśaddiśi paśyannapi yeṣu buddhakṣetreṣu|
teṣāṁ praṇidhānasāgara śodhayiṣyasi bodhicaryāyām||43||
ye eta nayasamudrānavatīrṇa sthihitva buddhabhūmiye|
te bhonti sarvadarśī śikṣanto lokanāthānām||44||
tvaṁ sarvakṣetraprasare kṣetrarajaḥsamāṁścaritva bahukalpān|
caryāṁ samantabhadrāṁ spṛśiṣyasi śivāṁ prasara bodhim||45||
caritavya kalpasāgara anantamadhya aśeṣakṣetresu|
paripūritavya praṇidhī samantavarabhadracaryāyām||46||
prekṣasva sattvanayutān śrutvā tava praṇidhiprīti saṁjātā|
ye bodhi prārthayante samantabhadreṇa jñānena||47||
atha khalu mañjuśrīḥ kumārabhūta imā gāthā bhāṣitvā sudhanaṁ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yastvamanuttarāyai samyaksaṁbodhaye cittamutpādya bodhisattvacaryāṁ parigaveṣitavyāṁ manyase| durlabhāste kulaputra sattvā ye'nuttarāyai samyaksaṁbodhaye cittamutpādayanti| ataste durlabhatamāḥ sattvā ye'nuttarāyai samyaksaṁbodhaye cittamutpādya bodhisattvacaryāṁ parigaveṣante| tena hi kulaputra bhūtakalyāṇamitreṣu niścayaprāptena bodhisattvena bhavitavyaṁ sarvajñajñānapratilambhāya| aparikhinnamānasena bhavitavyaṁ kalyāṇamitraparyeṣṭiṣu| atṛptena bhavitavyaṁ kalyāṇamitradarśaneṣu| pradakṣiṇagrāhiṇā te bhavitavyaṁ kalyāṇamitrānuśāsanīṣu| apratihatena bhavitavyaṁ kalyāṇamitropāyakauśalyacariteṣu| asti kulaputra ihaiva dakṣiṇāpathe rāmāvarānto nāma janapadaḥ| tatra sugrīvo nāma parvataḥ| tatra meghaśrīrnāma bhikṣuḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ prayoktavyam| kathaṁ bodhisattvacaryā prārabhyā? kathaṁ bodhisattvacaryāyāṁ caritavyam? kathaṁ bodhisattvacaryā paripūrayitavyā? kathaṁ pariśodhayitavyā? kathamavatartavyā? kathamabhinirhartavyā? kathamanusartavyā? kathamadhyālambitavyā? kathaṁ vistārayitavyā? kathaṁ bodhisattvasya paripūrṇaṁ bhavati samantabhadracaryāmaṇḍalam? sa te kulaputra kalyāṇamitraḥ samantabhadracaryāmaṇḍalamupadekṣyati||
atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto mañjuśriyaḥ kumārabhūtasya pādau śirasābhivandya mañjuśriyaṁ kumārabhūtamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya anekaśatasahasrakṛtvo'valokya kalyāṇamitrapremānugatacittaḥ kalyāṇamitrādarśanamasahamāno'śrumukho rudan mañjuśriyaḥ kumārabhūtasyāntikātprakrāntaḥ||1||
4 meghaśrīḥ|
atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa yena rāmāvarānto janapadastenopajagāma| upetya rāmāvarānte janapade vicaran pūvakuśalamūlasaṁbhavo dārakarmādhiṣṭhānamanobhirucitān bhogān paribhuñjāno yena sugrīvaḥ parvatastenopasaṁkramya sugrīvaṁ parvatamadhiruhya meghaśriyaṁ bhikṣumanugaveṣamāṇaḥ pūrvāṁ diśaṁ niryayau| evaṁ dakṣiṇāṁ paścimāmuttarāmuttarapūrvāṁ pūrvadakṣiṇāṁ dakṣiṇapaścimāṁ paścimottarāmapi diśaṁ niryayau| meghaśriyaṁ bhikṣumanugaveṣamāṇaḥ ūrdhvato'pyavalokayati sma, adhastādapi| sa saptāhasyātyayānmeghaśriyaṁ bhikṣumapaśyadanyatamasmin parvataśikharotsaṅge caṁkramyamāṇam| sa yena meghaśrīrbhikṣustenopasaṁkramya meghaśriyo bhikṣoḥ pādau śirasābhivandya meghaśriyaṁ bhikṣuṁ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā etadavocat-yatkhalu āryo jānīyāt-mayā anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jāne kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam, kathaṁ bodhisattvacaryā prārabdhavyā, kathaṁ bodhisattvacaryāyāṁ caritavyam, kathaṁ bodhisattvacaryā paripurayitavyā, kathaṁ pariśodhayitavyā, kathamavatartavyā, kathamabhinirhartavyā, kathamanusartavyā, kathamadhyālambitavyā, kathaṁ vistārayitavyā, kathaṁ bodhisattvasya paripūrṇaṁ bhavati samantabhadracaryāmaṇḍalam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ kathaṁ bodhisattvā niryānti anuttarāyāṁ samyaksaṁbodhau| evamukte meghaśrīrbhikṣuḥ sudhanaṁ śriṣṭhidārakametadavocat-sādhu sādhu kulaputra, yastvamanuttarāyāṁ samyaksaṁbodhau cittamutpādya bodhisattvacaryāṁ paripṛcchasi| duṣkaraṁ hi etat kulaputra paramaduṣkaraṁ yaduta bodhisattvacaryāparimārgaṇaṁ bodhisattvogocaraparimārgaṇaṁ bodhisattvaniryāṇaviśuddhiparimārgaṇaṁ bodhisattvamārgaviśuddhiparimārgaṇaṁ bodhisattvacaryāvaipulyaviśuddhiparimārgaṇaṁ bodhisattvābhijñānirhāraviśuddhiparimārgaṇaṁ bodhisattvavimokṣasaṁdarśanaṁ bodhisattvalokakṛpāpracārasaṁdarśanaṁ bodhisattvayathāśayajagadanuvartanaṁ bodhisattvasaṁsāranirvāṇamukhasaṁdarśanaṁ bodhisattvānāṁ saṁskṛtāsaṁskṛtadoṣabhayānupalepavicāraparimārgaṇam| ahaṁ kulaputra adhimuktibalādhipateyatayā cakṣurmatiśraddhānayanaviśuddhayā aparāṅmukhajñānālokāvabhāsena samantābhimukhāvalokanayā samantaviṣayāpratihatena darśanena sarvāvaraṇavigatena vipaśyinā kauśalyena samantacakṣurviṣayapariśuddhayā śarīraviśuddhyā sarvadiksrotaḥprasarābhimukhapraṇatena kayapraṇāmakauśalyena sarvabuddhadharmameghasaṁdhāranena ca dhāraṇībalena sarvadikkṣetrābhimukhāṁstathāgatān paśyāmi| yaduta pūrvasyāṁ diśi ekaṁ tathāgataṁ paśyāmi| dvāvapi, daśāpi, buddhaśatamapi, buddhasahasramapi, buddhaśatasahasramapi, buddhakoṭīmapi, buddhakoṭīśatamapi, buddhakoṭīsahasramapi, buddhakoṭiśatasahasramapi, buddhakoṭīniyutaśatasahasramapi, yāvadaparimāṇānaprameyānasaṁkhyeyānacintyānatulyānasamantānasīmāprāptānamāpyānanabhilāpyānapi tathagatān paśyāmi| jambudvīpaparamāṇurajaḥsamānapi tathāgatān paśyāmi| cāturdvīpakalokadhātuparamāṇurajaḥsamānapi, sāhasradvisāhasratrisāhasramahāsāhasrabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi| daśabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi| śatabuddhakṣetraparamāṇurajaḥsamānapi, buddhakṣetrasahasraparamāṇurajaḥsamānapi, buddhakṣetraśatasahasraparamāṇurajaḥsamānapi, buddhakṣetrakoṭīparamāṇurajaḥsamānapi, buddhakṣetrakoṭīśataparamāṇurajaḥsamānapi, buddhākṣetrakoṭīsahasraparamāṇurajaḥsamānapi, buddhakṣetrakoṭīśatasahasraparamāṇurajaḥsamānapi, buddhakṣetrakoṭīniyutaśatasahasraparamāṇurajaḥsamānapi, yāvadanabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi| yatha pūrvasyāṁ diśi, evaṁ dakṣiṇāyāṁ paścimāyāmuttarāyāmuttarapūrvāyāṁ pūrvadakṣiṇāyāṁ dakṣiṇapaścimāyāṁ paścimottarāyāmadha ūrdhvaṁ diśi ekamapi tathāgataṁ paśyāmi| yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi tathāgatān paśyāmi| ekaikasyāṁ diśi anuvilokayan nānāvarṇāṁstathāgatān paśyāmi nānāsaṁsthānān nānāvikurvitān nānāvṛṣabhitāvikrīḍitān vicitraparṣanmaṇḍalavyūhān anekavarṇānanekavarṇaraśmijālāvabhāsamuktān vividhabuddhakṣetraviśuddhibhavanavyūhān nānavidhāyuḥpramāṇaviśuddhān yathāśayajagadvijñāpanān vividhābhisaṁbodhiviśuddhimukhavikurvitān buddharṣabhasiṁhanādavinarditāṁstathāgatān paśyāmi| asyā ahaṁ kulaputra samantamukhasarvārambaṇavijñaptisamavasaraṇālokāyā buddhānusmṛterlābhī| kiṁ mayā śakyaṁ bodhisattvānāmanantajñānamaṇḍalaviśuddhānāṁ caryā jñātum, guṇān vā vaktum, ye te samantāvabhāsamaṇḍalabuddhānusmṛtimukhapratilabdhāḥ sarvatathāgatamaṇḍalasarvabuddhakṣetrabhavanaviśuddhivyūhābhimukhapaśyanatayā| ye te sarvajagatsamāropitabuddhānusmṛtimukhapratilabdhā yathāśayajagadvijñaptitathāgatadarśanaviśuddhyā| ye te daśabalasamāropitabuddhānusmṛtimukhapratilabdhā daśatathāgatabalāpramāṇānusaraṇatayā| ye te dharmasamāropitabuddhānusmṛtimukhapratilabdhā dharmaśravaṇākārasarvatathāgatakāyameghāvalokanatayā| ye te digvirocanagarbhabuddhānusmṛtimukhapratilabdhāḥ sarvadiksamudreṣvasaṁbhinnabuddhasamudrāvataraṇatayā| ye te dasadikpraveśabuddhānusmṛtimukhapratilabdhāḥ sūkṣmāvalambanasarvatathāgatavikurvitavṛṣabhitāvataraṇatayā| ye te kalpasamāropitabuddhānusmṛtimukhapratilabdhā avarahitasarvakalpatathāgatadarśanavijñaptyā| ye te kālasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvakālatathāgatakāladarśanasaṁvāsāvijahanatayā| ye te kṣetrasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvabuddhakṣetrābhyudgatānabhibhūtabuddhakāyadarśanavijñaptyā| ye te tryadhvasamāropitabuddhānusmṛtimukhapratilabdhāstryadhvatathāgatamaṇḍalasvacittāśayasamavasaraṇatayā| ye te ārambaṇasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvārambaṇatathāgataparaṁparāsamudāgamadarśanavijñaptyā| ye te śāntasamāropitabuddhānusmṛtimukhapratilabdhā ekakṣaṇasarvalokadhātuṣu sarvatathāgataparinirvāṇavijñaptyā| ye te vigamasamāropitabuddhānusmṛtimukhapratilabdhā ekadivase sarvāvāseṣu sarvatathāgataprakramaṇavijñaptyā| ye te vipulasamāropitabuddhānusmṛtimukhapratilabdhā ekaikatathāgatadharmadhātuparyaṅkaparisphuṭabuddhaśarīravijñaptyā| ye te sūkṣmasamāropitabuddhānusmṛtimukhapratilabdhā ekavālapathena anabhilāpyabuddhotpādārāgaṇāvataraṇatayā| ye te vyūhasamāropitabuddhānusmṛtimukhapratilabdhā ekakṣaṇe sarvalokadhātuṣu abhisaṁbodhivikurvitasaṁdarśanavijñaptyā| ye te kārya samāropitabuddhānusmṛtimukhapratilabdhāḥ sarvabuddhotpādadharmacakravikurvitajñānāvabhāsapratilābhatayā| ye te samāropitabuddhānusmṛtimukhapratilabdhāḥ svacittāśayadarśanasarvatathāgatapratibhāsaprāptyā| ye te karmasamāropitabuddhānusmṛtimukhapratilabdhāḥ sarvajagadyathopacitakarmapratibimbasaṁdarśanatayā| ye te vikurvitasamāropitabuddhānusmṛtimukhapratilabdhā aśeṣasarvadharmadhātunalinīpadmaparisphuṭavipulabuddhavikurvitadarśanasamantadigabhimukhavijñaptyā| ye te gaganasamāropitabuddhānusmṛtimukhapratilabdhāstathāgatabimbamegharacitadharmadhātugaganālokanatayā|
gaccha kulaputra, ayamihaiva dakṣiṇāpathe sāgaramukho nāma dikpratyuddeśaḥ| tatra sāgaramegho nāma bhikṣuḥ prativasati| tamupasaṁkramya paripṛccha, kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| sa te kulaputra kalyāṇamitraṁ paridīpayiṣyati| kuśalamūlasaṁbhārahetuṁ samavatārayiṣyati | vipulāṁ saṁbhārabhūmiṁ saṁjanayiṣyati| vipulaṁ kuśalamūlavegabalaṁ saṁvarṇayiṣyati| vipulaṁ bodhicittasaṁbhārahetuṁ janayiṣyati| vipulaṁ mahāyānāvabhāsahetumupastambhayiṣyati| vipulaṁ pāramitāsaṁbhārabalaṁ prabhāvayiṣyati| vipulaṁ caryāsāgarāvatāranayaṁ pariśodhayiṣyati| vipulaṁ praṇidhānamaṇḍalaṁ viśodhayiṣyati| vipulaṁ samantamukhaniryāṇavyūhaṁ saṁvardhayiṣyati| vipulaṁ mahākaruṇābalaṁ pravardhayiṣyati||
atha khalu sudhanaḥ śreṣṭhidārako meghaśriyo bhikṣoḥ pādau śirasābhivandya meghaśriyaṁ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛty avalokya ca meghaśriyo bhikṣorantikāt prakrāntaḥ||2||
5 sāgarameghaḥ|
atha khalu sudhanaḥ śreṣṭhidārakastāṁ kalyāṇamitrānuśāsanīmanuvicintayan, taṁ lokamanusmaran, taṁ bodhisattvavimokṣaṁ vicārayan, taṁ bodhisattvasamādhinayamanumārjan, taṁ bodhisattvasāgaranayamavalokayan, taṁ buddhamaṇḍalamabhimukhamadhimucyamānaḥ, taṁ buddhadarśanadiśamabhilaṣan, taṁ buddhasamudramanuvicintayan, tāṁ buddhaparaṁparāmanusmaran, taṁ buddhanayānugamamanugacchan, taṁ buddhagaganamanuvilokayan, anupūrveṇa yena sāgaramukhaṁ dikpratyuddeśo yena ca sāgaramegho bhikṣustenopasaṁkramya sāgarameghasya bhikṣoḥ pādau śirasābhivandya sāgarameghaṁ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya sāgarameghasya bhikṣoḥ purataḥ prāñjaliḥ sthitvā etadavocat-ahamārya anuttarāṁ samyaksaṁbodhimabhisaṁprasthito'nuttaraṁ jñānasāgaramavatartukāmaḥ| na ca jāne kathaṁ bodhisattvā vivartante lokavaṁśāt| āvartante tathāgatavaṁśe| uttaranti saṁsārasāgarāt| avataranti sarvajñajñānasāgaram| uccalanti bālapṛthagjanabhūmīḥ| saṁpadyante tathāgatakule| vivartante saṁsārasrotasaḥ| pravartante bodhisattvacaryāsrotasi, nivartante saṁsārasāgaragaticakrāt| āvartante bodhisattvacaryāpraṇidhānacakram| pramardayanti sarvamāramaṇḍalam| dyotayanti sarvabuddhamaṇḍalaprabhavam| śoṣayanti tṛṣṇāsāgaram| vivardhayanti mahākaruṇātoyam| pithanti sarvākṣaṇāpāyadurgativinipātadvārāṇi| vivṛścanti svarganirvāṇadvāram, vinirbhindanti traidhātukanagarakapāṭam| vivṛṇvanti sarvajñatāpuradvārakapāṭam| vijahanti sarvopakaraṇatṛṣṇām| utpādayanti sarvajagatsaṁgrahapraṇidhim||
evamukte sāgaramegho bhikṣuḥ sudhanaṁ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yattvayā anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na hi kulaputra anavaropitakuśalamūlānāṁ sattvānāṁ bodhāya cittamutpadyate| samantamukhakuśalāvabhāsapratilabdhānāmupāyagarbhamārgasamādhijñānālokāvabhāsitānāṁ vipulapuṇyasāgarasaṁbhṛtasaṁbhārāṇāṁ sarvaśuklopacayāpratiprasrabdhānāṁ sarvakalyāṇamitropastabdhopāyāparikhinnānāṁ kāyajīvitanapekṣāṇāṁ sarvavastūdgrahavigatānāmanimnonnatapṛthivīsamacittānāmā prakṛtikṛpāsnehānugatānāṁ sarvabhavagatisaṁvāsābhimukhānāṁ tathāgataviṣayābhilāṣiṇāṁ sattvānāṁ bodhāya cittamutpadyate| yaduta mahākaruṇācittaṁ sarvasattvaparitrāṇāya, mahāmaitrīcittam sarvajagatsamayogatāyai, sukhacittaṁ sarvajagadduḥkhaskandhavyupaśamanāya, hitacittaṁ sarvākuśaladharmavinivartanatāyai, dayācittaṁ sarvabhayārakṣāyai, asaṅgacittaṁ sarvāvaraṇavinivartanatāyai, vipulacittaṁ sarvadharmadhātuspharaṇatāyai, anantacittamākāśadhātusamavasaraṇasamatānugamāya, vimalacittaṁ sarvatathāgatadarśanavijñaptyai, viśuddhacittaṁ tryadhvāvaśeṣajñānaspharaṇatāyai, jñānacittaṁ sarvāvaraṇajñānavinivartanatāyai sarvajñajñāsāgarāvataraṇatāyai||
ahaṁ kulaputra pūrṇāni dvādaśa varṣāṇi iha sāgaramukhe dikpratyuddeśe viharāmi imaṁ mahāsāgaramārambaṇīkṛtya āmukhīkṛtya, yaduta mahāsāgarasya vipulāpramāṇatāmanuvicintayan vimalaprasannatāṁ ca gambhīraduravagāhatāṁ ca anupūrvanimnasusthitāṁ ca anekaratnākaravicitratāṁ ca vāriskandhāpramāṇatāṁ ca acintyodāravarṇavimātratāṁ ca anantabhūtāṁ ca vicitrodārapraṇādhivāsanatāṁ ca mahāmeghapraticchannatāṁ ca antarāpurṇatāṁ ca anuvicintayan| tasya mama kulaputra evaṁ bhavati-asti na punaranyaḥ kaścidiha loke yo'smānmanāsāgarādvipulataraśca vistīrṇataraśca apramāṇataraśca gambhīrataraśca vicitrataraśca| tasya mama kulaputra evaṁ yoniśaścintāmanasikāraprayuktasya mahāsāgarasyādhastānmahāpadmaṁ prādurabhūt| aparājitamaṇiratnendranīlamaṇivajradaṇḍaṁ mahāvaiḍūryamaṇiīratnāvataṁsakaṁ jāmbūnadasuvarṇavimalavipulapatraṁ kālānusāricandanakalikāvyūham aśmagarbharatnakesaropetaṁ sāgaravipulavistīrṇapramāṇaṁ daśāsurendraśatasahasrasaṁdhāritadaṇḍagarbhaṁ daśamaṇiratnaśatasahasravicitraratnajālasaṁchannaṁ daśanāgendraśatasahasragandhodakameghābhipravarṣitaṁ daśagaruḍendraśatasahasramukhapralambitapaṭṭamaṇidāmahāraṁ daśakinnarendraśatasahasrahitacittasaṁprekṣitaṁ daśamahoragendraśatasahasramukhapraṇatopacāraṁ daśarākṣasendraśatasahasrapraṇatakāyābhipūjitaṁ daśagandharvendraśatasahasravicitratūryasaṁgītistutopacitaṁ daśadevendraśatasahasradivyapuṣpagandhamālyadhūpavilepanacūrṇacīvaracchatradhvajapatākāmeghābhipravarṣitaṁ daśabrahmendraśatasahasramūrdhapraṇatopacāraṁ daśaśuddhāvāsakāyikādevatāśatasahasrakṛtāñjalipuṭanamaskṛtaṁ daśacakraparivartamanujendraśatasahasrasaptaratnapratyudgatābhipūjitaṁ daśasāgaradevatāśatasahasrābhyudgatanamaskṛtaṁ daśajyotīrasamaṇiratnaśatasahasraraśmivyūhāvabhāsitaṁ daśapuṇyaśuddhamaṇiratnaśatasahasrasuniścitavinyastopaśobhitaṁ daśavairocanamaṇiratnaśatasahasravimalagarbhaṁ daśaśrīmaṇiratnaśatasahasramahāśrīpratāpanaṁ daśavicitrakośamaṇiratnaśatasahasrānantāvabhāsitaṁ daśajambūdhvajamaṇiratnaśatasahasrasuparigṛhitasthitaprāptopaśobhitaṁ daśavajrasiṁhamaṇiratnaśatasahasrāparājitavyūhaṁ daśasūryagarbhamaṇiratnaśatasahasrodārottaptopacitaṁ daśaruciramaṇiratnaśatasahasravividhavarṇopacāraṁ daśacintārājamaṇiratnaśatasahasrākṣayavyūhaprabhojjvalitam| tacca mahāpadmaṁ tathāgatalokottarakuśalamūlanirjātaṁ bodhisattvāśayaṁsaṁprasthitaṁ sarvadigabhimukhavijñapanaṁ mayāgatadharmaniryātaṁ nirāmagandhakarmasaṁbhutam araṇādharmatānayavyūhaṁ svapnasamadharmatāsamudācāram anabhisaṁskāradharmanayamudritam asaṅgadharmanayānugataṁ samantāddaśadikkuladharmadhātuspharaṇaṁ buddhaviṣayaprabhāvabhāsanākulam, yasya na śakyamasaṁkhyeyaiurapi kalpaśatasahasrairākāraguṇasaṁsthānavarṇavyūhaparyanto'dhigantum| tacca mahāpadmaṁ tathāgatakāyaparyaṅkapariṣphuṭaṁ paripūrṇaṁ paśyāmi| taṁ ca tathāgatakāyamita upādāya yāvadbhavāgraparamaṁ paśyāmi| tasya ca tathāgatasya acintyamāsanavyūhaṁ paśyāmi| acintyaparṣanmaṇḍalavyūhān| acintiyān prabhāmaṇḍalavyūhān| acintyāṁ lakṣaṇasaṁpadamacintyāmanuvyañjanacitratāmacintyāṁ buddhavṛṣabhitām| acintyaṁ buddhavikurvitam| acintyāṁ tathāgatavarṇaviśuddhim| acintyāmavalokitamūrdhitām| acintyāṁ prabhūtajihvatāṁ paśyāmi| acintyān buddhasarasvatīvyūhān śṛṇomi| acintyāṁ balāpramāṇatām, acintyāṁ vaiśaradyavyūhaviśuddhim, acintyaṁ pratisaṁvidbalābhinirhāramanugacchāmi| acintyaṁ pūrvabodhisattvacaryāsamudāgamamanusmarāmi| acintyamabhisaṁbodhivikurvitaṁ paśyāmi| acintyaṁ dharmameghābhinigarjitam, acintyaṁ samantadarśanavijñaptyāśrayavyūhaṁ śṛṇomi| acintyāpramāṇāṁ vāmadakṣiṇena śarīravibhaktim, acintyaṁ sattvārthakāyapariprāptiṁ paśyāmi||
sa ca me tathāgato dakṣiṇaṁ pāṇiṁ prasārya śirasaṁ parimārjya samantanetraṁ nāma dharmaparyāyaṁ sarvatathāgataviṣayaṁ bodhisattvacaryāprabhāvanaṁ sarvadharmadhātutalaprabhedāvabhāsanaṁ sarvadharmamaṇḍalasamavasaraṇāvabhāsanaṁ sarvakṣetramaṇḍalākāraviśuddhyālokaṁ sarvaparapravādimaṇḍalavikiraṇaṁ sarvamārakalipramardanaṁ sarvasattvadhātusaṁtoṣaṇaṁ sarvasattvacittagahanāvabhāsanaṁ sarvasattvayathāśayavijñāpanaṁ sarvasattvendriyacakraparivartaprabhāsanaṁ prakāśayati| taṁ cāhaṁ samantanetraṁ dharmaparyāyamudgṛhṇāmi saṁdhārayāmi pravartayāmi puanidhyāyāmi evaṁrūpeṇodgaheṇa, yasya likhyamānasya mahāsamudrāpskandhapramāṇā ca maṣiḥ, sumeruparvatarājamātrakalamasaṁcayaḥ kṣayaṁ vrajet| na ca tasya dharmaparyāyasya ekaikasmātparivartādekaikasmāddharmadvārākaikasmāddharmanayādekaikasmāddharmayoneḥ ekaikasmāddharmapadaprabhedāt kṣaya upalabhyate, na ūnatvaṁ vā paryādānaṁ vā paryavasthānaṁ vā paryantaniṣṭhā vā||
iti hi kulaputra pūrṇāni dvādaśa varṣāṇyahamimaṁ samantanetraṁ dharmaparyāyamudgṛhītavān| evaṁrūpeṇodgaheṇa yadekadivasena asaṁkhyeyan parivartān paryavāpnomi śrutodgahaṇadhāraṇyālokāvabhāsena| asaṁkhyeyān parivartānavatarāmi śāntamukhadhāraṇyālokāvabhāsena| asaṁkhyeyān parivartān avatarāmi śāntamukhadhāraṇyālokāvabhāsena| asaṁkhyeyān parivartān samavasarāmi anantāvartadhāraṇyālokāvabhāsena| asaṁkhyeyān parivartān vibhāvayāmi praticinomi bhūmyavacāraṇānugamadhāraṇyālokāvabhāsena| asaṁkhyeyān parivartān paryādadāmi tejovatīdhāraṇyālokāvabhāsena| asaṁkhyeyān parivartān abhinirharāmi padmavyūhadhāraṇyālokāvabhāsena| asaṁkhyeyān parivartān saṁprakāśayāmi svaraviviktadhāraṇyālokāvabhāsena| asaṁkhyeyān parivartān pratibhajāmi gaganagarbhadhāraṇyālokāvabhāsena| asaṁkhyeyān parivartān pravistarāmi jyotiṣakūṭadhāraṇyālokāvabhāsena| asaṁkhyeyān parivartān parisaṁsthāpayāmi sāgaragarbhadhāraṇyālokāvabhāsena| ye ca me kecit sattvā upasaṁkrāmanti pūrvasyāṁ diśi devā vā devendrā vā nāgā vā nāgendrā vā yakṣā vā yakṣendrā vā asurā vā asurendrā vā garuḍā vā garuḍendrā vā mahoragā vā mahoragendrā vā manuṣyā vā manuṣyendrā vā brahmāṇo vā brahmendrā vā, tān sarvānatraiva samantanetre tathāgatabodhisattvacaryāvabhāse dharmaparyāye pratiṣṭhāpayāmi niveśayāmi| sarveṣāṁ ca teṣāmeva samantanetraṁ dharmaparyāyaṁ rocayāmi nirūpayāmi paridīpayāmi saṁvarṇayāmi saṁdarśayāmi vibhajāmi vistārayāmi uttānīkaromi vivarāmi pramuñcāmi avabhāsayāmi| yathā purvasyāṁ diśi, evaṁ dakṣiṇāyāḥ paścimāyā uttarāyā uttarapūrvāyāḥ purvadakṣiṇāyā dakṣiṇapaścimāyāḥ paścimottarāyā adha urdhvāyāśca diśaḥ ye kecit sattvā upasaṁkrāmanti-pūrvavat||
etamahaṁ kulaputra, ekaṁ dharmaparyāyaṁ jānāmi| kiṁ mayā śakyaṁ bodhisattvānāṁ caryā jñātuṁ guṇān vā vaktuṁ sarvabodhisattvacaryāsamudrāvatīrṇānāṁ pariśuddhapraṇidhyanugamena, sarvapraṇidhānasāgarāvatīrṇānāṁ sarvakalpasaṁvāsavyavacchedāya, sarvasattvasaṁsārāvatīrṇānāṁ yathāśayacaryānuvartanatāyaiḥ sarvajagaccittasāgarāvatīrṇānāmajñānavijñaptyā, sarvaguṇasāgarāvatīrṇānāmasaṅgadaśabalajñānāvalokasaṁjananatāyai, sarvasattvendriyasāgarāvatīrṇānāṁ paripācanavinayakālānatikramaṇatāyai, sarvakṣetrasāgarāvatīrṇānāṁ sarvakṣetraviśuddhipraṇidhyabhinirhāreṇa, sarvabuddhasāgarāvatīrṇānāṁ tathāgatapūjopasthānapraṇidhibalena, sarvadharmasāgarāvatīrṇānāṁ jñānavijñaptyā, sarvaguṇasāgarāvatīrṇānāṁ pratipatyanugamena, sarvajaganmantrasāgarāvatīrṇānāṁ sarvamantresu dharmacakrapravartanābhinirharaṇatāyai||
gaccha kulaputra, ayamihaiva dakṣiṇāpathe itaḥ ṣaṣṭiyojanaiḥ sāgaratīraṁ nāma laṅkāpatham| tatra supratisthito nāma bhikṣuḥ prativasati| tamupasaṁkramya paripṛccha kathaṁ bodhisattvena mahāsattvena bodhisattvacaryā pariśodhayitavyā||
atha khalu sudhanaḥ śreṣṭhidārakaḥ sāgarameghasya bhikṣoḥ pādau śirasābhivandya sāgarameghaṁ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya avalokya sāgarameghasya bhikṣorantikāt prakrāntaḥ||3||
6 supratiṣṭhitaḥ|
atha khalu sudhanaḥ śreṣṭhidārakastāṁ kalyāṇamitrānuśāsanī taṁ ca samantanetraṁ dharmaparyāyamanusmaran, tacca tathāgatavikurvitamanuvicintayan, tāṁśca dharmapadavyañjanameghān dhārayan, tāṁśca dharmamukhasāgarānavataran, taṁ ca dharmavidhimanuvilokayan, tāṁśca dharmāvartanayānavagāhyamānaḥ, tacca dharmagaganaṁ samavasaran, tacca dharmamaṇḍalaṁ pariśodhayan, taṁ ca dharmaratnadvīpamanuvicārayan, anupūrveṇa yena sāgaratīraṁ laṅkāpathastenopasaṁkramya pūrvāṁ diśamavalokayāmāsa supratiṣṭhitasya bhikṣordarśanakāmatayā| evaṁ dakṣiṇāṁ paścimāmuttarāmuttarapūrvāṁ pūrvadakṣiṇāṁ dakṣiṇapaścimāṁ paścimottarāmadha ūrdhvāṁ diśamavalokayāmāsa supratiṣṭhitasya bhikṣordarśanakāmatayā| so'paśyatsupratiṣṭhitaṁ bhikṣuṁ gaganatale caṁkramyamāṇamasaṁkhyeyadevatāśatasahasraparivṛtam, tacca gaganatalaṁ divyapuṣpameghābhikīrṇamadrākṣīdasaṁkhyeyadivyatūryameghanirghoṣam, asaṁkhyeyapaṭṭapatākālaṁkāraṁ devendraiḥ supratiṣṭhitasya bhikṣoḥ pūjakarmaṇi| acintyakālāgurumeghonnatanigarjanaṁ ca gaganatalamapaśyat nāgendraiḥ| asaṁkhyeyadivyamanojñavacanopacārastutisarvavādyatūryasaṁgītinirghoṣāṁśca kinnarendraiḥ saṁprayojitān gaganatalādaśrauṣīt| acintyāṁśca sūkṣmasphuṭavastrameghān gaganatale prītimanobhirmahoragendraiḥ prahitān prasṛtānapaśyat supratiṣṭhitasya bhikṣoḥ spṛhamāṇarūpaiḥ| acintyāṁśca maṇiratnameghān asurendragaganatalamadhiṣṭhitān acintyaguṇavyūhāvabhāsamapaśyat| acintyāṁśca garuḍendragaṇānudāramānavarūpabalasaṁsthānān garuḍendrakanyāparivārān avihiṁsāparamān prāñjalībhūtān gaganatale'paśyat| acintyāni ca yakṣendraśatasahasrāṇi saparivārāṇi vikṛtaśarīrāṇi gaganatalagatānapaśyat supratiṣṭhitasya bhikṣormaitryādhipateyatayā| acintyāni ca rākṣasendraśatasahasrāṇi saparivārāṇi gaganatale anuparivartamānāni supratiṣṭhitasya bhikṣorārakṣāpratipannānyapaśyat| acintyāni ca brahmendraśatasahasrāṇi gaganatale kṛtāñjalipūṭāni abhipretamanojñavacanopacārastutipratyudāhāraprayuktānyapaśyat| acintyāni ca śuddhāvāsakāyikadevatāśatasahasrāṇi gaganatale vimānagatānyapaśyat supratiṣṭhitasya bhikṣoḥ pūjākarmaṇi||
atha khalu sudhanaḥ śreṣṭhidārakaḥ supratiṣṭhitaṁ bhikṣuṁ gaganatale caṁkramyamāṇaṁ dṛṣṭvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ prāñjaliḥ supratiṣṭhitaṁ bhikṣuṁ namaskṛtya evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi-kathaṁ bodhisattvena buddhadharmā anveṣṭavyāḥ? kathaṁ bodhisattvena buddhadharmāḥ samudānayitavyāḥ? kathaṁ bodhisattvena buddhadharmāḥ saṁhartavyāḥ? kathaṁ bodhisattvena buddhadharmāḥ sevitavyāḥ? kathaṁ bodhisattvena buddhadharmā bhāvayitavyāḥ? kathaṁ bodhisattvena buddhadharmā anuvartitavyāḥ? kathaṁ bodhisattvena buddhadharmāḥ paripiṇḍayitavyāḥ? kathaṁ bodhisattvena buddhadharmāḥ paribhāvayitavyāḥ? kathaṁ bodhisattvena buddhadharmā viśodhayitavyāḥ sarvabodhisattvakāryapariprāpaṇāya? kathaṁ bodhisattvena buddhadharmā anugantavyāḥ? śrutaṁ ca ma āryo bodhisattvānāmavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena buddhadharmeṣu prayoktavyam, yathā prayujyamāno'virahito bhavati buddhadarśanena, yathābhūtavipravāsāya avirahito bhavati bodhisattvadarśanena| sarvabodhisattvakuśalamūlaikadhyātāyai avirahito bhavati buddhadharmaiḥ| jñānānugamāyāvirahito bhavati sarvabodhisattvapraṇidhānaiḥ| sarvabodhisattvakāryapariprāpaṇāya avirahito bhavati bodhisattvacaryayā| sarvakalpasaṁvāsāparikhedatāyai avirahito bhavati sarvabuddhakṣetraspharaṇena| sarvalokadhātupariśuddhaye avirahito bhavati buddhavikurvitadarśanena| sarvatathāgatavikurvitavijñaptyai avirahito bhavati saṁskṛtāvāsena| nirmitopamabodhisattvacaryāyāḥ sarvabhavagaticyutyupapattyāyatanasvaśarīrānugamanatāyai avirahito bhavati dharmaśravaṇena| sarvatathāgatadharmameghasaṁpratīcchanatāyai avirahito bhavati jñānālokena tryadhvajñānānugamānusaraṇatāyai||
evamukte supratiṣṭhito bhikṣuḥ sudhanaṁ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yastvamanuttarāyāṁ samyaksaṁbodhau cittamutpādya buddhadharmān sarvajñatādharmān svayaṁbhūdharmān paripṛcchasi| ahaṁ kulaputra asaṅgamukhasya bodhisattvavimokṣasya lābhī| etaṁ me kulaputra asaṅgamukhaṁ bodhisattvavimokṣamāyūhatā niryūhatā anusaratā vibhajatā vicinvatā pravicinvatā pratibhāsayatā prabhāsayatā asaṅgakoṭirnāma jñānālokaḥ pratilabdhaḥ, yasya pratilambhānnāsti me sarvasattvacittacaritāvabhāseṣu saṅgaḥ| nāsti sarvasattvacyutyupapattiparijñāsu saṅgaḥ| nāsti pūrvanivāsānusmṛtimukhāvatāreṣu saṅgaḥ| nāstyaparāntakalpasarvajagatsaṁvāseṣu saṅgaḥ| nāsti pratyutpannādhvasarvajagadvijñaptiṣu saṅgaḥ| nāsti sarvasattvarutamantrasaṁvṛtiparijñāneṣu saṅgaḥ| nāsti sarvasattvasaṁśayacchedeṣu saṅgaḥ| nāsti rātriṁdivakṣaṇamuhūrtakālasaṁjñāgatāvatāreṣu saṅgaḥ| nāsti daśadigbuddhakṣetresu aśarīraspharaṇatāsu saṅgaḥ, yaduta abhāvapratiṣṭhitānabhisaṁskāravipratilambhena| asyāhaṁ kulaputra anabhisaṁskārikāyā ṛddheranubhāvena iha gaganatale caṁkramāmi, tiṣṭhāmi, niṣīdāmi, niṣadyāmi, vividhānīryāpathān kalpayāmi, antadardhāmi prādurbhavāmi, dhūmāyāmi prajvalāmi| eko bhūtvā bahudhā bhavāmi, bahudhā bhūtvaiko bhavāmi| āvirbhāvaṁ tirobhāvaṁ pratyanubhavāmi| tiraḥkuḍyaṁ tiraḥprākāramasajjan gacchāmi tadyathāpi nāma ākāśe| ākāśe'pi paryaṅkena kramāmi tadyathāpi nāma pakṣī śakuniḥ| pṛthivyāmapi unmajjananimajjanaṁ karomi tadyathodake| udake'pyasajjamāno gacchāmi tadyathā pṛthivyām| dhūmāyāmi prajvalāmi tadyathāpi nāma mahānagniskandhaḥ| pṛthivīmapi kampayāmi| imāvapi candrasūryau evaṁ maharddhikau evaṁ mahānubhāvau evaṁ mahaujasvinau pāṇinā saṁparimārjayāmi| yāvadbrahmalokaṁ kāye ca saṁvartayāmi| gandhadhūpapaṭalameghasaṁchannaṁ lokaṁ kṛtvā prajvalāmi| sarvaratnārcimeghasaṁchannaṁ lokaṁ kṛtvā sarvajagatsadṛśanirmitameghān pramuñcāmi| anantavarṇaprabhājālameghān pramuñcan samantāddiśo niryāmi-yaduta pūrvāṁ diśaṁ niryāmi, dakṣiṇāṁ paścimāmuttarāmuttarapūrvāṁ pūrvadakṣiṇāṁ dakṣiṇapaścimāṁ paścimottarāmadha urdhvāmapi diśaṁ niryāmi| ekaikena cittakṣeṇena pūrvasyāṁ diśi ekaṁ lokadhātumatikramāmi| dvāvapi daśāpi lokadhātuśatamapi lokadhātusahasramapi lokadhātuśatasahasramapi lokadhātukoṭīmapi lokadhātukoṭīśatamapi lokadhātukoṭīsahasramapi lokadhatukoṭīśatasahasramapi lokadhātukoṭīniyutaśatasahasramapi, aparimāṇānapi lokadhātūnaprameyān, asaṁkhyeyānapi acintyānapi atulyānapi amāpyānapi asamantānapi aparyantānapi asīmāprāptānapi anabhilāpyānabhilāpyānapi lokadhātūnatikramāmi| ye ca teṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, teṣu teṣu lokadhātusamudreṣu, teṣu teṣu lokadhātuprasareṣu, tāsu tāsu lokadhātudikṣu, teṣu teṣu lokadhātuparivarteṣu, teṣu teṣu lokadhātusamavasaraṇeṣu, teṣu teṣu lokadhātusaṁbhaveṣu, teṣu teṣu lokadhātunirdeśeṣu, teṣu teṣu lokadhātudvāreṣu, teṣu teṣu lokadhātukalpanirdeśeṣu, teṣu teṣu lokadhātvavatāreṣu, teṣu teṣu lokadhātubodhimaṇḍavyūheṣu, teṣu teṣu lokadhātuparṣanmaṇḍaleṣu ye buddhābhagavanto dharmaṁdeśayanti, teṣāṁ tathāgatānāmekaikaṁ tathāgatamanantabuddhakṣetraparamāṇurajaḥsamaiḥ kāyanānātvairekaikena kāyena anantabuddhakṣetraparamāṇurajaḥsamaiḥ pūjāmeghaiḥ pravarṣannupasaṁkramāmi| upasaṁkramya pūjāṁ karomyapratiprasrabdhaḥ sarvapuṣpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvavastraiḥ sarvadhvajaiḥ sarvapatākābhiḥ sarvavitānaiḥ sarvajālaiḥ sarvavigrahaiḥ| yacca te buddha bhagavanto bhāṣante deśayanti udīrayanti saṁprakāśayanti saṁvarṇayanti paridīpayanti upadiśanti nirdiśanti prabhāvayanti, tatsarvamājānāmi, udgṛhṇāmi| yā ca teṣāṁ buddhānāṁ bhagavatāṁ buddhakṣetrapariśuddhistāṁ sarvāmanusmarāmi| yathā purvasyāṁ diśi, evameva dakṣiṇāyāṁ paścimāyāmuttarāyāmuttarapūrvāyāṁ pūrvadakṣiṇāyāṁ dakṣiṇapaścimāyāṁ paścimottarāyāmadha ūrdhvāyāṁ diśi ekamapi lokadhātumatikramāmi| dvāvapi daśāpi lokadhātuśatamapi yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi lokadhātūnatikramāmi| ye ca teṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyante yāpayanti, teṣu teṣu lokadhātusamudreṣu tāsu tāsu lokadhātuviśuddhiṣu, yāvat teṣu teṣu lokadhātuṣu parṣanmaṇḍaleṣu dharmaṁ deśayanti, tān sarvān paśyāmi| teṣāṁ ca tathāgatānāṁ pūjāṁ karomi sarvapuṣpairyāvatsarvaparigrahaiḥ| yacca te buddhā bhagavanto bhāṣante yāvatprabhāvayanti tatsarvamājānāmi udgṛhṇāmi| yā ca teṣāṁ buddhānāṁ bhagavatāṁ buddhakṣetrapariśuddhistāṁ sarvāmanusmarāmi| yeṣāṁ ca sattvānāmābhāsamāgacchāmi, yaiḥ samāgacchāmi, te sarve niyatā bhavantyanuttarāyāṁ samyaksaṁbodhau| ye ca sattvā mamābhāsamāgacchanti, sūkṣmā vā udārā vā hīnā vā praṇītā vā sukhitā vā duḥkhitā vā, teṣāṁ sarveṣāṁ tatpramāṇāṁ kāyamadhitiṣṭhāmi paripākavinayakālānatikramaṇatāyai| ye ca sattvā māmupasaṁkrāmanti tān sarvānatraiva samantajave'moghavikramaparyavasāne bodhisattvavimokṣe pratiṣṭhāpayāmi| etamahaṁ kulaputra samantajavaṁ tathāgatapūjopasthānaprayogaṁ sarvasattvaparipākānukūlamasaṅgamukhaṁ bodhisattvavimokṣaṁ prajānāmi| kiṁ mayā śakyaṁ bodhisattvānāṁ mahāsattvānāṁ mahākaruṇāśīlānāṁ mahāyānapratipattiśīlānāṁ bodhisattvamārgāvipravāsaśīlānāsaṅgaśīlānāṁ bodhisattvāśayagarbhāvipātanaśīlānāṁ bodhicittāparityāgaśīlānāṁ buddhadharmādhyālambanaśīlānāṁ sarvajñatāmanasikārāvipravasitaśīlānāṁ gaganasamaśīlānāṁ sarvalokāniśritaśīlānāmavinaṣṭaśīlāmanupahataśīlānāmakhaṇḍaśīlānāmacchidraśīlānāmaśabalaśīlānāmakalmāṣaśīlānāṁ viśuddhaśīlānāṁ virajonirmalaśīlānāṁ bodhisattvānāṁ caryā jñātuṁ guṇān vā vaktum||
gaccha kulaputra, ihaiva dakṣiṇāpathe vajrapuraṁ nāma dramiḍapaṭṭanam| tatra megho nāma dramiḍaḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena mahāsattvena bodhisattvacaryāyāṁ śikṣitavyam, katham pratipattavyam||
atha khalu sudhanaḥ śreiṣṭhidārakaḥ supratiṣṭhitasya bhikṣoḥ pādau śirasābhivandya supratiṣṭhitaṁ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya supratiṣṭhitasya bhikṣorantikāt prakrāntaḥ||4||
7 meghaḥ|
atha khalu sudhanaḥ śreiṣṭhidārakastaṁ dharmālokamanusmaran dharmaprasādavegāviṣṭo buddhānugatasaṁjñāmanasikāraḥ triratnavaṁśānupacchedaprayuktaḥ kalyāṇamitrāṇyanusmaran tryadhvalokāvabhāsitacitto mahāpraṇidhānānugatamanaskāraḥ sarvasattvadhātuparitrāṇayogaprasṛtaḥ sarvasaṁskṛtaratyaniśritacitto virāgavaṁśamudīrayan sarvadharmasvabhāvanidhyaptiparamaḥ sarvalokadhātupariśuddhipraṇidhyanuccalitaḥ sarvabuddhaparṣanmaṇḍalāniśritavihārī anupūrveṇa vajrapuraṁ nāma dramiḍapaṭṭanamupasaṁkramya meghaṁ dramiḍaṁ paryeṣan adrākṣīt madhyenagaraṁ śṛṅgāṭake dharmasāṁkathyāya siṁhāsane niṣaṇṇaṁ daśānāṁ prāṇisahasrāṇāṁ cakrākṣaraparivartavyūhaṁ nāma dharmaparyāyaṁ saṁprakāśayamānam||
atha khalu sudhanaḥ śreṣṭhidārako meghasya dramiḍasya pādau śirasābhivandya meghaṁ dramiḍamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ saṁyaksaṁbodhau cittamutpāditam| na ca jānāmi-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam? kathaṁ pratipattavyam? kathaṁ bodhisattvasya bodhisattvabodhicittotpādo na praṇaśyati? sarvabhavagatiṣu kathamāśayo dṛḍhībhavatyaparikhedatayā? kathamadhyāśayaḥ pariśuddhyatyanavamardyatayā? kathaṁ mahākaruṇābalaṁ saṁjāyate aparikhedatayā? kathaṁ dhāraṇībalamākrāmati samantamukhaviśuddhatayā? kathaṁ prajñālokaḥ saṁjāyate sarvadharmavitimirālokaḥ sarvājñānatimirapaṭavikiraṇatayā? kathaṁ pratisaṁvidbalamākrāmati arthadharmaniruktipratibhānakauśalasvaramaṇḍalaparipūraye? kathaṁ smṛtibalamākrāmati sarvabuddhadharmacakrāsaṁbhinnasaṁdhāraṇatayā? kathaṁ gatibalaṁ viśudhyati sarvadharmadiggatyālokānugamanugamanatayā? kathaṁ bodhisattvasya samādhibalaṁ niṣpadyate sarvadharmārthaniścayaprabhedaparamatayā?
atha khalu megho dramiḍo bodhisattvagauraveṇa tataḥ siṁhāsanādutthāya avatīrya sudhanasya śreṣṭhidārakasya sarvaśarīreṇa praṇipatya sudhanaṁ śreṣṭhidārakaṁ suvarṇapuṣparāśinā abhyavakirat| anarghaiśca maṇiratnairudāracandanacūrṇaiścābhiprākirat| nānācitraraṅgaraktaiśca anekairvastraśatasahasrairabhicchādayāmāsa| anekaiśca nānāvarṇai rucirairmanoramairgandhapuṣpairabhyavakīrya abhiprakīrya anyaiśca vividhaiḥ pūjāprakāraiḥ pūjayitvā satkṛtya gurukṛtya mānayitvā pūjayitvā sudhanaṁ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yena te anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| yena kulaputra anuttarāyāṁ samyaksaṁbodhau cittamutpāditam, sa sarvabuddhavaṁśasyānupacchedāya pratipanno bhavati virāgavaṁśasya yathāvadvijñāptaye'bhiyuktaḥ, sarvakṣetravaṁśasya pariśuddhaye pratipannaḥ, sarvasattvavaṁśasya paripākavinayāya pratyupasthitaḥ, sarvadharmavaṁśasya yathāvannistīraṇāya prayuktaḥ, sarvakarmavaṁśasyāvirodhāya sthitaḥ sarvabodhisattvacaryāvaṁśasya paripūraye prayuktaḥ, sarvapraṇidhānavaṁśasyāvyavacchedāya saṁprasthitaḥ, sarvatryadhvavaṁśasya jñānānugamāya pratipannaḥ, adhimuktivaṁśasya dṛḍhīkaraṇāyodyuktaḥ, sādhiṣṭhito bhavati sarvatathāgatamaṇḍalena samanvāhṛtaḥ, sarvabuddhaiḥ samatānugataḥ, sarvabodhisattvairanumoditaḥ, sarvāryairabhinanditaḥ, sarvabrahmendraiḥ pūjitaḥ, sarvadevendrairārakṣitaḥ, sarvayakṣendrairapacitaḥ, sarvarākṣasendraiḥ, pratyudgataḥ, sarvanāgendrairabhiṣṭutaḥ, sarvakinnarendraiḥ saṁvarṇitaḥ, sarvalokendrairanveṣitaḥ, sarvalokadhātutrividhāpāyagatisamucchedāya sarvākṣaṇadurgatipathavinivartanatāyai sarvadāridryapathasamatikramāya devamanuṣyasaṁpatpratilābhāya kalyāṇamitrasaṁdarśanāvipravāsāya udārabuddhadharmaśravāvikārāya bodhicittāśayapariśodhanāya bodhicittahetusaṁbhavasamudayāya bodhisattvamārgāvabhāsapratilābhāya bodhisattvajñānānugamāya bodhisattvabhūmyavasthānāya| tasya mama kulaputra evaṁ bhavati-duṣkarakārakā bodhisattvā durlabhadarśanaprādurbhāvā āśvāsakā lokasya| mātāpitṛbhūtā bodhisattvāḥ sarvasattvānām| alaṁkārabhūtā bodhisattvāḥ sadevakasya lokasya| pratiśaraṇabhūtā bodhisattvā duḥkhārditānām| layanabhūtā bodhisattvāḥ sarvajagadārakṣāyai| prāṇabhūtā bodhisattvā vividhabhayopadravāṇām| vātamaṇḍalībhūtā bodhisattvāḥ sarvajagattryapāyaprapātasaṁdhāraṇatayā| dharaṇībhūtā bodhisattvāḥ sarvasattvakuśalamūlavivardhanatayā| sāgarabhūtā bodhisattvāḥ akṣayapuṇyaratnakośagarbhatayā| ādityabhūtā bodhisattvāḥ jñānālokāvabhāsakaraṇatayā| sumerubhūtā bodhisattvāḥ kuśalamūlābhyudgatatayā| candrabhūtā bodhisattvāḥ bodhimaṇḍajñānacandrodāgamanatayā| śūrabhūtā bodhisattvāḥ sarvamārasainyapramardanatayā| vīrabhūtā bodhisattvāḥ svayaṁbhūdharmanagarānuprāptaye| tejobhūtā bodhisattvāḥ sarvasattvātmasnehaparyādānatayā| meghabhūtā bodhisattvāḥ vipuladharmameghābhisaṁpravarṣaṇatayā| vṛṣṭibhūtā bodhisattvāḥ śraddhādisattvendriyāṅkuravivardhanatayā| dāśabhūtā bodhisattvāḥ dharmasāgaratīrthapradarśanatayā| setubhūtā bodhisattvāḥ sarvasattvasaṁsārasamudrasaṁtāraṇatayā| tīrthabhūtā bodhisattvāḥ sarvasattvābhigamanatayā||
iti hi megho dramiḍaḥ sudhanasya śreṣṭhidārakasya purata ebhirvacanapadairbodhisattvān saṁvarṇya sudhanasya śreṣṭhidārakasya sādhukāramadāt| tasyemāṁ bodhisattvasaṁharṣaṇīṁ vācamudīrayato mukhadvārāttathārūpo'rciḥskandho niścacāra, yenārciḥskandhena sāhasro lokadhātuḥ sphuṭo'bhūt| ye ca sattvāstamavabhāsaṁ saṁjānanti sma, devamaharddhikā vā devā vā, nāgamaharddhikā vā nāgā vā, yakṣamaharddhikā vā yakṣā vā, gandharvamaharddhikā vā gandharvā vā, asuramaharddhikā vā asurā vā, garuḍamaharddhikā vā garuḍā vā, kinnaramaharddhikā vā kinnarā vā, mahoragamaharddhikā vā mahoragā vā, manuṣyamaharddhikā vā manuṣyā vā, amanuṣyamaharddhikā vā amanuṣyā vā, brahmamaharddhikā vā brahmāṇo vā, te tenāvabhāsenāvabhāsitāḥ santo meghasya dramiḍasyāntikamupasaṁkrāmantaḥ eteṣāṁ meghena dramiḍenādhiṣṭhitāśayānāṁ kṛtāñjalipuṭānāṁ hlāditakāyacittānām udāraprāmodyajātānāṁ mahāgauravasthitānāṁ nihatamāradhvajānāṁ māyāśāṭhyāpagatānāṁ viprasannendriyāṇāṁ megho dramiḍastameva cakrākṣaraparivartavyūhaṁ dharmaparyāyaṁ vistareṇa saṁprakāśayati pravedayati, praveśayati, nayati, anugamayati, yaṁ śrutvā sarve te'vinivartanīyā abhūvan anuttarāyāṁ samyaksaṁbodhau| sa punarapi dharmāsane niṣadya sudhanaṁ śreṣṭhidārakametadavocat-ahaṁ kulaputra sarasvatyā dhāraṇyālokasya lābhī| so'hamekadvitrisāhasramahāsāhasre lokadhātau devānāṁ devamantrān prajānāmi| evaṁ nāgānāṁ yakṣāṇāṁ gandharvāṇāmasurāṇāṁ garuḍānāṁ kinnarāṇāṁ mahoragāṇāṁ manuṣyāṇāmamanuṣyāṇāṁ brahmaṇāṁ brahmantrān prajānāmi| devānāṁ devamantranānātvam prajānāmi| evaṁ nāgānāṁ yakṣāṇāṁ gandharvāṇāmasurāṇāṁ garuḍānāṁ kinnarāṇāṁ mahoragāṇāṁ manuṣyāṇāmamanuṣyāṇāṁ brahmaṇāṁ brahmamantranānātvaṁ prajānāmi| devānāṁ devamantraikatvam prajānāmi| evaṁ nāgānāṁ yakṣāṇāṁ gandharvāṇāmasurāṇāṁ garuḍānāṁ kinnarāṇāṁ mahoragāṇāṁ manuṣyāṇāmamanuṣyāṇāṁ brahmaṇāṁ brahmamantraikatvaṁ prajānāmi| devānāṁ devamantrasaṁbhedaṁ prajānāmi| evaṁ nāgānāṁ yakṣāṇāṁ gandharvāṇāmasurāṇāṁ garuḍānāṁ kinnarāṇāṁ mahoragāṇāṁ manuṣyāṇāmamanuṣyāṇāṁ brahmaṇāṁ brahmamantrasaṁbhedaṁ prajānāmi| tiryagyonigatānām sattvānāṁ sarvavyavahāramantrasaṁjñāḥ prajānāmi| nārakāṇāṁ sattvānāṁ mantrasaṁjñāḥ prajānāmi| yāmalaukikānāṁ sattvānām mantrasaṁjñāḥ prajānāmi| āryamantrasaṁjñāḥ prajānāmi| anāryamantrasaṁjñāḥ prajānāmi|
bodhisattvamantrasattvāśayavāgniruktīḥ prajānāmi| tryadhvaprāptatathāgatasvarāṅgaghoṣasāgarān sarvasattvānāṁ kathārutamantrasaṁprayuktānavatarāmyadhimuñcāmi| cittakṣaṇe cittakṣaṇe yathā ceha trisāhasramahāsāhasralokadhātau sattvānāṁ sarvavyavahāraniruktimantrasaṁjñāsāgaramavatarāmi, tathā pūrvasyāṁ diśi lokadhātukoṭīniyutaśatasahasreṣu apramāṇeṣu asaṁkhyeyeṣu acintyeṣu atulyeṣu asamanteṣu asīmāprāpteṣu anabhilāpyanabhilāpyeṣu, tathā dakṣiṇāyāṁ paścimāyāmuttarāyāmuttarapūrvāyāṁ pūrvadakṣiṇāyāṁ dakṣiṇapaścimāyāṁ paścimottarāyāmadha ūrdhvāyāṁ diśi lokadhātukoṭīniyutaśatasahasreṣvapramāṇeṣu yāvadanabhilāpyānabhilāpyeṣu sattvānāṁ sarvavyavahāraniruktimantrasaṁjñāsāgaramavatarāmi-yaduta devānāṁ devamantrān prajānāmi| yāvadbrahmaṇāṁ brahmamantrān prajānāmi| etamahaṁ kulaputra, bodhisattvānāṁ sarasvatīdhāraṇyālokaṁ prajānāmi| kiṁ mayā śakyaṁ bodhisattvānāṁ caryā jñātuṁ guṇān vā vaktum, ye te vividhasaṁjñāgatasāgarānupraviṣṭāḥ| ye te vividhasarvajagatsaṁjñāmantrasāgarānupraviṣṭāḥ| ye te vividhajagannāmanirdeśasāgarānupraviṣṭāḥ| ye te vividhasarvajagadabhilāpyaprajñāptivyavahārasāgarānupraviṣṭāḥ| ye te sarvapadānusaṁdhisāgarānupraviṣṭāḥ| ye te padaparamasāgarānupraviṣṭāḥ| ye te sarvatryadhvārambaṇaikārambaṇavyavahārasamudrānupraviṣṭāḥ| ye te padottaranirdeśasāgarānupraviṣṭāḥ| ye te dvipadottaranirdeśasāgarānupraviṣṭāḥ| ye te padaprabhedanirdeśasāgarānupraviṣṭāḥ| ye te sarvadharmapadaprabhedavinayanirdeśasāgarānupraviṣṭāḥ| ye te sarvajaganmantrasāgarānupraviṣṭāḥ| ye te sarvasvaramaṇḍalaviśuddhivyūhāvakrāntāḥ| ye te cakrākṣarakoṭīgatiprabhedaniryātāḥ||
gaccha kulaputra, ayamihaiva dakṣiṇāpathe vanavāsī nāma janapadaḥ| tatra muktako nāma śreṣṭhī prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāmabhiyoktavyam, katham niryātavyam, kathaṁ cittaṁ nidhyātavyam|
atha khalu sudhanaḥ śreṣṭhidārako meghasya dramiḍasya pādau śirasābhivandya dharmagauraveṇa kṛtvā mūlaṁ jātaśraddhālakṣaṇaṁ prarūpayamāṇaḥ kalyāṇamitrānugatāṁ sarvajñatāṁ saṁpaśyan aśrumukho rudan meghaṁ dramiḍamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya praṇipatya meghasya dramiḍasyāntikāt prakrāntaḥ||5||
8 muktakaḥ
atha khalu sudhanaḥ śreṣṭhidārakastameva bodhisattvasarasvatīdhāraṇyālokavyūhamanuvicintayan, tameva bodhisattvamantranayasāgaramavataran, tameva bodhisattvacittavyavadānaviśuddhimanusmaran, tameva bodhisattvakuśalavāsanopasaṁhārābhinirhāramabhinirharan, tadeva bodhisattvaparipākamukhaṁ viśodhanayan, tadeva bodhisattvānāṁ sattvasaṁgrahajñānamuttāpayan, tāmeva bodhisattvāśayabalaviśuddhiṁ dṛḍhīkurvāṇaḥ tadeva bodhisattvādhyāśayabalamupastambhayan, tameva bodhisattvādhimuktivaṁśaṁ pariśodhayan, tāmeva bodhisattvāśayacittakalyāṇatāṁ saṁbhāvayan, tameva bodhisattvavyavasāyamuttārayan, sudhanaḥ śreiṣṭhidārako dṛḍhapratijñāpraṇidhicittāparikhinnasaṁtānavyūho'nivartyavikrāntavīryaḥ pratyudāvartyamanovyavasāyaḥ asaṁhāryaśraddhābalopetaḥ vajranārāyaṇābhedyacittaḥ sarvakalyāṇamitrānuśāsanīpradakṣiṇagrāhī anupahataprajñāviṣayaḥ samantamukhaviśuddhayabhimukhaḥ apratihatajñānaviśuddhigocaraḥ samantanetrajñānanayālokaḥ samantabhūmidhāraṇyavabhāsapratilabdhaḥ dharmadhātutalabhedābhimukhacittaḥ samantatalāpratiṣṭhānavyūhaviśuddhisvabhāvavijñaptaḥ aniketāsamādvayagocaraparamaḥ sarvasaṁjñāvikramaṇajñānamukhaviśuddhaḥ sarvadikkulabhedadikpratyūhavyūhaḥ lokataladigbhedānivartyaḥ dharmataladigbhedāpratyudāvartyaḥ buddhadikkulabhedadarśanavijñaptiparamaḥ adhadikkulabhedānugatajñānī ruciradharmacakrasaṁbhṛtabuddhiḥ samantarucirajñānasamādhyākāralokāvabhāsitacittaḥ samantaviṣayabhūmyanugatamanaḥśarīraḥ tathāgatajñānavidyudavabhāsitasaṁtānaḥ sarvajñatormiprasādāvegasaṁjātaḥ buddhadharmaprasādavegāvirahitaḥ tathāgatādhiṣṭhānāvegāviṣṭaḥ sarvabuddhasvacittānugamālokāvabhāsitaḥ sarvalokadhātujālasvaśarīraspharaṇapraṇidhisamanvāgataḥ sarvadharmadhātusvakāyasamavasaraṇābhinirhāraparamo'nupūrveṇa dvādaśabhirvarṣaistaṁ vanavāsijanapadamanuprāptaḥ| sa taṁ muktakaṁ śreṣṭhinaṁ parimārgamāṇo'drākṣīt| dṛṣṭvā ca punaḥ sarvaśarīreṇa praṇipatya purataḥ prāñjaliḥ sthitvā evamāha-ārya, labdhā me lābhāḥ, yasya meghakalyāṇamitrasamavadhānam| tatkasya hetoḥ? durlabhadarśanāni hi kalyāṇamitrāṇi durlabhaprādurbhāvāni duḥpratyāgatāni durupasaṁkramaṇāni duḥparyupāsyāni| durāsadāni duḥsaṁvāsāni durabhisādhyāni duranubandhyāni kalyānamitrāṇi| tacca meghakalyāṇamitrasamavadhānaṁ jātam| mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| yaduta sarvabuddhārāgaṇatāyai sarvabuddhābhirādhanatāyai sarvabuddhadarśanatāyai sarvabuddhavijñaptaye sarvabuddhasamatānugamāya sarvabuddhapraṇidhyanugamāya sarvabuddhapraṇidhiparipūraye sarvabuddhasamudāgamajñānālokanatāyai sarvabuddhasvaśarīrābhinirharaṇatāyai sarvabuddhasamudāgamasvacaryābhinirharaṇatāyai sarvabuddhavikurvitapratyakṣābhijñatāyai sarvabuddhabalavaiśāradyapariśuddhaye sarvadharmadeśanāśravaṇāvitṛptatāyai sarvabuddhadharmadeśanāśravaṇodgrahaṇatāyai sarvabuddhadharmadeśanāsaṁdhāraṇatāyai sarvabuddhadharmadeśanāvibhajanatāyai sarvabuddhaśāsanasaṁdhāraṇatāyai sarvabuddhasattvaikatvatāyai sarvabodhisattvasabhāgatāyai sarvabodhisattvacaryāpariśuddhye sarvabodhisattvapāramitāparipūraye sarvabodhisattvapraṇidhyabhinirhāraviśuddhaye sarvabodhisattvabuddhādhiṣṭhānakośapratilābhitāyai sarvabodhisattvadharmanidhānakośākṣayajñānālokatāyai sarvabodhisattvanidhānakośānugamāya sarvabodhisattvāpramāṇakośābhinirharaṇatāyai sarvabodhisattvamahākaruṇānidhānakośasattvavinayaniṣṭhāparyantagamanatāyai sarvabodhisattvavikurvitanidhānakośavijñaptaye sarvabodhisattvavaśitānidhānakośasvacittavaśavartanatāyai sarvabodhisattvaviśuddhinidhānakośasarvākāravyūhatāyai| evaṁcitto'hamārya ihopasaṁkrāntaḥ, evamabhiprāyaḥ evaṁmanorathaḥ evamabhinandyaḥ evamāśayaḥ evaṁnidhyaptiparamaḥ evaṁgocarābhimukhaḥ evanayānugamābhimukhaḥ evaṁviśuddhiparamaḥ evaṁvyūhābhiprāyaḥ evaṁpraṇatacittaḥ evaṁkalyāṇaprayogaḥ evamabhimukhendriyaḥ| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti, nayamupadiśati, anugamanamavabhāsayati, mārgamupadiśati, tīrthamavatārayati, dharmadvāraṁ vivṛṇoti, saṁśayān chinatti, kāṅkṣāṁ vinodayati, kathaṁkathāśalyamuddharati, vicikitsāmalamapakarṣayati, cittagahanamavabhāsayati, cittamalamapaharati, cittasaṁtatiṁ prasādayati, cittakauṭilyamapanayati, cittatāpaṁ prahlādayati, vyāvartayati, saṁsāracittaṁ vinivartayati, akuśalebhyo vivartayati, narakebhyo vivecayati, niketanebhya uccālayati, anabhiniveśāt parimocayati, sarvasaṅgebhya āvarjayati, sarvajñatāyāmabhimukhīkaroti, dharmanagarānupraveśāya āvartayati, mahākaruṇāyāṁ pratiṣṭhāpayati, mahāmaitryāṁ niyojayati, bodhisattvacaryāyāṁ praveśayati, samādhimukhabhavanatāyāṁ niveśayati, anugamamukheṣu sthāpayati, svabhāvanidhyaptau spharati, balānugamena vibhajati sarvajagatsamatānugamāya cittam| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam? kathamabhiyoktavyam? kathaṁ prayoktavyam? kathaṁ prayuktasya kṣipraṁ viśudhyati bodhisattvacaryāmaṇḍalam?
atha khalu muktakaḥ śreṣṭhī tasyāṁ velāyāṁ sarvabuddhakṣetrasamavasaraṇaṁ nāma anantāvartadhāraṇīmukhapūrvaṁgamaṁ bodhisattvasamādhimukhaṁ samāpadyata pūrvakuśalamūlabalādhānena tathāgatādhiṣṭhānena, mañjuśriyaśca kumārabhūtasya samanvāhareṇa jñānālokopasaṁhāreṇa ca| samanantarasamāpannasya ca muktakasya śreṣṭhinastathārūpā kāyapariśuddhiḥ saṁsthitā yayā kāyapariśuddhayā daśasu dikṣu daśabuddhakṣetraparamāṇurajaḥsamā buddhā bhagavantaḥ saha buddhakṣetrapariśuddhayā saparṣanmaṇḍalāḥ saha prabhāviśuddhayā sapūrvacaryāsaṁvāsāḥ sabuddhavikurvitāḥ sapraṇidhānasaṁbhārāḥ sahacaryāniryāṇavyūhaviśuddhayā sābhisaṁbodhisaṁdarśanāḥ sahadharmacakroddayotanāḥ sasattvaparipākāḥ sadharmaniṣṭhāparyantāḥ sarvakāye'ntargatāḥ anupraviṣṭāḥ saṁdṛśyante sma| anyonyāsaṁbhinnā anyonyānāvaraṇā anyonyasuvibhaktā anyonyasuvyavasthitanānākalpasaṁsthānā yathāvadvijñaptā nānābuddhakṣetravyūhāḥ nānābodhisattvaparṣanmaṇḍalālaṁkārā nānābuddhavikurvitaṁ saṁdarśayantaḥ saṁdṛśyante sma| nānāyānanayavyavasthānā nānāpraṇidhānamukhaparidīpanāḥ kvacillokadhātau tuṣitabhavanopapannāḥ saṁdṛśyante| sarvabuddhakāryaṁ kurvantaḥ kvacittuṣitabhavanāccyavamānāḥ, kvacinmātuḥ kukṣigatāḥ vividhavikurvitāni saṁdarśayantaḥ, kvacijjāyamānāḥ bālakrīḍāmupadarśayantaḥ, kvacidantaḥpuramadhyagatāḥ, kvacidabhiniṣkrāmantaḥ kvacidbodhimaṇḍavaragatāḥ mahāvyūhavikurvitamārasainyaparājayaṁ kurvantaḥ saṁdṛśyante| kvaciddevanāgayakṣagandharvaparivṛtā brahmendrairdharmacakrapravartanāyādhyeṣyamāṇāḥ, kvaciddharmacakraṁ pravartayantaḥ kvacitsarvasattvabhavanagatāḥ kvacitparinirvāyamāṇāḥ saṁdṛśyante| kvacillokadhātau tathāgatānāṁ parinirvṛtānāṁ dhātuvibhaṅgāḥ saṁdṛśyante| kvacidbuddhakṣetradevamanuṣyāstathāgatacaityānyalaṁkurvantaḥ saṁdṛśyante| yacca te buddhā bhagavanto bhāṣante nānāsattvanikāyeṣu nānāsattvalokeṣu nānāsattvagatiṣu nānāsattvopapattiṣu nānāsattvasaṁnipāteṣu nānāsattvakuśalamūlaparivarteṣu nānāsattvagatiparivarteṣu nānāsattvāśayaparivarteṣu nānāsattvādhimuktiparivarteṣu nānāsattvendriyaparivarteṣu nānākālaparivarteṣu nānāsattvakarmasaṁbhedeṣu nānāsattvakarmavimātratāsu nānāsattvalokavibhāvanāsu nānāgaticaryāvicariteṣu sattvanayeṣu nānāśayaprayogeṣu sattvasamudreṣu nānendriyavimātratāviśuddheṣu nānākleśavāsanānuśayiteṣu sattvaprasareṣu vividhabuddhivikurvitasaṁdarśanairnānāniruktibhirnānāsvarāṅgarutanirhārairnānāsūtrāntanayodāhārairnānā-dhāraṇīmukhaparivartairnānāpratisaṁvinnayaprabhavairnānāsatyanāmasamudraparivartaiḥ nānābuddharṣabhasiṁhanādanaiḥ nānāsattvakuśalamūladeśanāprātihāryasaṁdarśanaiḥ nānāmukhasmṛtinidarśanavikurvitaiḥ nānābodhisattvavyākaraṇasiṁhanādaiḥ nānātathāgatadharmacakravijṛmbhitaiḥ anantamadhyeṣu parṣanmaṇḍaleṣu anantasaṁbhedeṣvanyonyārambaṇeṣu nānāviśuddhaparṣanmaṇḍaleṣu vipuleṣu sūkṣmaparṣanmaṇḍalasamavasaraṇeṣu yojanapramāṇeṣu daśayojanapramāṇeṣu yāvadanabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātupramāṇeṣu parṣanmaṇḍaleṣu yatte buddhā bhagavanto dharmaṁ bhāṣante sarvasvarāṅgarutaghoṣānugāminyā tathāgatavācā, taṁ sarvaṁ sudhanaḥ śreṣṭhidārakaḥ śṛṇoti udgṛhṇāti saṁdhārayati pravartayati upanidhyāyati| tacca vikurvitaṁ paśyati, tāṁ ca acintyāṁ bodhisattvasamādhivṛṣabhitām||
atha khalu muktakaḥ śreṣṭhī smṛtaḥ saṁprajānaṁstasmātsamādhervyūtthāya sudhanaṁ śreṣṭhidārakametadavocat-ahaṁ kulaputra asaṅgavyūhaṁ nāma tathāgatavimokṣamāyūhāmi niryūhāmi| tasya me kulaputra asaṅgavyūhaṁ tathāgatavimokṣamāyūhato niryūhataḥ pūrvasyāṁ diśi jāmbūnadaprabhāsavatyāṁ lokadhātau tāreśvararājo nāma tathāgato'rhan samyaksaṁbuddhaḥ sārdhaṁ vairocanagarbhabodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| dakṣiṇāyāṁ diśi sarvabalavegavatyāṁ lokadhātau samantagandhavitāno nāma tathāgato'rhan samyaksaṁbuddhaḥ sārdhaṁ cintārājabodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| paścimāyāṁ diśi sarvagandhaprabhāsavatyāṁ lokadhātau merupradīparājo nāma tathāgato'rhan samyaksaṁbuddhaḥ sārdhamasaṅgacittabodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| uttarāyāṁ diśi kāṣāyadhvajāyāṁ lokadhātau vajrapramardano nāma tathāgato'rhan samyaksaṁbuddhaḥ sārdhaṁ vajrapadavikrāmibodhisattvapramukhena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣaābhāsamāgacchati| uttarapūrvāyāṁ diśi sarvaratnarucirāyāṁ lokadhātau anilambhacakṣurvairocano nāma tathāgato'rhan samyaksaṁbuddhaḥ sārdhamanilambhasunirmitabodhisattvapūrvaṁgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| pūrvadakṣiṇāyāṁ diśi gandhārciḥprabhāsvarāyāṁ lokadhātau gandhapradīpo nāma tathāgato'rhan samyaksaṁbuddhaḥ sārdhaṁ sarvadharmadhātutalabhedaketurājabodhisattvapūrvaṁgamena bodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| dakṣiṇapaścimāyāṁ diśi sūryakesaranirbhāsāyāṁ lokadhātau samantamukhajñānavirocanaghoṣo nāma tathāgato'rhan samyaksaṁbuddhaḥ sārdhaṁ samantakusumārciḥpralambacūḍabodhisattvapūrvaṁgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| paścimottarāyāṁ diśi gandhālaṁkāraruciraśubhagarbhāyāṁ lokadhātāvapramāṇaguṇasāgaraprabho nāma tathāgato'rhan samyaksaṁbuddhaḥ sārdhamasaṅgakāyaraśmitejomatibodhisattvapūrvaṁgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| aghodiśi ratnasiṁhāvabhāsajvalanāyāṁ lokadhātau dharmadhātuvidyotitaraśmirnām tathāgato'rhan samyaksaṁbuddhaḥ sārdhaṁ dharmadhātvarcirvairocanasaṁbhavamatibodhisattvapūrvaṁgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati| ūrdhvāyāṁ diśi lakṣaṇaruciravairocanāyāṁ lokadhātāvapratihataguṇakīrtivimokṣaprabharājo nāma tathāgato'rhan samyaksaṁbuddhaḥ sārdhamasaṅgabalavīryamatibodhisattvapūrvaṁgamena sarvabodhisattvaparṣanmaṇḍalena cakṣuṣa ābhāsamāgacchati||
iti hi kulaputra, etān daśa tathāgatān pramukhān kṛtvā daśasu dikṣu daśabuddhakṣetraparamāṇurajaḥsamāṁstathāgatānarhataḥ samyaksaṁbuddhān paśyāmi| na ca te tathāgatā ihāgacchanti, na cāhaṁ tatra gacchāmi| yasyāṁ ca velāyāmicchāmi, tasyāṁ velāyāṁ sukhāvatyāṁ lokadhātāvamitābhaṁ tathāgataṁ paśyāmi| candanavatyāṁ lokadhātau vajrābhaṁ tathāgataṁ paśyāmi| gandhavatyāṁ lokadhātau ratnābhaṁ tathāgataṁ paśyāmi| padmavatyāṁ lokadhātau ratnapadmābhaṁ tathāgataṁ paśyāmi| kanakavatyāṁ lokadhātau śāntābhaṁ tathāgataṁ paśyāmi| abhiratyāṁ lokadhātau akṣobhyaṁ tathāgataṁ paśyāmi| supratiṣṭhāyāṁ lokadhātau siṁhaṁ tathāgataṁ paśyāmi| ādarśamaṇḍalanibhāsāyāṁ lokadhātau candrabuddhiṁ tathāgataṁ paśyāmi| ratnaśrīhaṁsacitrāyāṁ lokadhātau vairocanaṁ tathāgataṁ paśyāmi| iti hi kulaputra yasyāṁ yasyāṁ diśi yasyāṁ yasyāṁ lokadhātau yaṁ yameva tathāgataṁ draṣṭumākāṅkṣāmi, taṁ tameva tathāgataṁ paśyāmi| yasmin yasminnadhvani yasmin yasminnārambaṇe yasyāṁ yasyāṁ pūrvacayāyāṁ tathāgataṁ draṣṭumākāṅkṣāmi, yasmin yasmin vikurvitakāraṇe yasmin yasmin sattvavinayakāraṇe yaṁ yaṁ tathāgataṁ draṣṭumākāṅkṣāmi, taṁ tameva tathāgataṁ paśyāmi| na ca te tathāgatā ihāgacchanti, na cāhaṁ tatra gacchāmi| so'haṁ kulaputra na kutaścidāgamanatāṁ tathāgatānāṁ prajānan, na kvacidgamanatāṁ svakāyasya prajānan, svapnopamavijñaptiṁ ca tathāgatānāṁ prajānan, svapnasamavicāravijñaptiṁ svacittasya prajānan, pratibhāsasamavijñaptiṁ ca tathāgatānāṁ prajānan, acchodakabhājanavijñaptiṁ ca svacittasya prajānan, māyākṛtarūpavijñaptiṁ ca tathāgatānāṁ prajānan, māyopamavijñaptiṁ ca svacittasya prajānan, pratiśrutkāgirighoṣānuravaṇatāṁ ca tathāgataghoṣasya prajānan, pratiśrutkāsamavijñaptiṁ ca svacittasya prajānan, evamanugacchāmi evamanusmarāmi svacittādhiṣṭhānaṁ bodhisattvānāṁ sarvabuddhadharma iti| svacittādhiṣṭhānaṁ sarvabuddhakṣetrapariśuddhiḥ, svacittādhiṣṭhānaṁ sarvabuddhabodhisattvacaryā, svacittādhiṣṭhānaṁ sarvasattvaparipākavinayaḥ, svacittādhiṣṭhānaṁ sarvabodhisattvapraṇidhānābhinirhāraḥ, svacittādhiṣṭhānaṁ sarvajñatānagarānuprāptiḥ, svacittādhiṣṭhānamacintyabodhisattvavimokṣavikrīḍanatā, svacittādhiṣṭhānaṁ buddhabodhyabhisaṁbodhaḥ, svacittādhiṣṭhānaṁ samantadharmadhātusamavasaraṇavṛṣabhitāvikurvitam, svacittādhiṣṭhānaṁ sarvakalpasūkṣmasamavasaraṇajñānamiti||
tasya mama kulaputra evaṁ bhavati-svacittamevopastambhayitavyaṁ sarvakuśalamūlaiḥ| svacittameva pariṣyandayitavyaṁ dharmameghaiḥ| svacittameva pariśodhayitavyamārambaṇīyadharmebhyaḥ| svacitameva dṛḍhīkartavyaṁ vīryeṇa| svacittameva śamīkartavyaṁ kṣāntyā| svacitameva praṇayitavyaṁ jñānānugameṣu| svacittamevottāpayitavyaṁ prajñayā| svacittamevābhinirhartavyaṁ vaśitāśu| svacittamevavipulīkartavyaṁ buddhasamatāyām| svacittamevāvabhāsayitavyāṁ daśatathāgatabalaiḥ| etamahaṁ kulaputra asaṅgavyūhatathāgatavimokṣaṁ jānāmi āyūhāmi niryūhāmi| kiṁ mayā śakyaṁ bodhisattvānāmasaṅgacittānāmasaṅgavihāragocarāṇāṁ pratyutpannasarvabuddhadharmasaṁmukhāvasthitasamādhipratilabdhānāmaparionirvāṇakoṭi-gatasaṁbodhimukhasamādhipratilabdhānāṁ tryadhvasamatānuprāptānāṁ samantatalasaṁbhedasamādhigocaravidhijñānāṁ sarvabuddhakṣetrasuvibhaktaśarīrāṇāmasaṁbhinnabuddhaviṣayavihāriṇāṁ sarvadigabhimukhagocarāṇāmaparāṅbhukhajñānamaṇḍalavyavalokanānāṁ caryā jñātuṁ guṇān vā vaktum, yeṣāmātmabhāvasarvalokadhātusaṁvartavivartāḥ prajñāyante| na caiṣāmātmani lokadhātuṣu vā dvayasaṁjñā pravartate||
gaccha kulaputra, ihaiva dakṣiṇāpathe milaspharaṇaṁ nāma jambūdvīpaśīrṣam| tatra sāradhvajo nāma bhikṣuḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ prayoktavyam||
atha khalu sudhanaḥ śreṣṭhidārako muktakasya śreṣṭhinaḥ pādau śirasābhivandya muktakaṁ śreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya muktakasya śreṣṭhino'saṁkhyān guṇānudānayan upavicārayan, abhilaṣan, avijahan rudan paridevan kalyāṇamitrasnehajātaḥ kalyāṇamitrapratiśaraṇaḥ kalyāṇamitrārāgaṇābhimukhaḥ kalyāṇamitrajñānamavikopayan kalyāṇamitrādhīnāṁ sarvajñatāṁ samanupaśyan kalyāṇamitrānugatāśayaḥ kalyāṇamitropāyasādhyopacāraḥ kalyāṇamitracetanāvaśartī, mātṛsaṁjñī kalyāṇamitreṣu sarvāhitaparivarjanatayā, pitṛsaṁjñī kalyāṇamitreṣu sarvakuśaladharmasaṁjananatayā, muktakasya śreṣṭhino'ntikātprakrāntaḥ||6||
9 sāradhvajaḥ| atha khalu sudhanaḥ śreṣṭhidārakastāmeva muktakasya śreṣṭhino'nuśāsanīmanuvicintayan, muktakasya śreṣṭhino'vavāde pratipadyamāno'cintyaṁ bodhisattvavimokṣamanusmaran, acintyaṁ bodhisattvajñānālokamanusmaran, acintyaṁ dharmadhātupraveśāvatāramanugacchan, acintyaṁ bodhisattvasamavasaraṇanayamavataran, acintyaṁ tathāgatavikurvitamanupaśyan, acintyaṁ buddhakṣetrasamavasaraṇamadhimucyamānaḥ, acintyaṁ buddhādhiṣṭhānavyūhamanumārjan, acintyaṁ bodhisattvasamādhivimokṣavyavasthānavṛṣabhitāmavakalpayan, acintyāṁ lokadhātusaṁbhedānāvaraṇatāmavagāhamānaḥ, tasyāmacintyabodhisattvakarmadṛḍhādhyāśayatāyāṁ pratipadyamānaḥ, tadacintyabodhisattvakarmapraṇidhānasroto'nukurvan, anupūrveṇa yena milaspharaṇaṁ jambūdvīpaśīrṣaṁ tenopasaṁkramya sāradhvajaṁ bhikṣuṁ parimārgayan apaśyadanyatarasminnāśrame caṁkramakoṭyāṁ niṣaṇṇaṁ samādhisamāpannamanuśvasantamanupraśvasantamaniñjamānamamanyamānamṛjukāyaṁ pratimukhasmṛtimacintyena samādhivikurvitena vikurvamāṇaṁ vāmadakṣiṇābhyāmūrdhvaṁ vā acintyāpramāṇānantakāyamavalokitamūrdhānamanekavarṇakāyāprameyavarṇavimātratāṁ cittakṣaṇe cittakṣaṇe saṁdarśayamānam| tasya tathā samāpannasya gambhīrasya śāntasya nirunmiñjitasya nirālambasya romāñcordhvakāyasya sarvaromamukhebhyo'cintyaṁ bodhisattvavimokṣavikurvitaṁ pravartayamānamapaśyat| yena vimokṣamukhavikurvitena sa cittakṣaṇe cittakṣaṇe sarvadharmadhātuṁ spharati anantanānāvikurvitavikalpaiḥ sarvasattvaparipākāya sarvatathāgatapūjāprayogāya sarvabuddhakṣetrapariśodhanāya sarvasattvaduḥkhaskandhanivartanāya sarvadurgatimārgasamucchedāya sarvasattvasugatidvāravivaraṇāya sarvasattvakleśasaṁtāpapraśamanāya sarvasattvājñānāvaraṇavikiraṇāya sarvasattvasarvajñatāpratiṣṭhāpanāya|| tasyādhaḥkramatalābhyāmasaṁkhyeyabuddhakṣetraparamāṇurajaḥsamān śreṣṭhigaṇān nānopasthānapratyupasthānān sarvalokadhātuparyāpannaśreṣṭhisadṛśarūpātirekaviṣayaprāvārān nānābhūṣaṇavibhūṣitaśarīrān vicitramaulicūḍāmaṇimakuṭadharān dārakabimbaparivārān niścaramāṇānapaśyat| brāhmaṇagṛhapatīṁśca sarvānnapānavidhibhiḥ sarvasāṅgopacāraiḥ sarvābharaṇaiḥ sarvavastraiḥ sarvapuṣpaiḥ sarvamālyaiḥ sarvagandhaiḥ sarvavilepanaiḥ sarvakāmopacāraiḥ sarvaratnaiḥ sarvāyatanaiḥ sarvabhājanavidhibhiḥ sarvopakaraṇavidhibhiḥ daridrān sattvān saṁgṛhyamāṇān duḥkhitaṁ jagadāśvāsayamānān satvamanāṁsi paritoṣayamānān sattvāśayān viśodhayamānān sattvān bodhau paripācayamānān daśa diśaḥ spharitvā gacchato'paśyat|| jānumaṇḍalābhyāṁ niścaritvā kṣatriyapaṇḍitarūpān brāhmaṇapaṇḍitarūpān lokapaṇḍitarūpān vividhaśilpapaṇḍitarūpān manuṣyagatipaṇḍitarūpān laukikalokottarakriyāvidhijñānapaṭupaṇḍitarūpān lokācāryasaṁmatapaṇḍitarūpān anekākārakalpān anekākārasaṁsthānavyūhān manojñāni vacāṁsyudīrayato durmanasaḥ sattvān praharṣamāṇān dharmadhanaparihīṇān sattvānanugṛhyamāṇān duḥkhitān sattvān sukhayamānān vinipatitān sattvānabhyuddharamāṇān vipannayānapātrān sattvānāśvāsayamānān bhītān sattvān paritrāyamāṇān kuśalamūlaśabdamanuśrāvayamāṇān pāpavinivṛttiśabdamudīrayamāṇān kuśaladharmasamādāpane sattvān viniyojayamānān arthacaryāyāṁ sattvān pratiṣṭhāpayamānān prītivegaṁ saṁjanayamānān priyavāditāsaṁgrahavastūnyudīrayamāṇān samānārthatāṁ ca lokasyopadarśayamānān daśa diśaḥ spharitvā gacchato'paśyat|| nābhimaṇḍalāt sarvasattvān sattvajagaccharīrasaṁsthānān ajinacīvaravalkaladharān daṇḍakāṣṭhakuṇḍikāgṛhītān nānārūpān kalpasaṁsthānān praśānteryāpathān ṛṣigaṇānniścaritvā uparyantarīkṣe buddhavarṇānudīrayamānān dharmaśabdaṁ saṁśrāvayamāṇān buddhaghoṣaṁ niścārayamāṇān bodhisattvasaṁghaṁ saṁdarśayamānān brahmacaryaṁ saṁpravarṇayamānān guptendriyatāyāṁ sattvānniyojayamānān niḥsvabhāvārthaṁ prarūpayamāṇān jñānārthe lokaṁ pratiṣṭhāpayamānān laukikaśāstravidhiṁ praṇayamānān sarvajñajñānaniryāṇamārgavidhiṁ pradarśayamānān anupūrvakriyāyāṁ sattvān pratiṣṭhāpayamānān daśa diśaḥ spharitvā gacchato'paśyat|| dvābhyāṁ pārśvābhyāṁ sarvalokapravṛttisaṁkhyā acintyānekaśarīrasaṁsthānanāgakanyā niścaritvā acintyaṁ nāgavikurvitaṁ saṁdarśayamānāḥ acintyasugandhameghālaṁkāragaganatalamadhiṣṭhamānā acintyapuṣpameghālaṁkāraiḥ sarvagaganatalamalaṁkurvatīḥ acintyamālyameghālaṁkāraiḥ sarvamākāśadhātuṁ vyūhayamānā acintyaratnachatrameghālaṁkāraiḥ sarvadharmadhātuṁ saṁchādayamānā acintyaratnadhvajameghālaṁkāram acintyaratnapatākāmeghālaṁkāram acintyaratnapatākāvittaratnābharaṇameghavarṣāṁlaṁkāram acintyānantamahāmaṇiratnameghapravarṣaṇālaṁkāram acintyaratnahāravicitrakusumameghapravarṣaṇālaṁkāram acintyaratnāsanaparyaṅkaniṣaṇṇabodhisattvabuddha- dharmameghapravarṣaṇālaṁkāram acintyadivyaratnābharaṇameghāpsarogaṇadharmasaṁgītirutaghoṣameghapravarṣaṇālaṁkāram, acintyamuktajālālaṁkṛtaratnapadmordhvakesarasarvaratnarājacūrṇameghavarṣavikiraṇālaṁkāram, acintyaratnamakuṭameghasarvamaṇiratnavibhūṣitānantaraśmimeghapravarṣaṇālaṁkāram, acintyadevakāyameghapuṣpamālyacchatradhvajapatākālaṁkāram, acintyāpsaromeghonnatakāyakṛtāñjalipuṭasuvarṇapuṣpavikiraṇapramuktapuṭakośasarvatathāgataguṇa -varṇastutimeghanigarjitapravarṣaṇālaṁkāraṁ gaganatalamadhitiṣṭhamānāḥ sarvaratnavarṇairgandhakūṭameghairudāradhūpapaṭalameghaśca sarvatathāgataparṣanmaṇḍalāni saṁchādayamānāḥ, sarvalokadhātuprasarānalaṁkurvatīḥ sarvasattvāni praharṣayamāṇāḥ sarvabuddhān pūjayamānāḥ kṣaṇe kṣaṇe sarvadharmadhātuṁ spharamāṇāḥ sudhanaḥ śreṣṭhidārako'paśyat|| urastaḥ śrīvatsādasaṁkhyeyabuddhakṣetraparamāṇurajaḥ samānasurendrānniścaritvā acintyāsuramāyāvikurvitāni pradarśayamānān mahājaladharān saṁkṣobhayamāṇān lokadhātuśatasahasrāṇi saṁprakampayamānān sarvaśailendrarājānj saṁghaṭṭayamānān sarvadevabhavanāni saṁprakampayamānān sarvamāramaṇḍalāni jihmīkurvāṇān sarvamārasainyaṁ pramardayamānān sarvalokamadamānadarpān prabhañjayamānān praduṣṭacittānnivārya prasādayamānān vihiṁsācittān pratinivārayamāṇān sattvānāmakuśalān dharmānupaśamayamānān kleśaparvatān vikirayamāṇān raṇasaṁgrāmānupaśamayamānān vividhāsuramāyāvikurvitavikrīḍitaiḥ sattvān saṁvejayamānān pāpādudvejayamānān saṁsārāduntrāsayamānān sarvabhavagatibhya uccālya anikete niveśayamānān bodhicitte sattvān pratiṣṭhāpayamānān bodhisattvānāṁ bodhisattvacaryāṁ viśodhayamānān bodhisattvān pāramitāsu pratiṣṭhāpayamānān bodhisattvabhūmiṣu avatārayamāṇān bodhisattvānāṁ buddhadharmanayāvabhāsaṁ janayamānān nānādharmanayavyavasthānaiścittakṣaṇe cittakṣaṇe dharmadhātuṁ spharamāṇānapaśyat sudhanaḥ śreṣṭhidārakaḥ|| pṛṣṭhavaṁśādasaṁkhyeyabuddhakṣetraparamāṇurajaḥsamān śrāvakapratyekabuddhakāyānniścaritvā śrāvakapratyekabuddhavainayikānāṁ sattvānāmātmābhiniviṣṭānāṁ nirātmatāṁ niḥsattvatāmudīrayamāṇān śāśvatābhiniviṣṭānāṁ sarvasaṁskārānityatāṁ paridīpayamānān rāgacaritānāmaśubhāṁ bhāvanāṁ dveṣacaritānāṁ maitrīṁ mohacaritānāmidaṁpratyayatāpratītyasamutpādamudīrayamāṇān samabhāgacaritānāṁ jñānaviṣayasaṁprayuktaṁ dharmanayabhidyotayamānān viṣayābhiratānāmanālayatāṁ kathayamānān śāntau niketāśayatānāṁ praṇidhiviśeṣamabhirocayamānān sarvadikparivartamukheṣu sarvadharmanayasāgaraparivartamukheṣu sarvasattvārthakriyāmabhidyotayato dharmadhātuṁ spharayamāṇānapaśyat sudhanaḥ śreṣṭhidārakaḥ|| aṁsakūṭābhyāmasaṁkhyeyabuddhakṣetraparamāṇurajaḥsamān yakṣarākṣasendrānniścaritvā nānāsaṁsthānavikṛtaśarīrān nānāvarṇārohapariṇāhān nāneryāpathavikalpān nānāyānābhirūḍhān nānāparivāraparivṛtān sattvadhātuparipālanaprayuktān nānāprabhāvabhāsaprayuktān nānāghoṣanirghoṣanigarjitān nānopāyābhinirhārairasaṁbhinnaiḥ samantadigvidiggaganaṁ spharamāṇān sarvasattvakuśalacaryārakṣāyai sarvāryamaṇḍalarakṣāyai sarvabodhisattvaparigrahāya sarvasamyagnatasamyakpratipannaparipālanāya vajrapāṇikarmaṇā sarvabuddhopasthānapūjāvidhānatāyai, vinipatitānāṁ sattvānāṁ sarvāpāyagativinivartanatāyai, sarvalokasarvavyādhyādyupadravabhayopaśamanāya prayuktān sattvārthakriyālokaparipālanotsukān puṇyajñānasaṁbhāracakraṁ paripūrayamāṇān dharmacakramanupravartayamānān paravādicakraṁ nigṛhyamāṇān sarvadharmadhātuṁ spharamāṇān sudhanaḥ śreṣṭhidārako'paśyat|| udarādasaṁkhyeyabuddhakṣetraparamāṇurajaḥsamān kinnarendrān asaṁkhyeyakinnarendrakanyāśatasahasraparivārān asaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāṁśca gandharvendrān asaṁkhyeyagandharvendrakanyāśatasahasraparivārān niścaritvā asaṁkhyeyadivyatūryaśatasahasrasaṁgītisaṁprabhaṇitadharmasvabhāvopasaṁhitāni buddhastotrāṇyudīrayamāṇān bodhicittaṁ paridīpayamānān bodhisattvacaryāṁ saṁvarṇayamānān sarvābhisaṁbodhimukhānyabhiṣṭavamānān sarvadharmacakramukhānyavagāhayamānān sarvavikurvitamukhānyabhirocayamānān sarvaparinirvāṇamukhāni paridīpayamānān sarvabuddhaśāsanamukhāni saṁparigṛhyamāṇān sarvasattvamukhāni saṁpraharṣayamāṇān sarvabuddhakṣetrāṇi pariśodhayamānān sarvadharmamukhāni abhidyotayamānān sarvāvaraṇamukhāni vinivartayamānān sarvakuśalamūlamukhāni saṁjayamānān dharmadhātuṁ spharayamāṇān sudhanaḥ śreṣṭhidārako'paśyat|| mukhadvārādasaṁkhyeyabuddhakṣetraparamāṇurajaḥsamān saptaratnacaturaṅgabalakāyaparivārān cakravartino niścaritvā mahātyāgaraśmivyūhān pramuñcamānān sarvaratnākarānutsṛjyamānān sarvamaṇiratnākarān viśrāṇayamānān daridrān sadhanīkurvāṇān prāṇivadhāllokaṁ vinivartayamānān maitrīcitte sattvān saṁniyojayamānān adattādānādvivecayamānān svalaṁkṛtāsaṁkhyeyakanyākoṭīniyutaśatasahasrāṇi pratipādayamānān kāmamithyācārādvicchandayamānān brahmacarye pratiṣṭhāpayamānān mṛṣāvādādvinivartayamānān asaṁvivādaparamatāyāṁ niyojayamānān, piśunavacanādvinivartayamānān paramasaṁgrahaprayuktaṁ ghoṣamudīrayamānān paruṣavacanāllokaṁ vinivartayamānān, manojñaślakṣṇāṁ vācamudīrayamāṇān, anarthādharmopasaṁhitādabaddhapralāpāt sattvān vinivartayamānān, gambhīrārthapadaprabhedaviniścaye saṁniyojayamānān, sarvavacanadoṣebhyo lokaṁ vinivartayamānān, karuṇābaddhavācamudīrayamāṇān, hṛdayamalaṁ loke'paharaṇamāṇān, alpecchatāsaṁtuṣṭiparamatāyāṁ sattvānniyojayamānān, vyāpādāllokaṁ vinivartayamānān, parasaṁtatiprasādane saṁniyojayamānān, sarvadṛṣṭijālaṁ loke uddharamāṇān, sarvavimatiprakārān vikirayamāṇān, sarvasaṁdehakūṭān prapātayamānān, sarvasaṁśayavicikitsātimiramapanayamānān, dharmapravicayaṁ loke pravibhajamānān, idaṁpratyayatāpratītyasamutpādamudīrayamāṇān, svabhāvasatyanaye sattvānniyojayamānān, sarvāvaraṇāni vinivartayamānān, anāvaraṇanaye'vatārayamāṇān, buddhārthanayamudyotayamānān, daśa diśo dharmadhātuṁ spharamāṇān sudhanaḥ śreṣṭhidārako'paśyat|| nayanābhyāmasaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāni sūryamaṇḍalaśatasahasrāṇi niścaritvā sarvamahānirayānavabhāsamānāni, mahāndhakāraṁ loke vidhamanti, mohatimiraṁ sattvānāmapanayamānāni, śītanarakāpāyagatānāṁ sattvānāṁ śītaduḥkhaṁ praśamayamānāni, mṛṇmayeṣu kṣetreṣu avadātavarṇāṁ prabhāṁ pramuñcamānāni, suvarṇamayeṣu kṣetreṣu vaiḍūryavarṇāṁ prabhāṁ pramuñcamānāni, vaidūryamayeṣu kṣetreṣu suvarṇavarṇāṁ prabhāṁ pramuñcamānāni, rūpyamayeṣu kṣetreṣu suvarṇavarṇāṁ prabhāṁ pramuñcamānāni, suvarṇamayeṣu kṣetreṣu sphaṭikavarṇāṁ prabhāṁ pramuñcamānāni, sphaṭikamayeṣu kṣetreṣu suvarṇavarṇāṁ prabhāṁ pramuñcamānāni, suvarṇamayeṣu kṣetreṣu musāragalvavarṇāṁ prabhāṁ pramuñcamānāni, musāragalvamayeṣu kṣetreṣu suvarṇavarṇāṁ prabhāṁ pramuñcamānāni, lohitamuktāmayeṣu kṣetreṣu suvarṇavarṇāṁ prabhāṁ pramuñcamānāni, suvarṇaṁmayeṣu kṣetreṣu lohitamuktāvarṇāṁ prabhāṁ pramuñcamānāni, aśmagarbhamayeṣu kṣetreṣu suvarṇavarṇāṁ prabhāṁ pramuñcamānāni, suvarṇamayeṣu kṣetreṣu aśmagarbhavarṇāṁ prabhāṁ pramuñcamānāni, indranīlamayeṣu kṣetreṣu sūryagarbhamaṇirājavarṇāṁ prabhāṁ pramuñcamānāni, sūryagarbhamaṇirājaśarīreṣu kṣetreṣu indranīlamaṇirājavarṇāṁ prabhāṁ pramuñcamānāni, lohitamuktāmayeṣu kṣetreṣu candrāṁśujālamaṇḍalagarbhamaṇirājavarṇāṁ prabhāṁ pramuñcamānāni, candrāṁśujālamaṇḍalagarbhamaṇirājaśarīreṣu kṣetreṣu lohitamuktāvarṇāṁ prabhāṁ pramuñcamānāni, ekaratnamayeṣu kṣetreṣu nānāratnavarṇāṁ prabhāṁ pramuñcamānāni, nānāratnamayeṣu kṣetreṣu ekaratnavarṇāṁ prabhāṁ pramuñcamānāni, evaṁ sarvabodhisattvaparṣanmaṇḍaleṣu aparimāṇasattvakāryaprayuktāni sarvasattvadharmadhātuṁ spharamāṇānyapaśyat sudhanaḥ śreṣṭhidārakaḥ|| bhrūvivarāntarādūrṇākośādasaṁkhyeyabuddhakṣetraparamāṇurajaḥsamān śaśāṅkakāyānniścaritvā sarvadevendrānabhibhavamānān, kāmaratiṁ sarvaloke vinivartayamānān, buddhadarśanaratimanuvartayamānān, aparimāṇasattvavinayaprayuktān daśa diśo dharmadhātuṁ spharamāṇānapaśyat|| lalāṭādasaṁkhyeyabuddhakṣetraparamāṇurajaḥsamān mahābrahmaṇo niścaritvā praśānteryāpathān brahmaghoṣamudīrayamāṇān sarvabuddhānadhyeṣyamāṇān sarvabuddhānabhiṣṭavamānān sarvabodhisattvān praharṣayamāṇān aparimāṇasattvakāryaprayuktān daśa diśaḥ sarvadharmadhātuṁ spharamāṇān sudhanaḥ śreṣṭhidārako'paśyat|| śirasto'saṁkhyeyabuddhakṣetraparamāṇurajaḥsamān bodhisattvānniścaritvā nānāvarṇasaṁsthānavibhūṣitaśarīratāṁ saṁdarśayamānān anuvyañjanavicitragātratāṁ prabhāvayamānān anantamadhyaprabhāmaṇḍalameghān pramuñcamānān sarvabuddhānāṁ pūrvabodhisattvacaryāmārabhya dāyakapratigrāhakavastuparityāgaprakārameghān sarvaromavivarebhyo niścārayamāṇān nānāpāramitāsaṁprayuktān pūrvayogasamudrān saṁdarśayamānān dānacaryāṁ lokasya saṁvarṇayamānān mātsaryamalaṁ vinivartayamānān sarvagrāhotsarge sattvānniyojayamānān, vicitrasarvaratnālaṁkārālaṁkṛtaṁ lokamadhitiṣṭhamānān, dānapāramitāyāṁ sattvān pratiṣṭhāpya pariṣkāravaśitāyāṁ pratiṣṭhāpayamānān, sarvalakṣaṇaguṇān saṁvarṇayamānān, buddhalakṣaṇasaṁbhave hetumupadiśyamānānapaśyat| asaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāṁśca bodhisattvānniścaritvā śīlapāramitāṁ saṁvarṇayamānān, sarvabuddhānāṁ śīlapāramitāsaṁprayuktān pūrvayogasamudrān sarvaromavivarebhyaḥ saṁdarśayamānān, sarvasattvān sarvalokagativiṣayebhyo vimukhīkṛtya tathāgataviṣayābhimukhīkurvāṇān, kāmalokaṁ vijugupsamānān, viparyāsapaṭalaṁ loke vikiramāṇān, vitathaparikalpān praśamayitvā bodhisattvaśīle saṁniyojayamānān, mahākaruṇāśīlaṁ saṁvarṇayitvā tathāgataśīlapratilambhāya buddhamārgapratipattiśīle sattvān pratiṣṭhāpayamānān, svapnopamāṁ bhavagatiṁ sattvānāṁ prabhāvayitvā svapnavidhisamavasaraṇatāyai viṣayaparigrahakleśavaśitāyāṁ sattvān pratiṣṭhāpayamānānapaśyat| asaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāṁśca bodhisattvānniścarya suvarṇavarṇacchavitāṁ loke'bhidyotayamānān, akrodhānupāyāsatāyāmakhiladuṣṭāvinaṣṭāpratihatacittāyāṁ sattvān pratiṣṭhāpayamānān, sarvatiryagyonigatisamucchedāya sarvaromamukhebhyaḥ kṣāntipāramitāsaṁprayuktān tathāgatapūrvayogameghānniścārayamāṇān, kṣāntibale sattvān pratiṣṭhāpayamānān, dharmavaśitāyāṁ sattvānavabhāsayamānānapaśyat| asaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāṁśca bodhisattvānniścarya anantabodhisattvavīryabalaṁ saṁdarśayamānān, sarvajñatārambhāvivartyabalena sarvasattvaśrutasāgaraparyeṣṭiparikhedatāṁ saṁvarṇayamānān, sarvatathāgatapūjopasthāne sattvānniyojayamānān, sarvaduḥkhaskandhavinivartanamahāvīryārambhe sattvān pratiṣṭhāpayamānān, vīryapāramitāpratisaṁyuktān pūrvayogameghān sarvaśarīrānniścārayamāṇān, bodhisattvavīryapāramitācaryāṁ saṁdarśayamānān, kausīdyaparvatān sattvānāṁ vikiramāṇān, vīryapāramitāyāṁ sattvān pratiṣṭhāpayamānān, karmavaśitāyāṁ lokaṁ viniyojayamānān adhiṣṭhānaprayuktānapaśyat| asaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāṁśca bodhisattvānniścaritvā bodhisattvānusmṛtipathe sattvān pratiṣṭhāpayamānān, sarvāvaraṇanivaraṇatimiraṁ vidhamamānān, sarvamadapramādāt sattvān vinivartayamānān, apramādadharme pratiṣṭhāpayamānān, stambhasaṁrambhamānadhvajānprapātayamānān, buddhadhyānāṅgasāgaramudīrayamānān, dhyānapāramitāṁ loke saṁvarṇayamānān, dhyānapāramitāpratisaṁyuktān pūrvayogameghān sarvaromavivarebhyo niścārayamāṇān, cittavaśitāyāṁ sattvān pratiṣṭhāpayamānān, kṣaṇe kṣaṇe dharmadhātuṁ spharamāṇānapaśyat| asaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāṁśca bodhisattvānniścaritvā buddhadharmaparyeṣṭisaṁprayuktān pūrvayogameghān sarvaromavivarebhyo niścārayamāṇān, sarvasvarāṅgasāgararūtaiḥ prajñāpāramitāmeghānnigarjamānān, samyagdṛṣṭividyutaṁ niścārayamāṇān, dharmasvabhāvarutaghoṣān ravamāṇān, ātmadṛṣṭiparvatakūṭānisattvānāṁ pradāryamāṇān, sarvadṛṣṭiśalyānyuddharamāṇān, kāṅkṣāvimatimativicikitsātimiraṁ vidhamamānān, adhimuktivaśitāṁ saṁvarṇayamānān, cittakṣaṇe cittakṣaṇe dharmadhātuṁ spharamāṇānapaśyat| asaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāṁśca bodhisattvānniścaritvā sarvabuddhopāyakauśalyanayamaṇḍalaṁ prabhāvayamānān, upāyakauśalyapratisaṁyuktān pūrvayogameghān sarvaromavivarebhyo niścārayamāṇān, upayakauśalyacaryāṁ loke prabhāvayamānān, mahāyānaniryāṇamabhidyotayamānān, sarvabuddhamaṇḍalaṁ saṁvarṇayamānān, saṁsāranirvāṇāsaṁbhinnāṁ bodhisattvacaryāṁ saṁvarṇayamānān, darśayamānān, bodhisattvopāyakauśalyapāramitāyāṁ sattvān pratiṣṭhāpayamānān, sarvabodhisattvopapattivaśitāmaṇḍalaṁ loke nidarśayamānān, cittotpāde dharmadhātu spharamāṇānapaśyat| asaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāṁśca bodhisattvānniścaritvā sarvatathāgatanāmasamudrameghān sarvaromavivarebhyo nigarjamānān, sarvabodhisattvapraṇidhānapāramitāpariśuddhisaṁprayuktān pūrvayogameghān sarvaromamukhamaṇḍalebhyaḥ pramuñcamānān, praṇidhānapāramitāṁ saṁvarṇayamānān, sarvabodhisattvavaśitāsu sattvān pratiṣṭhāpayamānān, aparāntakoṭyāviddhaṁ mahāpraṇidhānarathacakraṁ sarvadharmānusaraṇaṁ sarvakleśavinivartanamajñānaparvatavikiraṇaṁ loke prabhāvayamānān, nānāpraṇidhānavikurvitaiḥ cittakṣaṇe cittakṣaṇe dharmadhātuṁ spharamāṇānapaśyat| asaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāṁśca bodhisattvānniścaritvā bodhisattvabalamavabhāsayamānān, bodhisattvabalapariniṣpattirutaṁ pramuñcamānān, balapāramitāpariniṣpattisaṁbhavapūrvayogameghān sarvaromavivarebhyo niścārayamāṇān, sarvamāraparapravādyanavamṛdyabalaṁ saṁdarśayamānān, sarvacakravālavajraparvataśarīropanipātātmabhedyabalaṁ prabhāvayamānān, sarvakalpoddāhāgnisāgarasaṁvāsaśarīrānuddayotabalaṁ saṁdarśayamānān, gaganatale sarvalokadhātuprasarapāṇitalasaṁdhāraṇabalatāṁ saṁdarśayamānān, cittakṣaṇe cittakṣaṇe ṛddhivaśitāyāṁ sattvān pratiṣṭhāpayamānān dharmadhātuspharaṇāpratiprasrabdhānapaśyat| asaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāṁśca bodhisattvān niścaritvā sattvānāṁ jñānamaṇḍalaṁ dyotayamānān, jñānaparimitāpariśuddhisaṁprayuktān pūrvayogameghān sarvaromavivarebhyaḥ pramuñcamānān, sarvabuddhaguṇajñānābhijñāvatīṁ jñānabhūmiṁ loke prabhāvayamāṇān, sarvabuddhasaṁjñābhijñāvatīṁ jñānabhūmiṁ saṁdarśayamānān, sarvapraṇidhyabhinirhārābhijñānābhijñāvatīṁ jñānabhūmiṁ paridīpayamānān, sarvasattvasaṁgrahapraṇidhyabhinirhārajñānābhijñāvatīṁ jñānabhūmiṁ vikhyāpayamānān, sarvasattvanairātmyāsvabhāvāvatārābhijñāvatīṁ jñānabhūmiṁ vikhyāpayamānān, sarvasattvacittasāgaravyavalokanābhijñāvatīṁ jñānabhūmiṁ prakāśayamānān, sarvasattvendriyavicayajñānābhijñāvatīṁ jñānabhūmiṁ pravibhajamānān, sarvasattvāśayādhimuktivyavalokanajñānābhijñāvatīṁ jñānabhūmiṁ saṁvarṇayamānān, sarvasattvakarmasāgarāvatārābhijñāvatīṁ jñānabhūmiṁ vivaramāṇān, sarvasattvapraṇidhānasāgarāvatārajñānābhijñāvatīṁ jñānabhūmiṁ saṁdarśyaṁ jñānapāramitāyāṁ sattvān pratiṣṭhāpayamānān, cittakṣaṇe cittakṣaṇe dharmadhātuṁ spharamāṇān sudhanaḥ śreṣṭhidārako'paśyat|| mūrdhata uṣṇīṣavivarādasaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāṁstathāgatavigrahān varalakṣaṇānuvyañjanaviśuddhayalaṁkārān prataptajāmbūnadakanakaparvatanirbhāsān sarvadaśadikpratāpanāpramāṇadīptaprabhāmaṇḍaladharmadhātunayaspharaṇaghoṣān anantamadhyabuddhavikurvitasaṁdarśanān sarvajagadasaṁbhinnadharmameghānabhipravarṣamāṇān, yaduta bodhimaṇḍavaragatānāṁ bodhisattvānāṁ samantadharmadhātutalabhedābhimukhajñānameghaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, abhiṣekaprāptānāṁ bodhisattvānāṁ samantatalameghaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, mahādharmayauvarājyābhiṣiktānāṁ bodhisattvānāṁ samantamukhapraveśaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, kumārabhūtānāṁ bodhisattvānāṁ samantavyūhaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, avivartyānāṁ bodhisattvānāṁ mahākarūṇādṛḍhakūṭaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, śuddhādhyāśayānāṁ bodhisattvānāṁ sarvadharmasvabhāvabhedajñānavajraṁ nāma dharmameghavarṣamabhipravarṣamāṇān, pūrvayogasaṁpannānāṁ bodhisattvānāṁ samantajagatsaṁgrahavyūhaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, janmajānāṁ bodhisattvānāṁ tryadhvatathāgataparṣanmaṇḍalābhimukhavijñaptimeghaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, yogācārāṇāṁ bodhisattvānāṁ sarvadharmasvabhāvatalanirghoṣaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, ādikarmikāṇāṁ bodhisattvānāṁ mahākaruṇānayopāyagarbhameghasaṁbhavaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, prathamacittotpādikānāṁ bodhisattvānāṁ pragraha kośopacayagarbhaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, udārādhimuktikānāṁ bodhisattvānāmakṣayavimokṣatathāgatapraṇidhipragrahakośaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, rūpāvacarāṇāṁ sattvānāṁ samantatalākṣayakośaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, brahmakāyikānāṁ devānāmapramāṇanayasāgaranigarjitaghoṣaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, vaśavartināṁ devānāṁ balasaṁbhavadharmopakaraṇākṣayakośaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, mārakāyikānāṁ devānāṁ citradhvajasarvajñatāsaṁbhārasaṁmārjanaghoṣaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, nirmāṇaratīnāṁ devānāṁ jñānaratnavicitradhuraṁ nāma dharmameghavarṣamabhipravarṣamāṇān, tuṣitānāṁ devānāṁ bodhisattvapraṇidhivicitradhvajaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, yāmānāṁ devānāṁ sarvatathāgatānusmṛtikośaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, śakradevendrabhavaneṣu tathāgatadarśanaprītivegasaṁbhavaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, yakṣendrabhavaneṣu dharmadhātugaganatathāgatavikurvitaspharaṇameghaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, gandharvendrabhavaneṣu sarvatathāgatadharmasaṁgītinirghoṣaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, asurendrabhavaneṣu jñānanayavajramaṇḍalaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, garuḍendrabhavaneṣu sarvatathāgatasaṁbhavopāyameghaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, kinnarendrabhavaneṣu sarvadharmameghasaṁgītinirghoṣaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, nāgendrabhavaneṣu bodhisattvavikurvitanirghoṣabhavagatyudvegasaṁbhavaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, mahoragendrabhavaneṣu prītisāgaravivardhanavegaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, manuṣyalokeṣu sarvajagadviśeṣajñānaviṣayaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, narakalokeṣu sarvasaṁsāraduḥkhapraśāntanirghoṣāryamārgavacanādhārālaṁkāraṁ nāma dharmameghavarṣamabhipravarṣamāṇān, tiryagyoniṣu anavadyakarmapathapratipattinirghoṣatathāgatānusmṛtimeghamaṇḍalaśarīraṁ nāma dharmameghavarṣamabhipravarṣamāṇān, yāmalaukikeṣu sarvatathāgatapāramitānirnādasarvasattvatyāgacittasaṁbhavaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, vinipatiteṣu sattveṣu sarvaduḥkhopaśamapratilābhasamāśvāsanasvaranirghoṣaṁ nāma dharmameghavarṣamabhipravarṣamāṇān, sarvadharmadhātuṁ spharamāṇān sudhanaḥ śreṣṭhidārako'paśyat|| sarvaromamukhebhyaśca ekaikasmādromavivarādasaṁkhyeyabuddhakṣetraparamāṇurajaḥsamāni raśmijālamaṇḍalāni niścaritvā asaṁkhyeyabalarūpāvartavyūhān asaṁkhyeyavicitrakāryapratyupasthānāni daśa diśo dharmadhātuṁ spharamāṇānyapaśyat| yaduta kutaścidromamukharaśmijālamaṇḍalādvimaladānacaryāsarvasvaparityāgavikurvitamapaśyat| kutaścidromamukharaśmijālamaṇḍalātsarvatryadhvabodhisattvaśīlavratasamādānākalpamaṇḍalavikurvitamapaśyat| kutaścidromamukharaśmijālamaṇḍalātsarvabodhisattvakṣānticaryārūpatryadhvaprāptānāṁ bodhisattvānāṁ hastapādottamāṅgacchedādhivāsanavikurvitaṁ pāṇidaṇḍaśasraśarīropanipātādhivāsanavikurvitaṁ sarvaśarīrabhedanahṛdayanayanoddharaṇādhivāsanavikurvitapaśyat| yairapyanyaistryadhvaprāptabodhisattvavikalpitātmabhāvaiḥ sarvajñatādharmaparyeṣṭinidānaṁ sarvakāyikacaitasikaprapīḍitānyaṅgapratyaṅgacchedanāni mahākarūṇāprapīḍitairadhivāsitāni marṣitāni adhyupekṣitāni, tānyapi sarvabodhisattvakṣānticaryāvikurvitapratibimbarūpāṇyapaśyat| kutaścidromamukharaśmijālamaṇḍalātsarvabodhisattvavīryacaryādhimātratāvibhaktarūpāṇyatītānāgatapratyutpannāni bodhisattvavikurvitāni lokasaṁkampanasāgarasaṁkṣobhanasattvasaṁvejanasarvatīrthyasaṁtrāsanamāramaṇḍalavidrāvaṇa-dharmadigdyotanamahābodhisattvavikramavikurvitānyapaśyat| kutaścidromamukharaśmijālamaṇḍalād yāni sarvabodhisattvacaryānirūpaṇāni yānyātmabhāvopādānāni ye kulopapattiparigrahāya rūpakāya pariniṣpattaye ye kalyāṇamitrānuśāsanīparigrahāḥ, yāni kalyāṇamitropadeśapratipattisthānāni, yāni tathāgatadhyānāṅgapariniṣpattyanurūpavihārabhavanavimānajanapadagirikandarāṇi, yāni ṛṣiśarīrāṇi, yaistāni dhyānāṅgāni niṣpāditāni, yāni nṛpādhipatyāni, yāni naiṣkramyamukhāni, ye vratasamādānākalperyāpathāḥ, tatsarvaṁ sudhanaḥ śreṣṭhidārako'paśyat|| kutaścidromamukharaśmijālamaṇḍalāt prajñāpāramitācaryāvihārasarvadharmaparyeṣṭisaṁprayuktān kāyaparigrahānapaśyat| yaiḥ kāyairekaikaṁdharmapadaṁ sarvāstiparityāgitayā sarvasattvānāmantikātparyeṣitaṁ sarvopasthānaparicaryāsarvakalyāṇamitrasakāśātparyeṣitaṁ śraddhāgauravanirjātena ca kāyapramāṇena tathāgatasakāśātparyeṣitam, yathā caikatvaṁ dharmapadaṁ tathā sarvadharmapadāni prajñāpāramitāpratisaṁyuktāni yāni sarvajagadupapattipratibhāsaiḥ kāyaiḥ paryeṣitāni, tatsarvaṁ sudhanaḥ śreṣṭhidārakaḥ ekaikasmādromamukharaśmijālamaṇḍalādapaśyat| kutaścidromamukharaśmijālamaṇḍalātsarvabodhisattvaparipākopāyasattvagatisamudraprasaritān sarvasattvasaṁgrahaprayogānapaśyat| ekaikaṁ ca sattvaṁ sarvasattvakāyasadṛśairātmabhāvopacāramukhaiḥ pūrvātmabhāvopādānairupāyakauśalyacaryāprayuktaiḥ saṁgṛhyamāṇaṁ tata ekaikasmādromamukharaśmijālamaṇḍalādapaśyat| kutaścidromamukharaśmijālamaṇḍalāt yā bhagavataḥ pūrvasarvakalpapraṇidhyabhinirhāracaryā sarvasattvaparipākapraṇidhyabhinirhāracaryā sarvakṣetrapariśuddhipraṇidhyabhinirhāracaryā, yāni ca sarvapraṇidhyabhinirhāramaṇḍalāni teṣu teṣu tathāgatapādamūleṣu abhinirhṛtāni sarvasaṁsāradoṣāṇāṁ tasya tasya saṁsāradoṣasya pratipakṣeṇa, tatsarvaṁ sudhanaḥ śreṣṭhidārakastata ekaikasmādromamukharaśmijālamaṇḍalādapaśyat| kutaścidromamukharaśmijālamaṇḍalātsarvabalapāramitācaryāsaṁprayuktān pūrvayogasamudrānapaśyat| kutaścidromamukharaśmijālamaṇḍalātsarvajñānacaryāvicārasaṁprayuktānajñānanidrāprasuptasattvaprabodhanaśarīrān pūrvayogasamudrānapaśyat|| atha khalu sudhanaḥ śreṣṭhidārakaḥ sāradhvajaṁ bhikṣuṁ tathā samāhitamupanidhyāyantamupaparīkṣamāṇaḥ, tatsamādhivimokṣamaṇḍalamanusmaran, tāmacintyāṁ bodhisattvasamādhivṛṣabhitāmanuvicintayan, tamacintyaṁ sattvārthanayasāgaramavataran, tadacintyaṁ samantasrotābhimukhavyūhābhisaṁskāramukhamanusaran, adhimucyamānaḥ, taddharmadhātuvyūhaviśuddhijñānamukhamavataran, tadbuddhādhiṣṭhānaṁ saṁpratīcchan, jñānaṁ nistīrayamāṇaḥ, tadbodhisattvavaśitābalaṁ saṁjanayan, tadbodhisattvapraṇidhibalaṁ dṛḍhīkurvāṇaḥ, tadbodhisattvacaryābalaṁ vistārayan, sāradhvajasya bhikṣoḥ purataḥ ekamapi rātriṁdivasamatināmayati, dvāvapi, saptāpi rātriṁdivāni purato'tināmayati, ardhamāsamapi, māsadvayamapi, yāvat ṣaḍapi māsān ṣaḍ vā rātriṁdivāni sāradhvajasya bhikṣoḥ purato'tināmayati| tataḥ ṣaṇṇāṁ māsānāṁ ṣaṇṇāṁ ca rātriṁdivānāmatyayena sāradhvajo bhikṣustasmātsamādhervyutthitaḥ| sudhana āha-āścaryaṁ batedam, ārya, yāvadgambhīra eṣa samādhiḥ| yāvadvipulo yāvadapramāṇaviṣayo yāvadacintyavikurvitavyūhaḥ yāvadatulyālokaḥ yāvadasaṁkhyeyavyūhaḥ yāvadasaṁhāryagocaraḥ yāvadasaṁbhinnaviṣayaḥ yāvatsamadigvirocanaḥ yāvadapramāṇasattvārthaprayoga eṣa samādhiḥ, yatra hi nāma evaṁ sarvasattvānāmaparimāṇaduḥkhaskandhavyupaśamāya pratyupasthitaḥ, yaduta dāridryaduḥ khaskandhavyupaśamārthena pratyupasthitaḥ| narakagativyupacchedanārthena tiryagyonigatiparitrāṇārthena sarvākṣaṇagatidvārapithanārthena svargagatyupanayanārthena devamanuṣyaratisukhasaṁbhavārthena dhyānaviṣayaratyanubhavārthena saṁskṛtāvacarasukhasaṁvardhanārthena traidhātukaniḥsaraṇamukhasaṁdarśanārthena pratyupasthitaḥ| bodhicittasaṁbhavahetuparidīpanārthena pratyupasthitaḥ| puṇyajñānasaṁbhārasaṁbhavahetusaṁvardhanārthena vipulamahākaruṇāvegavivardhanārthena mahāpraṇidhānabalasaṁjananārthena bodhisattvamārgāvabhāsapratilambhārthena mahāpāramitāyānavyūhārthena mahāyānaviśeṣāvatārābhinirhārārthena samantabhadracaryājñānāvalokārthena bodhisattvabhūmijñānālokapratilābhārthena sarvabodhisattvapraṇidhicaryāniryāṇavyūhaviśuddhisamudāgamārthena sarvajñaviṣayākramaṇādhiṣṭhānārthena pratyupasthitaḥ| ko nāma ārya eṣa samādhiḥ? āha-asti kulaputra, samantacakṣurupekṣāpratilabdhā nāma prajñāpāramitā| tadāloka eṣa samādhiḥ samantamukhaviśuddhivyūho nāma| etasya kulaputra samantacakṣurupekṣāpratilabdhaprajñāpāramitālokanirjātasya samantamukhaviśuddhivyūhasya samādheḥ subhāvitatvātsamantamukhaviśuddhivyūhapūrvaṁgamāni paripūrṇāni daśa samādhyasaṁkhyeyaśatasahasrāṇyājāyante| āha-etāvatparamaḥ ārya asya samādherviṣayaḥ? āha-etaṁ kulaputra samādhiṁ samāpannasya adhiṣṭhānaṁ lokadhātuvijñaptiṣu| adhiṣṭhānaṁ lokadhātvavatāreṣu| adhiṣṭhānaṁ lokadhātuvikrameṣu| adhiṣṭhānaṁ lokadhātupratimaṇḍaleṣu| adhiṣṭhānaṁ lokadhātuparikarmasu| adhiṣṭhānaṁ lokadhātupariśodhaneṣu| adhiṣṭhānaṁ buddhadarśanavijñaptiṣu | adhiṣṭhānaṁ buddhamāhātmyapratyavekṣāyām | adhiṣṭhānaṁ buddhavikurvitajñānatāyām| adhiṣṭhānaṁ buddhabalāvatārānugameṣu| adhiṣṭhānaṁ buddhaguṇasamudrāvataraṇatāsu| adhiṣṭhānaṁ buddhadharmameghasaṁpratīcchanatāsu| adhiṣṭhānaṁ sarvabuddhadharmacakrapravartanāsaṁbhedajñānānugameṣu| adhiṣṭhānaṁ buddhaparṣaṇḍalasamudrāvataraṇāvagāhanatāsu| adhiṣṭhānaṁ daśadikpraveśānusaraṇatāsu| adhiṣṭhānaṁ buddhadharmadeśanānuvilokaneṣu| adhiṣṭhānaṁ buddhadiganulokanatāsu| adhiṣṭhānaṁ mahākaruṇādigavijahanatāsu| adhiṣṭhānaṁ maitrīdikspharaṇatāsu| adhiṣṭhānaṁ buddhadarśanadigavatārātṛptiṣu| adhiṣṭhānaṁ sarvasattvasamudrāvatārānugameṣu| adhiṣṭhānaṁ sarvasattvendriyasamudrajñānānugameṣu| adhiṣṭhānaṁ sarvasattvendriyasaṁbhedajñāneṣu| etamahaṁ kulaputra prajñāpāramitāvihāraṁ jānāmi| kiṁ mayā śakyaṁ prajñāpāramitāvihārasāgarāvatīrṇānāṁ dharmadhātuviṣayamativiśuddhānāṁ sarvadharmagatyanusṛtijñānināṁ vipulabuddhyapramāṇaviṣayaspharaṇānāṁ mahādhāraṇyavabhāsavaśavartināṁ sarvasamādhimaṇḍalālokasupariśuddhānāmabhijñāvikurvitavṛṣabhitāniryātānāmakṣayapratisaṁvitsāgarāvatīrṇānāṁ bhūmigarbhamadhuranirghoṣāṇāṁ sarvajagatpratiśaraṇabhūtānāṁ bodhisattvānāṁ caryā jñātum, guṇān vā vaktum, gocaro vā nidarśayitum, viṣayo vā prabhāvayitum, mahāpraṇidhānabalaṁ vā saṁvarṇayitum, niryāṇamukhaṁ vā avabhāsayitum, samudāgamo vā abhidyotayitum, mārgaṁ vā paridīpayitum, samādhisroto va anusartum, cittaviṣayo vā jñātum, jñānaṁ vā samatā vā avagantum|| gaccha kulaputra ihaiva dakṣiṇāpathe samudravetāḍī nāma pratyuddeśaḥ| tatra samantavyūhaṁ nāmodyānaṁ mahāprabhasya nagarasya pūrveṇa| tatra āśā nāmopāsikā prativasati suprabhasya manujendrasya bhāryā| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ prayoktavyam|| atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ sāradhvajasya bhikṣorantikādāttasāraḥ upajīvitadharmā avatīrṇasamādhiviṣayo labdhālokāvabhāsitajñānaḥ samādhyavabhāsapratilabdhaḥ adhimuktiviśuddhayanugatadharmanayālokānugatacetanaḥ viśuddhimukhānugatāloko digālokaprasṛtajñānaḥ sāradhvajasya bhikṣoḥ pādau śirasābhivandya anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya sāradhvajaṁ bhikṣumavalokya praṇipatya punaḥ punaravalokayan abhivilokayan nipatan praṇipatan namasyan avanaman manasikurvaṁścintayan bhāvayan pāribhāvayan udānamudānayan hākkāraṁ kurvan guṇānabhimukhīkurvan anugamayan anusmaran anusmārayan dṛḍhīkurvan avijahan manasā āgamayan upanibadhnan praṇidhiṁ samavasaran darśanamabhilaṣan svaranimittamudgṛhṇan dhārayan dhāraṇānugatacitto varṇasaṁsthānamanusmaran jñānaviśeṣamanuvicintayan samādhiviṣayaṁ samavataran praṇidhiviṣayamanuprabandhan gocaraviṣayaṁ vicārayan jñānāvabhāsaṁ saṁpratīcchan sāradhvajasya bhikṣorantikātprakrāntaḥ||7||
10 āśā|
atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitraguṇārādhitaḥ kalyāṇamitrasaṁpreṣitaḥ kalyāṇamitradarśanāveśāviṣṭaḥ kalyāṇamitrānuśāsanīṁ pratipadyamānaḥ kalyāṇavacanānyanusmaran, kalyāṇamiutrānugatapremā kalyāṇamitrāṇyākaraṁ buddhadarśanaṁ saṁpaśyan, kalyāṇamitrāṇi buddhadharmasaṁdarśakāni saṁpaśyan, kalyāṇamitrāṇyācāryāṇi sarvajñatādharmeṣu samanupaśyan, cakṣurbhūtāni kalyāṇamitrāṇi buddhagaganālokanatāyai saṁpaśyan, anupūrveṇa yena samudravetālīpradeśe samantavyūhamudyānaṁ tenopasaṁkrāntaḥ| so'paśyat samantavyūhamudyānaṁ sarvaratnaprākāraparikṣiptaṁ sarvaratnadrumapaṅktiṣu āviddhasamalaṁkṛtaṁ sarvaratnapaṅktirucirasūkṣmakusumareṇupramuktaṁ sarvaratnadrumasamalaṁkṛtaṁ sarvaratnadrumapuṣpavicitrakusumākīrṇaṁ sarvagandhadrumapaṅktisamantadigniścaritagandhaṁ sarvaratnamālādrumakośapramuktapralambanānāratnamālāvṛṣṭayabhipravarṣaṇaṁ sarvamaṇirājadrumamaṇiratnakṛtavicitrabhaktisaṁstīrṇopaśobhitatalaṁ sarvakalpapuṣpadrumanānāraṅgavastrapralambapracchannopacārasuvibhaktadeśaṁ sarvavādyadrumadivyātirekatūryamārutasamīritanirnāditamadhuranighoṣamanimnonnatapṛthivīsamatalāviddhaṁ sarvābharaṇavṛkṣakośapramuktābharaṇavikṛtavicitradhārābhipralambitopaśobhitavyūham| tasmin khalu punaḥ samantavyūhe mahodyāne daśa prāsādakoṭīśatasahasrāṇi sarvamahāmaṇiratnapratimaṇḍitaniryūhavyūhāni, daśa kūṭāgāraśatasahasrāṇi jāmbūnadakūṭakanakacchadanopetāni, daśa vimānaśatasahasrāṇi vairocanamaṇiratnopaśobhitagarbhāṇi, daśa puṣkariṇīśatasahasrāṇi sarvaratnamayāni ratneṣṭakānicitāni saptaratnavicitrasopānāni nānāmaṇiratnavedikāparivṛtāni divyacandanavāriniṣyandagandhāni suvarṇavālukāsaṁstīrṇadaśaprāsādakanakamaṇiratnākīrṇatalāni caturdikṣu vibhaktasopānāni aṣṭāṅgopetavāriparipūrṇāni haṁsakrauñcamayūrakokilakalaviṅkakuṇālanirnādarutamadhuranirghoṣāṇi ratnatālapaṅktiparivṛtāni suvarṇaghaṇṭājālasaṁchannamārutasamīritamanojñanirghoṣaśabdāni uparimahāmaṇiratnavitānavitatāni nānāratnavṛkṣavāṭikāparivṛtāni ucchritacchatradhvajamaṇiratnajālodyotitāni daśa ca taḍāgaśatasahasrāṇi, kālānusāricandanakardamopacitāni sarvaratnamayavicitravarṇapadmasaṁchannāni mahāmaṇiratnapadmāvabhāsitavimalasalilāni| tasya codyānasya madhya vicitradhvajaṁ nāma mahāvimānaṁ sāgaragarbharatnapṛthivītalasaṁsthānaṁ vaidūryamaṇiratnastambhopaśobhitaṁ jāmbūnadasuvarṇasamudgatakūṭaṁ jagadvirocanamaṇiratnagarbhavyūhaphalakabaddhamasaṁkhyeyamaṇiratnajālojjvalitatalamajitavatigandha-maṇirājanirdhūpitopacāramanuracitagandhamaṇirājasamīritagandhaṁ vibodhanagandhamaṇirājavidhamanatīkṣṇendriyavāsanam| tasmiṁśca vicitradhvaje mahāvimāne'parimitānyāsanāni prajñaptāni-yaduta padmagarbhāṇi digrocanamaṇiratnapadmagarbhāṇi vairocanamaṇiratnapadmagarbhāṇi jagadrocanamaṇiratnapadmagarbhāṇi citrakośamaṇiratnapadmagarbhāṇi siṁhapañjaramaṇiratnapadmagarbhāṇi vimalamaṇiratnapadmagarbhāṇi maṇiratnaracitapadmagarbhāṇi samantamukhamaṇiratnapadmagarbhāṇi prabhāvyūhamaṇiratnapadmagarbhāṇi sāgarapratiṣṭhānaviśuddha maṇiratnavyūhasamantaraśmiprabhāsamaṇirājapadmagarbhāṇi vajrasiṁhākrāntamaṇiratnapadmagarbhāṇi| tasya ca vicitradhvajasya mahāvimānasya aneke niryūhā acintyaratnamayā vicitraratnavyūhā acintyavarṇanirbhāsarucirasaṁsthānāḥ| tacca samantavyūhamudyānamupariṣṭāddaśabhirmahāvitānaśatasahasraiḥ saṁchannaṁ yaduta vastravitānairdrumalatāvitānaiḥ puṣpavitānairmālyavitānairgandhavitānairmaṇiratnavitānaiḥ suvarnavitānairābharaṇavitānaiḥ vajraprabhāsamaṇivitānairairāvaṇanāgarājavikurvitāpsarovitānaiḥ śakrābhilagnamaṇiratnavitānaiḥ| etatpramukhairdaśabhirvitānaśatasahasraiḥ saṁchannam| daśabhiśca mahāratnajālaśatasahasraiḥ saṁchannam| yaduta ratnagarbhakiṅkiṇījālaiḥ ratnacchatrajālaiḥ ratnabimbajālaiḥ sāgaragarbhamuktājālaiḥ nīlavaiḍūryamaṇiratnajālaiḥ siṁhalatājālaiḥ candrakāntamaṇiratnajālaiḥ gandhavigrahajālaiḥ rantamakuṭajālaiḥ rantahārajālaiḥ| etatpramukhairdaśabhirmahāmaṇiratnajālaśatasahasraiḥ saṁchannam| daśabhiśca mahāvabhāsaśatasahasrairavabhāsitam-yaduta jyotiraśmimaṇiratnāvabhāsena ādityagarbhamaṇiratnāvabhāsena candradhvajamaṇiratnāvabhāsena gandhapradhūpanārcimaṇiratnāvabhāsena śrīgarbhamaṇiratnavabhāsena padmagarbhamaṇiratnāvabhāsena jyotirdhvajamaṇiratnāvabhāsena mahāpradīpamaṇiratnāvabhāsena samantadigvairocanamaṇiratnāvabhāsena mahāgandhameghaniścaritavidyunmālāmaṇiratnāvabhāsena| etatpramukhairdaśabhirmahāmaṇiratnāvabhāsaśatasahasrairnityāvabhāsitaṁ tanmahodyānam| daśamahābharaṇameghaśatasahasrābhivarṣitālaṁkāraṁ ca tanmahodyānaṁ daśakālānusāricandanameghaśatasahasrābhigarjitaṁ daśadivyasamatikrāntamahāmālyadāmameghaśatasahasrābhipralambitopaśobhitaṁ daśadivyasamatikrāntanānāraṅgavicitravastrameghaśatasahasrābhipravarṣitaṁ daśadivyasamatikrāntābharaṇameghaśatasahasravibhūṣitaṁ daśadevaputraśatasahasradarśanakāmādhomukhapraṇatābhipravarṣitaṁ daśāpsaromeghaśatasahasrapūrvasabhāgacaritasvakasvakātmabhāvotsṛjanābhipravarṣitaṁ daśabodhisattvameghaśatasahasradharmaśravaṇatarṣopasaṁkrāntābhipravarṣitaṁ ca tanmahodyānam| yatra āśopāsikā kāñcanagarbhamahābhadrāsanopaviṣṭā sāgaragarbhamuktājālālaṁkṛtā avabaddhamakuṭā divyātirekakanakakeyūravalayabāhuvyūhā śrīkāyaraśmimaṇiratnavirājitabāhuḥ abhinīlavimalavilambamaṇikuṇḍalā mahāratnajālasaṁchannopaśobhitaśīrṣā siṁhamukhamaṇiratnakarṇacūḍakadhāraṇī cintārājamaṇiratnahārāvasaktakaṇṭhā sarvaratnajālasaṁchannaprabhojjvalitaśarīrā prāṇikoṭiniyutaśatasahasrapraṇatakāyā| tatra ye āśāyā upāsikāyāḥ sakāśamaparimāṇāḥ sattvāḥ pūrvasyā diśa āgacchanti, mahābrahmāṇo vā brahmapurohitā vā brahmakāyikā vā vaśavartino vā paranirmitavaśavartikāyikā vā sunirmitā vā nirmāṇaratikāyikā vā saṁtuṣitā vā tuṣitakāyikā vā suyāmā vā suyāmakāyikā vā devendrā vā trāyastriṁśatkāyikā vā yakṣendrā vā yakṣā vā gandharvendrā vā gandharvā vā kumbhāṇḍendrā vā kumbhāṇḍā vā nāgendrā vā nāgā vā asurendrā vā asurā vā garuḍendrā vā garuḍā va kinnarendrā vā kinnarā vā mahoragendrā va mahoragā vā yamā vā yamakanyā vā, pretamaharddhikā vā pretā vā manuṣyendrā vā manusyā vā| evaṁ ye dakṣiṇāyā vā paścimāyā uttarāyā uttarapūrvāyā pūrvadakṣiṇāyā dakṣiṇapaścimāyāḥ paścimottarāyā adha ūrdhvāyā diśa āgacchati| mahābrahmāṇo va brahmapurohitā vā brahmakāyikā vā vaśavartino vā vaśavartikāyikā vā yāvanmanuṣyendrā vā manuṣyā vā āgacchanti nānāvyādhispṛṣṭā nānākleśaparyavasthitā vividhadṛṣṭigatābhiniviṣṭāḥ karmāvaraṇavṛtāḥ, te sahadarśanādāśāyā upāsikāyāḥ sarvavyādhyupaśāntā bhavati| vigatakleśamalacittā apagatadṛṣṭiśalyāḥ sarvāvaraṇaparvatavikīrṇā anāvaraṇaviśuddhimaṇḍalamavataranti| yatra viśuddhimaṇḍale sarvakuśalamūlānyuttapante, sarvendriyāṅkurā vivardhante, sarvajñajñānanayasāgarāḥ samavasaranti| sarvadhāraṇīmukhanayasamudrā āvartante| sarvasamādhimukhanayasamudrā abhimukhībhavanti| sarvapraṇidhānamukhāni saṁjāyante| sarvacaryāmukhāni pravartante| sarvaguṇābhinirhāramukhāni viśudhyante| cittavaipulyatāsarvābhijñāvatinayena pravartante| kāyāsaṅgatā sarvatrānugatā bhavanti||
atha khalu sudhanaḥ śreṣṭhidārakaḥ samantavyūhamudyānaṁ praviśya samantādanuvilokayan adrākṣīdāśāmupāsikāṁ bhadrāsane niṣaṇṇām| sa yena āśopāsikā tenopajagāma| upetya āśāyā upāsikāyāḥ pādau śirasābhivandya āśopāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya etadavocat-mayā ārye anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryā bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryā-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
sā āha-ahaṁ kulaputra, aśokakṣemadhvajasya bodhisattvavimokṣasya lābhinī| sāhaṁ kulaputra amoghadarśanā amoghaśravaṇā amoghaparyupāsanā amoghaikavāsasaṁvāsanā amoghānusmaraṇā| nāhaṁ kulaputra, anavaropitakuśalamūlānāṁ sattvānāṁ cakṣuṣa ābhāsamāgacchāmi darśanavijñaptyā, nāparigṛhītakalyāṇamitrāṇāṁ nāsamanvāhṛtasamyaksaṁbuddhānām| mama kulaputra sahadarśanena sattvā avaivartikā bhavantyanuttarāyāḥ samyaksaṁbodheḥ| api tu khalu punarme kulaputra, pūrvasyāṁ diśi tathāgatā āgatya iha ratnāsane niṣadya dharmaṁ deśayanti| yathā pūrvasyāṁ diśi, evaṁ daśabhyo digbhyaḥ| sāhaṁ kulaputra avirahitā tathāgatadarśanena, avirahitā dharmaśravaṇena, avirahitā bodhisattvasamavadhānena| yānyapīmāni kulaputra caturaśītiḥ prāṇikoṭīniyutaśatasahasrāṇi iha samantavyūhe mahodyāne prativasanti, sarvāṇyetānyavaivartikānyanuttarāyāḥ samyaksaṁbodheḥ mama sabhāgacaritāni| ye'pyanye kulaputra kecidiha sattvāḥ prativasanti, te'pyavivartyāḥ save'nuttarāyāḥ samyaksaṁbodheḥ| avivartyasaṁghasamavasaraṇā mama sabhāgacaritā bodhisattvāḥ| āha-kiyaccirotpāditaṁ tvayā ārye anuttarāyāṁ samyaksaṁbodhau cittam? āha-ahaṁ kulaputra pūrvenivāsamanusmarāmi, dīpaṁkaraṁ tathāgatamarhantaṁ samyaksaṁbuddham| tasya me tathāgatasyāntike brahmacaryaṁ cīrṇam| sa ca me tathāgataḥ pūjitaḥ, dharmadeśanā ca me tasyāntikādudgṛhītā| tasya pareṇa vimalo nāma tathāgato'bhut| tasyāhaṁ śāsane pravrajitā, dharmacakraṁ ca me saṁdhāritam| tasya pareṇa keturnāma tathāgato'bhūt| sa mayā ārāgitaḥ| tasya pareṇa meruśrīrnāma tathāgato'bhūt| tasya pareṇa padmagarbho nāma tathāgato'bhūt| tasya pareṇa vairocano nāma tathāgataḥ| tasya pareṇa samantacakṣurnām tathāgataḥ| tasya pareṇa brahmaśuddho nāma tathāgataḥ| tasya pareṇa vajranābhirnāma tathāgataḥ| tasya pareṇa varuṇadevo nāma tathāgato'bhut| anena kulaputra paryāyeṇa jātiparaṁparayā kalpaparaṁparayā buddhaparaṁparāmavatarantī anusmaramāṇā tathāgatānarhato'nantaryatayā ṣaṭtriṁśadgaṅgānadīvālukāsamāṁstathāgatānanusmarāmi, ye mayā ārāgitā upasthitāḥ pūjitā arcitāḥ yeṣāṁ mayā antikāddharmadeśanā śrutā, yeṣāṁ ca me śāsane brahmacaryaṁ cīrṇam| ata uttari kulaputra tathāgatāḥ prajānanti, yāvanto mayā tathāgatā ārāgitāḥ| apramāṇāḥ kulaputra bodhisattvāḥ prathamacittotpādenaiva sarvadharmadhātuspharaṇatayā, apramāṇāḥ kulaputra bodhisattvāḥ mahākarūṇānayena sarvajagadantargatatayā, apramāṇāḥ kulaputra bodhisattvā mahāpraṇidhānadaśadigdharmadhātutalaniṣṭhānugamanatayā, apramāṇāḥ kulaputra bodhisattvā mahāmaitryā sarvajagatspharaṇatayā, apramāṇāḥ kulaputra, bodhisattvā bodhisattvacaryayā sarvakṣetreṣu sarvakalpasamavasaraṇatayā, apramāṇāḥ kulaputra bodhisattvāḥ samādhibalena bodhisattvamārgāpratyudāvartanatayā, apramāṇāḥ kulaputra bodhisattvā dharaṇībalena sarvajagatsaṁdhāraṇadhāraṇīnayānugamanatayā, apramāṇāḥ kulaputra bodhisattvā jñānālokabalena tryadhvajñānayānugamanasaṁdhāraṇatayā, apramāṇāḥ kulaputra bodhisattvā abhijñābalena sarvakṣetreṣu yathāśayasattvābhirucitaprabhājālacakrābhinirharaṇatayā, apramāṇāḥ kulaputra bodhisattvāḥ pratisaṁvidbalena ekaghoṣodāhārasarvajagatsaṁtoṣaṇatayā, apramāṇāḥ kulaputra bodhisattvāḥ kāyaviśuddhayā sarvabuddhakṣetrasvaśarīraspharaṇatayā||
sudhana āha-kiyaccireṇa ārye tvamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase? āha-na khalu kulaputra ekasattvārambaṇatayā bodhisattvānāṁ bodhāya cittamutpadyate yaduta paripākavinayāya| na sattvaśatasyārthāya, na sattvasahasrasya, na sattvaśatasahasrasya, na sattvakoṭeḥ, na sattvakoṭīśatasya, na sattvakoṭīsahasrasya, na sattvakoṭīniyutaśatasahasrasya arthāya bodhisattvānāṁ bodhāya cittamutpadyate| na sattvakaṅkarasyārthāya, na sattvabimbarasya, na sattvapravarasya, na sattvaparamasya, na sattvāvarasya, na sattvāsīnasya, na sattvānaupamyasya, na sattvanemasya, na sattvavipāsasya, na sattvamṛgavasya, na sattvavināhasya, na sattvavirāgasya, na sattvāvagamasya, na sattvavivagasya, na sattvasaṁkramasya, na sattvavisarasya, na sattvavijaṅgasya, na sattvavisrotasaḥ, na sattvavivāhasya, na sattvavibhakteḥ, na sattvavigdhantasya, na sattvatulanasya, na sattvātulasya, na sattvavaraṇasya, na sattvavivaraṇasya, na sattvavanasya, na sattvavivarṇasya, na sattvasāmyasya, na sattvavaraṇasya, na sattvavicārasya, na sattvavisārasya, na sattvavyatyastasya, na sattvābhyudgatasya, na sattvavisṛṣṭasya, na sattvadevalasya, na sattvaparibhedasya, na sattvavikṣobhasya, na sattvapaliguñjasya, na sattvaharitasya, na sattvālokasya, na sattvendriyasya, na sattvahelukasya, na sattvadurbudasya, na sattvaharuṇasya, na sattvamālutasya, na sattvamailutasya, na sattvakṣayasya, na sattvākṣayamuktasya, na sattvailatāyāḥ, na sattvamālutāyāḥ, na sattvamaṇḍumāyāḥ, na sattvaviṣamatāyāḥ, na sattvasamatāyāḥ, na sattvapramantāyāḥ, na sattvapramartāyāḥ, na sattvāmantrāyāḥ, na sattvānnamantrāyāḥ, na sattvasaṅgamantrāyāḥ, na sattvavimantrāyāḥ na sattvahimantrāyāḥ na sattvaparamantrāyāḥ, na sattvaśivamantrāyāḥ, na sattvailāyāḥ, na sattvavelāyāḥ, na sattvatelāyāḥ, na sattvaśailāyāḥ, na sattvakelāyāḥ, na sattvaśilāyāḥ, na sattvaśvelāyāḥ, na sattvanelāyāḥ, na sattvabhelāyāḥ, na sattvaselāyāḥ, na sattvapelāyāḥ, na sattvahelāyāḥ, na sattvamelāyāḥ, na sattvasaraḍasya, na sattvamārutasya, na sattvamerutasya, na sattvakhelutasya, na sattvamālutasya, na sattvamulutasya, na sattvājavasya, na sattvakamalasya, na sattvakamarasya, na sattvātarasya, na sattvaheluvasya, na sattvaveluvasya, na sattvajāvakasya, na sattvahavasya, na sattvahavalasya, na sattvabimbarasya, na sattvabimbahurasya, na sattvacaraṇasya, na sattvacaramasya, na sattvaparavasya, na sattvadhavarasya, na sattvapramadasya, na sattvavigamasya, na sattvodvartanasya, na sattvanirdeśasya, na sattvakṣayasya, na sattvasaṁbhūtasya, na sattvamamasya, na sattvavadasya arthāya, na sattvotpalasya, na sattvapadmasya, na sattvasaṁkhyāyāḥ, na sattvopāgamasya, na sattvagatyāḥ na sattvāsaṁkhyeyasya, na sattvāsaṁkhyeyaparivartasya, na sattvāparimāṇasya, na sattvāparimāṇaparivartasya, na sattvāparyantasya,na sattvāparyantaoparivartasya, na sattvāsamantasya, na sattvāsamantaparivartasya, na sattvāgaṇeyasya,na sattvāgaṇeyaparivartasya, na sattvātulyasya, na sattvātulyaparivartasya, na sattvācintyasya, na sattvācintyaparivartasya, na sattvāparyantasya, na sattvāparyantaparivartasya, na sattvāmāpyasya, na sattvāmāpyaparivartasya, na sattvānabhilāpyasya, na sattvānabhilāpyaparivartasya, na sattvānabhilāpyānabhilāpyasya arthāya, na sattvānabhilāpyānabhilāpyaparivartasyārthāya| naikalokadhātuparyāpannānāṁ sattvānāmarthāya, na yāvadanabhilāpyānabhilāpyalokadhātuparyāpannānāṁ sattvānāmarthāya, na cāturdvīpakalokadhātuparamāṇurajaḥsamalokadhātuparyāpannānāṁ sattvānāmarthāya, na sahasralokadhātuparamāṇurajaḥsamalokadhātuparyāpannānāṁ sattvānāmarthāya, na dvisāhasralokadhātuparamāṇurajaḥsamalokadhātuparyāpannānāṁ sattvānāmarthāya, na trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamalokadhātuparyāpannānāṁ sattvānāmarthāya, na yāvadanabhilāpyānabhilāpyatrisāhasramahāsāhasralokadhātuparamāṇurajaḥsamalokadhātuparyāpannānāṁ sattvānāmarthāya bodhisattvānāṁ bodhāya cittamutpadyate yaduta paripākavinayāya, api tu aśeṣaniḥśeṣānavaśeṣasarvalokadhātuparyāpannānāṁ sarvasattvānāmarthāya bodhisattvānāṁ bodhāya cittamutpadyate yaduta paripākavinayāya| naikabuddhārāgaṇatāyai bodhisattvānāṁ bodhāya cittamutpadyate yaduta ārāgaṇābhirādhanapūjopasthānatāyai| na daśabuddhārāgaṇābhirādhanapūjopasthānatāyai, na yāvadanabhilāpyānabhilāpyalokadhātuparamāṇurajaḥsamabuddhārāgaṇābhirādhanapūjopasthānatāyai bodhisattvānāṁ bodhāya cittamutpadyate| naikalokadhātuparyā pannabuddhavaṁśārāgaṇābhirādhanapūjopasthānatāyai, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuparyāpannatathāgata-
vaṁśārāgaṇābhirādhanapūjopasthānatāyai bodhisattvānāṁ bodhāya cittamutpadyate| naikabuddhakṣetrapariśodhanāya, na yāvadanabhilāpyānabhilāpyalokadhātuparamāṇurajaḥsamabuddhakṣetrapariśodhanāya bodhisattvānāṁ bodhāya cittamutpadyate| naikatathāgataśāsanasaṁdhāraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥ samatathāgataśāsanasaṁdhāraṇāya bodhisattvānāṁ bodhāya cittamutpadyate| naikabuddhaprasthānapraṇidhānavimātratāvataraṇāya na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamabuddhaprasthānapraṇidhānavimātrāvaraṇāya bodhisattvānāṁ bodhāya cittamutpadyate| naikatathāgatabuddhakṣetravyūhāvataraṇatāyai, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamatathāgatabuddhakṣetravyūhāvataraṇāya, bodhisattvānāṁ bodhāya cittamutpadyate| naikabuddhaparṣanmaṇḍalavibhaktyavataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamabuddhaparṣanmaṇḍalavibhaktyavataraṇāya bodhisattvānāṁ bodhāya cittamutpadyate| naikatathāgatadharmacakrasaṁdhāraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamatathāgatadharmacakrasaṁdhāraṇāya bodhisattvānāṁ bodhāya cittamutpadyate| naikasattvacittasamudrāvataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamasattvacittasamudrāvataraṇāya bodhisattvānāṁ bodhāya cittamutpadyate| naikasattvendriyacakraparijñāyai, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamasattvendriyaparijñāyai bodhisattvānāṁ bodhāya cittamutpadyate| naikasattvendriyasāgarāvataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamasattvendriyasāgarāvataraṇāya bodhisattvānāṁ bodhāya cittamutpadyate| naikalokadhātukalpaparaṁparāvataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātukalpaparaṁparāvataraṇāya bodhisattvānāṁ bodhāya cittamutpadyate| naikalokadhātuparyāpannasarvasattvacaryāvāsanānusaṁdhyavataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuparyāpannasarvasattvacaryāvāsanānusaṁdhyavataraṇāya bodhisattvānāṁ bodhāya cittamutpadyate| naikalokadhātuparyāpannasarvasattvakleśasamudrāvataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuparyāpannasarvasattvasarvakleśasa-mudrāvataraṇāya bodhisattvānāṁ bodhāya cittamutpadyate| naikalokadhātuparyāpannasarvasattvasarvakarmasamudrāvataraṇāya, na yāvadanabhilāpyānabhilāpyānabhilāpyabuddhakṣetraparamāṇūrajasamalokadhātuparyāpannasarvasattva-
sarvakarmasamudrāvataraṇāya bodhisattvānāṁ bodhāya cittamutpadyate| naikalokadhātuparyāpannasarvasattvasarvacaryāsamudrāvataraṇāya, na yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuparyāpannasarvasattvasarvacaryā-
samudrāvataraṇāya bodhisattvānāṁ bodhāya cittamutpadyate| api tu aśeṣaniḥśeṣānavaśeṣasarvasattvadhātuparipākavinayāya bodhisattvānāṁ bodhāya cittamutpadyate| anavaśeṣasarvabuddhārāgaṇābhirādhanapūjopasthānatāyai bodhisattvānāṁ bodhāya cittamutpadyate| anavaśeṣasarvalokadhātuparyāpannasarvabuddhavaṁśārāgaṇābhirādhanapūjopasthānatāyai bodhisattvānāṁ praṇidhyabhilāṣo bhavati| anavaśeṣasarvabuddhakṣetrapariśodhanāya bodhisattvānāmāśayo dṛḍhībhavati| anavaśeṣasarvabuddhaśāsanasaṁdhāraṇāya bodhisattvānāṁ prayogaḥ saṁbhavati| anavaśeṣasarvatathāgataprasthānapraṇidhivimātratānugamāya bodhisattvānāṁ cittavegāḥ prādurbhavanti| anavaśeṣasarvatathāgatasarvabuddhakṣetraguṇavyūhāvataraṇāya bodhisattvānāṁ vyavasāya utpadyate| anavaśeṣasarvatathāgataparṣanmaṇḍalasamudrāvataraṇāya bodhisattvānāmabhilāṣaḥ prabhavati| anavaśeṣasarvajagaccittasāgarāvagāhanatāyai bodhisattvānāṁ prārthanā saṁjāyate| anavaśeṣasarvasattvendriyacakraparijñāyai bodhisattvānāmabhikāṅkṣotpadyate| anavaśeṣasarvasattvendriyasāgarāvataraṇatāyai bodhisattvānāmutsoḍhirājāyate| anavaśeṣasarvalokadhātukalpaparaṁparāvataraṇāya bodhisattvānāṁ chandaḥ saṁbhavati| anavaśeṣasarvasattvakleśavāsanānusaṁdhisamucchedāya bodhisattvānāṁ parākrama ājāyate| anavaśeṣasarvasattvakarmakleśasamudrocchoṣaṇāya bodhisattvānāṁ mahājñānasūrya udāgacchati| anavaśeṣasarvasattvacaryāparijñāyai bodhisattvānāṁ prajñālokaḥ prādurbhavati| anavaśeṣasarvasattvaduḥkhāgniskandhapraśamanāya bodhisattvānāṁ mahākarūṇāmeghaḥ samudāgacchati| saṁkṣepaeṇa kulaputra etatpramukhāni daśa bodhisattvacaryānayamukhāsaṁkhyeyaśatasahasrāṇi, yāni bodhisattvena samudānayitavyāni| api tu khalu punaḥ kulaputra sarvadharmasamavasaraṇā bodhisattvānāṁ caryā yaduta jñānānugamāya| sarvakṣetrasamavasaraṇā bodhisattvānāṁ caryā yaduta pariśodhanatāyai| tasyā mama kulaputra evaṁpraṇidheryanniṣṭhā kāma dhātuviśuddhiḥ, tanniṣṭhāni mama praṇidhānāni bhavantu| yanniṣṭhā lokadhātuviśuddhiḥ, tanniṣṭhāni mama praṇidhānāni bhavantu| yā niṣṭhā sarvasattvakleśavāsanānusaṁdhyanuśayānām, tanniṣṭhāni mama praṇidhānāni bhavantu||
āha-ko nāma ārye eṣa vimokṣaḥ? āha-aśokakṣemadhvajo nāma kulaputra eṣa vimokṣaḥ| etamahaṁ kulaputra, ekaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ sāgarasamacittānāṁ bodhisattvānāṁ sarvabuddhadharmasaṁpratīcchanatayā, merukalpānāṁ dṛḍhādhyāśayatayā, sudarśanabhaiṣajyarājopamānāṁ sarvasattvakleśavyādhipramokṣaṇatayā, ādityakalpānāṁ sarvasattvāvidyāndhakāravidhamanatayā, dharaṇīsamacittānāṁ sarvasattvāśrayapratiṣṭhānabhūtatayā, mārūtasadṛśānāṁ sarvajagadarthakaraṇatayā, pradīpabhūtānāṁ sarvasattvajñānālokakaraṇatayā, meghopamānāṁ śāntanirghoṣayathāvaddharmapravarṣaṇatayā, candropamānāṁ puṇyaraśmijālapramocanatayā, śakropamānāṁ sarvajagadārakṣāpratipannatayā caryā jñātuṁ guṇān vā vaktum, acintyā vā bodhisattvaśikṣāḥ prabhāvayitum, anantamadhyā vā bodhisattvapraṇidhivikalpāḥ saṁdarśayitum||
gaccha kulaputra ayamihaiva dakṣiṇāpathe samudravetālyāṁ nālayurnāma janapadaḥ| tatra bhīṣmottaranirghoṣo nāma ṛṣiḥ prativasati| tamupasaṁkramya paripṛccha| sa te kulaputra bodhisattvacaryāmupadekṣyati||
atha khalu sudhanaḥ śreṣṭhidāraka āśāyā upāsikāyāḥ pādau śirasābhivandya āśāmupāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya praṇipatya aśrumukho rudan bodhiparamadurlabhatāmanuvicintayan, kalyāṇamitradurārāgaṇatāmanuvicintayan, satpuruṣasamavadhānasudurlabhatāmanuvicintayan, bodhisattvendriyapratilābhadurabhisaṁbhavatāmanuvicintayan, bodhisattvāśayaviśuddhidurlabhatāmanuvicintayan, sabhāgamitrasamavadhānadurlabhatāmanuvicintayan, yathāvadbodhyabhimukhacittanidhyaptidurlabhatāmanuvicintayan, aviṣamadharmanayānuśāsanīprayogadurlabhatāmanuvicintayan, asaṁhāryacittakalyāṇatāyogasaṁjananadurlabhatāmanuvicintayan, sarvajñatāvegavivardhanadharmālokasudurlabhatāmanuvicintayan, āśāyā upāsikāyā antikātprakrāntaḥ||8||
11 bhīṣmottaranirghoṣaḥ|
atha khalu sudhanaḥ śreṣṭhidārako bodhisattvānuśāsanyanugatacitto bodhisattvacaryāpariśodhanānugatacitto bodhisattvapuṇyabalavivardhanacitto buddhadarśanavegāvabhāsitacitto dharmanidhānapratilābhasaṁjātacittavego mahāpraṇidhānābhinirhārapravardhitacittavegaḥ sarvadharmadigabhimukhacitto dharmasvabhāvāvabhāsitacittaḥ sarvāvaraṇavikiraṇacitto nirandhakāradharmadhātuvyavalokanacitto nārāyaṇavajraratnābhedyavimalāśayacittaḥ sarvamārabaladuryodhanadurdharṣaṇacitto'nupūrveṇa yena nālayurjanapadaḥ tenopasaṁkramya bhīṣmottaranirghoṣamṛṣimanveṣate sma| tena ca samayena bhīṣmottaranirghoṣarṣiranyatamasminnāśramapade viharati sma asaṁkhyeyavicitradrumalatāvanaramaṇīye vividhavṛkṣapatrasaṁchanne sadāpraphullitavicitrapuṣpavṛkṣe sadāphalopacitaphalavṛkṣe nānāratnavṛkṣodāramaṇiphalakasaṁskṛtatale suvibhaktamahācandanadrume manojñāgaruvṛkṣasadāpramuktagandhopaśobhite caturdikṣuvibhaktagandhopaśobhite caturdikṣu vibhaktapāṭalīvṛkṣasamalaṁkṛte nyagrodhavṛkṣapādaparucirasaṁsthāne sadāpakvaphalajambūvṛkṣapravarṣaṇe navanalinīpadmotpalakumudopaśobhite| adrākṣītsudhanaḥ śreṣṭhidārako bhīṣmottaranirghoṣamṛṣiṁ daśaṛṣisahasraparivṛtaṁ candanatalāvabaddhāyāṁ kuṭyāṁ jaṭāmakuṭadhāriṇamajinadarbhacīvaravalkalavasanaṁ tṛṇasaṁstaropaviṣṭam| dṛṣṭvā ca punaryena bhīṣmottaranirghoṣa ṛṣistenopajagāma| upetya bhūtakalyāṇamitrapratilambanāśayakalyāṇamitrāyadvārāṁ sarvajñatāṁ saṁpaśyan, bhūtamārgopanayāya kalyāṇamitrānuśāsanyadhīnāṁ sarvajñatāṁ saṁpaśyan, sarvajñatābhūmyupanayena kalyāṇamitradāsādhīnāṁ sarvajñatāṁ saṁpaśyan, daśabalajñānaratnadvīpopanayena kalyāṇamitrolkāvabhāsitāṁ sarvajñatāṁ saṁpaśyan, daśabalajñānālokasaṁjananatayā kalyāṇamitramārgāṁ sarvajñatāṁ saṁpaśyan, akṣuṇṇasarvajñatāpuraprāpaṇatayā kalyāṇamitrapradīpāṁ sarvajñatāṁ saṁpaśyan, samaviṣamasaṁdarśanatayā kalyāṇamitraṁ setuṁ sarvajñatāyāḥ saṁpaśyan, sarvaprapātabhayavigamanatayā kalyāṇamitracchatrāṁ sarvajñatāṁ saṁpaśyan, mahāmaitrībalāhlādasaṁjananatayā kalyāṇamitravegāṁ sarvajñatāṁ saṁpaśyan, mahākaruṇāsaṁjananatayā kalyāṇamitrādhīnāṁ sarvajñatādarśanaparipuṣṭiṁ saṁpaśyan, dharmasvabhāvanayāvabhāsanatayā sarvaśarīreṇa praṇipatya utthāya bhīṣmottaranirghoṣamṛṣiṁ anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya prāñjalibhūtaḥ purataḥ sthitvā manojñopacāreṇa manojñāṁ vācamudīrayan evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu bhīṣmottaranirghoṣaṛṣistāni daśa māṇavakasahasrāṇyanuvilokya evamāhaanena māṇavakāḥ kulaputreṇa anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| sarvasattvāścābhayenopanimantritāḥ| ayaṁ sa kulaputrāḥ sarvasattvahitasukhāya pratyupasthito jñānasāgarābhimukhaḥ sarvatathāgatānāṁ dharmameghān dhātukāmaḥ sarvadharmanayasāgarānavagāhayitukāmaḥ mahājñānāloke'vasthātukāmo mahākaruṇāmeghamupasthāpayitukāmo mahādharmavarṣamabhipravarṣayitukāmo mahājñānāloke candre udāgatya sarvakleśapratāpaṁ praśamayitukāmo sarvasattvakuśalamūlāni vardhayitukāmaḥ||
atha khalu tāni daśa māṇavakasahasrāṇi nānāvarṇaiḥ suruciraiḥ sugandhaiḥ puṣpaiḥ sudhanaṁ śreṣṭhidārakamavakīrya abhyavakīrya abhivandya namaskṛtvā praṇipatya pradakṣiṇīkṛtya evaṁ vācamudīrayāmāsuḥ-eṣa trātā bhaviṣyati, sarvasattvānāṁ sarvanirayaduḥkhāni praśamayiṣyati| sarvatiryagyonigatiṁ vyavacchetsyati| sarvayamalokagatiṁ vinivartayiṣyati| sarvākṣaṇadvārakapāṭāni pithapayiṣyati| tṛṣṇāsamudramucchoṣayiṣyati| tṛṣṇābandhanaṁ chetsyati| duḥkhaskandhaṁ vinivartayiṣyati| avidyāndhakāraṁ vidhamayiṣyati| puṇyacakravālaṁ loke parisaṁsthāpayiṣyati| jñānaratnākaramupadarśayiṣyati| jñānasūryamudāgamiṣyati| dharmacakṣurviśodhayiṣyati| samaviṣamaṁ loke saṁprakāśayiṣyati| atha khalu bhīṣmottaranirghoṣa ṛṣiḥ tān māṇavakānevamāha-yena māṇavakā anuttarāyāṁ samyaksaṁbodhau cittamutpāditaṁ bhavati, sa bodhisattvacaryāṁ caran sarvasattvānāṁ sukhamutpādayati, anupūrveṇa ca sarvajñatāṁ pratilabhate| anena māṇavakāḥ kulaputreṇa anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| sa eṣa sarvabuddhaguṇabhūmiṁ paripūrayiṣyati| atha khalu bhīṣmottaranirghoṣa ṛṣiḥ sudhanaṁ śreṣṭhidārakametadavocat-ahaṁ kulaputra aparājitadhvajasya bodhisattvasya vimokṣasya lābhī| sudhana āha-ka etasya ārya aparājitadhvajasya bodhisattvavimokṣasya viṣayaḥ? tato bhīṣmāttaranirghoṣaṛṣiḥ dakṣiṇaṁ pāṇiṁ prasārya sudhanaṁ śreṣṭhidārakaṁ śirasi parimārjya dakṣiṇena pāṇinā paryagṛhṇāt| samanantaraparigṛhītaśca sudhanaḥ śreṣṭhidārako bhīṣmottaranirghoṣeṇa ṛṣiṇā dakṣiṇena pāṇinā, atha tāvadeva sudhanaḥ śreṣṭhidārako'paśyaddaśasu dikṣu daśabuddhakṣetraśatasahasraparamāṇurajaḥsamāni buddhakṣetrāṇi| teṣu ca daśabuddhakṣetraśatasahasraparamāṇurajaḥsamānāṁ tathāgatānāṁ pādamūlagatamātmānaṁ saṁjānāti sma| tāni ca buddhakṣetrāṇyapaśyadasaṁkhyeyākāraviśuddhavyūhāni| teṣu ca tathāgataparṣanmaṇḍalasamudrānnānāvarṇavicitravyūhānapaśyat| teṣu ca parṣanmaṇḍalasamudreṣu tathāgataśarīrāṇi lakṣaṇānuvyañjanojjvalitopacitānyapaśyat| tebhyaśca dharmadeśanāṁ śṛṇotyekapadavyañjanāparāṅbhukhām| tāni ca tathāgatadharmacakrāṇyanyonyāsaṁbhinnāni saṁdhārayati| tāṁśca dharmameghānnānāsattvāśayeṣu pravarṣaṇāṁ saṁpratīcchati| teṣāṁ ca tathāgatānāṁ nānādhimuktibalaviśodhitaṁ pūrvapraṇidhānasamudrānavatarati| tāṁśca nānāpraṇidhānasāgaraviśuddhān buddhasamudāgamasamudrānavatarati| tāṁśca yathāśayasarvasattvasahasrasaṁtoṣaṇavijñāpanān buddhavarṇānadrākṣīt| tāni ca buddharaśmijālāni nānāvirāgaviśuddhavyūhamaṇḍalānyapaśyat| tāni ca buddhabalānyanāvaraṇajñānālokānugamenāvatarati| sa kvacittathāgatapādamūle rātriṁdivaṁ saṁjānāti| kvacitsapta rātriṁdivāni, kvacidardhamāsam, kvacinmāsam,kvacitsaṁvatsaraṁ kvacidvarṣaśataṁ kvacidvarṣasahasraṁ kvacidvarṣaśatasahasraṁ kvacidvarṣakoṭiṁ kvacidvarṣakoṭīśataṁ kvacidvarṣakoṭisahasraṁ kvacidvarṣakoṭīśatasahasraṁ kvacidvarṣakoṭyayutaṁ kvacidvarṣakoṭīniyutaṁ kvacidardhakalpaṁ saṁjānāti| kvacitkalpaṁ kvacitkalpaśataṁ kvacitkalpasahasraṁ kvacitkalpaśatasahasraṁ kvacitkalpakoṭīṁ kvacitkalpakoṭīśataṁ kvacitkalpakoṭīsahasraṁ kvacitkalpakoṭīśatasahasraṁ kvacitkalpakoṭīniyutaśatasahasraṁ kvacittathāgatapādamūle yāvadanabhilāpyānabhilāpyān kalpān saṁjānāti| kvacittathāgatapādamūle jambūdvīpaparamāṇurajaḥsamān kalpān saṁjānāti| kvacidyāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān saṁjānāti aparājitadhvajabodhisattvavimokṣajñānāvabhāsito vairocanagarbhasamādhyavabhāsapratilabdhaḥ akṣayajñānavimokṣasamādhyanugataḥ samantadikpañjaradhāraṇīmukhāvalokapratilabdho vajramaṇḍaladhāraṇīmukhāvabhāsitacittaḥ suvibhaktajñānakūṭaviṣayasamādhivihārapratilabdhaḥ samantatalavyūhamārgaprajñāpāramitāvihāraviṣayo buddhagaganagarbhamaṇḍalasamādhyālokaprasṛtaḥ sarvabuddhadharmacakranemisamādhyavabhāsitacittaḥ tryadhvajñānaratnākṣayamaṇḍalasamādhyālokaprāptaḥ||
atha khalu bhīṣmottaranirghoṣa ṛṣiḥ sudhanaṁ śreṣṭhidārakaṁ vyamuñcat| sa punarapi bhīṣmottaranirghoṣasya ṛṣeḥ purataḥ sthitamātmānaṁ saṁjānāti| taṁ bhīṣmottaranirghoṣa ṛṣirāha-smarasi kulaputra? āha-smarāmi ārya kalyāṇamitrādhiṣṭhānena| āha-etamahaṁ kulaputra aparājitadhvajaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ sarvajagadviśeṣajñānābhijñāvatārasamādhipratilabdhānāṁ bodhisattvānāṁ sarvakālacakravaśavartināṁ buddhalakṣaṇajñānābhinirhārakuśalānāṁ tathāgatadivasāvakrāntivijñaptivyūhānāṁ tryadhvaviṣayaikalakṣaṇajñānasamavasaraṇānāṁ sarvalokadhātusuvibhaktakāyānāṁ sarvadharmadhātvavabhāsitajñānaśarīrāṇāṁ sarvasattvayathāśayābhimukhābhyutthitānāṁ yathāśayasattvacaryāvicārānukūlopacārāṇāṁ samantābhirucitarocanānām amalavipularucirajñānamaṇḍalaviśuddhānāṁ caryā jñātuṁ guṇā vā vaktuṁ praṇidhiviśeṣo vā sūcayituṁ kṣetrābhisaṁskāro vā jñātuṁ jñānaviṣayo avagāhituṁ samādhigocaro vā anusartuṁ ṛdvivikurvitaṁ vā avatarituṁ vimokṣavṛṣabhitāvikrīḍitaṁ vā anugantuṁ śarīravibhaktinimittaṁ vā udgrahītuṁ svaramaṇḍalaviśuddhirvā prabhāvayituṁ jñānāvabhāso vā nidarśayitum||
gaccha kulaputra, ayamihaiva dakṣiṇāpathe īṣāṇo nāma janapadaḥ| tatra jayoṣmāyatano nāma brāhmaṇaḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto bhīṣmottaranirghoṣasya ṛṣeḥ pādau śirasābhivandya bhīṣmottaranirghoṣaṁ ṛṣimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya bhīṣmottaranirghoṣasya ṛṣerantikātprakrāntaḥ||9||
12 jayoṣmāyatanaḥ| atha khalu sudhanaḥ śreṣṭhidārako'parājitadhvajabodhisattvavimokṣajñānāvabhāsitaḥ acintyabuddhaviṣayavikurvitapratyakṣavihārī acintyabodhisattvavimokṣapratyakṣajñānābhijñaḥ acintyabodhisattvasamādhijñānāvabhāsitacittaḥ sarvakālasamavasaraṇasamādhijñānāvabhāsapratilabdhaḥ sarvasaṁjñāsaṁgatasamavasaraṇasamādhiviṣayāvabhāsitaḥ sarvajagadviśeṣavatijñānālokapratilabdhaḥ sarvatryadhvānugatagocaravihārābhimukhaḥ advayavikalpasamatānirdeśajñānaparamaḥ sarvārambaṇaprasaritajñānālokaḥ sattvaśraddhābhimukhakṣāntiviśuddhayadhimuktikośakuśalaḥ svabhāvadharmakṣāntiniścayajñānālokapratilabdhaḥ sarvatrānugatābhijñabodhisattvacaryāsvabhāvabhāvanāvirahitacittaḥ sarvajñatāvegāvivartyacitto daśabalajñānavidyudavabhāsapratilabdhaḥ dharmadhātunirghoṣābhilāṣāvitṛptacittaḥ sarvajñatāvihāragocarāvataraṇapratipatticittaḥ anantabodhisattvacaryāvyūhābhinirhāracitto'nantabodhisattvamahāpraṇidhānamaṇḍalapariśodhanacittaḥ anantamadhyalokadhātujālākṣayānugamajñānābhimukhacittaḥ anantasattvasāgaraparipākavinayāsaṁkucitacittaḥ anantabodhisattvacaryāviṣayaṁ saṁpaśyan anantalokadhātugativimātratāṁ saṁpaśyan anantalokadhātuvibhaktivicitratāṁ saṁpaśyan ananta lokadhātusūkṣmodārārambaṇāntargatāṁ saṁpaśyan anantalokadhātupratiṣṭhānasaṁjñājālavicitritāṁ saṁpaśyan anantalokadhātuvyavahāraprajñaptisaṁvṛtivimātratāṁ saṁpaśyan anantasattvādhimuktivimātratāṁ saṁpaśyan anantasattvavibhaktivimātratāṁ saṁpaśyan anantasattvaparipākavinayānugamaṁ saṁpaśyan anantasattvadikkālasaṁjñāgatavicitratāṁ saṁpaśyan kalyāṇamitrāṇyabhimukhīkurvāṇo'nupūrveṇa yena īṣāṇe janapade jayoṣmāyatano brāhmaṇaḥ, tenopasaṁkrāntaḥ| tena ca samayena jayoṣmāyatano brāhmaṇa ugraṁ tapaḥ tapyati sarvajñatāmārambaṇīkṛtya| tasya caturdiśaṁ mahānagniskandhaḥ parvatamātrojjvalitaḥ| abhyudgatamahāparvataprapātaḥ kṣuradhārāmārgaḥ saṁdṛśyate|| atha khalu sudhanaḥ śreṣṭhidārako jayoṣmāyatanasya brāhmaṇasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya, anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam, śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| sa āha-gaccha kulaputra, etaṁ kṣuradhāramārgaṁ parvatamabhiruhya atra agnikhadāyāṁ prapata| evaṁ te bodhisattvacaryā pariśuddhiṁ gamiṣyati|| atha khalu sudhanasya śreṣṭhidārakasya etadabhavat-durlabhā aṣṭākṣaṇavinivṛttiḥ| durlabho mānuṣyapratilābhaḥ| durlabhā kṣaṇasaṁpadviśuddhiḥ| durlabho buddhotpādaḥ| durlabhā avikalendriyatā| durlabho buddhadharmaśravaḥ| durlabhaṁ satpuruṣasamavadhānam| durlabhāni bhūtakalyāṇamitrāṇi| durlabho bhūtanayānuśāsanopasaṁhāraḥ| durlabhaṁ samyagjīvitaṁ manuṣyaloke| durlabhā dharmānudharmapratipattiḥ| mā haivāyaṁ māro bhaviṣyati mārādhiṣṭhito vā mārakāyiko vā kalyāṇamitrapratirūpako vā bodhisattvakhaṇḍako vā, yo mama kuśalamūlāntarāyāya pratipannaḥ, yo mama jīvitanirodhāya abhyutthitaḥ| mā haiva mamāntarāyaṁ kartukāmaḥ sarvajñatāyām| mā khalu māṁ viṣameṇa pathā praṇetukāmaḥ| mā khalu me dharmamukhāntarāyaṁ kartukāmo buddhadharmādhigamāya| tasyaivaṁ cintāmanasikāraprayuktasya daśa brahmasahasrāṇyuparyantarikṣe sthitvā evamāhuḥ-mā kulaputra evaṁ cetanāṁ dṛḍhīkārṣīḥ| eṣa kulaputra āryo vajrārciḥsamādhyavabhāsalabdhaḥ avivartyavīryo mahārambhottāraṇapratipannaḥ, sarvajagatsnehaparyādānāyābhyutthitaḥ, sarvadṛṣṭigatajāladālanāya prayuktaḥ, sarvakleśakarmakakṣanirdahanāya pratyupasthitaḥ, sarvākṣaṇajñānakāntārāvabhāsanāyodyuktaḥ, sarvasattvajarāmaraṇaprapātabhayavinivartanāya vyavasthitaḥ, tryadhvāndhakāravidhamanatāyai abhiyuktaḥ, sarvadharmaraśmipramuñcanatāyai pratipannaḥ| etasya hi kulaputra, pañcatapastapyamānasya yāvantaḥ kecidbrāhmaṇāḥ kartṛtvamīśvaratvaṁ sarvalokajyeṣṭhatvamātmani manyante vividhadṛṣṭigatābhiniviṣṭāḥ tasya asamogratapovratasamādānaprabhāveṇa sarve svabhavaneṣu na ramante| te dhyānaratimanāsvādayanto'sya sakāśamupasaṁkrāmanti| tāneṣa āgatānṛddhayanubhāvenābhibhūya ugravratatapasā ca tebhyaḥ sarvadṛṣṭigatavinivartanāya sarvamānamadaprahāṇāya ca dharmaṁ deśayati| sarvajaganmahāmaitrīmahākarūṇāspharaṇatāyai bodhyāśayadṛḍhīkaraṇatāyai bodhicittotpādavipulakaraṇatāyai sarvabuddhasaṁdarśanābhimukhatāyai buddhasvaramaṇḍalapratilambhaparipūraṇāya sarvatrānuravaṇabuddhaghoṣāpratighātānāvaraṇatāyai ca dharmaṁ deśayati|| daśa ca mārasahasrāṇyuparyantarīkṣe sthitvā divyairmaṇiratnairabhyavakīrya evamāhuḥ-asya kulaputra, pañcatapastapyato'smādarciḥskandhādābhā niścaritvā asmadbhavanānyātmabhāvanābhavanābharaṇaparibhogāṁśca jihmīkurvanti| te vayaṁ saṁvegajātāḥ saparivārāḥ etasya sakāśamupasaṁkramāma| upasaṁkrāntānāṁ caiṣā'smākaṁ tathā dharmaṁ deśayati, yathā svacittapratilabdhā bodhāya cittamutpādya avinivartanīyā bhavāmo'nuttarayāṁ samyaksaṁbodhau|| daśa ca vaśavartidevarājasahasrāṇi divyaiḥ puṣpairabhyavakīrya evamāhuḥ-vayaṁ kulaputra, asya pañcatapastapyataḥ svabhavaneṣu ratiṁ na vindāmaḥ| te vayaṁ svasvajanaparivārā etasya sakāśamupasaṁkramāmaḥ| sa eṣo'smākamupasaṁkrāntānāṁ svacittavaśavartitāpratilābhāya dharmaṁ deśayati| sarvakleśavaśitāpratilābhāya yathābhiprāyopapattivaśitāpratilābhāya sarvakarmāvaraṇaviśuddhivaśitāpratilābhāya sarvasamāpattivaśavartitāpratilābhāya pariṣkāravaśitāvyūhapariśuddhaye yathābhiprāyavaśavartitāyai ca dharmaṁ deśayati|| daśa ca sunirmitadevarājasahasrāṇyuparyantarikṣe sthitvā divyasaṁgītaprayoganirnādamadhuranirghoṣeṇa pūjāṁ kṛtvā evamāhuḥ- etasya kulaputra pañcatapastapyata ebhyo'gnikūṭebhyastadrūpā prabhā niścarati, yayā asmākamimāni vimānānyuttapyante, viśudhyanti, prabhāsvaratarāṇi bhavanti| imāni cābharaṇāni, imāścāpsarasaḥ, vayamapīdānīṁ sadevaputrāpsarogaṇaparivārā na kāmeṣu ratiṁ vindāmaḥ| na kāmasukhamabhinandāmaḥ| te vayaṁ prahlāditakāyacittāḥ etasya sakāśamupasaṁkramāmaḥ| sa eṣo'smākamupasaṁkrāntānāṁ cittaviśuddhaye dharmaṁ deśayati| cittaprabhāsvaratāyai cittakalyāṇatāyai cittakarmaṇyatāyai cittaprītisaṁjananatāyai daśabalajñānapratilābhaviśuddhaye mahādharmavegavivardhanatayai kāyaviśuddhaye apramāṇabuddhakāyābhinirharaṇatāyai vāgviśuddhaye tathāgataghoṣapratilābhāya cittaviśuddhaye sarvajñatāpratilābhāya dharmaṁ deśayati|| daśa ca saṁtuṣitadevarājasahasrāṇi sadevaputrāpsaragaṇoparivārāṇi uparyantarikṣe sthitvā sarvagandhacūrṇameghavarṣamabhipravṛṣya pūjayitvā namaskṛtya evamāhuḥ-asya kulaputra, pañcatapastapyamānasya asmākaṁ svabhavaneṣu ratirna bhavati| te vayamanabhiratāḥ santaḥ etasya sakāśamupasaṁkramāmaḥ| tata eṣo'smākamupasaṁkrāntānāṁ sarvaviṣayānavekṣatāyai dharmaṁ deśayati| saṁtuṣṭicittatāyai cittaparituṣṭitāyai kuśalamūlasaṁjananatāyai bodhicittotpādapratilābhāya yāvatsarvabuddhadharmaparipūraṇāya dharmaṁ deśayati|| daśa ca suyāmadevarājasahasrāṇi sadevaputrāpsarogaṇaparivārāṇi divyāni māndāravakusumavarṣāṇyabhipravṛṣya evamāhuḥ- asya kulaputra pañcatapastapyamānasya asmākaṁ divyasaṁgītiṣu ratirna bhavati| te vayamanabhiratā etasya sakāśamupasaṁkramāmaḥ| tata eṣo'smākamupasaṁkrāntānāṁ sarvakāmarativinivartanatāyai yāvatsarvabuddhadharmapratilābhāya dharmaṁ deśayati|| daśa ca śakradevendraśatasahasrāṇi pratyekaṁ dvātriṁśadbhirupendraiḥ sadevaputrāpsarogaṇaparivāraiḥ sārdhaṁ divyavastraratnābharaṇakusumameghavarṣamabhipravṛtya evamāhuḥ-asya kulaputra pañcatapastapyamānasya asmākaṁ sarvaśakrabhavanodyānakrīḍāvanadivyatūryatālopacārasaṁgītiparibhogeṣu ratirna bhavati| te vayamanabhiratā etasya sakāśamupasaṁkramāmaḥ| tata eṣo'smākamupasaṁkrāntānāṁ sarvakāmaratiprahāṇāya dharmaṁ deśayati| sarvamidamanityaṁ calaṁ vyayadharmamiti vācamudīrayati| sarvamadapramādasamucchedanāya dharmaṁ deśayati anuttarabodhicchandavivardhanatāyai| api tu khalu punaḥ kulaputra asya saṁprekṣitena imāni meruśikharāṇi saṁprakampitāni| te vayaṁ vyathitasaṁvignacittāḥ sarvajñatācittotpādanadṛḍhatayā sarvajñatājñāne praṇidhimabhinirharāmaḥ|| daśa ca nāgasahasrāṇi airāvatanandopanandanāgarājapramukhāni uparyantarikṣe gatāni divyakālānusāricandanameghairnāgakanyāsaṁgītinirnādamadhuranirghoṣairdivyagandhodakadhārāprasṛtapramuktairabhipravṛṣya evamāhuḥ-asya kulaputra pañcatapastapyata ebhyo mahāgniskandharāśibhya ābhāḥ pramuktāḥ sarvanāgabhavanānyavabhāsya vālikāvarṣasuparṇibhayānyapanayanti| krodhapravṛttiṁ caiṣāṁ praśamayitvā āśayaṁ prahlādya manaḥ prasādayanti| tata eṣo'smākaṁ prasannacittānāṁ dharmaṁ deśayati, yaduta hīnanāgagativijugupsanatāyai sarvāvaraṇīyakarmaprahāṇāya| atyayaṁ deśayitvā anuttarāyāṁ samyaksaṁbodhau cittānyutpādya sarvajñatāyāṁ pratiṣṭhāpayati|| daśa ca yakṣendrasahasrāṇi gaganatale sthitvā nānāvidhayā pūjayā pūjayitvā jayoṣmāyatanaṁ brāhmaṇaṁ sudhanaṁ ca śreṣṭhidārakamevamāhuḥ-asya kulaputra pañcatapastapyamānasya asmatpārṣadānāṁ manuṣyeṣu maitraṁ cittaṁ saṁjāyate| sarvayakṣarākṣasakumbhāṇḍāśca maitracittā bhavanti| te maitracittā aviheṭhanapratipannā asmatsakāśamupasaṁkrāmanti-vayamapīdānīṁ maitryādhipatyenābhibhūtāḥ sveṣu sveṣu bhavaneṣu ratiṁ na vindāmaḥ| te vayaṁ sasvajanaparivārā etasya sakāśamupasaṁkramāmaḥ| tadasmākamupasaṁkrāntānāmasya śarīraniryātā prabhā avabhāsya sarvaśarīraṁ sukhena spharati| sa eṣo'smākaṁ prīṇitakāyacittānāṁ tathā dharmaṁ deśayati, yadanekeṣāṁ yakṣarākṣasakumbhāṇḍakaṭapūtanānāṁ bodhāya cittānyutpadyante|| daśa ca gandharvendrasahasrāṇyuparyantarikṣe sthitvā evamāhuḥ-asmākamapi kulaputra svabhavaneṣu vasatāmasya pañcatapastapyata ebhyo'gnikūṭebhya ābhā niścaritvā asmadbhavanānyavabhāsayati| te vayaṁ tayā prabhayā spṛṣṭā acintyasukhasamarpitā etasyāntikamupasaṁkramāmaḥ| upasaṁkrāntānāmeṣo'smākaṁ tathā dharmaṁ deśayati, yadavivartyā bhavāmo'nuttarāyāḥ samyaksaṁbodheḥ|| daśa ca asurendrasahasrāṇi mahāsamudrādabhyudgamya ākāśe dakṣiṇaṁ jānumaṇḍalamavanāmyakṛtāñjalipuṭāni namasyamānāni evamāhuḥ-asya kulaputra, pañcatapastapyato'smākaṁ sarve'suralokāḥ sasāgarāṇi saśailāni ca mahāpṛthivīmaṇḍalāni prakampante| tato vayaṁ save nihatamānamadadarpā vratatapobhibhūtā etasya sakāśamupasaṁkramāmaḥ| upasaṁkrāntānāmeṣo'smākaṁ sarvamāyāśāṭhyaprahāṇāya gambhīradharmakṣāntyavatārāya acaladharmatāpratiṣṭhānāya daśabalajñānapariniṣpattaye ca dharmaṁ deśayati|| daśa ca garuḍendrasahasrāṇi mahāvegadhārigaruḍendrapramukhāni udāraṁ māṇavakarūpamabhinirmāya evamāhuḥ-asya kulaputra, pañcatapastapyata ebhyo'gnirāśibhyaḥ prabhā niścaritvā asmadbhavanānyavabhāsya saṁkampayati| te vayaṁ bhītāstrastāḥ saṁvignamanasa etasyāntikamupasaṁkramāmaḥ| sa eṣa kulaputra, asmān dharmadeśanayā mahāmaitryāṁ saṁniyojayati| mahākaruṇāyāṁ samādāpayati| saṁsārasāgarāvagāhanatāyāṁ saṁniyojayati| kāmapaṅkanimagnasattvābhyuddharaṇāya saṁniyojayati| bodhyāśayamukhaviśuddhau prayojayati| prajñopāyatīkṣṇatāyāṁ saṁniyojayati| yathāparipakvasattvavinayāyodyojayati|| daśa ca kinnarendrasahasrāṇi uparyantarikṣe sthitvā evamāhuḥ-asya kulaputra pañcatapastapyato vāyusamīritābhyo'smadbhavanagatatālapaṅktibhyaḥ kiṅkiṇījālaratnasūtradāmavādyavṛkṣebhyo sarvavādyabhāṇḍaratnābharaṇagṛhaparibhogebhyo buddhaśabdo niścarati| dharmaśabdo'vivartyabodhisattvasaṁghaśabdo bodhisattvaprasthānapraṇidhānaśabdo niścarati| amuṣyāṁ lokadhātusaṁkhyāyāmamuko nāma bodhisattvo bodhāya praṇidadhāti| amuṣyāṁ lokadhātusaṁkhyāyāmamuko nāma bodhisattvo duṣkaraparityāgaṁ karoti| amuṣyāṁ lokadhātusaṁkhyāyāmevaṁnāmā bodhisattvo sarvajñatājñānamaṇḍalaṁ pariśodhayati| amuṣyāṁ lokadhātusaṁkhyāyāmevaṁnāmā bodhisattvo bodhimaṇḍamupasaṁkrāmati| amuṣyāṁ lokadhātusaṁkhyāyāmevaṁnāmā bodhisattvo savāhanaṁ māraṁ parājitya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| amuṣyāṁ lokadhātusaṁkhyāyāmevaṁnāmā tathāgato dharmacakraṁ pravartayati| amuṣyāṁ lokadhātusaṁkhyāyāmamuko nāma tathāgato'navaśeṣabuddhakāryaṁ kṛtvā anupadhiśeṣanirvāṇadhātau parinirvātīti| aparyantaḥ kulaputra bhavejjambudvīpe sarvatṛṇakāṣṭhaśākhāpatrapalāśānāṁ paramāṇubhāgaśaḥ paricchinnānām, na tveva teṣāṁ tathāgatanāmnāṁ bodhisattvapraṇidhīnāṁ bodhisattvacaryāprasthānaviśeṣāṇām, ye'smadbhavanagatatālapaṅkibhyo yāvatsarvavādyabhāṇḍaratnābharaṇagṛhaparibhogebhyo vāyusamīritebhyo buddhadharmabodhiśabdā niścaranti anuravanti, śrotravijñaptimāgacchanti| te vayaṁ kulaputra, buddhasaṁghabodhisattvaprasthānapraṇidhicaryānāmanirghoṣeṇa mahāprītivegaharṣasaṁjātā etasya sakāśamupasaṁkramāmaḥ| sa eṣo'smākamupasaṁkrāntānāṁ tathā dharmaṁ deśayati, yadasmatpariṣadi aneke sattvā avivartyā bhavantyanuttarāyāḥ samyaksaṁbodheḥ|| aparimāṇāni ca kāmāvacaradevaputrasahasrāṇyudārodāravarṇānyākāśe sthitvā manomayyā pūjayā pūjayitvā evamāhuḥ-asya kulaputra pañcatapastapyata ebhyo'gnikūṭebhyastathārūpā prabhā niścaranti, yayā prabhayā avīciparyantān sarvanirayānavabhāsya sarvanairayikasattvaduḥkhāni pratiprasrabdhāni| tayaiva prabhayā ayamasmākaṁ cakṣuṣu ābhāsamāgacchati| te vayamasyopari cittāni prasādayitvā praṇīteṣu kāmāvacaradevanikāyeṣūpapannāḥ| ye vayamasya kṛtajñatayā darśanenāvitṛptāḥ sarvakāmaratimutsṛjya asya sakāśamupasaṁkramāmaḥ| tata eṣo'smākamupasaṁkrāntānāṁ tathā dharmaṁ deśayati, yadaparimāṇāḥ, sattvā bodhāya praṇidadhati|| atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ imamevaṁ rūpaṁ dharmanayaṁ śrutvā jayoṣmāyanate brāhmaṇe bhūtakalyāṇamitrāsaṁjñāmutpādya jayoṣmāyatanasya brāhmaṇasya pādayoḥ praṇipatya evamāha-atyayamatyayato deśayāmyārya yo'haṁ kalyāṇamitrājñāṁ prativāhayāmi| atha khalu jayoṣmāyatano brāhmaṇaḥ sudhanaṁ śreṣṭhidārakaṁ gāthayādhyabhāṣata— pradakṣiṇaṁ ya bodhisattva ānuśāsti kurvatī na kāṅkṣaye gurubhya ekadhā sthapitva mānasam| tato'sya sarva artha bhonti te'pi ca pradakṣiṇāḥ pradakṣiṇaṁ ca buddhajñānu bodhimūli budhyate||1|| atha khalu sudhanaḥ śreṣṭhidārakastaṁ kṣuradhārācitaṁ parvataprapātamārgamabhiruhya tatra mahāgniskandhe prāpatat| tena prapatatā supratiṣṭhito nāma bodhisattvasamādhiḥ pratilabdhaḥ| tena cāgnisparśanena praśamasukhābhijño nāma bodhisattvasamādhiḥ pratilabdhaḥ| sa evamāha-āścaryamārya yāvatsukhasaṁsparśo'yaṁ agniskandhaḥ, eṣa ca kṣuradhārācitaḥ parvataprapātamārgaḥ| sa āha-ahaṁ kulaputra, aparyādattamaṇḍalasya bodhisattvavimokṣasya lābhī| etamahaṁ kulaputra aparyādattamaṇḍalaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ tejoraśmikalpānāṁ bodhisattvānāṁ sarvajagatkleśadṛṣṭiparyādattapraṇidhānānāmapratyudāvartyaketūnāmaparyādattahṛdayānāmadīnacittānāmasaṁkucitamānasānāṁ vajragarbhanārāyaṇakalpānāṁ mahārambhottaraṇāviṣaṇṇānāmaśithilaprayogānāṁ vātamaṇḍalīkalpānāṁ sarvajagadarthaprayuktānāmavivartyavīryāṇāmapratyudāvartyasaṁnāhānāṁ caryāṁ jñātuṁ guṇān vā vaktum? gaccha kulaputra, idamihaiva dakṣiṇāpathe siṁhavijṛmbhitaṁ nāma nagaram| tatra maitrāyaṇī nāma kanyā, rājñaḥ siṁhaketorduhitā, pañcakanyāśataparivārā| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam|| atha khalu sudhanaḥ śreṣṭhidārako jayoṣmāyatanasya brāhmaṇasya pādau śirasābhivandya jayoṣmāyatanaṁ brāhmaṇamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya jayoṣmāyatanasya brāhmaṇasyāntikātprakāntaḥ||10||
13 maitrāyaṇī|
atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitrācintyagocaraniryātaḥ udārādhimuktiviśuddho mahāyānābhimukho buddhajñānābhilāṣī buddhadharmasamavasaraṇaḥ kalyāṇamitrānubandhanābhikāṅkṣī dharmagocaravicārī asaṅgajñānābhimukho bhūtakoṭīsuviniścitaḥ jñānakoṭīsthitaviṣayaḥ tradhvakṣaṇakoṭyanugataḥ ākāśakoṭyadvayābhimukhaḥ advayakoṭīviniścayaprāpto dharmadhātukoṭyavikalpavihārī anāvaraṇakoṭīvinayapratiṣedhapraviṣṭaḥ karmakoṭyavirodhaparamaḥ tathāgatakoṭyavikalpavihārī sarvasattvasaṁjñājālavikiraṇajñānaparamaḥ sarvakṣetrābhiniveśavigataḥ sarvabuddhaparṣanmaṇḍaleṣvanunītacittaḥ sarvabuddhapariśuddhiṣvaniketavihārī sarvasattveṣu nirātmaniḥsattvasaṁjñī sarvaśabdeṣu vākpathopamāvatīrṇaḥ sarvarūpeṣu rūpapratibhāṣavijñaptiparamo'nupūrveṇa yena siṁhavijṛmbhitaṁ nagaraṁ tenopasaṁkramya maitrāyaṇīṁ kanyāmanveṣamāṇaḥ parimārgamāṇo'śrauṣīt-eṣā maitrāyaṇī kanyā rājñaḥ siṁhaketorduhitā pañcakanyāśataparivārā vairocanagarbhaprāsādatalābhirūḍhā uragasāracandanapāde suvarṇasūtrajālaścyote divyacīvaraprajñapte bhadrāsane upaviṣṭā dharmaṁ deśayati| śrutvā ca punaḥ siṁhavijṛmbhitaṁ nagaraṁ praviśya yena rājñaḥ siṁhaketorgṛhaṁ tenopasaṁkramya rājño bahirdvāraśālāyāṁ pratyasthāt maitrāyaṇyāḥ kanyāyā darśanakāmaḥ| sa tatrādrākṣīdanekāni prāṇiśatāni, anekāni prāṇisahasrāṇi, anekāni prāṇiśatasahasrāṇi praviśamānāni| dṛṣṭvā ca paripṛcchati-kva yūyaṁ gacchatha kulaputrāḥ, kva vā āgacchatha? te'vocan-maitrāyaṇyāḥ sakāśaṁ dharmaśravaṇāya| tasyaitadabhavat-nātra kaścitpratinivāryate'nupraviśan| iti sa prāviśat| praviṣṭo'drākṣīttaṁ vairocanagarbhaṁ prāsādaṁ sphaṭikasaṁsthitatalāyāṁ pṛthivyāṁ vaiḍūryamayaiḥstambhairvajramayairbhittibhirjāmbūnadakanakakūṭaniryūhaśatasahasrālaṁkārama-saṁkhyeyamaṇiratnavicitrasahasragarbharatnādarśamaṇḍalaracitaṁ jagadrocanamaṇiratnavyūhamasaṁkhyeyaratnajālaparikṣiptaṁ suvarṇaghaṇṭānāṁ śatasahasrasamīritaṁ madhuranirghoṣācintyavyūhālaṁkāram, tāṁ ca maitrāyaṇīkanyāmadrākṣīt abhinīlanetrāmabhinīlakeśīṁ suvarṇavarṇacchavim| sa tasyāḥ pādau śirasābhivandya anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya prāñjaliḥ sthitvā evamāha-mayā ārye anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryā bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryā kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| āha-prekṣasva kulaputra mama bhavanavyūhāniti| sa samantādanuvilokayannadrākṣīdekaikasyā bhitterekaikasmātstambhādekaikasmādādarśamaṇḍalādekaikasmādākārādekaikasmātsaṁsthānādekaikasmānmaṇiratnāt ekaikasyāḥ suvarṇaghaṇṭāyāḥ ekaikasmādratnavṛkṣādekaikasmādromavivarādekaikasmādratnahārāt dharmadhātugarbhāṁstathāgatān saprathamacittotpādān sacaryāpraṇidhānaviṣayān saniryāṇavyūhān sābhisaṁbodhivikurvitān sadharmacakrapravartanān saparinirvāṇadarśanān pratibhāsayogena| yathā ca ekasmādārambaṇāt, tathā sarvārambaṇebhyaḥ| tadyathāpi nāma udakasarasi svacche'nāvile viprasanne gaganaṁ candrādityaṁ jyotirgaṇapratimaṇḍitaṁ saṁdṛśyate pratibhāsayogena, evameva vairocanagarbhaprāsādasya ekaikasmādārambaṇāddharmadhātugatāstathāgatāḥ saṁdṛśyante pratibhāsayogena, yaduta maitrāyaṇyāḥ kanyāyāḥ pūrvakuśalamūlaniṣyandena| so'nuvilokya tadbuddhadarśanavyūhanimittaṁ saṁdhārayan prāñjalībhūto maitryāyaṇyāḥ kanyāyā vacanaṁ saṁprekṣate sma| sā provāca-ahaṁ kulaputra samantavyūhasya prajñāpāramitāmukhaparivartasya lābhinī| eṣa ca me samantavyūhaḥ prajñāpāramitāmukhaparivartaḥ ṣaṭtriṁśadgaṅgānadīvālikāsamānāṁ tathāgatanāmantikātparyanviṣṭaḥ| te ca me tathāgatā nānāmukhapraveśairetaṁ samantavyūhaṁ prajñāpāramitāmukhaparivartamavatārayāmāsuḥ| yaccaikena deśitam, na tad dvitīyena| āha-ka etasya ārye samantavyūhasya prajñāpāramitāmukhaparivartasya viṣayaḥ? āha-etanmama kulaputra samantavyūhaṁ prajñāpāramitāmukhaparivartamabhimukhīkurvantyā upanidhyāyantyā anusarantyā vyavacārayantyā anuvicintayantyā ākārayantyā ādhārayantyā vyūhayantyā abhinirharantyāḥ samalaṁkurvantyāḥ pravicinvantyāḥ samantamukhā nāma dhāraṇī ājāyate, yatra dhāraṇīmaṇḍale daśa dharmamukhāsaṁkhyeyaśatasahasrāṇyāvartante samavasaranti āmukhībhavanti abhipatanti parivartante-yaduta buddhakṣetramukhaṁ buddhamukhaṁ dharmamukhaṁ sarvasattvamukhamatītamukhamanāgatamukhaṁ pratyutpannamukhaṁ sthitakoṭīmukhaṁ puṇyamukhaṁ puṇyasaṁbhāramukhaṁ jñānamukhaṁ jñānasaṁbhāramukhaṁ praṇidhānamukhaṁ praṇidhānavikalpamukhaṁ caryāmukhaṁ caryāviśuddhimukhaṁ caryāsamudayamukhaṁ caryāparipūrimukhaṁ karmamukhaṁ karmavirocanamukhaṁ karmasrotamukhaṁ karmābhisaṁskāramukhaṁ karmaviṣayamukhaṁ viṣamakarmaparivarjanamukhaṁ samyakkarmapratipattimukhaṁ karmavaśitāmukhaṁ sucaritamukhaṁ sucaritasamādāpanamukhaṁ samādhimukhaṁ samādhyanucāramukhaṁ samādhivicāramukhaṁ samādhigocaramukhaṁ samādhivyutthānamukhamabhijñāmukhaṁ cittasāgaramukhaṁ cittaparyāyamukhaṁ cittalatāpariśuddhimukhaṁ cittagahanāvabhāsamukhaṁ cittasaraḥprasādanamukhaṁ cittasaṁbhavamukhaṁ cittavicāramukhaṁ sattvasaṁkleśapracāramukhaṁ kleśavāsanāmukhaṁ kleśaprayogamukhamadhimuktimukhaṁ sattvacaryāmukhaṁ sattvacaryāvimātratāmukhaṁ lokasaṁbhavamukhaṁ sattvāśayamukhaṁ sattvasaṁjñāgatamukhaṁ diṅmukhaṁ dharmadiṅmukhaṁ mahākaruṇāmukhaṁ mahāmaitrīmukhaṁ śāntimukhaṁ vākpathamukhaṁ nayamukhamanugamamukhaṁ vibhaktimukhaṁ samavasaraṇamukhamasaṅgakoṭīmukhaṁ samantamukhaṁ buddhadharmamukhaṁ bodhisattvadharmamukhaṁ śrāvakadharmamukhaṁ pratyekabuddhadharmamukhaṁ lokadharmamukhaṁ lokasaṁbhavadharmamukhaṁ lokavibhavadharmamukhaṁ lokasaṁsthānadharmamukhaṁ lokadhātuviśuddhimukhaṁ lokadhātusaṁkliṣṭamukhaṁ saṁkliṣṭaviśuddhilokadhātumukhaṁ viśuddhisaṁkliṣṭalokadhātumukhamekāntasaṁkliṣṭalokadhātumukhamekāntaviśuddhalokadhātumukhaṁ lokadhātusamatalānugamamukhaṁ vyatyastalokadhātumukhamavamūrdhahāramukhamindrajālapraveśamukhaṁ lokadhātuparivartamukhaṁ pratiṣṭhānasaṁjñāgatamukhaṁ sūkṣmodārānugamamukhamudārasūkṣmapraveśamukhaṁ buddhadarśanamukhaṁ buddhakāyavaimātryamukhaṁ buddharaśmijālavaicitryamukhaṁ buddhasvaramaṇḍalavibhaktimukhaṁ buddhadharmacakrābhinirhāramukhaṁ buddhadharmacakrāsaṁbhedamukhaṁ buddhadharmacakraniruktimukhaṁ buddhadharmacakrāvartaparivartamukhaṁ buddhakāyamukhaṁ buddhaparṣanmaṇḍalamukhaṁ buddhaparṣanmaṇḍalavibhaktimukhaṁ buddhaparṣanmaṇḍalasāgarāvataraṇamukhaṁ buddhabalāvabhāsamukhaṁ buddhasamādhimukhaṁ buddhasamādhivikurvaṇamukhaṁ buddhavihāramukhaṁ buddhādhiṣṭhānamukhaṁ buddhanirmāṇamukhaṁ buddhaparasattvacittavijñaptimukhaṁ buddhavikurvitamukhaṁ tuṣitabhavanasaṁvāsamukhaṁ yāvatparinirvāṇasaṁdarśanamukham apramāṇasattvārthakriyāmukhaṁ gambhīradharmanayamukhaṁ vicitradharmanayamukhaṁ bodhisattvadharmarūpamukhaṁ bodhicittasaṁbhavarūpadharmamukhaṁ bodhicittasaṁbhārarūpamukhaṁ praṇidhirūpamukhaṁ caryārūpamukhamabhijñārūpamukhaṁ niryāṇarūpamukhaṁ dhāraṇīviśuddhirūpamukhaṁ jñānamaṇḍalaviśuddhirūpamukhaṁ prajñāpariśuddhirūpamukhaṁ bodhyapramāṇarūpamukhaṁ smṛtiviśuddhirūpamukham| etamahaṁ kulaputra samantasmṛtivyūhaṁ prajñāpāramitāmukhaparivartaṁ jānāmi| kiṁ mayā śakyamākāśadhātusamacittānāṁ bodhisattvānāṁ dharmadhātuvipulamatīnāṁ puṇyasaṁbhāropastabdhasaṁtānānāṁ lokottarapratipatpratipannānāmasamudācāralokadharmāṇāṁ vitimirajñānālokacakṣuḥpratilabdhānāmatamaḥsarvadharmadhātupratividdhānāṁ gaganakalpāpramāṇabuddhīnāṁ sarvārambaṇānusmṛtacakṣuṣāṁ asaṅgabhūmyālokagarbhāṇāṁ sarvadharmārthapadaprabhedakuśalānāṁ sarvalokānābhibhūtānāṁ lokacāritravidhivicārāṇāṁ sarvalokagatyanavadyānāṁ sarvalokārthakriyāparamāṇāṁ sarvajagatpratiśaraṇānāṁ sarvajagadvāgupacāravidhijñānāṁ sarvajagannivāsāśayānāṁ yathāśayavijñaptinidarśanānāṁ sarvakālacakravaśavartināṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, ayamihaiva dakṣiṇāpathe trinayano nāma janapadaḥ| tatra sudarśano nāma bhikṣuḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako maitrāyaṇyāḥ kanyāyāḥ pādau śirasābhivandya maitrāyaṇīṁ kanyāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya maitrāyaṇyāḥ kanyāyāḥ sakāśāt prakrāntaḥ||11||
14 sudarśanaḥ|
atha khalu sudhanaḥ śreṣṭhidārako gambhīraṁ bodhisattvajñānavicāramanuvicintayan, gambhīraṁ dharmadhātutalānugamanamanuvicintayan, gambhīraṁ sarvasūkṣmajñānamanuvicintayan, lokasaṁjñāgatagambhīratāmanuvicintayan, anabhisaṁskāratalagambhīratāmanuvicintayan, cittasrotastalagambhīratāmanuvicintayan, pratītyasamutpādatalagambhīratāmanuvicintayan, svabhāvasatyatalagambhīratāmanuvicintayan, sarvajagadvayavahārasatyatalagambhīratāmanuvicintayan, dharmadhātupratimaṇḍitavyūhatalagambhīratāmanuvicintayan, kāyayantrāpekṣatalagambhīratāmanuvicintayan, karmacittalokatalagambhīratāmanuvicintayan, anupūrveṇa yena trinayano janapadastenopasaṁkramya sudarśanaṁ bhikṣuṁ mārgayamāṇo janapadavyavacāreṣu nagaravyavacāreṣu paṭṭanavyavacāreṣu nigamavyavacāreṣu grāmavyavacāreṣu ghoṣavyavacāreṣu ṛṣyāśramavyavacāreṣu deśapradeśavyavacāreṣu jalapathavyavacāreṣu giridarivyavacāreṣu mahāvanaṣaṇḍavyavacāreṣu so'drākṣīt sudarśanaṁ bhikṣumanyatamasmin vanaṣaṇḍe caṁkramyamāṇaṁ daharaṁ taruṇamabhirūpaṁ prāsādikaṁ darśanīyamabhinīlapradakṣiṇāvartakeśaṁ chatrākāramūrdhānamuṣṇīṣaśirasaṁ pṛthulalāṭamabhinīlaviśālagopakṣmanayanaṁ madhuronnatacārutuṅganāsikāvaṁśaṁ hiṅgulukasuvarṇasuśliṣṭoṣṭhaṁ samasahitasuśuklapūrṇacatvāriṁśaddantaṁ siṁhahanuṁ paripūrṇopacitakapolaṁ suruciracāpāyatabhruvaṁ śaśāṅkavarṇorṇayā kṛtatilakamāyatamuktapralambakarṇaṁ pūrvacandrasaumyavadanaṁ kamburuciravṛttagrīvaṁ śrīvatsālaṁkṛtahṛdayaṁ siṁhapūrvārdhakāyaṁ citāntarāṁsaṁ susaṁvṛtaskandhaṁ pralambabāhuṁ jālāvanaddhāṅguliṁ cakrāṅkitahastapādaṁ mṛdutaruṇopacitapāṇiīpādaṁ saptotsadaṁ vajrasadṛśamadhyaṁ bṛhadṛjugātraṁ suvartitoruṁ kośagatabastiguhyaṁ aiṇeyajaṅghaṁ dīrghāṅgulimāyatapādapārṣṇiṁ vyāmaprabhaṁ suvarṇavarṇacchavimekaikapradakṣiṇāvartaromaṁ nyagrodharājaparimaṇḍalaṁ lakṣaṇānuvyañjanopacitaśarīraṁ animiṣāvibhrāntadṛṣṭimupasthitasmṛtiṁ himavatparvarājamiva nānātṛṇavanauṣadhilatopaśobhitaṁ vipulabuddhimasaṁhāryajñānagocaraviṣayaṁ jaladharākārasvaramaṇḍalavyūhaṁ sarveñjanamanyanaspandanaprapañcanāpagatacittam asaṁbhinnajñānagocaraṁ vipulabuddhajñānaviṣayāvabhāsapratilabdhaṁ sarvasattvaparipākavinayāvyucchinnāśayaṁ saṁjātavipulamahākaruṇāmaṇḍalaṁ sarvatathāgatadharmanetrīsaṁdhāraṇārthaṁ sarvasattvajñānālokasaṁjananārthaṁ tathāgatagatimanusmarantaṁ sarvajagadarthacaṁkramābhirūḍhamadrutamavilambitaṁ nibhṛtaṁ suvyavasthitaṁ caṁkramyamāṇaṁ śuddhāvāsadevakalpavasanaṁ devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālamanuṣyāmanuṣyaiḥ parivṛtam||
tasya khalu punaḥ sudarśanasya bhikṣoścaṁkramyamāṇasyābhimukhadigāvṛtā digdevatā diṅbhaṇḍalamāvartayanti| padagāminyo devatā ratnapadmaiḥ kramavikṣepaṁ saṁpratīcchanti| aparyādattālokamaṇḍalopajvalanadevatāstamondhakāraṁ vidhamanti| jambudhvajavanadevatāḥ kusumaughavarṣamabhipravarṣanti| acalagarbhabhūmidevatā ratnākarāṇyupadarśayanti| samantāvabhāsaśrīgaganadevatā gaganatalamalaṁkurvanti| śrīsaṁbhavāḥ sāgaradevatā mahāmaṇiratnairabhyavakiranti| vimalagarbhāḥ sumerudevatāḥ kṛtāñjalipuṭā namasyanti| asaṅgabalā vāyudevatā gandhadhūpapuṣpākulaṁ mārutaṁ pramuñcanti| vāsantīrātridevatāḥ svalaṁkṛtaśarīrāḥ praṇatāṅgā namasyanti| sadāvibodhanamaṇḍalā divasadevatā digrocanamaṇiratnadhvajagṛhītā gaganatale tiṣṭhanti ālokasaṁjananārthāya||
atha khalu sudhanaḥ śreṣṭhidārako yena sudarśano bhikṣustenopasaṁkramya sudarśanasya bhikṣoḥ kramatalābhyāṁ nipatya sudarśanasya bhikṣoḥ kramatalaṁ paricumbya parilikhya purataḥ prāñjaliḥ sthitvā evamāha-ahamārya anuttarāyāṁ samyaksaṁbodhau saṁprasthito bodhisattvacaryāṁ parimārgāmi| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadāti, anuśāsanīmanuprayacchati| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| sa āha-ahaṁ kulaputra daharo jātyā, navakastu pravajyayā| tena me kulaputra ekajanmanā aṣṭatriṁśadgaṅgānadīvālukāsamānāṁ tathāgatānāmantike brahmacaryaṁ cīrṇam| kvacinme tathā rātriṁdivaṁ brahmacaryaṁ cīrṇam, kvacitsapta rātriṁdivāni, kvacidardhamāsam, kvacinmāsam, kvacidvarṣam, kvacidvarṣaśatam, kvacidvarṣasahasram, kvacidvarṣaśatasahasram, kvacidvarṣakoṭīm, kvacidvarṣakoṭīniyutam, kvacid yāvadanabhilāpyānabhilāpyāni varṣāṇi, kvacidantarakalpam, kvacidardhakalpam, kvacitkalpam, kvacinme tathāgate yāvadanabhilāpyānabhilāpyān kalpān brahmacaryaṁ cīrṇamanayaiva kalpasaṁkhyayā| sarveṣāmeva tathāgatānāmantikāddharmadeśanā śrutā| avavādānuśāsanī saṁpratīcchitā| praṇidhānavyūhāḥ pariśodhitāḥ| samudāgamaviṣayāvatīrṇacaryāmaṇḍalaṁ pariśodhitam| pāramitāsāgarāḥ paripūritāḥ| abhisaṁbodhivikurvitāni ājñātāni| dharmacakrapravartanāni caiṣāmanyonyāsaṁbhinnāni saṁdhāritāni| balasamatā caiṣāmavatīrṇā| śāsanaṁ caiṣāṁ saṁdhāritaṁ yāvatsaddharmaniṣṭhāparyantam| sarveṣāṁ ca me teṣāṁ tathāgatānāṁ pūrvapraṇidhānāni svabuddhakṣetrapariśuddhaye'bhinirhṛtāni praṇidhimaṇḍalasamādhyabhinirhārabalena| sarveṣāṁ ca me teṣāṁ pūrvabodhisattvacaryā svacaryāpariśuddhaye'bhinirhṛtā sarvacaryāvatārasamādhipratilambhabalena| sarveṣāṁ ca me teṣāṁ tathāgatānāṁ pāramitāviśuddhirabhinirhṛtā samantabhadracaryāniryāṇabalena| api tu khalu punarme kulaputra evaṁ caṁkramyamāṇasya sarvadiksrotomukhānyāvartante suvilokitajñānamukhatayā| sarvalokadhātusrotomukhāni vyāvartante ekacittotpādena anabhilāpyānabhilāpyalokadhātvatikramaṇapariśodhanatāyai yaduta mahāpraṇidhānābhinirhārabalena| ekacittakṣaṇena anabhilāpyānabhilāpyasattvacaryānayamukhānyabhimukhamāvartante daśabalajñānaparipūraye| samantabhadrabodhisattvacaryāpraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyabuddhakṣetradarśanaviśuddhayo'bhimukhībhavanti anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamatathāgatapūjopasthānaparicāraṇatāyai| pūrvottaratathāgatapūjāpraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyatathāgatadharmameghā āśaye'bhipatanti| asaṁkhyeyadharmagatividhyanugamadharmacakrasaṁdhāraṇadhāraṇīpraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyabodhisattvacaryāsamudrā abhimukhā āvartante sarvacaryāmaṇḍalapariśodhanatāyai| indrabalopamabodhisattvacaryāparipūripraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyasamādhisāgarā abhimukhā āavartante sarvasamādhimaṇḍalapariśodhanatāyai| ekasamādhimukhaiḥ sarvasamādhimukhasamavasaraṇapraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyendriyasamudrā abhimukhamāvartante sarvendriyacakrakālacakrānuvartanatāyai| smṛtikoṭīndriyapratilābhapraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyakālacakrāṇyabhimukhamāvartante sarvakāladharmacakrapravartanatāyai| aniṣṭhasattvaniṣṭhāpraṇidhyabhinirhārabalena ekacittotpādena anabhilāpyānabhilāpyasarvatryadhvasāgarā abhimukhamāvartante sarvalokadhātuṣu tryadhvavyavasthānatayā anugamajñānālokapraṇidhyabhinirhārabalena| etamahaṁ kulaputra aniśāntajñānapradīpaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ vajrakalpāśayānāṁ bodhisattvānāṁ sarvatathāgatakulakulīnatābhijātānāmanuparuddhajīvitendriyāṇāmaniśāntajñānapradīpānāmanācchedyābhedyakāyānāṁ māyāgatarūpānirvṛttānāṁ pratyayadharmasamāṅgapratyaṅgaśarīrāṇāṁ yathāśayajagadvijñaptikāyānāṁ sarvajagadupamarūpakāyavarṇasaṁsthānārohapariṇāhasaṁdarśakāyānāmagnijvālāviṣaśastrānupaghātaśarīrāṇāṁ vajradṛḍhacakravālānavamṛdyātmabhāvānāṁ sarvamāraparapravādibalābalakaraṇānāṁ jāmbūnadakanakaparvatasaṁnibhānāṁ sarvajagadabhyudgataśarīrāṇāṁ sarvajagadvijñaptyāśrayāṇāṁ samantamukhavijñaptiśravaṇānāṁ sarvajagadullokitamukhānāṁ sarvadharmajaladharākārabhūtānāṁ samantadigvirocanānāṁ sarvāvaraṇaparvatavikiraṇatvādapratikūladarśanānāṁ sarvākuśalamūlātyantasamuddhāṭitatvātparamaśūradarśanānāṁ vipulakuśalamūlaniṣyandasaṁbhūtatvādabhilaṣitadarśanānāṁ paramadurlabhaprādurbhāvatvādudumbarapuṣpasadṛśānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, idamihaiva dakṣiṇāpathe śramaṇamaṇḍale janapade sumukhaṁ nāma nagaram| tatra indriyeśvaro nāma dārakaḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako bodhisattvavikramapratipadviśuddhiparamaḥ bodhisattvabalālokāvabhāsitacitto'parājitabodhisattvavairyaparyādattahṛdayaḥ bodhisattvadṛḍhapraṇidhisaṁnāhāsaṁkucitacitto bodhisattvāśayadṛḍhasaṁsthānapariṇāhaparamo bodhisattvacaryāmeghasaṁdhāraṇasaṁprasthānāśayo bodhisattvadharmameghāparitṛptasaṁtānaḥ sarvabodhisattvaguṇāvatārābhimukhapraṇidhānaḥ sarvajagatsārathisaṁgrāhakabhūtamātmānamupanāmayitukāmaḥ sarvajaganmahāsaṁsārāṭavīkāntārādatikrāmayitukāmaḥ kalyāṇamitradarśanaśravaṇaparyupāsanāparitṛpta eva apramāṇadharmagauravasaṁjātaḥ sudarśanasya bhikṣoḥ pādau śirasābhivandya sudarśanaṁ bhikṣumanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sudarśanasya bhikṣorantikātprakrāntaḥ|| 12||
15 indriyeśvaraḥ|
atha khalu sudhanaḥ śreṣṭhidārakastāṁ sudarśanasya bhikṣoranuśāsanīmanumantrayan, pravartayan, anuprayacchan pravicinvan, prabhāṣamāṇaḥ pratibhāvayan udīrayan darśayan anuvicintayan abhyavacaran, nayaṁ vigamayan, taddharmanayamanuvicārayan avabhārayan samavasaran āvartayan saṁbhindan pradarśayan avabhāsayan anuvilokayan devanāgayakṣagandharvaparivāro'nupūrveṇa yena śramaṇamaṇḍale janapade sumukhaṁ nagaraṁ tenopasaṁkrāntaḥ indriyeśvaraṁ dārakaṁ parimārgamāṇaḥ| tasyoparyantarikṣe gatā devanāgayakṣagandharvā ārocayanti-eṣa kulaputra indriyeśvaro dārako nadīsaṁbhedābhyāśe daśadārakasahasraparivṛtaḥ pāṁśukrīḍayā krīḍatīti||
atha khalu sudhanaḥ śreṣṭhidārako yena sumukhaṁ nagaraṁ nadīsaṁbhedābhyāśastenopasaṁkrāntaḥ| so'drākṣīt indriyeśvaraṁ dārakaṁ daśadārakasahasraparivṛtaṁ pāṁśukrīḍayā krīḍantam| dṛṣṭvā ca punaryenendriyeśvaro dārakastenopasaṁkramya indriyeśvarasya dārakasya pādau śirasābhivandya indriyeśvaraṁ dārakamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya indriyeśvarasya dārakasya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya, anuttarayāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyam śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| āha-ahaṁ kulaputra mañjuśriyā kumārabhūtena lipisaṁkhyāmudrāgaṇanānayaṁ śikṣayatā sarvaśilpābhijñāvabhāsajñānamukhamavatāritaḥ| so'haṁ kulaputra, yāni imāni loke lipisaṁjñāgatāni saṁkhyāgaṇanāmudrānikṣepajñānavividhaśilpajñānānidhātutantrāṇi viṣayaprayogapratibhānakāni śoṣāpasmārabhūtapretagrahapratiṣedhakāni grāmanagaranigamapaṭṭanodyānatapovanāvasathaniveśanajñānāni abhiprāyaprakāraprāsādagavākṣakūṭāgārapariṇāhajñānāni vividhayantrarathakriyopacārajñānāni kṣemākṣemabhayābhayanimittajñānāni kṛṣivāṇijyavyavahārakriyāprayogajñānāni sarvāṅgapratyaṅgalakṣaṇacāropacāravicārajñānāni sugatidurgatikarmapathaviśuddhayanugamajñānāni kuśalākuśaladharmagaṇapūjājñānāni sugatidurgatisaṁbhārajñānāni śrāvakapratyekabuddhayānasaṁbhārajñānāni tathāgatabhūmisaṁbhārajñānāni hetukriyāprayogopacārajñānāni, tāni sarvāṇi prajānāmi| teṣu ca sattvānavatārayāmi, niveśayāmi pratiṣṭhāpayāmi śikṣayāmi śīlayāmi dṛḍhīkaromi sārikaromi saṁtarāmi saṁbhāvayāmi saṁvartayāmi unnāmayāmi vivardhayāmi nimittīkaromi koṭīkaromi viśodhayāmi vimalīkaromi uttāpayāmi prabhāsvarīkaromi vipulīkaromi| so'haṁ kulaputra bodhisattvānāṁ gaṇanānayaṁ jānāmi| sa punaḥ katamaḥ? śataṁ śatasahasrāṇāṁ koṭiḥ, koṭiḥ koṭīnāmayutam, ayutamayutānāṁ niyutam, niyutaṁ niyutānāṁ bimbaram, bimbaraṁ bimbarāṇāṁ kiṁkaram, kiṁkaraṁ kiṁkarāṇāmagaram, agaramagarāṇāṁ pravaram, pravaraṁ pravarāṇāṁ maparam, maparaṁ maparāṇāṁ taparam, taparaṁ taparāṇāṁ sīmam, sīmaṁ sīmānāṁ yāmam, yāmaṁ yāmānāṁ nemam, nemaṁ nemānāmavagam, avagamavagānāṁ mṛgavam, mṛga vaṁmṛgavānāṁ virāgam, virāgaṁ virāgānāṁ vigavam, vigavaṁ vigavānāṁ saṁkramam, saṁkramaṁ saṁkramāṇāṁ visaram, visaraṁ visarāṇāṁ vibhajam, vibhajaṁ vibhajānāṁ vijaṅgham, vijaṅghaṁ vijaṅghānāṁ viśodham, viśodhaṁ viśodhānāṁ vivāham, vivāhaṁ vivāhānāṁ vibhaktam, vibhaktaṁ vibhaktānāṁ vikhatam, vikhataṁ vikhatānāṁ ḍalanam, ḍalanaṁ ḍalanānāṁ avanam, avanaṁ avanānāṁ thavanam, thavanaṁ thavanānāṁ viparyam, viparyaṁ viparyāṇāṁ samayam, samayaṁ samayānāṁ vitūrṇam, vitūrṇaṁ vitūrṇānāṁ heturam, heturaṁ heturāṇāṁ vicāram, vicāraṁ vicārāṇāṁ vyatyastam, vyatyastaṁ vyatyastānāmabhyudgatam, abhyudgatamabhyudgatānāṁ viśiṣṭam, viśiṣṭaṁ viśiṣṭānāṁ nilambam, nilambaṁ nilambānāṁ haritam, haritaṁ haritānāṁ vikṣobham, vikṣobhaṁ vikṣobhāṇāṁ halitam, halitaṁ halitānāṁ hariḥ, hariḥ harīṇāmālokaḥ, ālokaḥ ālokānāṁ dṛṣṭvāntaḥ, dṛṣṭvāntaḥ dṛṣṭvāntānāṁ hetunam, hetunaṁ hetunānāṁ elam, elamelānāṁ dumelam, dumelaṁ dumelānāṁ kṣemuḥ, kṣemuḥ kṣemūnāṁ eludam, eludameludanāṁ bhāludam, bhāludaṁ bhāludānāṁ samatā, samatā samatānāṁ visadam, visadaṁ visadānāṁ pramātram, pramātraṁ pramātrāṇāṁ amantram, amantramamantrāṇāṁ bhramantram, bhramantraṁ bhramamantrāṇāṁ gamantram, gamantraṁ gamantrāṇāṁ namantram, namantraṁ namantrāṇāṁ nahimantram, nahimantraṁ nahimantrāṇāṁ vimantram, vimantraṁ vimantrāṇāṁ paramantram, paramantraṁ paramantrāṇāṁ śivamantram, śivamantraṁ śivamantrāṇāṁ delu, delu delūnāṁ velu, velu velūnāṁ geluḥ, geluḥ gelūnāṁ kheluḥ, kheluḥ khelūnāṁ neluḥ, neluḥ, nelūnāṁ bheluḥ, bheluḥ bhelūnāṁ keluḥ, keluḥ kelūnāṁ seluḥ, seluḥ selūnāṁ peluḥ, peluḥ, pelūnāṁ meluḥ, meluḥ melūnāṁ saraḍaḥ, saraḍaḥ saraḍānāṁ bheruduḥ, bheruduḥ bherudūnāṁ kheluduḥ, kheluduḥ kheludūnāṁ māluduḥ, māluduḥ mālūdūnāṁ samulaḥ, samulaḥ samulānāmathavam, athavamathavānāṁ kamalam, kamalaṁ kamalānāmagavam, agavamagavānāmatarum, atarumatarūṇāṁ heluvaḥ, heluvaḥ hetuvānāṁ mirahuḥ, mirahuḥ mirahūṇāṁ caraṇam, caraṇaṁ caraṇānāṁ dhamanam, dhamanaṁ dhamanānāṁ pramadam, pramadaṁ pramadānāṁ nigamam, nigamaṁ nigamānāmupavartam, uparvatam, pavartānāṁ nirdeśam, nirdeśaṁ nirdeśānāmakṣayam, akṣayamakṣayāṇāṁ saṁbhūtam, saṁbhūtaṁ saṁbhūtānāṁ mamamam, mamamaṁ mamamānāṁmavadam, avadamavadānāmutpalam, utpalamutpalānāṁ padma, padmaṁ padmānāṁ saṁkhyā, saṁkhyā saṁkhyānāṁ gati, gatiḥ gatīnāmupagam, upagamupagānāmaupamyam, aupamyamaupamyānāmasaṁkhyeyam, asaṁkhyeyamasaṁkhyeyānāmasaṁkhyeyaparivartam, asaṁkhyeyaparivartamasaṁkhyeyaparivartānāmapramāṇam, apramāṇamapramāṇānāmaparimāṇam, aparimāṇamaparimāṇānāmaparimāṇaparivartam, aparimāṇaparivartamaparimāṇaparivartānāmaparyantam, aparyantamaparyantānāmaparyantaparivartam, aparyantaparivartamaparyantaparivartānāmasamantam, asamantamasamantānāmasamantaparivartam, asamantaparivartamasamantaparivartānāmagaṇanīyam, agaṇanīyamagaṇanīyānāmagaṇanīyaparivartam, agaṇanīyaparivartamagaṇanīyaparivartānāmatulyam, atulyamatulyānāmatulyaparivartam, atulyaparivartamatulyaparivartānāmacintyam, acintyamacintyānāmaciantyaparivartam, acintyaparivartamacintyaparivartānāmamāpyam, amāpyamamāpyānāmamāpyaparivartam, amāpyaparivartamamāpyaparivartānāmanabhilāpyam, anabhilāpyamanabhilāpyānāmanabhilāpyaparivartam, anabhilāpyaparivartamanabhilāpyaparivartānāmanabhilāpyānabhilāpyam, anabhilāpyānabhilāpyamanabhilāpyānabhilāpyānāmanabhilāpyānabhilāpyaparivartam, tasya purato mahān vālikārāśirabhūdanekayojanapramāṇaḥ| sa taṁ bālikārāśiṁ gaṇayaṁstulayan prasiñcan saṁkhyāmakārṣīt-iyantīmāni vālikāphalakāni, yāvadiyantyetāni vālikāphalakānyanabhilāpyaparivartānīti| sa taṁ vālikārāśiṁ gaṇanāsaṁketanirdeśena nirdiśya evamāha-eṣa kulaputra gaṇanāyogo lokadhātuparaṁparayā supravartate bodhisattvānām| anena gaṇanānayena bodhisattvāḥ pūrvasyāṁ diśi lokadhātuprasarān gaṇayanti| evaṁ dakṣiṇāyāṁ paścimāyāmuttarayāmuttarapūrvāyāṁ pūrvadakṣiṇāyāṁ dakṣiṇapaścimāyāṁ paścimottarāyāmadha ūrdhvāyāṁ diśi| anena gaṇanānayena bodhisattvā lokadhātuprasarān gaṇayanti| eṣa kulaputra gaṇanānayo daśasu dikṣu lokadhātunāmaparaṁparānirdeśeṣu pravartate bodhisattvānām| anena gaṇanānayena bodhisattvā daśasu dikṣu lokadhātunāmaparaṁparāṁ gaṇayanti| yathā lokadhātunāmaparaṁparānirdeśeṣu, evaṁ daśasu dikṣu kalpanāmaparaṁparānirdeśeṣu buddhanāmaparaṁparānirdeśeṣu dharmanāmaparaṁparānirdeśeṣu sattvanāmaparaṁparānirdeśeṣu karmanāmaparaṁparānirdeśeṣu| eṣa eva gaṇanānayo yāvaddaśasu dikṣu sarvanāmaparaṁparānirdeśeṣu pravartate bodhisattvānām| anena gaṇanānayena bodhisattvā daśasu dikṣu sarvanāmaparaṁparānirdeśeṣu pravartate bodhisattvānām| anena gaṇanānayena bodhisattvā daśasu dikṣu sarvanāmaparaṁparāṁ gaṇayanti| etamahaṁ kulaputra, sarvadharmajñānaśilpābhijñāvantaṁ bodhisattvajñānālokaṁ jānāmi| kiṁ mayā śakyaṁ sarvajagatsaṁkhyānupraviṣṭānāṁ bodhisattvānāṁ sarvadharmavidhisaṁkhyānupraviṣṭānāṁ tryadhvasaṁkhyānupraviṣṭānāṁ sarvasattvasaṁkhyānupraviṣṭānāṁ sarvadharmaskandhasaṁkhyānupraviṣṭānāṁ sarvabuddhabodhisaṁkhyānupraviṣṭānāṁ sarvadharmanāmacakravaśavartināṁ bodhisattvānāṁ caryāṁ jñātuṁ guṇān vā vaktum, gocaro vā sūcayitum, viṣayo vā prabhāvayitum, balaṁ vā saṁvarṇayitum, āśayo vā nidarśayitum, saṁbhāro vā paridīpayitum, praṇidhānaṁ vā nirdeṣṭum, caryāṁ vā saṁdarśayitum, pāramitāpariśuddhirvā abhidyotayitum, samudāgamapariśuddhirvā saṁprakāśayitum, samādhiviṣayo vā vaktum, jñānāloko vā anugantum||
gaccha kulaputra, ayamihaiva dakṣiṇāpathe samudrapratiṣṭhānaṁ nāma nagaram| tatra prabhūtā nāmopāsikā prativasati| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitravacanaṁ śrutvā saṁharṣitatanuruho mahāprītivegasaṁjātaḥ pramuditamānasaḥ sudurlabhāścaryāśayaratnapratilabdho vipulajagaddhitacittaceṣṭāniryāto buddhotpādaparaṁparāvatāravaśavartī dharmamaṇḍalaviśuddhimatiparamaḥ sarvatrānugatavibhaktiniryāṇanidarśanaparamaḥ tryadhvatalāsaṁbhinnabuddhaviṣayaḥ akṣayapuṇyasāgarasaṁbhūtacetāḥ mahājñānāvabhāsavaśavartī tribhuvanapurabandhanakapāṭanirbhedaḥ indriyeśvarasya dārakasya pādau śirasābhivandya indriyeśvaraṁ dārakamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya indriyeśvarasya dārakasyāntikātprakrāntaḥ||13||
16 prabhūtā|
atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitrānuśāsanīmeghaṁ saṁpratīcchan, atṛpto jalanidhiriva mahāmeghavarṣaiḥ, kalyāṇamitrabhāskarajñānāṁśuparipācanaśubhadharaṇītalendriyāṅkuraprarohasaṁjātaḥ kalyāṇamitrapūrṇacandrānuśāsanyaṁśujālaprahlāditakāyacittaḥ, kalyāṇamitrānuśāsanīsalilapipāsuḥ grīṣmadinakarakiraṇapratapta iva mṛgagaṇaḥ himavatprasravasalilakalyāṇamitrānuśāsanīprabodhitacittapauṇḍarīko bhramaragaṇodvighāṭanonmiṣitakamala iva kamalākaraḥ, kalyāṇamitrānuśāsanīratnacaritāvabhāsitasaṁtānaḥ, ratnadvīpa iva vividharatnākīrṇaḥ, kalyāṇamitrānuśāsanīpuṇyajñānopacayasaṁpannaḥ mahājambuvṛkṣa iva puṣpaphalavinaddhaḥ, kalyāṇamitrānuśāsanīśrutasaṁbhārapravṛddhaḥ, mahābhujagendrapravarakrīḍāsaṁbhava iva gaganamahāghanaḥ, kalyāṇamitrānuśāsanīsamudgatāmalavicitradharmakūṭaḥ tridaśalokopaśobhita iva citrakūṭaḥ kalyāṇamitrānuśāsanyudbhūtavimalaguṇagaṇaparivṛtaḥ, abhibhūḥ, anabhibhūtaḥ, tridaśagaṇaparivṛtaḥ śakra iva asurendragaṇapramardanaḥ anupūrveṇa yena samudrapratiṣṭhānaṁ nagaraṁ tenopasaṁkrāntaḥ prabhūtāmupāsikāṁ parimārgamāṇaḥ| tasya mahājanakāya upadarśayati-eṣā kulaputra prabhūtopāsikā madhye nagarasya svagṛhe tiṣṭhatīti||
atha khalu sudhanaḥ śreṣṭhidārako yena prabhūtāyā upāsikāyā niveśanaṁ tenopasaṁkramya prāñjalībhūto dvāraśālāyāṁ pratyasthāt| sa paśyati prabhūtāyā upasikāyāḥ tadgṛhaṁ vipulavistīrṇaṁ ratnaprākāraparikṣiptaṁ caturdikṣu vibhaktadvāramasaṁkhyeyāparimāṇaratnavyūhamacintyapuṇyavipākābhinirvṛttam| sa tadgṛhaṁ praviśya samantādanuvilokayannadrākṣītprabhūtāmupāsikāṁ ratnāsanopaviṣṭaṁ navāṁ daharāṁ taruṇīṁ prathamayauvanasamudgatāmabhirūpāṁ prāsādikāṁ darśaniyāṁ paramaśubhavarṇapuṣkalatayā samanvāgatāṁ muktakeśīṁ nirābharaṇagātrāmavadātavastranivasanām| sthāpayitvā buddhabodhisattvānna sa kaścitsattvastadgṛhamupasaṁkrāmati, yamasau nābhibhūya tiṣṭhati kāyena va, cittādhipatyena vā, tejasā vā, varṇena vā, śriyā vā| ye ca sattvāḥ prabhūtāmupāsikāṁ paśyanti devā vā manuṣyā vā, teṣāṁ sarveṣāṁ prabhūtāyāmupāsikāyāṁ śāstṛsaṁjñābhavati| tasmiṁśca gṛhe daśāsanakoṭīsahasrāṇi prajñaptāni divyamānuṣyasamatikrāntāni bodhisattvakarmavipākapariniṣpannāni| na ca tasmin gṛhe paśyatyannapānanicayaṁ vā vastrābharaṇaparibhoganicayaṁ vā anyatraikapiṭharikāyāḥ purastānnikṣiptāyāḥ| daśa cāsyāḥ strīsahasrāṇi purataḥ sthitānyapaśyadapsarovarṇāni apsarorūpāṇi apsaraḥkalpāni apsaraśceṣṭāni apsaraḥparibhogāni apsaraupacārāṇi divyakalpadūṣyadhārīṇi divyabhūṣaṇacaritāṅgāni apsarorutamanojñaghoṣāṇi apsaraḥsamārohapariṇāhani| tāḥ tasyāḥ striyaḥ kiṁkarā vacanapratikāriṇyaḥ purata upatiṣṭhanti upavicaranti saṁprekṣante upanidhyāyanti abhivandante ālokayanti avanamanti praṇamanti namasyanti| tāsāṁ ca gātrebhyo yo gandhaḥ pravāti, sa taṁ sarvaṁ nagaramabhidhūpayanti| ye ca sattvāstaṁ gandhaṁ jighranti, te sarve'vyāpannacittā bhavanti avairacittā avihiṁsācittā īrṣyāmātsaryavigatacittā amāyāśāṭhyacittā anunītā apratihatacittā anavalīnānunnatacittāḥ samacittā maitracittā hitacittāḥ saṁvarasthacittāḥ paraparigrahānabhilāṣacittā bhavanti| ye ca tāsāṁ svaraṁ śṛṇvanti, te sarve praharṣitapramuditapraṇatacittā bhavanti| ye ca tāḥ paśyanti, te vigatarāgamātmānaṁ saṁjānanti||
atha khalu sudhanaḥ śreṣṭhidārakaḥ prabhūtāyā upāsikāyāḥ pādau śirasābhivandya prabhūtāmupāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjalīsthitvā evamāha-mayā ārye, anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryā bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryā-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| āha-ahaṁ kulaputra akṣayavyūhapuṇyakoṣasya bodhisattvavimokṣasya lābhinī| ito'haṁ kulaputra, ekapiṭharikāyā nānādhimuktān sattvān yathābhipretabhojanaiḥ saṁtarpayāmi nānāsūpairnānārasairnānāvarṇairnānāgandhaiḥ| ato'haṁ kulaputra ekapiṭharikāyāḥ sattvaśatamapi saṁtarpayāmi yathābhiprāyairbhojanaiḥ, sattvasahasramapi, sattvaśatasahasramapi, sattvakoṭīmapi, sattvakoṭīśatamapi, sattvakoṭīśatasahasramapi, sattvakoṭīniyutaśatasahasramapi, yāvadanabhilāpyānabhilāpyānapi sattvānnānānādhimuktān yathābhipretairbhojanaiḥ saṁtarpayāmi, saṁpravārayāmi, saṁtoṣayāmi, saṁpraharṣayāmi, saṁpramodayāmi, pariprīṇayāmi, āttamanaskān karomi| na caiṣā piṭharikā hīyate, na parihīyate, nonībhavati, na kṣīyate, na paryādānaṁ gacchati, na sīmāmupaiti, na niṣṭhāṁ gacchati| anena kulaputra paryāyeṇa jambudvīpaparamāṇurajaḥsamānapi sattvān, evaṁ cāturdvīpakalokadhātuparamāṇurajaḥ samānapi, sāhasralokadhātuparamāṇurajaḥsamānapi, dvisāhasralokadhātuparamāṇurajaḥsamānapi, trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamānapi, yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamānapi sattvānupasaṁkrāntān nānādhimuktān yathābhipretairbhojanairnānāsūpairnānārasairnānāvarṇairnānāgandhaiḥ saṁtarpayāmi, saṁpravārayāmi, saṁtoṣayāmi, saṁpraharṣayāmi, saṁpramodayāmi, pariprīṇayāmi, āttamanaskān karomi| na ca eṣā piṭharikā hīyate,na parihīyate, nonībhavati, na kṣīyate, na paryādānaṁ gacchati, na sīmāmupaiti, na niṣṭhāṁ na paryantaṁ na pariniṣṭhāṁ gacchati| sacet kulaputra daśadiksarvalokadhātuparyāpannāḥ sarvasattvā madantikamupasaṁkrameyurnānādhimuktā nānābhiprāyāḥ, tānapi sarvān yathābhipretairbhojanaiḥ saṁtarpeyayam, yāvadāttamanaskān kuryām| yathā nānābhojanaiḥ evaṁ nānāpānavidhibhiḥ nānārasāgraiḥ nānāśayanairnānāvasraiḥ nānāpuṣpairnānāmālyairnānāgandhairnānādhūpairnānāvilepanairnānācūrṇairnānāratnairnānābharaṇairnānāratna-rathairnānāchatrairnānādhvajairnānāpatākābhirnānāvidhopakaraṇaviśeṣaiḥ saṁtarpayeyam, yāvadāttamanaskān kuryām| api tu khalu punaḥ kulaputra ye kecit pūrvasyāṁ diśi ekasmin, lokadhātau śrāvakapratyekabuddhā antimadehadhāriṇaḥ śrāvakapratyekabodhiphalamanuprāpnuvanti, sarve te mamāhāraṁ paribhujya| yathā pūrvasyāṁ diśi ekasmin lokadhātau, evaṁ ye lokadhātuśate, lokadhātusahasre, lokadhātuśatasahasre, lokadhātukoṭyām, lokadhātukoṭīśate, lokadhātukoṭīsahasre, lokadhātukoṭīśatasahasre, lokadhātukoṭīniyutaśatasahasreṣu, ye jambudvīpaparamāṇurajaḥsameṣu lokadhātuṣu cāturdvīpakalokadhātuparamāṇurajaḥsameṣu sāhasralokadhātuparamāṇurajaḥsameṣu dvisāhasralokadhātuparamāṇurajaḥsameṣu trisāhasramahāsāhasralokadhātuparamāṇurajaḥsameṣu ye kecit kulaputra, pūrvasyāṁ diśi yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣu śrāvakapratyekabuddhā antimadehadhāriṇaḥ śrāvakapratyekabodhiphalamanuprāpnuvanti, sarve te mamāhāraṁ paribhujya| yathā pūrvasyāṁ diśi, evaṁ dakṣiṇāyāṁ paścimāyāmuttarāyāmuttarapūrvasyāṁ pūrvadakṣiṇāyāṁ dakṣiṇapaścimāyāṁ paścimottarāyāṁ adha ūrdhvāyāṁ diśi||
ye kecit, kulaputra, pūrvasyāṁ diśi ekasmin lokadhātau ekajātipratibaddhā bodhisattvāḥ, sarve te mamāhāraṁ paribhujya bodhimaṇḍe niṣadya sasainyaṁ māraṁ parājitya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyante| yathā pūrvasyāṁ diśi ekasmin lokadhātau, evaṁ ye lokadhātuśate, lokadhātusahasre, lokadhātuśatasahasre lokadhātukoṭyāṁ lokadhātukoṭīśate lokadhātukoṭīsahasre lokadhātukoṭīśatasahasre lokadhātukoṭīniyutaśatasahasre, ye jambūdvīpaparamāṇurajaḥsameṣu lokadhātuṣu cāturdvīpakalokadhātuparamāṇurajaḥsameṣui sāhasralokadhātuparamāṇurajaḥsameṣu dvisāhasralokadhātuparamāṇurajaḥsameṣu trisāhasramahāsāhasralokadhātuparamāṇurajaḥsameṣuḥ, ye kecit kulaputra pūrvasyāṁ diśi yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsameṣu lokadhātuṣvekajātipratibaddhā bodhisattvāḥ, sarve te mamāhāraṁ paribhujya bodhimaṇḍe niṣadya sasainyaṁ māraṁ parājitya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyate| yathā pūrvasyāṁ diśi, evaṁ dakṣiṇāyāṁ paścimāyāmuttarāmuttarapūrvāyāṁ pūrvadakṣiṇāyāṁ dakṣiṇapaścimāyāṁ paścimottarāyāmadho diśi, ye kecit kulaputra, ūrdhvāyāṁ diśi ekasmin lokadhātāvekajātipratibaddhā bodhisattvāḥ, sarve te mamāhāraṁ paribhujya bodhimaṇḍe niṣadya sasainyaṁ māraṁ parājitya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyante| yathordhvāyāṁ diśi ekasmin lokadhātau, evaṁ ye lokadhātuśate lokadhātusahasre lokadhātuśatasahasre lokadhātukoṭyāṁ lokadhātukoṭīśate lokadhātukoṭīsahasre lokadhātukoṭīśatasahasre lokadhātukoṭīniyutaśatasahasre ye jambūdvīpaparamāṇurajaḥsameṣu lokadhātuṣu cāturdvīpakalokadhātuparamāṇurajaḥsameṣu sāhasralokadhātuparamāṇurajaḥsameṣu dvisāhasralokadhātuparamāṇurajaḥsameṣu trisāhasramahāsāhasralokadhātuparamāṇurajaḥsameṣu ye kecitkulaputra ūrdhvāyāṁ diśi yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāaṇurajaḥsameṣu lokadhātuṣu ekajātipratibaddhā bodhisattvāḥ, sarve te mamāhāraṁ paribhujya bodhimaṇḍe niṣadya sasainyaṁ māraṁ parājitya anuttarāṁ samyaksaṁbodhimabhisaṁbudhyante||
paśyasi tvaṁ kulaputra imāni daśastrīsahasrāṇi mama parivāram? āha-paśyāmi ārye| āha-etatpramukhāni kulaputra strīṇāṁ daśāsaṁkhyeyaśatasahasrāṇi mama sabhāgacaritāni ekapraṇidhānāni ekakuśalamūlāni ekaniryāṇavyūhāni ekādhimuktipathaviśuddhāni mama sabhāgasmṛtiviśuddhāni sabhāgagativiśuddhāni sabhāgabudhyapramāṇāni sabhāgendriyapratilabdhāni sabhāgacittaspharaṇāni sabhāgagocaraviṣayāṇi sabhāgadharmanayāvatīrṇāni sabhāgārthaviniścatāni sabhāgadharmārthodyotanāni sabhāgarūpaviśuddhāni sabhāgabalāpramāṇāni, sabhāgavairyāparājitāni sabhāgadharmarutaghoṣāṇi, sabhāgasvaraviśuddhāni, sarvavyavahāreṣu sabhāgaguṇaviśuddhāni, apramāṇaguṇavarṇatayā sabhāgakarmaviśuddhāni, anavadyakarmavipākaviśuddhyā sabhāgamahāmaitrīspharaṇāni, sarvajagatparitrāṇatayā sabhāgamahākaruṇāspharaṇāni, sarvajagatparipācanākhedatayā sabhāgakāyakarmaviśuddhāni, yathāśayasarvasattvasaṁtoṣaṇakāyasaṁdarśanatayā sabhāgavākkarmaviśuddhāni dharmadhātuniruktivyavahāreṣu, sabhāgopasaṁkramaṇāni sarvabuddhaparṣanmaṇḍaleṣu, sabhāganirjavanāni sarvabuddhakṣetreṣu, sarvabuddhapūjopasthānatāyai sabhāgapratyakṣajñānāni sarvadharmanayānugameṣu, sabhāgacaryāviśuddhāni sarvabodhisattvabhūmipratilābheṣu| etāni kulaputra daśastrīsahasrāṇi ekakṣaṇena daśa diśaḥ spharanti, yadutaikajātipratibaddhān bodhisattvān bhojanena pratipādanatāyai asyā eva piṭharikāyā bhojanamādāya| daśa diśaḥ spharanti asyā eva piṭharikāyā bhojanamādāya| daśa diśaḥ spharanti caramabhavikān sarvaśrāvakapratyekabuddhayānikān piṇḍapātena pratipādanatāyai| spharitvā sarvapretagaṇān bhojanena saṁtarpayanti| sā ahaṁ kulaputra asyā eva piṭharikāyā devān devabhojanena saṁtarpayāmi| nāgānnāgabhojanena, yakṣān yakṣabhojanena, gandharvān gandharvabhojanena, asurānasurabhojanena, garuḍān garuḍabhojanena, kinnarān kinnarabhojanena, mahoragān mahoragabhojanena, manuṣyān manuṣyabhojanena, amanuṣyānamanuṣyabhojanena saṁtarpayāmi| āgamayasva kulaputra muhūrtaṁ yāvatpratyakṣo bhaviṣyasi| samantarabhaṣitā ceyaṁ vāk prabhūtayopāsikayā, atha tāvadeva aparimāṇāḥ sattvāḥ pūrveṇa gṛhadvāreṇa praviśanti sma yaduta prabhūtayopāsikayā pūrvapraṇidhānanimantritāḥ| evaṁ dakṣiṇena paścimeṇottareṇa gṛhadvāreṇa aparimāṇāḥ sattvāḥ praviśanti sma yaduta prabhūtayopāsikayā pūrvapraṇidhānanimantritāḥ| tān prabhūtopāsikā teṣvāsaneṣu niṣadya yathābhipretairbhojanairnānāsūpairnānārasairnānāvarṇairnānāgandhaiḥ saṁtarpayati, saṁpravārayati, saṁtoṣayati, saṁpraharṣayati, saṁpramodayati pariprīṇayati, āttamanaskān karoti| yathā nānābhojanaiḥ, evaṁ nānāpānavidhibhiḥ, nānārasāgraiḥ, nānāsanaiḥ, nānāśayanaiḥ nānāyānairnānāvastraiḥ nānāpuṣpairnānāmālyaiḥ nānāgandhairnānādhūpaiḥ nānāvilepanairnānācūrṇaiḥ nānābharaṇaiḥ nānāratnarathaiḥ nānāchatrairnānādhvajairnānāpatākābhiḥ nānāvidhopakaraṇaviśeṣaiḥ saṁtarpayati, yāvadāttamanaskān karoti| devān devabhojanena saṁtarpayati| nāgān yakṣān gandharvānasurān garuḍān kinnarān mahoragān manuṣyānamanuṣyān tattadeva bhojanena saṁtarpayati yāvadāttamanaskān karoti| na ca sā piṭharikā hīyate, na parihīyate, nonībhavati, na kṣīyate, na paryādānaṁ gacchati, na sīmāmupaiti, na niṣṭhāṁ na paryantaṁ na pariniṣṭhāṁ gacchati||
atha khalu prabhūtopāsikā sudhanaṁ śreṣṭhidārakamevamāha-etamahaṁ kulaputra akṣayavyūhapuṇyakośaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyamakṣayapuṇyānāṁ bodhisattvānāṁ mahāpuṇyasāgarākṣayatayā, gaganakalpānāṁ susaṁbhūtavipulapuṇyopacayatayā, cintārājamaṇiratnakalpānāṁ sarvajagatpraṇidhipūraṇatayā, mahāpuṇyacakravālānāṁ sarvajagatkuśalamūlārakṣaṇatayā, mahāpuṇyameghānāṁ sarvajagadratnapāṇyabhipravarṣaṇatayā, mahāpuṇyakośādhyakṣāṇāṁ dharmanagaradvāravivaraṇatayā, mahāpuṇyapradīpānāṁ sarvajagaddāridryāndhakāravidhamanatayā caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, ihaiva dakṣiṇāpathe mahāsaṁbhavaṁ nāma nagaram| tatra vidvānnāṁ gṛhapatiḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārakaḥ prabhūtāyā upāsikāyāḥ pādau śirasābhivandya prabhūtāmupāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya prabhūtāyā upāsikāyā darśanāvitṛpto'ntikātprakrāntaḥ|| 14||
17 vidvān|
atha khalu sudhanaḥ śreṣṭhidārako'kṣayavyūhapuṇyakośavimokṣāvabhāsapratilabdhaḥ taṁ puṇyasāgaramanuvicintayan, tatpuṇyagaganamavalokayan, taṁ puṇyarāśimādadan, taṁ puṇyaparvatamabhirohan, taṁ puṇyanicayaṁ saṁgṛhṇan, taṁ puṇyaudhamavagāhayamānaḥ, tatpuṇyatīrthamavataran, taṁ puṇyamaṇḍalaṁ pariśodhayan, taṁ puṇyanidhiṁ saṁpaśyan, taṁ puṇyanayamanusmaran, tāṁ puṇyanetrīṁ samanvāharan, taṁ puṇyavaṁśaṁ pariśodhayan, anupūrveṇa yena mahāsaṁbhavaṁ nagaraṁ tenopasaṁkramya vidvāṁsaṁ gṛhapatiṁ parimārgati, parigaveṣati, vyavalokayati kalyāṇamitrāṇyabhilaṣan| kalyāṇamitradarśanavāsitayā sataṁtyā, kalyāṇamitrādhiṣṭhānena āśayena, kalyāṇamitrānugatena prayogena, kalyāṇamitropacārāparikhinnena vīryeṇa, kalyāṇamitrādhīnaiḥ sarvakuśalamūlaiḥ, kalyāṇamitraniyataiḥ sarvapuṇyasaṁbhāraiḥ, kalyāṇamitravivardhitairupāyakauśalyacaritaiḥ, aparapratyayena kalyāṇamitropacārakauśalyena, vivardhamānaiḥ sarvakuśalamūlaiḥ, viśuddhayatā bodhisattvādhyāśayena, saṁvardhamānairbodhisattvendriyaiḥ, paripācyamānaiḥ sarvakuśalamūlaiḥ, saṁvardhamānairmahāpraṇidhānābhinirhāraiḥ, vipulībhavantyā mahākaruṇayā, sarvajñatāyā āsannībhūtamātmānaṁ saṁpaśyan samantabhadrabodhisattvacaryāyāḥ, sarvabuddhebhyo dharmāvabhāsaṁ saṁpratīcchan, vivardhamānena daśatathāgatabalāvabhāsena vidvāṁsaṁ gṛhapatiṁ parigaveṣamāṇo adrākṣīnmadhye nagarasya śṛṅgāṭake saptaratnavyomakoparyasaṁkhyeyaratnamaye vividhavajrendranīlaracitamaṇiratnapāde kāñcanasūtrajvālaśvete vimalagarbhamaṇiratnagarbhe pañcaratnaśatasamalaṁkṛtabimbe vicitradivyadūṣyaprajñapte ucchritadivyapaṭṭadhvajapatāke anekaratnajālasaṁchanne mahāratnavitānavitate mahāsuvarṇaratnapuṣpadāmābhipralambite bhadrāsane niṣaṇṇam, vimalavaiḍūryadaṇḍena jāmbūnadakanakacchatreṇa dhriyatā haṁsarājanirmalacāmarasaṁvījyamānam, vividhagandhopacārapradhūpitaṁ vāmadakṣiṇena pañcabhistūryaśataiḥ pravādyadbhiḥ divyātirekamadhuranirghoṣairmahāsaṁbhavaṁ nagaraṁ paryāpannaiḥ sattvaprītisaṁjanārthaṁ divyakusumameghaiḥ pravarṣadbhirdivyamānuṣyarūpasamatikrāntaiḥ pariniṣpannabodhisattvāśayaiḥ divyātirekavibhūṣaṇasamalaṁkṛtaiḥ kiṁkaropacaraṇapratikāribhiḥ pūrvakuśalamūlasabhāgacaritairdaśabhiḥ prāṇīsahasraiḥ parivṛtam| dṛṣṭvā ca sudhanaḥ śreṣṭhidārako yena vidvān gṛhapatistenopajagāma| upetya viduṣo gṛhapateḥ pādau śirasābhivandya vidvāṁsaṁ gṛhapatimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-ahaṁ ārya sarvasattvānāmarthāya anuttarāṁ samyaksaṁbodhiṁ saṁprasthito yaduta sarvasattvaduḥkhavyupaśamāya sarvasattvātyantasukhapratiṣṭhāpanāya sarvasattvasaṁsārasāgarābhyuddhāraṇatāyai sarvasattvadharmaratnadvīpasaṁprāpaṇatāyai sarvasattvatṛṣṇāsnehocchoṣaṇatāyai sarvasattvānāṁ mahākaruṇāsnehasaṁjananatāyai sarvasattvānāṁ kāmaratitṛṣṇāvinivartanatāyai sarvasattvānāṁ buddhajñānatṛṣṇotpādanatāyai sarvasattvānāṁ saṁsārāṭavīkāntārasamatikramaṇatāyai sarvasattvānāṁ buddhaguṇadharmārāmaratisaṁjananatāyai sarvasattvānāṁ traidhātukapurānniṣkramaṇatāyai sarvasattvānāṁ sarvajñatāpuropanayatāyai| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ śikṣamāṇā bodhisattvāḥ pratiśaraṇabhūtā bhavanti sarvasattvānām||
evamukte vidvān gṛhapatiḥ sudhanaṁ śreṣṭhidārakamevamāha-sādhu sādhu kulaputra, yena te anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| durlabhāḥ kulaputra te sattvāḥ, ye'nuttarāyāṁ samyaksaṁbodhau cittamutpādya bodhisattvacaryāyāṁ parimārgayamāṇā na tṛpyante kalyāṇamitradarśanena| na khidyante kalyāṇamitropasaṁkramaṇeṣu| na paritapyante kalyāṇamitropacāreṣu| na daurmanasyamutpādayanti kalyāṇamitradurāsadatayā| na nivartante kalyāṇamitragaveṣaṇatayā| na vyāvartante kalyāṇamitratṛṣṇālālasahṛdayatvāt| na pratyudāvartante kalyāṇamitramukhāvalokena| na saṁsīdanti kalyāṇamitrānuśāsanīpatheṣu| na khidyante kalyāṇamitropasthānaparicaryāsu| paśyasi tvaṁ kulaputra, imaṁ mama parivāram? āha-paśyāmi ārya| āha-sarva ete kulaputra mayā anuttarāyāṁ samyaksaṁbodhau cittamutpāditāḥ| mayaite janitāstathāgatakule| mayaite poṣitāḥ pāramitopasaṁhāraiḥ| mayaite saṁcaritāḥ sarvaśukladharmaiḥ| mayaite vivardhitā daśasu tathāgatabaleṣu| mayaite uccālitā lokavaṁśāt| mayaite pratiṣṭhāpitāstathāgatavaṁśe| mayaite vivartitā loke gaticakrāt| mayaite āvartitā dharmacakrapravartanatāyām| mayaite sattvāḥ tāritāstryadhvāpāyagatiprapātāt| mayaite pratiṣṭhāpitā dharmasamatānugamena| evaṁ hi kulaputra bodhisattvāstrātāro bhavanti sarvasattvānām| ahaṁ kulaputra manaḥkośasaṁbhavānāṁ puṇyānāṁ lābhī| so'hamannārthibhyo'nnaṁ dadāmi, pānārthibhyaḥ pānam, rasāgrārthibhyo rasāgram, khādyārthibhyaḥ khādyam, bhojyārthibhyo bhojyam, lehyārthibhyo lehyam, coṣyārthibhyaścoṣyam, vastrārthibhyo vastram, puṣpārthibhyaḥ puṣpam, mālyārthibhyo mālyam, gandhārthibhyo gandham, dhūpārthikebhyo dhūpam, vilepanārthibhyo vilepanam, cūrṇārthibhyaścūrṇam, ābharaṇavibhūṣaṇārthibhya ābharaṇavibhūṣaṇāni, ratnārthibhyo ratnāni, suvarṇārthibhyaḥ suvarṇam, rūpyārthibhyo rūpyam, muktārthibhyo muktām, pratiśrayārthibhyaḥ pratiśrayam, āsanārthibhya āsanam, śayanārthibhyaḥ śayanam, glānapratyayabhaiṣajyapariṣkārārthibhyo glānapratyayabhaiṣajyapariṣkārān, yānārthibhyo yānam, vāhanārthibhyo vāhanam, hastyaśvarathagogardabhamahiṣaiḍakārthibhyo hastyaśvarathagogardabhamahiṣaiḍakān, chatradhvajapatākārthibhyaśchatradhvajapatākāḥ, dāsīdāsārthibhyo dāsīdāsān, māṇavaparivārārthibhyo māṇavaparivāram, stryarthibhyaḥ striyaḥ, kumāryarthibhyaḥ, kumārīm, makuṭacūḍāmaṇyarthibhyo makuṭacūḍāmaṇīn, sacarmacūḍāmaṇyarthibhyo sacarmacūḍāmaṇīn, nīlavimalakeśamaṇḍalārthibhyo nīlavimalakeśamaṇḍalam, yāvadvividhasarvopakaraṇarthibhyo vividhasarvopakaraṇāni prayacchāmi| āgamaya kulaputra mūhūrtaṁ yāvatpratyakṣo bhaviṣyasi| samanantarabhāṣitāyāṁ cāsyāṁ vāci viduṣā gṛhapatinā, atha tāvadeva aparimāṇāḥ sattvā viduṣā gṛhapatinā pūrvapraṇidhānābhinimantritāḥ saṁnipatitāḥ| nānādigbhyo nānājanapadapradeśebhyo nānānagarebhyo nānānigamebhyo nānāpaṭṭanebhyo nānākarvaṭebhyo nānāsattvajātibhyo nānāsattvakulebhyo nānāsattvakulavimātratābhyo nānāgatiparivartebhyo nānāpratiṣṭhānasaṁjñānagatibhyo nānāyatanaviśuddhā nānāhārārthino nānāhārābhilāṣiṇo nānāśayā śucyannapānakāmā māṁsārthino vividhabhojanavimātratābhikāṅkṣiṇo vividhagativiśeṣopapatyāyatanasthitāḥ yaduta manuṣyeṣvodanakulmāṣasūpamatsyamāṁsādivividhakavalīkāhārārthinaḥ| yathā manuṣyeṣu, evaṁ sarvagativicāreṣu nānābhojanapānārthina upasaṁkrāntāḥ yaduta bodhisattvānubhāvena asaṅgatyāgadundubhinirghoṣeṇa bodhisattvapraṇidhinimantritāḥ| tamupasaṁkramya vidvāṁsaṁ gṛhapatiṁ yācante'valokayanti nirīkṣante vijñāpayanti||
atha khalu vidvān gṛhapatistān yācanakān saṁnipatitān viditvā muhūrtamanuvicintya gaganatalamavalokayati sma| tasya tato gaganatalādvividhā bhojanapānavidhayo nānārasā nānāvarṇā nānāgandhā avalambya hastatale pratyatiṣṭhan| sa tānyādāya tān yathāsaṁnipatitān yācanakān nānādhimuktān yathābhipretairbhojanapānavidhibhiḥ sarvopakaraṇaviśaiṣaiḥ saṁtarpayati saṁpravārayati saṁtoṣayati saṁpraharṣayati saṁpramodayati pariprīṇayati, āttamanaskān karoti| uttare vai nānāmiṣeṇa saṁtarpya tebhyo dharmaṁ deśayet| yaduta vipulajñānasaṁbhāropacayahetuṁ paridīpayan, sarvadāridryāsaṁbhavahetuṁ paridīpayan, mahābhogatāsamudāgamasaṁbhavahetuṁ paridīpayan, dharmajñānanayapratiulābhasaṁbhavahetuṁ paridīpayan, vipulapuṇyasaṁbhāropacayahetuṁ paridīpayan, prītibhakṣabhojanapratilābhasaṁbhavahetuṁ paridīpayan, lakṣaṇānuvyañjanopacitaśarīrapratilābhasaṁbhavahetuṁ paridīpayan, anavamṛdyabalapariśuddhipratilābhasaṁbhavahetuṁ paridīpayan, anantarāhāraprajñāpratilābhasaṁbhavahetuṁ paridīpayan, sarvamārabalapramardanāparyādattapuṇyabalapratilābhasaṁbhavahetuṁ paridīpayan dharmaṁ deśayet| so'nnārthina upasaṁkrāntān gaganatalānnānānnavidhīn gṛhītvā saṁtarpya tebhya āyurvarṇabalamukhapratibhānaṁ saṁpaśyan pratilābhāya dharmaṁ deśayet| sa pānārthina upasaṁkrāntānnānāvidhaiḥ pānairudāraiḥ kalyāṇairanavadyairmanaḥsaṁpraharṣakaiḥ saṁtarpya tebhyaḥ saṁsāratṛṣṇārativinivartanatāyai buddhadharmaratitṛṣṇāsaṁjananatāyai dharmaṁ deśayet| rasarasāgrārthina upasaṁkrāntānnānāvidharasarasāgrairmadhurāmlalavaṇakaṭutiktakaṣāyaiḥ saṁtarpayāmāsa| uttare caiṣāṁ rasarasāgratāmahāpuruṣalakṣaṇapratilābhāya dharmaṁ deśayet| sa yānārthino nānādiksrotobhyāgatānnānāvidhayānadānaiḥ saṁgṛhya tebhyo mahāyānādhirohaṇatāyai dharmaṁ deśayet| sa nānādigāgatān vastrārthina upasaṁkrāntān viditvā muhūrtaṁ vicintya gaganatalamullokayati sma| tasya tato gaganatalānnānāraṅgānyanekavarṇāni viśuddhāni nīlapītalohitāvadātamāñjiṣṭhasphaṭikavarṇāni vividhāni vastrāṇyavalambya hastatale pratyatiṣṭhan| sa taistān yācanakān pratipādya tebhyo'nuttaratathāgatahrayapatrāpyasuvarṇavarṇacchavitāpratilābhaviśuddhaye dharmaṁ deśayet| pratyekameva sarvopakaraṇavidhibhiryathāgatān yācanakān pratipādya tebhyo yathārhaṁ dharmaṁ deśayet||
atha khalu vidvān gṛhapatiḥ sudhanasya śreṣṭhidārakasya tamacintyaṁ bodhisattvavimokṣaviṣayamupadarśya evamāha-etamahaṁ kulaputra manaḥkośasaṁbhavavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ pariṣkāravaśitāprāptānāṁ bodhisattvānāṁ ratnapāṇinā pratilabdhānāṁ caryāṁ jñātuṁ guṇān vā vaktum, vikurvitaṁ vā nidarśayitum, ye te sarvalokadhātūnanavaśeṣaṁ pāṇinā saṁchādya buddhapūjāvidhānatāyai sarvatathāgataparṣanmaṇḍaleṣu nānāvarṇaratnameghān pravarṣanti| evaṁ nānāvarṇā bharaṇameghān nānāvarṇakūṭāgārameghān nānāvarṇavicitravastrameghān nānādivyatūryatālopacārasaṁgītimanojñāmadhuranirghoṣān nānāvarṇagandhameghān nānāvarṇadhūpamālyavilepanacūrṇacīvaracchatradhvajapatākāsarvopakaraṇameghān sarvākārasarvabuddhapūjāmeghān pravarṣanti| sarvatathāgataparṣanmaṇḍaleṣu sarvasattvabhavaneṣu yaduta sarvabuddhapūjopasthānatāyai sarvasattvadhātuparipākavinayāya ca||
gaccha kulaputra, ihaiva dakṣiṇāpathe siṁhapotaṁ nāma nagaram| tatra ratnacūḍo nāma dharmaśreṣṭhī prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārakastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto viduṣi gṛhapatau dharmagauravācchiṣyabhāvamupadarśya tadadhiṣṭhānātsarvabuddhadharmān saṁpaśyan, tadadhīnāṁ sarvajñatāṁ saṁpaśyan, kalyāṇamitrānācchedyaprematāmupadarśayan, kalyāṇamitreṣvatyantājñācintyatāṁ saṁdarśayan, kalyāṇamitravaśavartitāmanuvartayan, kalyāṇamitrānuśāsanīvacanaṁ śuśrūṣamāṇaḥ, kalyāṇamitraprabhavaṁ śraddhendriyaṁ nidhyāyan, kalyāṇamitrānuśāsanyanupreṣitaḥ, kalyāṇamitrābhirādhanānuvartanacitto viduṣo gṛhapateḥ pādau śirasābhivandya vidvāṁsaṁ gṛhapatimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya viduṣo gṛhapaterantikātprakrāntaḥ||15||
18 ratnacūḍaḥ|
atha khalu sudhanaḥ śreṣṭhidārakaḥ tatpuṇyatoyaṁ saṁbhāvayan, tatpuṇyakṣetraṁ saṁpaśyan, tatpuṇyasumeruṁ pariśodhayan, tatpuṇyatīrthamavagāhayamānaḥ, tatpuṇyakośaṁ vivṛṇvan, tatpuṇyanidhimavalokayan, tatpuṇyamaṇḍalaṁ pariśodhayan, tatpuṇyaskadhaṁ samādadat, tatpuṇyabalaṁ saṁjanayan, tatpuṇyavegaṁ vivardhayan, anupūrveṇa yena siṁhapotaṁ nagaraṁ tenopasaṁkramya ratnacūḍaṁ dharmaśreṣṭhinaṁ parimārgamāṇo'drākṣīdantarāpaṇamadhyagatam| tasya pādau śirasābhivandya pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| tatsādhu me āryo bodhisattvamārgamupadiśatu, yenāhaṁ mārgeṇa sarvajñatāyāṁ niryāyām||
atha khalu ratnacūḍo dharmaśreṣṭhī sudhanaṁ śreṣṭhidārakaṁ pāṇau gṛhītvā yena svaṁ niveśanaṁ tenopasaṁkramya tadgṛhamupadarśya evamāha-prekṣasva kulaputra mama niveśanam| so'nuvilokayan adrākṣīttadgṛhaṁ śuddhaṁ prabhāsvaraṁ jāmbūnadasuvarṇamayaṁ vipulamudviddhaṁ rūpyaprākāraparikṣiptaṁ sphaṭikaprāsādasukṛtopaśobhitaṁ vaiḍūryakūṭaśatasahasrapratimaṇḍitaṁ musāragalvasamucchritastambhaṁ suprajñaptaṁ lohitamuktāmayasiṁhāsanaṁ jyotīrasamaṇiratnasiṁhadhvajasamuchritaṁ vairocanamaṇiratnavitānavitataṁ cintāmaṇivicitrahemajālasaṁchannamasaṁkhyeyamaṇiratnapratimaṇḍitavyūhaṁ śītajalāśmagarbhamayapuṣkariṇīsamupetaṁ sarvaratnadrumaparivṛtaṁ vipulaṁ vistīrṇaṁ daśapuramudviddhamaṣṭadvāram| sa tadgṛhaṁ praviśya samantādanuvilokayati sma| sa prathame pure'nnapānavidhiparityāgamadrākṣīt| dvitīye pure sarvavastravidhiparityāgam| tṛtīye pure sarvaratnābharaṇālaṁkāraparityāgam| caturthe pure'ntaḥpureparibhogaratimahāpṛthivīkalyāṇakanyāratnaparityāgamadrākṣīt| pañcame pure pañcamībhūmipratiṣṭhitānāṁ bodhisattvānāṁ dharmasaṁgītiratiprayuktānāṁ lokahitasukhacittaceṣṭānāṁ sarvaśāstrāṇyabhinirhārayatāṁ dhāraṇīnayaṁ ca samādhisamudraṁ ca samādhivyutthānaṁ ca samādhivyavacāraṁ ca jñānālokaṁ ca abhinirhārayatāṁ saṁnipātamadrākṣīt| ṣaṣṭhe pure prajñāpāramitāvihārapratilabdhānāṁ gambhīraprajñānāṁ sarvadharmapraśāntābhijñānāṁ bhūmisamādhidhāraṇīmukhagarbhasamantamukhaniryātānām anāvaraṇagocarāṇām advayasamudācārāṇāṁ dharmasaṁgītiṁ kurvatāṁ prajñāpāramitāparivartanamanusaratāṁ vibhajatāmuttānī kurvatāṁ bodhisattvānāṁ saṁnipātamadrākṣīt imāni prajñāpāramitāmukhāni saṁgāyatām-yaduta śāntigarbhaṁ nāma prajñāpāramitāmukham, sarvajagajjñānasuvibhaktaṁ ca nāma prajñāpāramitāmukham, acalāvartaṁ ca nāma prajñāpāramitāmukham, virajaḥprabhāsaṁ ca nāma prajñāpāramitāmukham, duryodhanagarbhaṁ ca nāma prajñāpāramitāmukham, jagadrocanāmaṇḍalaṁ ca nāma prajñāpāramitāmukham, anugamanayamaṇḍalaṁ ca nāma prajñāpāramitāmukham, sāgaragarbhaṁ ca nāma prajñāpāramitāmukham, samantacakṣurupekṣāpratilabdhaṁ ca nāma prajñāpāramitāmukham, akṣayakośānugamaṁ ca nāma prajñāpāramitāmukham, sarvadharmanayasāgaraṁ ca nāma prajñāpāramitāmukham, sarvajagatsāgarānugamaṁ ca nāma prajñāpāramitāmukham, asaṅgapratibhānaṁ ca nāma prajñāpāramitāmukham, dharmameghāvalambānupūrvābhilambhanilayaṁ ca nāma prajñāpāramitāmukham| itīmāni prajñāpāramitāmukhāni pramukhaṁ kṛtvā paripūrṇāni daśa prajñāpāramitāsaṁkhyeyaśatasahasrāṇi, yāni tān bodhisattvānanabhilāpyavyūhasuvibhaktaparṣanmaṇḍalasthitān saṁgāyato'drākṣīt| saptame pure pratiśrutkopamakṣāntipratilabdhānāmupāyajñānaviniścayaniryātānāṁ sarvatathāgatadharmameghasaṁpratyeṣakāṇāṁ bodhisattvānāṁ saṁnipātamadrākṣīt| aṣṭame pure'cyutagāminyabhijñāpratilabdhānāṁ sarvalokadhātvanuvicaraṇānāṁ sarvaparṣanmaṇḍalapratibhāsaprāptānāṁ sarvadharmadhātusuvibhaktaśarīrāṇāṁ sarvatathāgatapādamūlāsaṁbhinnaviṣayāṇāṁ sarvabuddhakāyasamavasaraṇānāṁ sarvatathāgataparṣanmaṇḍalapūrvagamakathāpuruṣāṇāṁ bodhisattvānāṁ saṁnipātamadrākṣīt| navame pure ekajātipratibaddhānāṁ bodhisattvānāṁ saṁnipātamadrākṣīt| daśame pure sarvatathāgatānāṁ saprathamopacittotpādacaryāniryāṇapraṇidhānasāgarān sarvabuddhadharmavikurvitaviṣayān sarvabuddhakṣetraparṣanmaṇḍalān sarvabuddhadharmacakranirghoṣān sarvasattvavinayādhiṣṭhānavyūhānadrākṣīt||
dṛṣṭvā ca ratnacūḍaṁ dharmaśreṣṭhinametadavocat-ārya, kutaste iyamevaṁrūpā saṁpadviśodhitā? kutra te kuśalamūlānyavaropitāni yasya tava iyamīdṛśī vipākasaṁpat? sa āha-smarāmi kulaputra atīte'dhvani buddhakṣetraparamāṇurajaḥsamānāṁ kalpānāṁ pareṇa paratareṇa cakravicitre lokadhātāvanantaraśmidharmadhātusamalaṁkṛtadharmarājo nāma tathāgato loke udapādi, vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṁ ca manuṣyāṇāṁ ca buddho bhagavān| sa khalu punastathāgato jñānavairocanapramukhena śrāvakakoṭīśatena jñānasūryatejaḥpramukhena ca bodhisattvakoṭīśatasahasreṇa sārdhaṁ maṇidhvajavyūharājamahodyānadharaṇipraviṣṭo rājñā dharmeśvararājena abhinimantritaḥ| tasya me tathāgatasya nagarapraviṣṭasyāntarāpaṇamadhyagatasya tūryanādanirnāditaṁ kāritam| ekā ca gandhagulikā nidhūpitā tasya bhagavataḥ sabodhisattvaśrāvakasaṁghasya pūjākarmaṇe| tayā ca gandhagulikayā nidhūpitayā saptāhaṁ sarvajambudvīpo'nantavarṇaiḥ sarvasattvakāyasadṛśairdhūpapaṭalameghaiḥ saṁchanno'bhūt| tebhyaśca dhūpapaṭalameghebhya evaṁrūpaḥ śabdo niścarati sma-aciantyastathāgatatryadhvavipulena skandhena samanvāgataḥ, sarvajñaḥ sarvāvaraṇavigataḥ sarvakleśavāsanāprahīṇaḥ, sarvatathāgatāvaropitā dakṣiṇā, apramāṇasarvajñātāphaladāyikā sarvajñatāsamavasaraṇā iti-yaduta asmatkuśalamūlaparipākārthamacintyasattvakuśalamūlavegasaṁjananārthaṁ ca| tebhyo dhūpapaṭalameghebhyo buddhādhiṣṭhānena ayamevaṁrūpaḥ śabdo niścacāra| tacca me kulaputra tathāgatādhiṣṭhānaṁ saṁdarśanaprātihāryakuśalamūlaṁ triṣu sthāneṣu pariṇāmitam| katameṣu triṣu? yaduta atyantasarvadāridrayasamucchedāya saddharmaśravaṇāvirahitatāyai sarvabuddhabodhisattvakalyāṇamitradarśanaparipūraye ca| etamahaṁ kulaputra, apratihatapraṇidhimaṇḍalavyūhabodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyamacintyāpramāṇaguṇaratnākarāṇāṁ bodhisattvānāṁ caryāṁ jñātuṁ guṇān vā vaktum, ye te asaṁbhinnabuddhaśarīrasāgarāvatīrṇāḥ, ye te asaṁbhinnadharmameghasaṁpratīcchakāḥ, ye te asaṁbhinnaguṇasāgarapratipannāḥ, ye te samantabhadracaryājālavisṛtāḥ, ye te asaṁbhinnasamādhiviṣayāvatīrṇāḥ ye te asaṁbhinnasarvabodhisattvaikaghanakuśalamūlāḥ ye te asaṁbhinnatathāgatāvikalpavihāriṇaḥ, ye te asaṁbhinnatryadhvasamatāvatīrṇāḥ,ye te asaṁbhinnasarvakalpasaṁvāsāparikhinnāḥ, ye te asaṁbhinnasamantacakṣurviṣayabhūmipratiṣṭhitāḥ||
gaccha kulaputra, ayamihaiva dakṣiṇāpathe vetramūlako nāma janapadaḥ| tatra samantamukhe nagare samantanetro nāma gāndhikaḥ śreṣṭhī prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako ratnacūḍasya dharmaśreṣṭhinaḥ pādau śirasābhivandya ratnacūḍaṁ dharmaśreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛutya punaḥ punaravalokya ratnacūḍasya dharmaśreṣṭhino'ntikātprakrāntaḥ||16||
19 samantanetraḥ|
atha khalu sudhanaḥ śreṣṭhidārako'nantabuddhadarśanāvatīrṇo'nantabodhisattvasamavadhānaprāpto'nantabodhisattvamārganayāvabhāsito'nanta-bodhisattvadharmanayābhiṣyanditaniścitacitto'nantabodhisattvādhimuktipathaviśuddhiranantabodhisattvendriyāva-bhāsapratilabdho'nantabodhisattvāśayabalapratiṣṭhito'nantabodhisattvacaryānugatacetāḥ anantabodhisattvapraṇidhānabalasaṁjāto'nantabodhisattvāparājitadhvajo'nantabodhisattvajñānālokaparivartī anantabodhisattvādharmāvabhāsapratilabdhaḥ anupūrveṇa yena vetramūlako nāma janapadastenopasaṁkramya samantamukhaṁ nagaraṁ parimārgan samantadigvidikṣu deśapradeśopacāreṣu nimnonnatasamaviṣameṣu aparikhinnāśayo'viśraman samānacitto'vivartyavīryo'paryādattacetano'vismṛtakalyāṇamitrānuśāsanaḥsadākalyāṇamitrasamudācārahṛdayavāsanaḥ samantamukhavijñaptīndriyaḥ sarvapramādavigato visphāritakarṇacakṣuḥ sarvataḥ parigaveṣamāṇo'drākṣītsamantamukhaṁ nagaram, madhye vetramūlasya janapadasya daśānāṁ paṭṭanasahasrāṇāṁ nigamaṁ supariniṣṭhitaṁ dṛḍhaprākāramudviddhamaṣṭacatvaropaśobhitam| tasya madhye samantanetraṁ gāndhikamadrākṣīt gāndhikavīthyāmupaviṣṭam| dṛṣṭvā ca yena samantanetro gāndhikastenopasaṁkramya samantanetrasya gāndhikasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya, anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| āha-sādhu sādhu kulaputra, yena te anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| ahaṁ kulaputra sarvasattvānāṁ vyādhīn prajānāmi vātasamutthānapi, pittasamutthānapi, śleṣmasamutthānapi, sabhāgakṣubhitānapi, paropakramitānapi, amanuṣyavaikārikānapi, viṣamaparopakramikānapi, vividhamantraśastravetālaprayogāgnisamutthānapi, udakasaṁkṣobhasamutthānapi, vividhabhayaṁsaṁtrāsasaṁbhavānapi| teṣāṁ ca sarvavyādhīnāṁ praśamaṁ prajānāmiyaduta snehanaṁ prajānāmi, vamanaṁ virecanamāsthāpanaṁ raktāvasecanaṁ nāsākarma karṣupariṇāhaṁ pariṣvedanamanulepanaṁ viṣapratighātaṁ bhūtagrahapratiṣedhaṁ bṛṁhaṇaṁ snapanaṁ saṁvāsanaṁ saṁvardhanaṁ varṇapariśodhanaṁ balasaṁjananaṁ prajānāmi| ye kulaputra sattvā mamāntikamupasaṁkrāmanti daśabhyo digbhyaḥ, teṣāmahaṁ sarveṣāṁ vyādhīn praśamayāmi| vyādhipraśāntāṁśca susnātānuliptagātrān kṛtvā yathārhābharaṇavibhūṣitāṅgān yathārhavastrasaṁchāditaśarīrān vividhabhojanarasāgraiḥ saṁtarpya aparimitadhanasamṛddhān karomi| uttare caiṣāṁ rāgaprahāṇāya dharmaṁ deśayāmi aśubhopasaṁhāreṇa| doṣaprahāṇāya dharmaṁ deśayāmi mahāmaitrīsaṁvarṇanatayā| mohaprahāṇāya dharmaṁ deśayāmi dharmapravicayaprabhedapradarśanatayā| samabhāgacaryākleśaprahāṇāya dharmaṁ deśayāmi| viśeṣaparijñānayamukhasaṁprakāśanatayā bodhicittasaṁbhavahetuṁ paridīpayāmi| sarvabuddhaguṇadharmasaṁprayuktakathāsaṁprakāśanatayā mahākaruṇāsaṁbhavahetuṁ paridīpayāmi| aparimāṇasaṁsāraduḥkhasaṁprakāśanatayā aparimitaguṇapratilābhasaṁbhavahetuṁ paridīpayāmi| vipulapuṇyajñānasaṁbhāropacayasaṁvarṇanatayā mahāyānapraṇidhānasaṁbhavahetuṁ paridīpayāmi| sarvasattvaparipākavinayasaṁdarśanatayā samantabhadrabodhisattvacaryāpratilābhasaṁbhavahetuṁ paridīpayāmi| sarvakṣetra sarvakalpasaṁvāsacaryājālapravistaraṇatayā lakṣaṇānuvyañjanopacitabuddhaśarīrapratilābhasaṁbhavahetuṁ paridīpayāmi| dānapāramitāsaṁvarṇanatayā sarvatragāminītathāgatapariśuddhipratilābhasaṁbhavahetuṁ paridīpayāmi| śīlapāramitāsaṁprakāśanatayā acintyatathāgatarūpavarṇaviśuddhisaṁbhavahetuṁ paridīpayāmi| kṣāntipāramitāsaṁprakāśanatayā duryodhanatathāgataśarīrasaṁbhavahetuṁ paridīpayāmi| vīryapāramitāsaṁprakāśanatayā abhibhūtānabhibhūtatathāgatātmabhāvaviśuddhiṁ paridīpayāmi| dhyānapāramitāsaṁprakāśanatayā dharmaśarīraviśuddhiṁ paridīpayāmi| prajñāpāramitāsaṁprakāśanatayā sarvajagadabhimukhabuddhātmabhāvaviśuddhiṁ paridīpayāmi| upāyakauśalyapāramitāsaṁprakāśanatayā sarvakalpakālajagaccittasaṁveśanaśarīraviśuddhiṁ paridīpayāmi| praṇidhānapāramitāsaṁprakāśanatayā sarvabuddhakṣetrābhyudgatātmabhāvaviśuddhiṁ paridīpayāmi| balapāramitāsaṁprakāśanatayā sarvajagadyathāśayasaṁtoṣaṇakāyapariśuddhiṁ paridīpayāmi| jñānapāramitāsaṁprakāśanatayā paramaśubhadarśanakāyapariśuddhiṁ paridīpayāmi, yaduta sarvākuśaladharmavinivartanasaṁprakāśanatayā| evaṁ caitān dharmadānena saṁgṛhya anantadhanaratnopacayopastabdhān kṛtvā visarjayāmi| api tu khalu punarahaṁ kulaputra sarvagandhadhūpavāsanānulepanayuktīḥ prajānāmi yaduta atulagandharājapramukhāḥ| sindhuvāritagandharājapramukhā ajitāvatigandharājapramukhā vibodhanagandharājapramukhā aruṇavatigandharājapramukhāḥ kālānusārigandharājapramukhā uragasāracandanagandharājapramukhā meghāgarugandharājapramukhā akṣobhyendriyagandharājapramukhāḥ sarvagandhayuktīḥ prajānāmi| api tu khalu punarahaṁ kulaputra sarvasattvasaṁtoṣaṇasamantamukhabuddhadarśanapūjopasthānagandhabimbaṁ prajānāmi||
itaśca me kulaputra, sarvasattvasaṁtoṣaṇātsamantamukhabuddhadarśanapūjopasthānagandhabimbātsarvābhiprāyāḥ paripūryante, yena sarvasattvaparitrāṇālaṁkārameghānadhitiṣṭhāmi| yaduta gandhavimānālaṁ kārameghān yāvatsarvākāratathāgatapūjopasthānālaṁkārameghānadhitiṣṭhāmi| yadāhaṁ kulaputra tathāgatān pūjayitukāmo bhavāmi, tadāhamitaḥ sarvasattvasaṁtoṣaṇāt samantamukhabuddhadarśanapūjopasthānagandhabimbādaparimāṇān gandhakośakūṭāgārameghānniścārya daśadiksarvadharmadhātugateṣu sarvatathāgataparṣanmaṇḍaleṣu sarvagandhakośakūṭāgārameghālaṁkāraṁ sarvadharmadhātumadhitiṣṭhāmi| sarvabuddhakṣetrapariśodhanameghālaṁkāraṁ gandhabhavanameghālaṁkāraṁ gandhaprākārameghālaṁkāraṁ gandhaniryūhavyūhameghālaṁkāraṁ gandhatoraṇameghālaṁkāraṁ gandhagavākṣameghālaṁkāraṁ gandhaharmikameghālaṁkāraṁ gandhārdhacandrameghālaṁkāraṁ gandhacchatrameghālaṁkāraṁ samucchritagandhadhvajameghālaṁkāraṁ gandhapatākāmeghālaṁkāraṁ gandhavitānameghālaṁkāraṁ gandhavigrahajālameghālaṁkāraṁ gandhaprabhāmeghālaṁkāraṁ gandhāvabhāsavimalavyūhameghālaṁkāraṁ sarvagandhameghapravarṣaṇālaṁkāraṁ sarvadharmadhātumadhitiṣṭhāmi| etamahaṁ kulaputra sarvasattvasaṁtoṣaṇaṁ samantamukhabuddhadarśanapūjopasthānagandhabimbaṁ dharmamukhaṁ jānāmi| kiṁ mayā śakyaṁ bhaiṣajyarājakalpānāṁ bodhisattvānāmamoghadarśanānāmamoghaśravaṇānāmamoghasaṁvāsānāmamoghānusmṛtīnāmamoghā-nuvratānāmamoghanuvratānāmamoghanāmadheyagrahaṇānāṁ caryāṁ jñātuṁ guṇān vā vaktum, yeṣāṁ sahadarśanena ca sarvasattvānāṁ sarvakleśāḥ praśamanti, yeṣāṁ sahadarśanena sattvā vinivartante sarvāpāyagatibhyaḥ, yeṣāṁ sahadarśanena sattvā avakāśaṁ labhante buddhadharmeṣu, yeṣāṁ sahadarśanena sattvānāmupaśamanti sarvaduḥkhaskandhāḥ, yeṣāṁ sahadarśanena sattvā vigatabhayā bhavanti sarvasaṁsāragatibhyaḥ, yeṣāṁ sahadarśanena sattvā abhayaprāptā bhavanti sarvajñatādigupanayatayā, yeṣāṁ sahadarśanena sattvā na pratipatanti jarāmaraṇaśvabhraprapāteṣu, yeṣāṁ sahadarśanena sattvā nirvṛtisukhaṁ pratilabhante dharmadhātusamatāsthānena||
gaccha kulaputra, idamihaiva dakṣiṇāpathe tāladhvajaṁ nāma nagaram| tatra analo nāma rājā prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārakaḥ samantanetrasya gāndhikaśreṣṭhinaḥ pādau śirasābhivandya samantanetraṁ gāndhikaṁ śreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya samantanetrasya gāndhikaśreṣṭhino'ntikāt prakrāntaḥ||17||
20 analaḥ|
atha khalu sudhanaḥ śreṣṭhidārakastāṁ kalyāṇamitraparaṁparāmanusmaran, tāni kalyāṇamitrānuśāsanīmukhāni manasikurvan, parigṛhīto'smi kalyāṇamitrairiti svacittaṁ saṁtoṣayan, kalyāṇamitrārakṣito'smi na bhūyo vinivartiṣyāmi anuttarāyāḥ samyaksaṁbodherityanuvicintayan pratyalabhata cittaprītim| cittaprasādaṁ cittaprāmodyaṁ cittatuṣṭiṁ cittapraharṣaḥ cittanandīṁ cittavyupaśamaṁ cittavipulatāṁ cittālaṁkāratāṁ cittāsaṅgatāṁ cittānāvaraṇatāṁ cittaviviktatāṁ cittasamavasaraṇatāṁ cittavaśitāṁ cittaiśvaryaṁ cittadharmānugamaṁ cittakṣetraspharaṇatāṁ buddhadarśanālaṁkāracittatāṁ daśabalamanasikārāvipravāsacittatāṁ pratyalabhata| so'nupūrveṇa janapadena janapadaṁ grāmeṇa grāmaṁ deśena deśaṁ parimārgan yena tāladhvajaṁ nagaraṁ tenopasaṁkramya paripṛcchati sma-kutrānalo rājeti| tamanyo janakāya etadavocat-eṣa kulaputra analo rājā arthakaraṇe siṁhāsanopaviṣṭo rājakāryaṁ karoti| janapadān praśāsti| nigrahītavyānnigṛhṇāti, pragrahītavyān pragṛhṇāti, aparādhitān daṇḍaṁ praṇayati| vivadatāṁ vivādaṁ chinatti| dīnānāśvāsayati| dṛptān damayati| prāṇivadhādvinivartayati| adattādānādvicchandayati| pariparigṛhītābhilāṣād vyupaśamayati| mṛṣāvādādvinivārayati| piśunayavacanādvivecayati| paruṣavacanādviramayati| saṁbhinnapralāpād vyāvartayati| abhidhyāyā viśleṣayati| vyāpādāddūrīkaroti mithādṛṣṭerviyojayati||
atha khalu sudhanaḥ śreṣṭhidārako yena analo rājā tenopajagāma| so'drākṣīdanalaṁ rājānaṁ nārāyaṇavajramaṇivicitre asaṁkhyeyanānāvidhaprabhāsvaratnapāde anekaratnasuracitālaṁkārarucirabimbe, kāñcanasūtrajālaśvetasupariniṣṭhite, anekamaṇiratnadīpapradyotite, vaśirājamaṇiratnamayapadmagarbhe anekadivyaratnavastrasuprajñapte, vividhadivyagandhadhūpitopacāre ucchritaratnadhvajachatraśatasahasravirājite ratnapatākāśatasahasrodviddhopaśobhite vicitraratnapuṣpadāmakalāpābhipralambitojjvalite vividhadivyaratnavitānavitate mahāratnasiṁhāsane niṣaṇṇaṁ navaṁ daharaṁ taruṇamabhirūpaṁ prāsādikaṁ darśanīyamabhinīlapradakṣiṇāvartakeśaṁ chatrākāramūrdhānamuṣṇīṣaśirasaṁ pṛthulalāṭamabhinīlaviśālagopakṣmanayanaṁ madhuronnatacārutuṅganāsāvaṁśaṁ hiṅgulukasuvarṇasuśliṣṭauṣṭhaṁ samavahitasuśuklapūrṇacatvāriṁśaddantaṁ siṁhahanuṁ paripūrṇopacitakapolaṁ suruciracāpāyatabhruvaṁ śaśāṅkavarṇorṇayā kṛtatilakamāyatapramuktapralambakarṇaṁ pūrṇacandrasaumyavadanaṁ kamburuciravṛttagrīvaṁ śrīvatsālaṁkṛtahṛdayaṁ siṁhapūrvārdhakāyaṁ citāntarāṁsaṁ susaṁvṛttoruskandhaṁ pralambabāhuṁ jālāvanaddhāṅgulicakrāṅkitahastapādaṁ mṛdutarūṇopacitapāṇipādaṁ saptotsadaṁ vajrasadṛśamadhyaṁ bṛhadṛjugātraṁ suvartitoruṁ kośagatabastiguhyam eṇeyajaṅghaṁ dirghāṅgulimāyatapādapārṣṇi vyāmaprabhaṁ suvarṇacchavimekaikapradakṣiṇordhvāṅgaromaṁ nyagrodharājaparimaṇḍalaṁ lakṣaṇānuvyañjanopacitaśarīraṁ cintārājamaṇiratnamukuṭāvabaddhaśirasaṁ jāmbūnadakanakārdhacandraracitalalāṭālaṁkāramindranīlamaṇivimalanīlakuṇḍalapralambitakarṇamanardhya-maṇiratnahāraprabhāvabhāsitavimalavipulopacitavakṣasaṁ divyottamamaṇikeyūrabalayavidaṣṭavikrīḍitabāhuṁ daśaratnaśalākāśatasuvibhaktena jāmbūnadakanakacchadanena jyotīrasamahāmaṇiratnasuviśuddhagarbheṇa ratnaghaṇṭāmālāniścaritamanojñamadhuraghoṣeṇa samantadiṅmahāmaṇiratnāvabhāsaprāptena vimalavaiḍūryamaṇiratnadaṇḍena mahatā ratnacchatreṇa dhāryatā mahārājādhipatyaprāptamapratihataparacakraśāsanaṁ vigataparacakrabhayaiśvaryam| tasya samantāddaśāmātyasahasrāṇi saṁnipatitāni saṁniṣaṇṇāni rājakāryaprayuktānyapaśyat||
daśa cāsya kāraṇāpurūṣasahasrāṇi saṁnipatitāni purata upasthāpitāni narakapālasadṛśāni yamapuruṣakalpāni vikṛtapadadhārīṇi raudravikṛtabhayasaṁjananāni raktanayanāni saṁdaṣṭauṣṭhatrivalībhṛkuṭīkṛtavadanāni asiparaśuśaktitomarabhuśuṇḍiśūlapraharaṇagṛhītāni viṣamavikṛtaduḥsaṁsthitavadanaśarīrāṇi meghavarṇāni bhīmarūpacaṇḍasvaranirghoṣāṇi durnirīkṣyatejāṁsi mahābhayakarāṇi prāṇiśatasahasrahṛdayasaṁtrāsasaṁjananāni nigṛhītavyasattvanigrahaprayuktāni apaśyat| tatra bahūni prāṇiśatasahasrāṇi corāṇāṁ parasvāpahāriṇā parasattvabhogavipralopināṁ panthamoṣakāṇāṁ grāmanagaranigamaghoṣadāhakānāṁ kulaghātakānāṁ saṁdhicchedakānāṁ kilbiṣakāriṇāṁ garadāyakānāṁ ḍāmarikānāṁ manuṣyaghātakānāṁ paradārasevināṁ mithyāpratipannānāṁ duṣṭacetasāmabhidhyālūnāṁ vividhapāpakrūrakarmakāriṇāṁ gāḍhapañcabandhanabaddhāni analasya rājño'ntikamupanīyamānānyapaśyat| tebhyo'nalaṁ rājānaṁ yathārhadaṇḍaṁ praṇayantamadrākṣīt| sa tatra rājño'nalasyājñayā keṣāṁciddhastapādacchedaṁ keṣāṁcit karṇanāsācchedaṁ keṣāṁciccakṣurutpāṭanaṁ keṣāṁcidaṅgapratyaṅgaśīrṣacchedanaṁ keṣāṁcit sarvaśarīramagninā pradīpyamānāṁ kāṁścicchinnavikṛtataptakṣārodakapariṣicyamānaśarīrān, evamanekavidhāstīvrāḥ kharāḥ kaṭukā amanāpāḥ prāṇahāriṇīḥ kāraṇāḥ kāryamāṇā apaśyat| tasmiṁśca āghātane parvatapramāṇān karacaraṇanayanakarṇanāsāśiroṅgapratyaṅgarāśīnapaśyat| triyojanagambhīraṁ ca anekayojanāyāmavistīrṇaṁ śoṇitasaro'drākṣīt| tatra ca aṅgapratyaṅgaśirovikalāni mṛtakalevaraśatasahasrāṇi vṛkaśṛgālāśvakākagṛdhraśyenakurarabhairavākīrṇāni bhakṣyamāṇāni apaśyat| kānicinnīlāni ca nīlavarṇāni vipūyakāni vyādhmātakāni vipaṭumakāni paramavikṛtabībhatsānyapaśyat| teṣāṁ ca vadhyānāṁ hanyamānānāṁ vividhāḥ kāraṇāḥ kāryamāṇānāṁ ghoramārtasvaraṁ krandatāṁ mahāntaṁ nirnādanirghoṣamaśrauṣīt mahāsaṁvegodvegasaṁjananaṁ tadyathā saṁghāte mahānarake||
tasya tadatidārūṇabhairavakaraṁ paramavaiśasaṁ dṛṣṭvaivametadabhavat-ahaṁ ca sarvasattvahitasukhahetoranuttarāṁ samyaksaṁbodhimabhisaṁprasthito bodhisattvacaryāparimārgaṇatatparaḥ kalyāṇamitrāṇi paripṛcchāmi-kiṁ bodhisattvena kuśalaṁ kartavyam, kimakuśalaṁ parivarjayitavyamiti| ayaṁ ca analo rājā kuśaladharmaparihīṇo mahāsāvadyakarmakārī praduṣṭamanaḥsaṁkalpaḥ parasattvajīvitoparodhāya pratipannaḥ parasattvotpīḍanatatparaḥ paralokanirapekṣo durgatiprapātābhimukhaḥ| tatkṛto'smādbodhisattvacaryāśravo bhaviṣyatīti? tasyaivaṁ cintāmanasikāraprayuktasya sarvasattvadhātuparitrāṇābhimukhasya vipulakarūṇāsaṁbhūtacetasa upari gaganatale devatā ityevamārocayāmāsuḥ na smarasi kulaputra jayoṣmāyatanasyarṣeḥ kalyāṇamitrānuśāsanīmiti? sa ūrdhvamukho gaganatalamavalokya evamāha-smarāmīti| devatāḥ prāhuḥ-mā tvaṁ kulaputra, kalyāṇamitrānuśāsanīṣu vicikitsāmutpādaya| samyak samena kalyāṇamitrāṇi praṇayanti na viṣameṇa| acintyaṁ hi kulaputra bodhisattvānāmupāyakauśalyacaryājñānam| acintyaṁ sarvasattvasaṁgrahajñānam| acintyaṁ sattvānugrahajñānam| acintyaṁ sattvanigrahajñānam| acintyaṁ sattvapragrahajñānam| acintyaṁ sattvasaṁgrahajñānam| acintyaṁ sattvapariśodhanajñānam| acintyaṁ sattvaparipālanajñānam| acintyaṁ sattvāvataraṇajñānam| acintyaṁ sattvaparipācanajñānam| acintyaṁ sattvavinayajñānam| gaccha kulaputra, paripṛccha enaṁ bodhisattvacaryāmiti||
atha sudhanaḥ śreṣṭhidārako devatāvacanamupaśrutya yena analo rājā tenopajagāma| upetya analasya rājñaḥ pādau śirasābhivandya analaṁ rājānamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya, anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalvanalo rājā rājakāryāṇi kṛtvā utthāya siṁhāsanāt sudhanaṁ śreṣṭhidārakaṁ dakṣiṇena pāṇinā gṛhītvā tāladhvajaṁ rājadhānīṁ prāviśat| so'nupūrveṇa svaṁ gṛhamanupraviśya sudhanaṁ śreṣṭhidārakamantaḥpuraṁ praveśya bhadrāsane niṣadya evamāha-vyavalokayasva kulaputra imaṁ mama gṛhaparibhogamiti| sa vyavalokayannadrākṣīttadgṛhaṁ vipulaṁ vistīrṇaṁ saptaratnaprākāraparikṣiptaṁ vividhamaṇiratnaprāsādopaśobhitamanekaratnakūṭāgāraśatasahasrālaṁkṛtamacintyamaṇiratnaprabhājvālojjvalitatejasaṁ nānāmaṇiratnavividhavibhakticitravirājitalohitamuktāmayasamucchritastambhaṁ suprajñaptamusāragalvamayānekaratnaśatasahasravicitropaśobhitasiṁhāsanaṁ jyotīrasamaṇiratnasiṁhadhvajasamucchritaṁ vairocanaṁ maṇiratnavitānavitataṁ cintāmaṇivicitramahājālasaṁchannamasaṁkhyeyavicitramaṇiratnapratimaṇḍitaniryūhavyūhaṁ śītajalāśmagarbhamayapuṣkiriṇīsamupetaṁ sarvaratnadumayapaṅktiparivṛtam| daśa cāsya strīkoṭīparivāramadrākṣīt abhirūpāṇāṁ prāsādikānāṁ darśanīyānāṁ paramaśubhavarṇapuṣkalatayā samanvāgatānāṁ sarvakalāvidhijñānāṁ pūrvotthāyinīnāṁ paścānnipātinīnāṁ maitracittānāṁ kiṁkaropacāvaravacanapratikāriṇīnām||
atha khalvanalo rājā sudhanaṁ śreṣṭhidārakamevamāha-tatkiṁ manyase kulaputra, api tu pāpakāriṇāmevaṁrūpaḥ karmavipāko'bhinirvartate? evaṁrūpā ātmabhāvasaṁpat, evaṁrūpā parivārasaṁpat, evaṁrūpā mahābhogasaṁpat, evaṁrūpā mahaiśvaryādhipatyasaṁpat? āha-no hīdamārya| so'vocat-ahaṁ kulaputra māyāgatasya bodhisattvavimokṣasya lābhī| ime ca kulaputra madviṣayavāsinaḥ sattvā yadbhūyasā prāṇātipātino'dattādāyinaḥ kāmamithyācāriṇo mṛṣāvādinaḥ paiśunikāḥ pārūṣikāḥ saṁbhinnapralāpino'bhidhyālambā vyāpannācittā mithyādṛṣṭayaḥ pāpakarmāṇo raudrāścaṇḍāḥ sāhasikā vividhākuśalakarmakriyāparigatāḥ| te na śakyante'nyathā pāpacaryāyā nivārayituṁ vinivartayitumanuśāsitum| so'haṁ kulaputra eṣāṁ sattvānāṁ damanāya paripācanāya vinayena hite saṁniyojanārthaṁ mahākaruṇāṁ puraskṛtya nirmitairvadhyaghātakairnirmitān vadhyapuruṣān ghātayāmi| nirmitaiḥ kāraṇāpuruṣairnimitānakuśalakarmapathakāriṇo vividhāḥ kāraṇāḥ kārayāmi| hastapādakarṇanāsāṅgapratyaṅgaśīrṣacchedādhikārikāśca duḥkhāstīvrā vedanāḥ pratyanubhavamānān saṁdarśayāmi| tacca dṛṣṭvā ete madvijitavāsinaḥ sattvā labhante saṁvegam, jāyate bhayam, jāyate saṁtrāsaḥ, bhavati caiṣāṁ chambhitatvam, yaduta pāpakarmavyāpattivinivṛttaye| so'haṁ kulaputra imān sattvānanenopāyenodvignottrastacittātmavivignamanaso viditvā daśabhyo'kuśalebhyaḥ karmapathebhyo vinivartya daśakuśalakarmapathasamanvāgatān kṛtvā atyantaniṣṭhe yogakṣeme sarvaduḥkhopacchede sarvajñatāsukhe pratiṣṭhāpayāmi| nāhaṁ kulaputra kasyacit sattvasya viheṭhaṁ karomi kāyena vācā manasā va| āparāntikāvīcikadukhe saṁbhrāmayeyam| ahaṁ kulaputra tiryagyonigatasya saṁmūḍhasya antaśaḥ kuntapipīlikasya ekacittotpādenāpi duḥkhoparodhaṁ neccheyam, prāgeva kṣetrabhūtasya kuśalakarmapathavirohaṇasamarthasya manuṣyabhūtasya| svapnāntaragatasyāpi me kulaputra akuśaladharmasamudācāro notpadyate, kaḥ punarvādaḥ samanvāgataḥ| etasyāhaṁ kulaputra, māyāgatasya bodhisattvavimokṣasya lābhī| kiṁ mayā śakyaṁ anutpattikadharmakṣāntipratilabdhānāṁ bodhisattvānāṁ māyāgatadharmasarvabhavagatyanubaddhānāṁ nirmitopamabodhisattvacaryāniryātānāṁ pratibhāsopamasarvalokavijñaptānāṁ svapnopamadharmatāpratividdhānām asaṅgamukhadharmadhātunayānusṛtānāmindrajālopamacaryājālānugatānāmanāvaraṇajñānagocaraviṣayāṇāṁ samantasamavasaraṇasamādhipathaniryātānām anantāvartadhāraṇīvaśavartināṁ buddhagocaraviṣayānubaddhānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, ihaiva dakṣiṇāpathe suprabhaṁ nāma nagaram| tatra mahāprabho nāma rājā prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārakaḥ analasya rājñaḥ pādau śirasābhivandya analaṁ rājānamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya analasya rājño'ntikāt prakrāntaḥ||18||
21 mahāprabhaḥ|
atha khalu sudhanaḥ śreṣṭhidārakastāṁ jñānamāyāmanusmaran, taṁ māyāgataṁ bodhisattvavimokṣamupanidhyāyan, tāṁ māyāgatadharmatāṁ pratyavekṣamāṇaḥ, tāṁ karmamāyāsamatāṁ pratividhyan, tāṁ dharmamāyāsamatāmanuvicintayan, tāṁ dharmaparipākanirmāṇasamatāmanugacchan, tamacintyaṁ jñānasaṁbhavālokamanusaran, tamanantapraṇidhimāyāgatanirhāramabhinirharan, tāmasaṅgacaryānirmāṇadharmatāṁ viśodhayan, taṁ tryadhvamāyāgatalakṣaṇaṁ pravicinvan, anupūrveṇa janapadena janapadaṁ paripṛcchan parigaveṣamāṇo'nuvilokayan, sarvadigvidikpathanimnasthalasamaviṣamajalājalapathaparvatagirikandaragrāmanagaranigamajanapadarāṣṭra-
rājadhānīṣvaparikhinnacitto'viśrāntaśarīro nikhilagaveṣī yena suprabhasya mahānagarasyopavicārastenopasaṁkramya paryapṛcchat-kva sa mahāprabho rājeti| tasya mahājanakāya upadarśayati-etatkulaputra suprabhaṁ mahānagaraṁ yatra mahāprabho rājā prativasati||
atha khalu sudhanaḥ śreṣṭhidārako yena suprabhaṁ mahānagaraṁ tenopasaṁkramyādrākṣīt suprabhaṁ mahānagaram| dṛṣṭvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta evamanucintayāmāsa-kutra kalyāṇamitraḥ prativasati? adya taṁ drakṣyāmi kalyāṇamitram| tataṁ śroṣyāmi bodhisattvacaryāṁ bodhisattvaniryāṇamukhamacintyāṁ bodhisattvadharmatām acintyān bodhisattvaguṇagocarān acintyāṁ bodhisattvavṛṣabhitām acintyāṁ bodhisattvasamādhivihāritām acintyaṁ bodhisattvavimokṣavikrīḍitam acintyāṁ bodhisattvamahārambhanistāraṇaviśuddhim| evaṁ cintāmanasikāraprayukto yena suprabhaṁ mahānagaraṁ tenopajagāma| upetya suprabhaṁ mahānagaramavalokayāmāsa vicitradarśanīyaṁ saptānāṁ ratnānāṁ suvarṇasya rūpasya vaiḍūryasya sphaṭikasya lohitamukteraśmagarbhasya musāragalvasya ca, saptabhī ratnaparikhābhiḥ samantādanuparikṣiptaṁ gambhīrābhijātodakābhiḥ suvarṇavālikāsaṁstīrṇatalābhirdivyotpalapadmakumudapuṇḍarīkasaṁchannābhiḥ kālānusāricandanakardamakaluṣodakābhiḥ, saptaratnamayatālapaṅktibhiḥ samantādanuparikṣiptam, saptabhirvajraratnaprākāraiḥ samantato'nuparikṣiptam, yaduta siṁhakāntavajraprākāreṇa aparājitavajraprākāreṇa nirvedhavīryavajraprākāreṇa duryodhanavīryavajraprākāreṇa asaṅgavajradṛḍhaprākāreṇa vajrāṁśujālagarbhaprākāreṇa virajovarṇavyūhaprākāreṇa anuparikṣiptam| sarve ca vajraratnamahāprākārā asaṁkhyeyamaṇiratnapratyarpitā jāmbūnadakanakakṣoḍakaruciradantamālāracitā rajatamaṇiruciradantamālāracitā vaiḍūryamaṇiruciradantamālāracitāḥ sphaṭikamaṇiruciradantamālāracitā vidrumamaṇiruciradantamālāracitā lohitamuktāruciradantamālāracitāḥ sāgaragarbhamuktāmaṇiruciradantamālāracitāḥ| tasya ca mahānagarasya daśayojanāntarāṇyaṣṭau dvārāṇi vicitrāṇi darśanīyāni saptānāṁ ratnānām| tacca mahānagaraṁ vipulaṁ vistīrṇaṁ nānāṣṭāṅgasuvibhaktaṁ nīlavaiḍūryamayyāṁ pṛthivyāṁ pratiṣṭhāpitam| tasmiṁśca mahānagare daśa rathyākoṭyaḥ| ekaikasyāśca rathyāyā ubhayapārśvasaṁniviṣṭāni nānāratnamayāni anekavividharatnavyūhapratimaṇḍitāni ucchritaratnacchatradhvajapatākāvaijayantīni sarvopakaraṇasamṛddhāni anekasattvaniyutādhyuṣitāni mahāgṛhaśatasahasrāṇi||
tacca mahānagaramasaṁkhyeyasuvarṇamaṇiratnaprāsādopaśobhitaṁ vaiḍūryamaṇijālasaṁchāditācintyaratnavyūhāsaṁkhyeyajāmbūnadakanakakūṭāgāraṁ lohitamuktājālasaṁchāditācintyaratnavyūhāsaṁkhyeyarūpyakūṭāgāraṁ vicitraratnakośamaṇijālasaṁchāditācintyaratnavyūhāsaṁkhyeyavaiḍūryakūṭāgāraṁ vipulagarbhamaṇirājasaṁchāditācintyaratnavyūhāsaṁkhyeyasphaṭikakūṭāgāram ādityagarbhamaṇirājasaṁchāditācintyaratnavyūhāsaṁkhyeyajagadrocanāmaṇiratnakūṭāgāraṁ śrīraśmimaṇirājasaṁchāditācintyaratnavyūhāsaṁkhyeyendranīlaratnakūṭāgāraṁ jyotīraśmimaṇirājasaṁchāditācintyaratnavyūhāsaṁkhyeyajagatsāgaramaṇirājakūṭāgāraṁ aparājitadhvajamaṇirājajālasaṁchāditācintyaratnavyūhāsaṁkhyeyavajrakūṭāgāraṁ divyamāndāravakusumajālasaṁchāditācintyavyūhāsaṁkhyeyakālānusāricandanakūṭāgāraṁ vividhadivyakusumajālasaṁchāditācintyaratnavyūhāsaṁkhyeyātulagandharājakūṭāgāramanekaratnakhoṭakapratimaṇḍitaṁ saptaratnavedikāparivṛtaṁ ratnatālapaṅktiparikṣiptam| sarve ca te ratnakhoṭakā ratnajālāścānyonyaratnasūtravinibaddhāḥ| sarvāṇi tāni ratnasūtrāṇi suvarṇaghaṇṭāmālopaśobhitāni| sarvāśca tāḥ suvarṇaghaṇṭāmālā vicitraratnadāmakalāpopanibaddhāḥ| sarve ca te ratnasūtradāmakalāpā ratnakiṅkiṇījālābhipralambitāḥ| sarvaṁ ca taṁ mahānagaramasaṁkhyeyamaṇiratnajālasaṁchannamasaṁkhyeyaratnakiṅkiṇījālasaṁchannama-saṁkhyeyadivyagandhajālasaṁchannamasaṁkhyeyadivyavicitrapuṣpajālasaṁcchannamasaṁkhyeyaratna-bimbajālasaṁchannamasaṁkhyeyavajravitānasaṁchannamasaṁkhyeyaratnavitānasaṁchannamasaṁkhyeya-
ratnacchatravitānasaṁcchannam asaṁkhyeyaratnakūṭāgāravitānasaṁchannam asaṁkhyeyaratnavastravitānasaṁcchannam asaṁkhyeyaratnapuṣpamālāvitānasaṁcchannamutsṛjananānāratnadhvajapatākam||
tasya ca suprabhasya mahānagarasya madhye rājño mahāprabhasya gṛhaṁ māpitamabhūt| samantāccaturyojanaṁ parikṣepeṇa saptaratnamayaṁ saptabhirnānāratnamayībhirvedikābhiḥ parivṛtaṁ saptabhī ratnakiṅkiṇījālaiḥ manojñamadhuranirghoṣaiḥ samantādanuracitaṁ saptaratnamayībhiḥ saptatālapaṅktibhiranuparikṣiptamacintyanānāratnamayakūṭāgāravyūhaśatasahasrasamalaṁkṛtaṁ divyotpalapadmakumudapuṇḍarīkasaṁchāditasalilābhiraṣṭāṅgopetavāriparipūrṇābhiḥ suvarṇavālikāsaṁstīrṇatalābhiḥ sarvaratnapuṣpaphalavṛkṣapratimaṇḍitābhiḥ caturdikṣu suvibhaktaratneṣṭakānicitasopānābhiranekaratnamayībhiḥ puṣkariṇībhirupaśobhitaṁ divyamadhuramanojñanānāśakunigaṇakūjitamamarapatibhavanapratispardhi| madhye cāsya jagadrocanamaṇiratnakūṭāgāraḥ saṁsthitaḥ, citro darśanīyo'saṁkhyeyamaṇiratnācintyavyūhavirājito rājñā mahāprabheṇa saddharmagañjaḥ sthāpitaḥ||
atha khalu sudhanaḥ śreṣṭhidārako ratnaparikhāsvananunītacitto ratnaprākāreṣvavismayamāno ratnatālapaṅktiṣvarajyamāno ratnaghaṇṭākiṅkiṇījālaghoṣamanāsvādayan divyavādyarutasaṁgītimadhuranirghoṣeṣvasaktacittaḥ nānāvicitraratnavimānakūṭāgāraparibhogānamanasikurvan pramuditeṣu naranārīgaṇeṣu dharmārāmaratirato rūpaśabdagandharasasparśarativiviktacetā dharmanidhyaptiparamo yathābhigatasattvakalyāṇamitranirantaraparipṛcchanatayā anupūrveṇa yena nagaraśṛṅgāṭakaṁ tenopajagāma| upetya samantādanuvilokayan adrākṣīnmahāprabhaṁ rājānaṁ madhye nagaraśṛṅgāṭakasya caityagṛhasya nātidūre mahāvyūhe bhadrāsane nīlavaiḍūryamaṇiratnapāde śvetavaiḍūryamaye siṁhapratiṣṭhite jāmbūnadasuvarṇasūtraśvetajāle divyātirekavicitraratnavastrasuprajñaptopacāre asaṁkhyeyaratnabimbaracitālaṁkāre acintyamaṇiratnavyūhajālasaṁchādite divyaratnanānābhaktivicitrajāmbūnadakanakapaṭṭavitānavitate cintārājamaṇiratnapadmagarbhe mahādharmāsane paryaṅkena niṣaṇṇam| dvātriṁśanmahāpuruṣalakṣaṇālaṁkṛtaśarīram| vicitrāśītyanuvyañjanopaśobhitagātram| kanakaparvatamiva nānāratnavinyāsavirājitam| ādityamaṇḍalamiva dīptatejasam| pūrṇacandramaṇḍalamiva saumyadarśanam| brahmāṇamiva brahmaparṣadivirocamānam| sāgaramiva gambhīradharmānantaguṇaratnanicayam| mahāmeghamiva varṣasvabhāvanirghoṣam| gaganamiva dharmanayajyotirgaṇapratimaṇḍitam| sumerumiva cāturvarṇasattvasāgaracittapratibhāsaprāptam| ratnadvīpamiva vividhajñānaratnākīrṇatalam| purataścāsya anekān suvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajataratnarāśīn, nānāratnadivyavastraratnarāśīn, vividhadivyaratnābharaṇarāśīn, nānābhakṣyabhojyarāśīn, vividharasāgraviśeṣanicayān, nānāvyūhaviṣayasthāpitānapaśyat| anekāni ca divyaratharatnakoṭīśatasahasrāṇi, anekāni divyatūryakoṭīśatasahasrāṇi, anekāni divyagandhaprākārakoṭīśatasahasrāṇi, anekān glānapratyayabhaiṣajyapariṣkārān, anekān sarvopakaraṇaviśeṣarāśīn, kalpikānanavadyān yathābhiprāyasattvaparibhogāya| anekāni ca gośatasahasrāṇi suvarṇaśṛṅgakhurāṇi kaṁsadohāni daridrāṇāṁ sattvānāṁ saṁgrahāya sthāpitānyapaśyat| anekāni ca kanyākoṭīniyutaśatasahasrāṇi abhirūpāṇi prāsādikāni darśanīyāni sarvābharaṇavibhūṣitāni divyāmbaradharāṇi divyoragasāracandanānuliptagātrāṇi catuḥṣaṣṭikalāvidhijñāni sarvakāmacaryopacārakuśalāni sthāpitānyapaśyat| yathā cāsya puratastathā sarvarathyācatvaraśṛṅgāṭakadvāravīthimukheṣu ekaikasyāṁ rathyāyāmubhayorantaryorviṁśativyomakakoṭīḥ sarvopakaraṇaparipūrṇaiḥ sthāpitā yaduta sattvasaṁgrahāya sattvaparigrahāya sattvaprītisaṁjananāya sattvaprāmodyotpādanāya sattvamanaḥsaṁprasādanāya sattvacittaprahlādanāya sattvakleśavyupaśamāya sarvadharmasvabhāvārthasaṁniyojanāya sattvasarvajñatāsamānārthokaraṇāya sattvaparadrohacittavinivartanāya sarvakāyavāgduścaritavinivartanāya sattvadṛṣṭiśalyasamuddharaṇāya sattvakarmapathapariśuddhaye||
atha khalu sudhanaḥ śreṣṭhidārako mahāprabhasya rājñaḥ sarvaśarīreṇa praṇipatya mahāprabhaṁ rājānamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| āha-ahaṁ kulaputra mahāmaitrīdhvajāṁ bodhisattvacaryāṁ pariśodhayāmi, paripūrayāmi| eṣā ca me kulaputra mahāmaitrīdhvajā bodhisattvacaryā anekeṣāṁ buddhaśatānāmanekeṣāṁ buddhasahasrāṇāmanekeṣāṁ buddhakoṭīniyutaśatasahasrāṇāṁ yāvadanabhilāpyānabhilāpyānāṁ buddhānāṁ bhagavatāmantikāt paripṛṣṭā paripraśnīkṛtā viśodhitā vyūhitā vilokitā vicāritā anugaveṣitā paryanviṣṭā vicitritā vipulīkṛtā| so'haṁ kulaputra asyāṁ mahāmaitrīdhvajāyāṁ bodhisattvacaryāyāṁ sthitvā dharmeṇa rājyamanuśāsāmi| dharmeṇa lokamanugṛhṇāmi| dharmeṇa lokamanuvicarāmi| dharmeṇa sattvān praṇayāmi| dharmeṇa sattveṣu pratipadye| dharmamaṇḍale sattvānāvartayāmi| dharmanayaṁ sattvānāmupasaṁharāmi| dharmeṇa sattvān paribhāvayāmi| dharmapratipattau sattvān niyojayāmi| dharmasvabhāvanidhyaptau sattvān pratiṣṭhāpayāmi| maitracittatāyāṁ mahāmaitryādhipatye maitrībale hitacittatāyāṁ sukhacittatāyāṁ dayācittatāyāmanugrahacittatāyāṁ sattvānugrahacittatāyāṁ sattvaparigrahānutsargacittatāyāṁ sarvaduḥkhavinivartanapraṇidhyanupacchedacittatāyāmatyantasukhapratiṣṭhāpanasamudācārān pratiprasrabdhaye sattvān pratiṣṭhāpayāmi| āśrayaṁ caiṣāṁ prahlādayāmi| prasrabdhisukhasaṁjananatayā cittalatāṁ caiṣāṁ vyāvartayāmi| saṁsāraratiprasaṅgāccittasaṁtatiṁ caiṣāṁ pariṇāmayāmi| dharmārāmaratyāṁ viśodhayāmi| sarvākuśaladharmebhyaḥ pariśodhayāmi| sarvākuśaladharmebhyo vinivartayāmi| saṁsārasrotasa āvartayāmi| dharmadhātunayasamudreṣu cittāvidyāṁ caiṣāṁ nirdahāmi sarvabhavagatyupapattivyavacchedāya| cittārciṣāśayaṁ caiṣāṁ saṁjanayāmi sarvajñatāphalapratilābhāya| cittasāgaraṁ caiṣāṁ prasādayāmi asaṁhāryaśraddhābalasaṁjananāya| evamāhaṁ kulaputra maitrīdhvajāyāṁ bodhisattvacaryāyāṁ sthitvā dharmeṇa lokamanuśāsāmi| na khalu kulaputra madvijitavāsinaḥ sattvā mamāntikādbhayaṁ trāsaṁ chambhitatvaṁ romaharṣaṇaṁ vā nirgacchanti| ye ca kulaputra daridrāḥ sattvā vividhopakaraṇavikalā māmupasaṁkrāmanti annārthino vā pānārthino vā vastrārthino vā yāvat sarvārthino vā, tānahaṁ pūrvaparicitāneva vivṛtān rājakośān gṛhṇīdhvamityapyanujānāmi yasyārthe yūyaṁ pāpakaṁ karma ārabhetha prāṇivadhaṁ vā adattādānaṁ vā kāmamithyācāraṁ vā mṛṣāvādaṁ vā paiśunyaṁ vā pāruṣyaṁ vā saṁbhinnapralāpaṁ vā abhidhyāṁ vā vyāpādaṁ vā mithyādṛṣṭiṁ vā tadanyāni vā vividhāni dṛṣṭikṛtānyabhiniviśetha| ataḥ tasmāt suprabhānmahānagarānnagaradvārebhyo vīthirathyāmukhacatvaraśṛṅgāṭakebhyo yo yenārthī sa taṁ gṛhṇātu, pūrvadattameva yattanmayeti| ye khalu punaḥ kulaputra suprabhamahānagarābhyantaranivāsinaḥ sattvāḥ, sarve te bodhisattvā mahāyānasaṁprasthitāḥ| teṣāṁ yathāśayapariśuddhyā idaṁ suprabhaṁ mahānagaramābhāsamāgacchati, yaduta keṣāṁcit parīttaṁ keṣāṁcidvipulaṁ keṣācinmṛttikātalaṁ keṣācidvaiḍūryamaṇiratnasaṁstṛtatalaṁ keṣācinmṛttikāprākāraṁ keṣāṁcidaparājitavastradhvajavastraratnamahāprākāraparikṣiptaṁ keṣāṁcidākīrṇaśarkarakaṭhallamutkūlanikūlaṁ śvabhraprapātabahulam, keṣāṁcidanekamahāmaṇiratnasaṁstṛtatalaṁ kṛtopacāraṁ samapāṇitalajātam, keṣāṁcidasaṁkhyeyaratnabhavanavimānaprāsādakūṭāgāraharmyatalaniryūhagavākṣajālārdhacandrasiṁha-pañjaramaṇivicitradarśanīyamābhāsamāgacchati| bahirnagaranivāsināmapi śuddhāśayānāṁ kṛtakuśalamūlānāṁ paryupāsitabahubuddhotpādānāṁ sarvajñatābhimukhānāṁ sarvajñatāpratiśaraṇānāṁ ratnamayamābhāsamāgacchati| ye mayā pūrvaṁ bodhisattvacaryāyāṁ caratā caturbhiḥ saṁgrahavastubhiḥ saṁgṛhītāḥ, madanyeṣāṁ mṛṇmayābhāsamāgacchati| yadā ca kulaputra madvijatavāsinaḥ sattvā deśapradeśeṣu grāmanagaranigamarāṣṭrarājadhānīṣu pañcakaṣāye loke kālasvabhāvasaṁkṣobhitān daśākuśalānāṁ karmapathānapyācaritumicchanti, tadāhaṁ teṣāmanugrahāya mahāmaitrīpūrvaṁgamaṁ lokendriyāvartaṁ nāma bodhisattvasamādhiṁ samāpadye| samanantarasamāpannasya ca me kulaputra imaṁ samādhim, atha teṣāṁ sattvānāṁ tāni bhayāni te upasargāḥ tāni vairāṇi te vigrahavivādāḥ te cittasaṁkṣobhāḥ tāni vihiṁsācittāni praśamanti vyupaśamanti nivartante nirudhyante tadyathāpi tadasyaiva mahāmaitrīpūrvaṁgamasya lokendriyāvartasya bodhisattvasamādhidharmatāpratilābhena| api tu kulaputra, āgamaya muhūrtaṁ yāvat pratyakṣībhaviṣyasi||
atha khalu mahāprabho rājā tasyāṁ velāyāṁ mahāmaitrīpūrvaṁgamaṁ lokendriyāvartaṁ bodhisattvasamādhiṁ samāpannaḥ| samanantarasamāpannasya ca rājño mahāprabhasya imaṁ mahāmaitrīpūrvaṅgamaṁ lokendriyāvartaṁ bodhisattvasamādhim, atha tāvadeva suprabhaṁ mahānagaraṁ sadeśapradeśaṁ sagrāmanagaranigamajanapadarāṣṭrarājadhānīparivāraṁ ṣaḍvikāraṁ prakampitam| tasya pracalataste'pi ratnaprākārā ratnaprāsādā ratnagarbhāṇi ratnagṛhāṇi, ratnabhavanāni ratnavimānāni ratnakūṭāgārāṇi ratnaniryūhā ratnaharmyāṇi ratnagavākṣāḥ ratnavedikāḥ ratnatoraṇāni ratnārdhacandrā ratnasiṁhapañcarāṇi ratnakhoṭakāni ratnabimbāni ratnavitānāni ratnasūtrakiṅkiṇījālāni ratnaghaṇṭāḥ ratnadhvajāḥ ratnapatākāḥ ratnatālāḥ saṁpracalitāḥ saṁpragarjitāḥ saṁghaṭṭitāḥ| te ca saṁghadṛmānā valgu manojñaṁ śravaṇīyaṁ śabdamanuravanto yena rājā mahāprabhaḥ, tenāvanamanti sma, praṇamanti sma| ye ca te suprabhasya mahānagarābhyantaravāsinaḥ, sarve te prītiprāmodyaparisphuṭacetaso yena mahāprabho rājā tenābhimukhāḥ sarvaśarīreṇa praṇamanti sma| ye cāsya vijitavāsinaḥ sattvāḥ sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣu, te'pi sarve prahlāditakāyacittāḥ prītiprāmodyajātāḥ yena rājā mahāprabhastenābhimukhāḥ praṇemuḥ| ye ca tiryagyonigatāḥ sattvāḥ, te'pi sarve anyonyamaitracittā hitacittā yena rājā mahāprabhastenābhipraṇatāḥ| yāni ca parvataśikharāṇi tadanye cāpyunnatāḥ pṛthivīpradeśāḥ, te'pi sarve yena rājā mahāprabhastenābhinatāḥ| ye ca puṣpavṛkṣāḥ phalavṛkṣāḥ patravṛkṣā bījagrāmabhūtagrāmaśasyatṛṇagulmauṣadhivanaspatayo vā, te'pi sarve yena mahāprabho rājā tenābhinatāḥ| yāni cāsya vijite sarvotsasarohradataḍāgaprasravaṇanadīpuṣkariṇyudapānāni, tānyapi sarvāṇi yena rājā mahāprabhastenābhimukhaṁ vegaṁ prāmuñcan||
daśa ca nāgarājasahasrāṇi mahākālāgarudhūpapaṭalagandhodakameghairvicitravidyullatājvālāvabhāsitairabhigarjadbhiḥ sūkṣmābhirgandhodakadhārābhiścaturdiśamabhiprāvarṣan| daśa ca devaputrasahasrāṇi śakrasuyāmasaṁtuṣitasunirmitavaśavartidevarājapramukhāni antarikṣe gatāni, divyatūryameghakoṭīniyutaśatasahasrasaṁpravāditodārapramuktanirghoṣālaṁkāram, asaṁkhyeyāpsarogaṇadivyasaṁgītimeghanirnādamanojñamadhuranirghoṣālaṁkāram, asaṁkhyeyadivyavicitraratnapuṣpameghapravarṣaṇālaṁkāram, asaṁkhyeyanānāvarṇadivyagandhapravarṣaṇālaṁkāram, asaṁkhyeyadivyaratnavicitramālyameghapravarṣaṇālaṁkāram, asaṁkhyeyanānāvarṇadivyacūrṇameghapravarṣaṇālaṁkāram, asaṁkhyeyadivyaratnavicitrābharaṇameghapravarṣaṇālaṁkāram, asaṁkhyeyadivyaratnavastravicitravimalasūkṣmanānāvarṇameghapravarṣaṇālaṁkāram, asaṁkhyeyadivyaratnanānāvicitracchatrameghapravarṣaṇālaṁkāram, asaṁkhyeyadivyasiṁhakāntaratnadhvajameghapravarṣaṇālaṁkāram, asaṁkhyeyadivyaratnaprabhājvālojjvalitaratnapatākāmeghapravarṣaṇālaṁkāraṁ gaganatalamadhyatiṣṭhan mahāprabhasya rājñaḥ pūjākarmaṇe| airāvaṇaśca mahānāgarājā sarvaṁ gaganatalamasaṁkhyeyadivyanānāratnapadmameghasaṁchannamadhyatiṣṭhadasaṁkhyeyadivyamaṇiratnahārābhipralambitam, asaṁkhyeyadivyaratnapaṭṭadāmakalāpābhipralambitam, asaṁkhyeyadivyaratnavicitramālāguṇābhipralambitālaṁkāram, asaṁkhyeyadivyaratnavicitrābharaṇamālābhipralambitālaṁkāram, asaṁkhyeyadivyavicitraratnakusumadāmābhipralambitālaṁkāram, asaṁkhyeyanānāvarṇadivyagandharājasarvadikspharaṇagandhameghasaṁchāditālaṁkāram, asaṁkhyeyadivyaratnavastranānāvarṇameghapravarṣaṇālaṁkāram, asaṁkhyeyadivyadhūpabimbapaṭalameghapravarṣaṇālaṁkāram, asaṁkhyeyadivyanānāvarṇacūrṇameghasūkṣmapravarṣaṇālaṁkāram, asaṁkhyeyāpsarogaṇadivyatūryasaṁgītimadhuramanojñanirghoṣasaṁprayuktastutimeghasaṁchāditābhipravarṣaṇālaṁkāraṁ sarvagaganatalamadhyatiṣṭhat acintyanāgendravṛṣabhitāvikurvitaprabhāvena| asaṁkhyeyāni ca rākṣasendraśatasahasrāṇi jaladharanivāsīni cāturdvīpikalokadhātvadhiṣṭhānadharaṇitalanivāsīni ca māṁsarudhirabhakṣāṇi jalacaramṛgapaśupakṣigavāśvagajagardabhanaranārīgaṇojohārīṇi praduṣṭamanaḥsaṁkalpāni nityaṁ jagadviheṭhāvihiṁsāpratipannāni sarvāṇi paramamaitrahitacittāni suprasannamukhavarṇāni sarvajagadavihiṁsāviheṭhāparamāṇi paralokasāpekṣāṇi kṛtāñjalipuṭāni paramaprīticittāni yena rājā mahāprabhastenābhipraṇatānyabhūvan, atulyaṁ ca kāyikacaitasikamudāraṁ sukhaṁ pratyanubhavanti sma| anekāni ca yakṣakumbhāṇḍapiśācabhūtādhipatiśatasahasrāṇi paramamaitrahitacittāni suprasannamukhavarṇāni sarvajagadavihiṁsāviheṭhāparamāṇi paralokasāpekṣāṇi kṛtāñjalipuṭāni paramaprīticittāni yena rājā mahāprabhaḥ, tenābhipraṇatānyabhūvan, atulyaṁ ca kāyikacaitasikamudāraṁ sukhaṁ pratyanubhavanti sma| evaṁ sarvāvatyāṁ cāturdvīpikāyāṁ lokadhātau sarvasattvānāṁ sarvabhayopadravopasargavairavigrahavivādāścittasaṁkṣobhāvihiṁsācittāni praśāmyanti vyupaśāmyanti vinivartante nirudhyante pratyudāvartante| yathā cāturdvīpikāyāṁ lokadhātau, evaṁ sarvasyāṁ trisāhasramahāsāhasrāyāṁ lokadhātau yāvaddaśasu dikṣu daśalokadhātukoṭīniyutaśatasahasreṣu sarvasattvānāṁ sarvabhayopadravopasargavairavigrahavivādāścittasaṁkṣobhāḥ pāpavihiṁsācittāni praśāntānyabhūvan| vyupaśāntāni vinivṛttāni niruddhāni pratyudāvartānyabhūvan, yaduta mahāmaitrīpūrvaṁgamasya lokendriyāvartasya bodhisattvasamādherdharmatāpratilambhena||
atha khalu mahāprabho rājā tasmātsamādhervyūtthāya sudhanaṁ śreṣṭhidārakametadavocat-etamahaṁ kulaputra, mahāmaitrīdhvajaṁ bodhisattvacaryājñānālokamukhaṁ prajānāmi| kiṁ mayā śakyaṁ bodhisattvānāṁ mahāmaitryapramāṇacchatrāṇāṁ sarvalokadhātusukhāśayaspharaṇatayā, sarvajagatparivārāṇāmabhinnaparivāratayā, sarvajagatparitrāṇaprasṛtānāṁ hinotkṛṣṭamadhyamasamaprayogatayā, dharaṇisamamaitracittānāṁ sarvajagatsaṁdhāraṇapratipannatayā, pūrṇacandramaṇḍalasamānānāṁ sarvajagatsamaprasṛtapuṇyajñānaraśmīnāmādityamaṇḍalasamānānāṁ sarvajñeyajñānālokāvabhāsanatayā, mahāpradīpakalpānāṁ sarvasattvacittagahanāndhakāravidhamanatayā, udakaprasādakamaṇiratnasadṛśānāṁ sarvasattvacittasaromāyāśāṭyakāluṣyāpanayanatayā, cintārājamaṇiratnasadṛśānāṁ sarvajagadabhiprāyapraṇidhiparipūraṇatayā, mahāmārutasadṛśānāṁ sarvajagatsamādhisamāpattibhavanasarvajñatāmahāpuraparisaṁsthāpanatayā caryāṁ jñātuṁ guṇān vā vaktum, puṇyaparvato vā tulayitum, guṇajyotirgaṇagaganaṁ vā avalokayitum, mahāpraṇidhivāyumaṇḍalaṁ vā paricchettum, dharmasamatābalaṁ vā pramātum, mahāyānavyūhavarṇān vā paridīpayitum, samantabhadracaryānayaviśeṣān vā vaktum, mahābodhisattvasamādhibhāvanādvāraṁ vā vivaritum, mahākaruṇāmeghān vā saṁvarṇayitum||
gaccha kulaputra, iyamihaiva dakṣiṇāpathe sthirā nāma rājadhānī| tatra acalā nāmopāsikā prativasati| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako mahāprabhasya rājñaḥ pādau śirasābhivandya mahāprabhaṁ rājānamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya mahāprabhasya rājño'ntikāt prakrāntaḥ||19||
22 acalā |
atha khalu sudhanaḥ śreṣṭhidārakaḥ suprabhānmahānagarānniṣkramya muhūrtaṁ mārgamanusṛtya mahāprabhasya rājño'nuśāsanīmanuvicintayan, taṁ mahāmaitrīdhvajaṁ bodhisattvacaryānayamanusmaran, taṁ lokendriyāvartamahāsamādhimukhālokaṁ paribhāvayan, tāmacintyāṁ bodhisattvakāyaviśuddhyalaṁkārasiṁhāsanavyūhavimātratāmabhinirharamāṇaḥ, tāmacintyāṁ bodhisattvapraṇidhipuṇyādhipateyabalatāmanubṛṁhayan, tamacintyaṁ bodhisattvānāṁ sattvaparipākajñānanayaṁ dṛḍhīkurvāṇaḥ, tāmacintyāmasādhāraṇāṁ bodhisattvaparibhogamāhātmyatāmanuvicintayan, tāmacintyāṁ bodhisattvādhimātratāṁ nimittīkurvan, tāmacintyāṁ bodhisattvānāṁ sattvaparipākaviśuddhimanusmaran, tāmacintyāṁ bodhisattvaparivārasaṁpatpariśuddhimavakalpayan, tamacintyaṁ bodhisattvānāṁ sattvakāryanidhyānālokanayamadhimucyamānaḥ pratilebhe cittaprītiprasādavegaṁ cittapraharṣaṁ cittotplavaṁ cittanandīṁ cittānāvilatāṁ cittaprabhāsvaratāṁ cittadṛḍhatāṁ cittavipulatāṁ cittāparyādanatām| sa evaṁ kalyāṇamitrānusmṛtimanasikāraprayukto'śrūṇi pravartayan anuvicintayāmāsa-aho batedaṁ kalyāṇamitradarśanaṁ sarvaguṇaratnākarabhūtaṁ sarvabodhisattvacaryāpariśodhanaparipūraṇaṁ sarvabodhisattvasmṛtiviśuddhikaraṁ sarvabodhisattvadhāraṇīmaṇḍalapariśodhanaṁ sarvabodhisattvasamādhyālokasaṁjananaṁ sarvabuddhadarśanapratilābhasaṁbhāvanaṁ sarvabuddhadharmameghasaṁpravarṣaṇaṁ sarvabodhisattvapraṇidhinayasūcanamacintyaprajñājñānālokasaṁjananaṁ dṛḍhabodhisattvendriyāṅkuravivardhanam| paritrāyakā mama kalyāṇamitrāḥ sarvadurgatiprapātagatibhyaḥ| praṇetāro mama kalyāṇamitrā dharmasamatānayānugamena| darśayitāro mama kalyāṇamitrā mārgasamaviṣatāyāḥ| paridīpakāni mama kalyāṇamitrāṇi mahāyānasya| avavādakāni mama kalyāṇamitrāṇi samantabhadrabodhisattvacaryāyām| deśayitṝṇi mama kalyāṇamitrāṇi sarvajñatānagaramārgasya| praveśayitṝṇi mama kalyāṇamitrāṇi sarvajñatāpuram| avatārakāṇi mama kalyāṇamitrāṇi dharmadhātunayasāgare| ālokakarāṇi mama kalyāṇamitrāṇi tryadhvajñeyasāgaranayasya| darśayitṝṇi mama kalyāṇamitrāṇi sarvārthamaṇḍalagaṇasya| vivardhayitāro mama kalyāṇamitrāḥ sarvaśukladharmāṇām||
tasyaivaṁ rudataḥ krandataḥ paridevamānasya gagatalagatā devagaṇāḥ sadānubaddhāśca saṁcodakā buddhadūtā bodhisattvadevatā evamāhu-kalyāṇamitrānuśāsanīpratipannasya kulaputra bodhisattvasya buddhā bhagavanto'bhirādhitacittā bhavanti| kalyāṇamitravacanāvilomasthāyino bodhisattvasya sarvajñatā āsannībhavati| kalyāṇamitravacanāvicikitsakasya bodhisattvasya āsannībhavanti kalyāṇamitrāṇi| kalyāṇamitramanasikārāvirahitasya bodhisattvasya sarvārthā abhimukhībhavanti| gaccha kulaputra, yena sthirāyāṁ rājadhānyāmacalopāsikā| tataḥ śroṣyasi bodhisattvacaryām| atha khalu sudhanaḥ śreṣṭhidārakastataḥ samādhijñānālokād vyutthāya anupūrveṇa yena sthirā rājadhānī tenopasaṁkramya acalāmupāsikāṁ parimārgati parigaveṣate| tasya mahājanakāya upadarśayati-eṣā kulaputra acalopāsikā svaniveśane mātāpitṛsabhāginī kumārabhūtā svajñātigaṇaparivṛtā mahato janakāyasya dharmaṁ deśayati||
atha khalu sudhanaḥ śreṣṭhidārako mahāprītiprasādaprāmodyaparisphuṭacetā yena acalāyā upāsikāyā niveśanaṁ tenopajagāma| upetya acalāyā upāsikāyā niveśanadvāre sthito'paśyat sarvaṁ taṁ niveśanaṁ suvarṇavarṇayā ābhayā sphuṭamavabhāsitaṁ kāyacittaprahlādinyā| samanantaraspṛṣṭasya ca sudhanasya śreṣṭhidārakasya tayā prabhayā, sarvavedayitaiśvaryadhvajasamādhipramukhāni śāntipradeśasamādhipramukhāni sarvajagaddhitasamādhipramukhāni samantacakṣurupekṣāvatīsamādhipramukhāni tathāgatakośasamādhipramukhāni pañcamātrāṇi samādhimukhaśatānyavakrāntāni saṁbhūtāni sūkṣmāṇi mṛdūni| tadyathāpi nāma taddivasārdhakrāntasya garbhasya vijñānam, evaṁ tāni samādhimukhāni sūkṣmāṇi mṛdūnyājātāni| tathārūpaṁ ca gandhamajighrat yo na devānāṁ na devakanyānāṁ na nāgānāṁ na nāgakanyānāṁ na yakṣāṇāṁ na yakṣakanyānāṁ na gandharvāṇāṁ na gandharvakanyānāṁ nāsurāṇāṁ nāsurakanyānāṁ na garuḍānāṁ na garūḍakanyānāṁ na kinnarāṇāṁ na kinnarakanyānāṁ na mahoragāṇāṁ na mahoragakanyānāṁ na manuṣyāṇāṁ na manuṣyakanyānām| na sā strī daśadiśi loke saṁvidyate, yā tasyā rūpeṇa samā, kutaḥ punaruttari| na sa varṇāvabhāso'sti daśadiśi loke sthāpayitvā tathāgatavarṇāvabhāsam, abhiṣekaprāptabodhisattvavarṇāvabhāsaṁ ca, yastasyā varṇāvabhāsena samaḥ, kutaḥ punaruttari| nāsti tadātmabhāvārohapariṇāhasaṁsthānaṁ daśadiśi loke sthāpayitvā tathāgatātmabhāvārohapariṇāhasaṁsthānam, abhiṣekaprāptabodhisattvātmabhāvārohapariṇāhasaṁsthānaṁ ca, yattasyā ātmabhāvārohapariṇāhasaṁsthānena samam, kutaḥ punaruttari| nāsti sa prabhāvyūho daśadiśi loke sthāpayitvā tathāgataprabhāvyūham, abhiṣekaprāptabodhisattvacaryāprabhāvyūhaṁ ca, yastasyāḥ prabhāvyūhena samaḥ, kutaḥ punaruttari| nāsti sa gandho daśadiśi loke devabhavaneṣu vā nāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyabhavaneṣu vā yastasyā mukhakośavisṛtagandhena samaḥ, kutaḥ punaruttari| nāsti sa bhavanavyūhaparibhogo daśadiśi loke sthāpayitvā tathāgataparibhogam, abhiṣekaprāptabodhisattvaparibhogaṁ ca, yastasyā bhavanavyūhaparibhogena samaḥ, kutaḥ punaruttari| nāsti sā parivārasaṁpat daśadiśi loke sthāpayitvā tathāgataparivārasaṁpadam, abhiṣekaprāptabodhisattvaparivārasaṁpadaṁ ca, yā tasyāḥ parivārasaṁpadā samā, kutaḥ punaruttari| na sa sattvaḥ sattvanikāye saṁvidyate daśadiśi loke yaḥ samartho'calāmupāsikāṁ rāgacittena prekṣitum| na sa sattvaḥ sattvanikāye saṁvidyate daśadiśi loke yaḥ acalāyā upāsikāyāḥ sahadarśanena kleśo na vyupaśamaṁ gacchet| tadyathāpi nāma daśa śatasahasravaśavartino mahābrahmāṇaḥ kāmāvacarāḥ kleśānna samudācaranti, evameva sahadarśanena acalāyā upāsikāyāḥ sattvānāṁ kleśā na samudācaranti| na sa sattvaḥ sattvanikāye saṁvidyate daśadiśi loke yo acalāyā upāsikāyāḥ sahadarśanena tṛptimāpadyeta sthāpayitvā prajñātṛptān||
atha khalu sudhanaḥ śreṣṭhidārakaḥ kṛtāñjalipuṭo'calāyā upāsikāyā acintyāṁ kāyādhipateyatām, acintyaṁ rūpavarṇasaṁsthānārohapariṇāham, acintyaṁ ca sarvakṣititalanagaramahāparvatāpratihataṁ raśmijālavyūhaṁ dṛṣṭvā acintyaṁ sattvārthakaraṇaṁ ca sarvaromakūpavisṛtaṁ gandhamāghrāya aparyantāṁ ca parivārasaṁpadamavalokya asaṁhāryaṁ ca bhavanavimānavyūhasaṁpadamudvīkṣya aparimāṇāṁśca guṇasamudrānavagāhya acalāmupāsikāmanayā gāthayā abhyaṣṭauṣīt—
śīlaṁ sadā yadamalaṁ parirakṣitaṁ te
kṣāntiryataḥ suvipulā paribhāvitā ca|
vīryaṁ ca vajramiva yaddṛḍhamāsthitaṁ te
tenodgatā jagati bhāsyacalendrakalpā||1||
atha khalu sudhanaḥ śreṣṭhidārako'calāmupāsikāmanayā gāthayā abhiṣṭutya evamāhamayā ārye anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryā bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryā-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalvacalopāsikā snigdhayā bodhisattvavācā manojñayā premaṇīyayā sudhanaṁ śreṣṭhidārakaṁ pratisaṁmodya evamāha-sādhu sādhu kulaputra, yena te'nuttarāyāṁ samyaksaṁbodhau cittamutpāditam| ahaṁ kulaputra duryodhanajñānagarbhasya bodhisattvavimokṣasya lābhinī, dṛḍhasamādānabodhisattvacaryāmukhe ca anuśikṣāmi| sarvadharmasamatābhūmidhāraṇīmukhasya ca lābhinī, dṛḍhasamādānabodhisattvacaryāmukhe ca anuśikṣāmi| sarvadharmasamatābhūmidhāraṇīmukhasya ca lābhinī, sarvadharmatattvodyotanaṁ ca me pratibhānajñānālokamukhamavakrāntam, dharmaparyeṣṭayaparikhedavyūhaṁ ca me samādhimukhaṁ pratilabdham| āha-ka etasya ārye duryodhanajñānagarbhasya bodhisattvavimokṣamukhasya viṣayaḥ, dṛḍhasamādānabodhisattvacaryāmukhasya ca sarvadharmasamatābhūmidhāraṇamukhasya ca sarvadharmatattvodyotanapratibhānālokamukhasya ca dharmaparyeṣṭyaparikhedavyūhasamādhimukhasya ca viṣayaḥ? āha-duradhimokṣaṁ kulaputra idaṁ sthānam| āha-vada ārye, buddhānubhāvena kalyāṇamitraparigraheṇa ca adhimokṣye avatariṣyāmi vijñāsyāmi vicārayiṣyāmi anusariṣyāmi nidhyāsyāmi upanidhyāsyāmi pratyavekṣiṣye vibhāvayiṣyāmi, na virodhayiṣyāmi, na vikalpayiṣyāmi, na samāropayiṣyāmi, samīkariṣyāmi||
atha khalu acalopāsikā sudhanaṁ śreṣṭhidārakamevamāha-bhūtapūrvaṁ kulaputra, atīte'dhvani vimalaprabhe kalpe pralambabāhurnāma tathāgato loke udapādi| ahaṁ ca rājño vidyuddattasyaikā duhitā abhūvam| tayā me rātryāṁ praśāntāyāṁ pihiteṣu rājapuradvāreṣu, suptayormātāpitroḥ, saṁprasupteṣu naranārīgaṇeṣu, vyupaśānteṣu tūryatālāvacaranirghoṣeṣu, śayiteṣu sabhāgacariteṣu pañcasu kanyāśateṣu, śayanatalagatayā gaganatalagatāṁ jyotirgaṇavatīṁ rajanīṁ prekṣantyā uparyantarikṣe sa bhagavān pralambabāhustathāgato'rhan samyaksaṁbuddhaḥ sumeruriva acalendrānekadevanāgayakṣagandharvāsuragaruḍakinnaramahoragaparivāro'cintyāsaṁkhyeyabodhisattvagaṇaparivṛtaḥ sarvadigapratihataraśmijālaspharaṇakāyo dṛṣṭaḥ| tasya ca tathāgatasya sarvaromavivarebhyastathārūpo gandhaḥ pravāti, yenāsmi prahlāditakāyacittā praharṣitamānasā| śayanatalādutthāya daśanakhakṛtakarapuṭāñjalirdharaṇitalapratiṣṭhitā taṁ bhagavantaṁ pralambabāhuṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ namaskṛtvā mūrdhnā namasya avalokayamānā paryantaṁ nādhigacchāmi| vāmadakṣiṇataḥ pramāṇaṁ nopaimi| lakṣaṇānuvyañjanasaṁpadamanuvicintayamānā tṛptiṁ nāpnomi| tasyā mama kulaputra etadabhavat-kīdṛśaṁ karma kṛtvā iyamīdṛśī kāyasaṁpat pratilabhyate? lakṣaṇānuvyañjanasaṁpadā jāyate? prabhāvyūhasaṁpatsaṁbhavati? parivārasaṁpadabhinirvartate? manomayabhavanaparibhogasaṁpatprādurbhavati? puṇyasaṁpadutpadyate? jñānasaṁpadviśuddhyate? acintyasamādhivikurvitasaṁpatsamudāgacchati? dhāraṇīsaṁpatpariniṣpadyate? pratibhānasaṁpadvaśībhavati?
atha khalu kulaputra sa bhagavān pralambabāhustathāgato mamādhyāṁśayaṁ viditvā evamāha-duryodhanacittaṁ te dārike utpādayitavyaṁ sarvakleśanirghātāya| aparājitacittaṁ sarvābhiniveśanirvedāya| asaṁkucitacittaṁ gambhīradharmanayānugamāya| akṣobhyacittaṁ viṣayāśayasattvasāgarāvartaprapāteṣu| asaṁmūḍhacittaṁ sarvabhavagatyupapattyāyataneṣu| avitṛptacittaṁ sarvabuddhadarśanābhilāṣāpratiprasrabdhaye| asaṁtuṣṭicittaṁ sarvatathāgatadharmameghasaṁpratyeṣaṇāya| nidhyapticittaṁ sarvabuddhadharmanayālokānugamāya| saṁghāraṇācittaṁ sarvatathāgatadharmacakrāṇām| asaṁpramohacittamantaśaḥ saṁketakṛte, kimuta tathāgatavadanavinirgatajñāne| vibhājanacittaṁ ca te dārike utpādayitavyaṁ yathāśayasarvasattvadharmaratnasaṁvibhajanāya|
sāhaṁ kulaputra tasya bhagavataḥ pralambabāhostathāgasyārhataḥ samyaksaṁbuddhasyāntikādimāni evaṁrūpāṇi dharmanayānuśāsanīmukhāni śrutvā sarvajñajñānamabhikāṅkṣamāṇā daśabalabhāvamabhiprārthayamānā buddhasarasvatīmabhilaṣantī buddhaprabhāvyūhaṁ pariśodhayitukāmā buddhaśarīrasaṁpadaṁ pariniṣpādayitukāmā buddhalakṣaṇānuvyañjanaviśuddhimabhikāṅkṣamāṇā buddhaparṣanmaṇḍalasaṁpadamabhiprārthayamānā buddhakṣetraviśuddhimabhilaṣantī buddheryāpathasaṁpadamabhikāṅkṣamāṇā buddhāyuḥpramāṇasaṁpadamabhinandantī sarvakleśasarvaśrāvakapratyekabuddhābhedyacittamutpādaditavatī duryodhanavajramiva sarvaparvatāyudhabalaiḥ| nābhijānāmi kulaputra tata upādāya etena cittotpādena jambudvīpaḥ paramāṇurajaḥsamaiḥ kalpairapi kāmān paribhoktum, kaḥ punarvādo dvayadvayasamāpattyā| nābhijānāmi kulaputra tata upādāya ekapratighacittamutpādayituṁ svabāndhaveṣu, prāgevānaparādhiṣu tadanyeṣu sattveṣu| nābhijānāmi tata upādāya ekacittotpādamadhyātmadṛṣṭisahagatamutpādayitum, prāgeva tadanyeṣūpakaraṇeṣu mamakārābhiniveśam| nābhijānāmi cittasaṁmohaṁ nānyatvasaṁjñāmavyākṛtacittatāṁ vā cyutyupapattigarbhasaṁvāseṣvapi, prāgeva samanvāharamāṇā| nābhijānāmi tāvadbhiḥ kalpairekabuddhadarśanamapi vismartum| antaśaḥ svapnadarśanavijñaptimapi, prāgeva daśabodhisattvacakṣuḥpratibhāsaprāpteṣu| nābhijānāmi tata upādāya sarvatathāgatadharmameghān saṁpratīcchamānā ekadharmapadavyañjanamapi manasā vismartum, antaśaḥ saṁjñākṛtamapi, prāgeva tathāgatavadanakośaviniḥsṛtam| nābhijānāmi tata upādāya tāvato dharmasāgarān pibantī ekapadamapyanidhyātamavilokitam, antaśo laukikeṣu dharmeṣu| nābhijānāmi tata upādāya tāvatāṁ dharmanayasāgarāṇāmekadharmanayadvāramapi yatra mayā na samādhirabhinirhṛtaḥ, antaśo laukikaśilpajñānanayeṣvapi| nābhijānāmi tata upādāya tāvatāṁ tathāgatānāṁ dharmacakraṁ saṁdhārayamāṇā yathāsaṁdhāritādekapadavyañjanamapyanusraṣṭam, antaśo'nvayajñānānugamanenāpi anyatra sattvavinayavaśāt| nābhijānāmi tata upādāya tāvatāṁ buddhadarśanasamudrāṇāmekapraṇidhānamapi yanmayā na sarvasattvasāgaraviśuddhaye'bhinirhṛtam, antaśo nirmāṇabuddhapraṇidhivicāreṣvapi| nābhijānāmi tata upādāya tāvatāṁ buddhasamudrāṇāṁ pūrvabodhisattvacaryāsamudrādekabodhisattvacaryāmapi, yā mayā na svacaryāpariśuddhye'bhinirhṛtā| nābhijānāmi tata upādāya ekasattvamapi cakṣuravabhāsamāgataṁ yo mayānuttarāyāṁ samyaksaṁbodhau na samādāpitaḥ| nābhijānāmi tata upādāya ekacittotpādamapi śrāvakapratyekabuddhamanasikārapratisaṁyuktamabhinirhartum| nābhijānāmi kulaputra tata upādāya jambudvīpaparamāṇurajaḥsamaiḥ kalpairekapadavyañjane'pi saṁśayamutpādayituṁ dvayasaṁjñāṁ vā vikalpasaṁjñāṁ vā nānātvasaṁjñāṁ vā agrahasaṁjñāṁ vā hīnapraṇītasaṁjñāṁ vā anunayapratighasaṁjñāṁ vā utpādayitum||
sāhaṁ kulaputra tataḥ paścādavirahitā abhūvaṁ buddhotpādaiḥ| avirahitā buddhairbhagavadbhiḥ| avirahitā bodhisattvaiḥ| avirahitā bhūtakalyāṇamitraiḥ| avirahitā buddhapraṇidhānaśraveṇa| avirahitā bodhisattvacaryāśraveṇa| avirahitā bodhisattvapāramitānayaśraveṇa| avirahitā bodhisattvabhūmijñānālokanayaśraveṇa| avirahitā bodhisattvadhāraṇīsamādhyakṣayakoṣanidhānaśravaṇapratilābhena| avirahitā anantamadhyalokadhātujālapraveśāvatāranayaśraveṇa| avirahitā anantamadhyasattvadhātusaṁbhavahetuśravaṇapratilābhena| avirahitā sarvajagatkleśajālamaṇḍalaparyādānajñānālokena| avirahitā sarvasattvakuśalamūlasaṁbhavahetujñānapratilābhena| avirahitā sarvasattvayathāśayakāyasaṁdarśanena| avirahitā sarvasattvājñāpanasvaramaṇḍalaviśuddhyā| etaṁ ca me kulaputra duryodhanajñānagarbhaṁ bodhisattvavimokṣasukham, etacca sarvadharmaparyeṣṭyaparikhedavyūhaṁ samādhimukhaṁ samāpannāyāḥ, etacca dṛḍhasamādānabodhicaryāmukhaṁ pravicinvantyāḥ| etacca sarvadharmasamatābhūmidhāraṇīmukham| etacca sarvadharmatalodyotanapratibhāvajñānālokamukhaṁ vyavacārayantyā acintyāni prātihāryāṇi bhavanti| icchasi tvaṁ kulaputra, pratyakṣo bhavitum? āha-icchāmyārye||
atha khalu acalopāsikā yathāniṣaṇṇaiva duryodhanajñānagarbhabodhisattvavimokṣamukhapūrvaṁgamāni sarvadharmaparyeṣṭyaparikhedavyūhasamādhimukhapūrvaṁgamāni amoghamaṇḍalavyūhasamādhimukhapūrvaṁgamāni daśabalajñānamaṇḍalābhimukhasamādhimukhapūrvaṁgamāni buddhavaṁśākṣayakośasamādhivimokṣamukhapūrvaṁgamāni ca daśa samādhimukhaśatasahasrāṇi vyavalokayati anuvicārayati anusarati nidhyapayati| samanantarasamāpannāyāṁ ca acalāyāmupāsikāyām, apaśyat sudhanaḥ śreiṣṭhidārako daśasu dikṣu daśabuddhakṣetrānabhilāpyaparamāṇurajaḥsamān lokadhātūn ṣaḍvikāraṁ prakampamānān, pariśuddhavaiḍūryamayān saṁsthitān| ekaikasmiṁśca lokadhātau koṭīśate cāturmahādvīpakānāṁ lokadhātūnāṁ koṭīśataṁ tathāgatānāmapaśyat| kāṁścittuṣitavarabhavanagatān, kāṁścid yāvatparinirvāyamāṇānapaśyat yaduta anāvaraṇatvātpariśuddhavaiḍūryamayalokadhātūnām| ekaikaṁ ca tathāgataṁ sarvadharmadhātuspharaṇaraśmijālaprabhāmaṇḍalam, ekaikaṁ ca tathāgataṁ suvibhaktaparṣanmaṇḍalasamudramapaśyat| ekaisya ca tathāgatasya sarvadharmacakrodyotanaṁ sarvasattvaśrotravijñapanaṁ svaramaṇḍalamaśrauṣīt||
atha khalvacalopāsikā tataḥ samādhervyutthāya sudhanaṁ śreṣṭhidārakamevamāha-dṛṣṭaṁ te kulaputra, śrutaṁ vijñātam? āha-dṛṣṭamārye, śrutaṁ vijñātam| āha-evamahaṁ kulaputra, dṛḍhasamādānāyāṁ bodhisattvacaryāyāmanuśikṣamāṇā sarvadharmaparyeṣṭyaparikhedavyūhasamādhisamāpannā duryodhanajñānagarbhabodhisattvavimokṣamukhapratiṣṭhitā sarvadharmasamatābhūmidhāraṇyanugamena sarvadharmatalodyotanapratibhānajñānālokakauśalyena sarvasattvān subhāṣitena saṁtoṣayāmi| kiṁ mayā śakyamacintyāprameyaguṇasamanvāgatānāṁ bodhisattvānāṁ caryāṁ jñātuṁ guṇān vā vaktum? ye te dvijarṣabhā iva gaganatale'niketacāriṇaḥ| ye te mahāgaruḍendrā iva sattvasāgaramavagāhante paripakvabodhisattvoddharaṇatāyai| ye te vaṇija iva sarvajñatāratnadvīpe'nuvicaranti daśabalajñānaratnābhikāṅkṣiṇaḥ| ye te balavatkaivartā iva saṁsārasāgare'nuvicaranti ruciradharmacakramaṇḍalajālahastāḥ tṛṣṇodbhavasattvaparipācanābhyuddharaṇatāyai| ye te'surendrā iva tribhuvanapuraṁ spharitvā vicaranti kleśāsurasaṁkṣobhodvṛttasaṁśamanatāyai| ye te dinakaramaṇḍalamiva dharmadhātugaganatale samudāgacchanti sattvatṛṣṇāsalilakleśapaṅkocchoṣaṇatāyai| ye te pūrṇacandramaṇḍalamiva jñānanabhasyudāgacchanti vineyamanaḥkumudavibodhanatāyai| ye te dharaṇitalamivānunayapratighonnāmāvanāmaviṣame samā loke saṁtiṣṭhante sarvajagatkuśalendriyāṅkuraprarohaṇavivardhanatāyai| ye te māruta ivāsaṅgasarvadigvicāriṇaḥ sarvasattvakleśadṛṣṭidrumalatāvanārāmonmūlanatāyai| ye te cakravartina iva loke vicaranti catuḥsaṁgrahavastupariṣkāropakaraṇasarvajagatsaṁgrahaṇatāyai| gaccha kulaputra, ihaiva dakṣiṇāpathe'mitatosale janapade tosalaṁ nāma nagaram| tatra sarvagāmī nāma parivrājakaḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sughanaḥ śreṣṭhidārako'calāyā upāsikāyāḥ pādau śirasābhivandya acalāmupāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya acalāyā upāsikāyā antikātprakrāntaḥ|| 20||
23 sarvagāmī|
atha khalu sudhanaḥ śreṣṭhidārako'calāmupāsikāmāmukhīkṛtya acalāyā upāsikāyā anuśāsanīmanusmaran, yadacalayopāsikayā darśitaṁ śrāvitaṁ deśitaṁ saṁvarṇitaṁ yojitaṁ vibhaktaṁ prabhāvitaṁ visṛtaṁ tatsaṁbhāvayan, anusaran, anuvicintayan avataran bhāvayan nigamayan nidhyāyan avabhāsayan samīkurvan anupūrveṇa deśena deśaṁ janapadena janapadamanucaṁkraman anuvicaran yenāmitatosalo janapadastenopajagāma| upetya tosalaṁ nagaraṁ parimārgan parigaveṣamāṇo'nupūrveṇa tosalaṁ nagaramanuprāptaḥ| sūryāstaṁgamanakāle sa tosalaṁ nagaramanupraviśya madhye nagaraśṛṅgāṭakasya sthitvā vīthīmukhena vīthīmukhaṁ catvareṇa catvaraṁ rathyayā rathyāṁ sarvagāminaṁ parivrājakaṁ parigaveṣamāṇo vyavacārayan adrākṣīdrātryāṁ praśāntāyāṁ tosalasya nagarasyottare digbhāge sulabhaṁ nāma parvatam| tasya śikhare vividhatṛṇagulmauṣadhivanārāmaracite mahāvabhāsaprāptaṁ bhāskaramivoditam| tasya tamavabhāsaṁ dṛṣṭvā udāraprītivegasaṁjātasya etadabhavat-asaṁśayamahamatra parvataśikhare kalyāṇamitraṁ drakṣyāmīti| sa tasmānnagarādabhiniṣkramya yena sulabhaḥ parvataḥ, tenopetya sulabhaṁ parvatamabhiruhya yena tanmahāvabhāsaṁ parvataśikharaṁ tenopasaṁkrāmannadrākṣīddūrata eva sarvagāminaṁ parivrājakaṁ mahābrahmātirekavarṇaṁ śriyā dedīpyamānaṁ daśabhirbrahmasahasraiḥ parivṛtaṁ caṁkrame caṁkramyamāṇam| sa tasya pādau śirasābhivandya tamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| āha-sādhu sādhu kulaputra, yastvamanuttarāṁ samyaksaṁbodhimabhisaṁprasthitaḥ| ahaṁ kulaputra sarvagāmī sarvatrānugatāyāṁ bodhisattvacaryāyāṁ sthitaḥ samantamukhavyavacāraṇālokena samādhimukhena abhāvapratiṣṭhitayā āryānabhisaṁskārikayā samantadharmadhātutalabhedena ca prajñāpāramitājñānālokamukhena samanvāgataḥ| so'haṁ kulaputra sarvasattvabhājanalokavyavacāreṣu sarvasattvagativyavacāreṣu sarvasattvacyutimukheṣu sarvasattvopapattimukheṣu sarvabhavagatisaṁbhedeṣu vividhopapattyāyatanavicitre lokasaṁniveśe vicitravarṇasaṁsthānārohapariṇāhānāṁ sattvānāṁ nānāvidhopapattisaṁyojanānāṁ nānāprayogāṇāṁ vicitrādhimuktānāṁ yaduta devagatiparyāpannānāṁ nāgagatiparyāpannānāṁ yakṣagatiparyāpannānāṁ gandharvagatiparyāpannānāmasuragatiparyāpannānāṁ garuḍagatiparyāpannānāṁ kinnaragatiparyāpannānāṁ mahoragagatiparyāpannānāṁ narakagatiparyāpannānāṁ tiryagyonigatiparyāpannānāṁ yamalokagatiparyāpannānāṁ manuṣyagatiparyāpannānāmanuṣyagatiparyāpannānāṁ vividhadṛṣṭigatiniśritānāṁ śrāvakayānādhimuktānāṁ pratyekabuddhayānādhimuktānāṁ mahāyānādhimuktānāṁ sattvānāmarthaṁ karomi vividhairupāyairvividhairjñānanayaprayogaiḥ| yaduta keṣāṁcitsattvānāṁ vividhalaukikaśilpaśikṣaṇatayā arthaṁ karomi sarvaśilpajñānabhedavatīdhāraṇyālokena| keṣāṁcit sattvānāṁ catuḥsaṁgrahavastuprayogeṇa arthaṁ karomi yaduta sarvajñajñānopanayanāya| keṣāṁcit sattvānāṁ pāramitāsaṁvarṇanatayā arthaṁ karomi yaduta sarvajñatāpariṇāmajñānanayālokasaṁjananatayā| keṣāṁcit sattvānāṁ bodhicittasaṁvarṇanatayā arthaṁ karomi yaduta bodhibījāvipraṇāśopastambhasaṁjananatayā| keṣāṁcit sattvānāṁ sarvākārabodhisattvacaryāsaṁvarṇanatayā arthaṁ karomi yaduta sarvabuddhakṣetrapariśodhanasarvasattvaparipākapraṇidhisaṁjananatāyai| keṣāṁcit sattvānāmudvegasaṁjananatayā arthaṁ karomi yaduta duścaritavipākaniṣyandanarakagatiduḥkhavedanānubhavasaṁdarśanatayā| keṣāṁcit sattvānāṁ mahāprītisaṁjananatayā arthaṁ karomi yaduta sarvatathāgatāvaropitadakṣiṇāniyatasarvajñatāphalaparyavasāne'bhyudīraṇatayā| keṣāṁcit sattvānāṁ sarvatathāgataguṇavarṇasaṁprakāśanatayā arthaṁ karomi yaduta buddhaguṇaśarīrābhilāṣasarvajñatāpraṇidhisaṁjananatāyai| keṣāṁcit sattvānāṁ buddhamāhātmyasūcanayā arthaṁ karomi yaduta avivartyānābhogāpratiprasrabdhabuddhakāryānuṣṭhānasaktabuddhakāyapratilambhābhilāṣasaṁjananatāyai| keṣāṁcit sattvānāṁ buddhādhipateyatāsaṁdarśanatayā arthaṁ karomi yaduta anabhibhūtabuddhātmabhāvasaṁpatpratilābhābhilāṣasaṁjananatāyai|
api tu khalu punarahaṁ kulaputra, iha nagare tosale sarvarathyāsu sarvacatvareṣu sarvaśṛṅgāṭakeṣu sarvavīthīmukheṣu sarvagṛheṣu sarvaśreṇiṣu sarvakuleṣu sarvakulaparivarteṣu yathāsaṁnipatitānāṁ strīpuruṣadārakadārikāṇāṁ yathāśayānāṁ yathāprayogāṇāṁ yathādhipateyānāṁ yathāvyavacārāṇāṁ tatsabhāgāni ātmabhāvārohapariṇāhasaṁsthānāni abhinirhṛtya dharmaṁ deśayāmi| na ca te sattvā avabudhyante kenedaṁ deśitam, kuto vāyamiti| anyatra śrutvā tathatvāya pratipadyante| ye'pīme kulaputra jambudvīpe ṣaṇṇavatiyo pāṣaṇḍā vividhadṛṣṭigatābhiniviṣṭāḥ, tatrāpyahaṁ sarvatrānugacchāmi vividhadṛṣṭigatasaktānāṁ sattvānāṁ paripācanatāyai| yathā ca kulaputra ahamiha tosale nagare sattvānāmarthaṁ karomi, evaṁ jambudvīpe sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣu sattvānāmarthaṁ karomi| yathā jambudvīpe, tathā sarvatra cāturdvīpake lokadhātau, evaṁ sāhasre dvisāhasre trisāhasre mahāsāhasre lokadhātau, evaṁ daśasu dikṣu, aparimāṇeṣu lokadhātuṣu, sarvasattvapatheṣu sarvasattvapratiṣṭhāneṣu sarvasattvaniketeṣu sarvasattvanilayasaṁjñāgateṣu sarvasattvaparivarteṣu sarvasattvasamavasaraṇeṣu sarvasattvasamudreṣu sarvasattvavaṁśeṣu sarvasattvadikṣu sarvasattvavidikṣu sarvasattvavidhiṣu yathāśayādhimuktānāṁ sattvānāmarthaṁ karomi| vividhairupāyai rvividhairnayairvividhairdvārairvividhābhiryuktibhirvividhaiḥ saṁprayogaiḥ vividhairupāyanayairvividhābhiḥ kriyābhirvividharūpavarṇasaṁdarśanasaṁprasādanatayā vividhavākpathodīraṇatayā sattvānāmarthaṁ karomi| etāmahaṁ kulaputra sarvagāminīṁ sarvatrānugatāṁ bodhisattvacaryāṁ prajānāmi| kiṁ mayā śakyaṁ bodhisattvānāṁ sarvajaganmayaśarīrāṇāṁ svakāyasarvakāyāsaṁbhedasamādhipratilabdhānāṁ sarvabhavagatyanusṛtavipulanirmāṇacakrāṇāṁ sarvalokopapattisvaśarīrānuvicāriṇāṁ sarvajagannayanarocanaruciranirmāṇacakraparamāṇāṁ sarvajagajjātikulajanmopapattipradarśakānāṁ sarvakalpasaṁvāsāpratihatapraṇidhicakrāṇāmindrajālatalopamacaryāvyūhāvabhāsapratilabdhānāṁ sarvajagadarthakriyānupalesaṁvāsaparamāṇāṁ tryadhvajagattalasamatānugatānāṁ nairātmyavatījñānadhātupratibhāsitāparyantamahākaruṇāgarbhāṇāṁ sarvajagatkuśalādhānābhimukhānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, ihaiva dakṣiṇāpathe pṛthurāṣṭraṁ nāma janapadaḥ| tatrotpalabhūtirnāma gāndhikaśreṣṭhī prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvānāṁ bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvagāminaḥ parivrājakasya pādau śirasābhivandya sarvagāminaṁ parivrājakamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sarvagāminaḥ parivrājakasyāntikāt prakrāntaḥ||21||
24 utpalabhūtiḥ|
atha khalu sudhanaḥ śreṣṭhidārako'napekṣaḥ kāye jīvite ca, anapekṣaḥ sarvabhavabhogaparigrahopādānābhiniveśanāpattiṣu, anapekṣaḥ sarvasattvadeśaratiṣu, anapekṣaḥ sarvarūpaśabdagandharasaspraṣṭavyeṣu, anapekṣaḥ sarvaparivāropabhogaparibhogeṣu, anapekṣaḥ sarvarājyaiśvaryādhipatyasukheṣu, sāpekṣaḥ sarvasattvaparipācanavinayapariśuddhiṣu anuttarabuddhakṣetrapariśuddhyabhinirharaṇatayā, sāpekṣaḥ sarvatathāgatapūjopasthānaparicaryāvitṛptatayā, sāpekṣaḥ sarvadharmeṣu svabhāvaparijñānānugamāya, sāpekṣa sarvabodhisattvaguṇeṣu sarvaguṇasāgareṣu pratipattyacyavanatāyai, sāpekṣaḥ sarvabodhisattvamahāpraṇidhāneṣu sarvakalpānavaśeṣabodhisattvacaryāsaṁvāsanatāyai, sāpekṣaḥ sarvatathāgataparṣanmaṇḍalasamudrāvatāreṣu, sāpekṣaḥ sarvabodhisattvasamādhimukheṣu ekaikasamādhimukhasarvabodhisattvasamādhyasaṁkhyeyāvataraṇavikurvaṇatāyai, sāpekṣaḥ sarvadharmajñānālokacakreṣu sarvatathāgatadharmacakrasaṁpratīcchanātṛptatāyai sarvakalyāṇamitrākarān sarvakalyāṇamitrasaṁbhavane, tāṁśca anyāṁśca sarvabodhisattvaguṇān saṁpaśyan anupūrveṇa yena pṛthurāṣṭraṁ janapadastenopasaṁkramya utpalabhūtiṁ gāndhikaśreṣṭhinaṁ parimārgan parigaveṣamāṇo'drākṣīt| dṛṣṭvā ca punaryenotpalabhūtirgāndhikaśreṣṭhī tenopajagāma| upetya utpalabhūtergāndhikaśreṣṭhinaḥ pādau sirasābhivandya utpalabhūtiṁ gāndhikaśreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya utpalabhūtergāndhikaśreṣṭhinaḥ purataḥ prāñjaliḥ sthitvā evamāha-ahamārya anuttarāyāṁ samyaksaṁbodhau saṁprasthitaḥ sarvabuddhasamajñānamākāṅkṣamāṇaḥ sarvabuddhapūrṇapraṇidhānamaṇḍalaṁ paripūrayitukāmaḥ sarvabuddharūpakāyaṁ draṣṭukāmaḥ sarvabuddhadharmakāyaṁ pariniṣpādayitukāmaḥ sarvabuddhadharmajñānakāyaṁ parijñātukāmaḥ sarvabodhisattvacaryāmaṇḍalaṁ pariśodhayitukāmaḥ sarvabodhisattvasamādhimaṇḍalamavabhāsayitukāmaḥ sarvabodhisattvadhāraṇīmaṇḍalaṁ saṁsthāpayitukāmaḥ sarvāvaraṇamaṇḍalaṁ vikaritukāmaḥ sarvakṣetramaṇḍalamanuvicaritukāmaḥ| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| kathaṁ pratipadyamāno bodhisattvo niryāti sarvajñatāyām? āha-sādhu sādhu kulaputra, yena te'nuttarāyāṁ samyaksaṁbodhau cittamutpāditam| ahaṁ kulaputra sarvagandhān prajānāmi| sarvagandhayogān sarvadhūpān sarvadhūpayogān prajānāmi| sarvānulepanāni sarvānulepanayogān sarvacūrṇān sarvacūrṇayogān sarvagandhānulepanacūrṇākarān prajānāmi| devagandhānapi prajānāmi| nāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyagandhānapi prajānāmi| vividhānapi gandhān prajānāmi| vyādhipraśamanagandhānapi, daurmanasyāpahāragandhānapi, laukikaprītisaṁjananagandhānapi, kleśojjvālanagandhānapi, kleśapraśamanagandhānapi, vividhasaṁskṛtaratisukhasaṁjananagandhānapi, sarvasaṁskṛtodvegasaṁjananagandhānapi, madapramādāpahāragandhānapi, buddhamanasikārasamudācārasaṁbhavagandhānapi, dharmanayānugamagandhānapi, āryopabhogyagandhānapi, sarvabodhisattvagandhavimātratāmapi, sarvabodhisattvabhūmivyavasthānagandhānapi prajānāmi| sarvāṁśca tānahaṁ gandhānākārato'pi prajānāmi| saṁbhavato'pi utpādato'pi prādurbhāvato'pi pariniṣpattito'pi pariśuddhito'pi parihārato'pi prayogato'pi paribhogato'pi viṣayato'pi prabhāvato'pi dharmato'pi mūlato'pi prajānāmi||
asti kulaputra manuṣyaloke nāgasaṁkṣobhasaṁbhavahastigarbho nāma gandhaḥ, yasya tilamātrā gulikā sakalaṁ pṛthurāṣṭraṁ janapadaṁ mahāgandhaghanābhrajālasaṁchannaṁ kṛtvā saptāhaṁ sūkṣmagandhodakadhārāvarṣamabhipravarṣati| tatra yeṣāṁ sattvānāṁ śarīre vā cīvare vā gandhodakadhārā nipatanti, te sarve suvarṇavarṇakusumavicitritā bhavanti| yeṣu ca bhavanavimānakūṭāgāreṣu nipatanti, te sarve suvarṇavarṇakusumavicitritā bhavanti| ye'pi sattvāsteṣāṁ gandhameghajālānāṁ mārutasamīritānāmantarbhavanagatā gandhaṁ jighranti, te sarve saptāhamudāraprītiprāmodyaparisphuṭā bhavanti, anekavidhāni ca kāyikacaitasikāni sukhasaumanasyāni pratyanubhavanti| na caiṣāṁ śarīre vyādhirutpadyate dhātusaṁkṣobhajo vā aparaparikramiko vā| nāpi caitasikaṁ duḥkhadaurmanasyamutpadyate, na samudācarati bhayaṁ vā trāsaṁ vā cchambhitattvaṁ vā manaḥsaṁkṣobho vā vyāpādo vā| sarve ca te sattvā anyonyaṁ maitracittā bhavanti harṣaprītisaṁjātāḥ| teṣāmahaṁ kulaputra harṣaprītisaṁjātānāmāśayaviśuddhimārabhya tathā dharmaṁ deśayāmi, yathā niyatā bhavanti anuttarāyāṁ samyaksaṁbodhau||
asti kulaputra malayaparvatasaṁbhavaṁ gośīrṣaṁ nāma candanam, yenānuliptagātro agnikhadāyāmapi prapatito na dahyate| asti kulaputra sāgarakacchasaṁbhavo aparājito nāma gandhaḥ, yenānuliptāyā bheryāḥ śaṅkhasya vā nirghoṣeṇa sarvaparacakraṁ parājayaṁ gacchati| asti kulaputra anavataptahṛdatīrasaṁbhavaṁ padmagarbhaṁ nāma kālāgaru, yasya tilamātrā gulikā sakalaṁ jambudvīpaṁ gandhena spharati| ye ca sattvāstaṁ gandhaṁ jighranti, te sarve pāpavijugupsanasaṁvaracittaṁ pratilabhante| asti kulaputra himavatparvatarājasaṁbhavā aruṇavatī nāma gandhajātiḥ, yasyā gandhamāghrāya sattvā viraktacittā bhavanti| teṣāmahaṁ tathā dharmaṁ deśayāmi, yadvirajomaṇḍalaṁ nāma samādhiṁ pratilabhante| asti kulaputra rākṣasalokasaṁbhavā sāgaragarbhā nāma gandhajātiḥ, yā rājñaścakravartinaḥ paribhogāyotpadyate, yayā dhūpitamātrayā caturaṅgo balakāyo rājñaścakravartino gaganatale pratiṣṭhate| asti kulaputra, sudharmadevasabhāsaṁbhavā śobhanavyūhā nāma gandhajātiḥ, yayā dhūpitamātrayā devā buddhagandhasmṛtiṁ pratilabhante| asti kulaputra suyāmadevarājabhavane śuddhakośānāṁ gandhajātiḥ, yayā dhūpitayā sarve suyāmadevaputrāḥ suyāmadevarājasakāśamupasaṁkrāmanti| teṣāmupasaṁkrāntānāṁ suyāmo devarājo dhārmīṁ kathāṁ kathayati| asti kulaputra tuṣitabhavane sindhuvāritā nāma gandhajātiḥ, yā dharmāsananiṣaṇṇasya ekajātipratibaddhasya bodhisattvasya purato dhūpitā mahāgandhameghena sakalaṁ dharmadhātuṁ spharitvā sarvatathāgataparṣanmaṇḍaleṣvanekākāravyūhaṁ mahādharmameghavarṣaṁ pravarṣati| asti kulaputra sunirmitadevarājabhavane manoharā nāma gandhajātiḥ, yā sunirmitadevarājabhavane pradhūpitā saptāhamacintyadharmameghavarṣaṁ pravarṣati| etāmahaṁ kulaputra gandhayuktiṁ prajānāmi| kiṁ mayā śakyaṁ nirāmagandhānāṁ bodhisattvānāṁ sarvakāmoccalitānāṁ kleśamārapāśavipramuktānāṁ sarvabhavagativyativṛttānāṁ jñānamāyāgatarūpavicāriṇāṁ sarvalokānupaliptānāmasaṅgaśīlānāmanāvaraṇajñānamaṇḍalaviśuddhānāmapratihatajñānagocaraviṣayāṇāṁ sarvālayaniketāniśritānāṁ sarvabhavālayaniketacāriṇāṁ caryāṁ jñātuṁ guṇān vā vaktum, śīlacaryāviśuddhimukhaṁ vā paridīpayitum, anavadyacaraṇaṁ vā prabhāvayitum, avyāpādakāyavāṅbhanaḥsamudācāro vā deśayitum||
gaccha kulaputra, ihaiva dakṣiṇāpathe kūṭāgāraṁ nāma nagaram| tatra vairo nāma dāśaḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidāraka utpalabhūtergāndhikaśreṣṭhinaḥ pādau śirasābhivandya utpalabhūtiṁ gāndhikaśreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya utpalabhūtergāndhikaśreṣṭhino'ntikāt prakrāntaḥ||22||
25 vairaḥ|
atha khalu sudhanaḥ śreṣṭhidārakaḥ kūṭāgāranagarābhimukhaṁ mārgaṁ pratipadyamāno'nuvicaran, mārganimnatāṁ mārgonnatatāṁ mārgasamatāṁ mārgaviṣamatāṁ mārgasarajaskatāṁ mārgavirajaskatāṁ mārgakṣematāṁ mārgagahanatāṁ mārgānāvaraṇatāṁ mārgakuṭilatāṁ mārgarjukatāmanuvilokya evaṁ cittamutpādayāmāsa-idaṁ khalu me tasya kalyāṇamitrasyopasaṁkramaṇaṁ bodhisattvamārgapratipattihetubhūtaṁ sattvānugrahazñānamārgapratipattihetubhūtaṁ bhaviṣyati| pāramitāmārgapratipattihetubhūtaṁ sarvasattvānugrahajñānamārgapratipattihetubhūtaṁ bhaviṣyati| sarvasattvānunayapratighonnāmāvanāmaprapātavinivṛttaye sarvasattvaviṣamamatipratinivāraṇatāyai sarvasattvakleśarajaḥpraśamanāya, sarvasattvavividhākuśaladṛṣṭisthāṇukaṇṭakaśarkarakaṭhallāpanayanāya, anāvaraṇadharmadhātuparamatāyaiḥ, akṣuṇṇasarvajñatāpuropanayanāya hetubhūtaṁ bhaviṣyati| tatkasya hetoḥ? kalyāṇamitrākarāḥ sarvakuśaladharmāḥ| kalyāṇamitrādhīnā sarvajñatā| sa evaṁ cintāmanasikāraprayukto durāsadasamudācāro'nupūrveṇa yena kūṭāgāraṁ nagaraṁ tenopasaṁkramya vairaṁ dāśaṁ parimārgan parigaveṣamāṇo'drākṣīnmahānagaramukhe sāgarāvatāratīre vairaṁ dāśaṁ vaṇikūśatasahasrairanekaiśca prāṇiśatasahasrairvicitrāṁ kathāṁ śrotukāmaiḥ parivṛtaṁ samudrakathāsaṁprakāśanatayā buddhaguṇasamudrān sattvānāmārocayamānam| dṛṣṭvā ca yena vairo dāśaḥ, tenopajagāma| upetya vairasya dāśasya pādau śirasābhivandya vairaṁ dāśamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya vairasya dāśasya purataḥ prāñjaliḥ sthitvā evamāhamayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| āha-sādhu sādhu kulaputra, yastvamanuttarāyāṁ samyaksaṁbodhau cittamutpādya mahājñānapratilambhasaṁbhavahetuṁ paripṛcchasi| vividhasaṁsāraduḥkhasamudācārasaṁbhavahetuṁ sarvajñatādvīpādhiṣṭhānagamanasaṁbhavahetum abhedyamahāyānasaṁbhavahetuṁ śrāvakapratyekabuddhabhūmipātabhayavigamamārgapratipattisaṁbhavahetuṁ vividhaśāntasamādhimukhāvartanayādhigamajñānamārgasaṁbhavahetuṁ sarvatragāminībodhisattvacaryāvicārapraṇidhirathacakrāparāhatamārgasaṁbhavahetuṁ sarvatejaūrmivyūhabodhisattvacaryāsvabhāvanayamārgasaṁbhavaviśuddhihetuṁ sarvadharmadiṅbhukhāparāntamārgasaṁbhavaviśuddhihetuṁ sarvajñatāsāgarāvatāramārgasaṁbhavaviśuddhihetuṁ paripṛcchasi| ahaṁ kulaputra iha mahāsāgaratīrakūṭāgāre mahānagare prativasāmi mahākaruṇādhvajāṁ bodhisattvacaryāṁ pariśodhayan| so'haṁ kulaputra jambudvīpe daridrān sattvānavalokya eṣāmarthāya tathā tapastapyāmi, yaduta abhiprāyameṣāṁ paripūrayiṣyāmi| lokāmiṣasaṁgrahaṁ kariṣyāmi| dharmasaṁbhogena cainān saṁtoṣayiṣyāmi puṇyasaṁbhāramārgameṣāmupadekṣyāmi| jñānasaṁbhāraṁ saṁjanayiṣyāmi| kuśalamūlabalaṁ saṁvardhayiṣyāmi| bodhicittamutpādayiṣyāmi| bodhyāśayaṁ viśodyayiṣyāmi| mahākaruṇābalamupastambhayiṣyāmi| saṁsāraduḥkhaṁ vyupaśamayiṣyāmi| saṁsāracaryāparikhedabalamupastambhayiṣyāmi| sattvasāgarasaṁgrahaṇe cainānniyojayiṣyāmi| guṇasāgarapratipattimukhe ca pratiṣṭhāpayiṣyāmi| dharmasāgarajñānālokaṁ caiṣāmupasaṁhariṣyāmi| sarvabuddhasāgaraṁ caiṣāmabhimukhamāvartayayiṣyāmi| sarvajñatāsāgare cainānavatārayiṣyāmi||
evaṁ cintāmanasikāraprayukto'haṁ kulaputra iha sāgaratīrakūṭāgāranagare pravicarāmi| evaṁ jagaddhitasukhaprayukto'haṁ kulaputra sarvamahāsāgararatnadvīpān prajānāmi| sarvaratnākarān sarvaratnagotrāṇi sarvaratnamūlaṁ prajānāmi| sarvanāgabhavanāni sarvanāgasaṁkṣobhān sarvayakṣabhavanāni sarvayakṣasaṁkṣobhān sarvarākṣasabhavanāni sarvarākṣasabhayapraśamanāni sarvabhūtabhavanāni sarvabhūtāntarāyavyupaśamanāni prajānāmi| sarvāvantaṁ saṁbhavāvartaparivarjanaṁ mahormiveśaparihāramudakavarṇavimātratāṁ prajānāmi| candrādityajyotirgrahagaṇaparivartanaṁ rātriṁdivakṣaṇalavamūhūrtaṁ prajānāmi| gamanāgamanaviśeṣatāṁ kṣemākṣematāṁ yānapātrayantrakriyādṛḍhatāṁ yānaparihāraṁ yānavāhanaṁ mārutasaṁgrahaṇaṁ mārutotpādanaṁ yānāvartanaṁ yānaparivartanaṁ yānasaṁsthāpanaṁ yānasaṁpreṣaṇaṁ prajānāmi| so'haṁ kulaputra evaṁjñānasamanvāgataḥ satataṁ sattvārthakāryaprayukto vaṇiggaṇaṁ dṛḍhena yānena kṣemeṇa śivenābhayena yathāpraharṣaṁ pramodayan dhārmyā kathayā yathābhiprāyeṇa ratnadvīpamupanayāmi| sarvaratnasamṛddhiṁ caiṣāṁ kṛtvā punarjambūdvīpamupanayāmi| na ca mama kulaputra kadācit kiṁcid yānapātraṁ vipannapūrvam| yeṣāṁ ca sattvānāmahaṁ kulaputra cakṣuṣāmābhāsamāgacchāmi, ye ca sattvā mama dharmadeśanāṁ śṛṇvanti, teṣāṁ sarvasaṁsārasāgarasaṁsīdanabhayāni vigacchanti, sarvajñatāsāgarāvatārajñānaṁ cāmukhībhavati| tṛṣṇāsāgarocchoṣaṇatāyai ca pratipadyante, tryadhvasāgarajñānālokaṁ ca pratilabhante| sarvasattvaduḥkhasāgarakṣayāya cābhyutsahante| sarvasattvacittasāgarakāluṣyaprasādanatāyai ca prayujyante| sarvakṣetrasāgaraviśuddhaye vīryamārabhante| sarvadiksāgaraspharaṇatāyai ca na vinivartante| sarvajagadindriyasāgarasaṁbhedaṁ ca pratividhyanti| sarvasattvacaryāsāgaraṁ cānuvartante| yathāśayajagatsāgarapratibhāsaprāptāśca bhavanti||
etasya ahaṁ kulaputra mahākarūṇādhvajasya amoghadarśanaśravaṇaṁ saṁvāsānusmṛtirnāma nadīnirghoṣasya bodhisattvavimokṣasya lābhī| kiṁ mayā śakyaṁ bodhisattvānāṁ sarvasaṁsārasāgaravicāriṇāṁ sarvakleśāsāgarānupaliptānāṁ sarvadṛṣṭigatasāgarasaṁgrahagrāhabhayavigatānāṁ sarvadharmasāgarasvabhāvajalavicāriṇāṁ sarvajagatsāgarasvabhāvatalavicāriṇāṁ sarvajagatsāgarasaṁgrahavastusaṁgrahaṇajālānāṁ sarvajñatāsāgarasaṁvāsināṁ sarvasattvābhiniveśasāgaranirmathanānāṁ sarvakālasāgarasaṁbhinnavihāriṇāṁ sarvajagatsāgaraparipākatattvābhijñānāṁ sarvajagatsāgaravinayakālānatikrāntānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, ihaiva dakṣiṇāpathe nandihāraṁ nāma nagaram| tatra jayottamo nāma śreṣṭhī prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako vairasya dāśasya pādau śirasābhivandya vairaṁ dāśamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya aśrumukho rudan kalyāṇamitradarśanābhilāṣāvitṛpto vairasya dāśasyāntikātprakrāntaḥ||23||
26 Jayottamaḥ|
atha khalu sudhanaḥ śreṣṭhidārako mahāmaitryapramāṇasattvadhātuspharaṇacitto mahākaruṇāsnehābhiṣyanditasaṁtāno vipulapuṇyajñānasaṁbhāravyūhopacitaḥ sarvakleśarajastamomalapaṅkāpagato dharmasamatānugamo nimnonnatasarvajñatāmārgaprasṛtaḥ aparimāṇākuśaladharmāvatāramukhoddhṛtaḥ sarvākuśalābhedyadṛḍhavīryabalaparākramaḥ acintyabodhisattvasamādhivipulaprasrabdhimukhasamarpitaḥ prajñābhāskaratejovabhāsavidhūtaniravaśeṣāvidyāndhakāraḥ sukhaśītalopāyamāruteritajñānakusumāvakīrṇo mahāpraṇidhānasamudraniryāṇajñānanayānukūlaḥ apratihatadharmadhātuspharaṇajñānaḥ akṣuṇṇasarvajñatāpurapraveśābhimukhaḥ bodhisattvamārgamabhikāṅkṣamāṇo yena nandihāraṁ nagaraṁ tenopasaṁkramya jayottamaṁ śreṣṭhinaṁ parimārgan parigaveṣamāṇo'drākṣīt pūrveṇa nadihārasya nagarasya paryante vicitradhvajāyāmaśokavanikāyāmanekagṛhapatisahasraparivṛtaṁ vividhāni nagarakāryāṇi pariniṣṭhāpayantaṁ tadāgamya ca dhārmīṁ kathāṁ kathayantam, sarvāhaṁkārasamudyotāya, sarvamamakārotsargāya, sarvaparigrahaparityāgāya, sarvavastugrahaṇapratinisargāya, sarvābhiniveśanirdāraṇāya, sarvatṛṣṇābandhanacchedanāya, sarvadṛṣṭigatakapāṭanirbhedanāya, sarvasaṁśayavimativicikitsātimiravidhamanāya, māyāśāṭhyakāluṣyāpanayanāya, īrṣyāmātsaryamalasaṁśodhanāya, cittasaraḥprasādanāya, anāvilacittatāyāṁ sattvapratiṣṭhāpanatāyai, anāvilaśraddhābalotpādanatayā buddhadarśanābhirocanatāyai, bodhisattvabalodbhāvanatayā buddhadharmasaṁpratīcchanatāyai, bodhisattvacaryāsūcanatayā bodhisattvasamādhibalajananatāyai, bodhisattvaprajñābalasaṁdarśanatayā bodhisattvasmṛtibalaviśuddhyuttāraṇatāyai dharmaṁ deśayamānaṁ yaduta bodhicittotpādābhirocanāya||
atha khalu sudhanaḥ śreṣṭhidārakastatkathāparyavasānamāgamayitvā jayottamasya śreṣṭhinaḥ pādayoḥ praṇipatya suciramabhināmya dharmagauravapratilabdhenāśayena evaṁ vācamudīrayāmāsasudhano'smi, sudhano'smi ārya, bodhisattvacaryāṁ parimārgāmi| tadvadatu me āryo yathāhaṁ bodhisattvacaryāyāṁ śikṣeyam| yathā śikṣamāṇaḥ sarvasattvaparipākavinayakāyeṣvabhimukho bhaveyam| sarvabuddhadarśanaṁ na vijahyām| sarvabuddhadharmaṁ śṛṇuyām| sarvabuddhadharmameghān saṁdhārayeyam| sarvabuddhadharmanayeṣu pratipadyeyam| sarvalokadhātuṣu bodhisattvacaryāyāṁ careyam| sarvakalpasaṁvāseṣu bodhisattvacaryayā na parikhidyeyam| sarvatathāgatavikurvitānyājānīyām| sarvabuddhādhiṣṭhānāni saṁpratīccheyam| sarvatathāgatabaleṣu ca avabhāsaṁ pratilabdho bhaveyam||
atha khalu jayottamaḥ śreṣṭhī sudhanaṁ śreṣṭhidārakamevamāha-sādhu sādhu kulaputra, yena te anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| ahaṁ kulaputra sarvagāminībodhisattvacaryāmukhaṁ pariśodhayāmi yaduta abhāvapratiṣṭhitānabhisaṁskāravipratilābhabalena| so'hamiha sarvagāminībodhisattvacaryāpariśuddhimukhe sthitvā sarvatrisāhasramahāsāhasre lokadhātau sarvatridaśadevalokeṣu sarvayāmabhavaneṣu sarvatuṣitadevalokeṣu sarvanirmāṇaratidevalokeṣu sarvaparanirmitavaśavartidevalokeṣu sarvamārabhavaneṣu sarvakāmādhātuṣu devanikāyāntargateṣu sarvadevabhavaneṣu sarvanāgalokeṣu sarvanāgabhavaneṣu, sarvayakṣalokeṣu sarvayakṣabhavaneṣu, sarvarākṣasalokeṣu sarvarākṣasabhavaneṣu, sarvakumbhāṇḍalokeṣu sarvakumbhāṇḍabhavaneṣu, sarvapretalokeṣu sarvapretabhavaneṣu, sarvagandharvalokeṣu sarvagandharvabhavaneṣu, sarvāsuralokeṣu sarvāsurabhavaneṣu, sarvagaruḍalokeṣu sarvagaruḍabhavaneṣu, sarvakinnaralokeṣu sarvakinnarabhavaneṣu, sarvamahoragalokeṣu sarvamahoragabhavaneṣu, sarvamanuṣyalokeṣu sarvamanuṣyabhavaneṣu, sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣu sarvakāmadhātvantargatāsu sarvasattvagatiṣu dharmaṁ deśayāmi| adharmaṁ pratijahāmi| vivādaṁ praśamayāmi| vigrahaṁ vyāvartayāmi| kalahaṁ vyupaśamayāmi| yuddhaṁ nivārayāmi| raṇamupaśamayāmi| vairamuparamayāmi| bandhanāni cchinadmi| cārakāṇi bhinadmi| bhayāni vinivartayāmi| akuśalakarmābhisaṁskārān samucchinadmi| prāṇivadhāt sattvān vinivārayāmi| adattādānāt kāmamithyācārāt mṛṣāvādāt paiśunyāt pārūṣyāt saṁbhinnapralāpādabhidhyāyā vyāpādāt mithyādṛṣṭeḥ sattvānnivārayāmi| sarvakāryebhyaḥ sattvān vinivārayāmi| sarvadharmakuśaladharmakriyāsvanuvartayāmi| sarvasattvān sarvaśilpāni śikṣayāmi| lokahitāvahāni sarvaśāstrāṇi dyotayāmi, prakalpayāmi, prakāśayāmi, prabhāvayāmi lokapraharṣaṇatāyai| sattvaparipākāya sarvapāṣaṇḍānanuvartayāmi| uttarijñānaviśeṣasūcanatāyai sarvadṛṣṭigatavinivartanatāyai sarvabuddhadharmārocanatāyai yāvadbrahmaloke'pi sarvarūpadhātukān devānabhibhūya dharmaṁ deśayāmi| yathā ceha trisāhasramahāsāhasre lokadhātau, tathā daśasu dikṣu daśānabhilāpyabuddhakṣetrakoṭīniyutaśatasahasraparamāṇurajaḥsameṣu lokadhātuṣu dharmaṁ deśayāmi| buddhadharmān deśayāmi| bodhisattvadharmān śrāvakadharmān pratyekabuddhadharmān deśayāmi| narakān deśayāmi| narakagāminīṁ pratipadaṁ deśayāmi| nairayikasattvakāraṇāṁ deśayāmi| tiryagyoniṁ deśayāmi| tiryagyonigatisaṁbhedaṁ tiyagyonigatigāminīṁ pratipadaṁ tiryagyonyupapattiduḥkhaṁ deśayāmi| yamalokaṁ deśayāmi, yamalokagāminīṁ pratipadaṁ yamalokaduḥkhaṁ deśayāmi| svargalokaṁ deśayāmi, svargalokagāminīṁ pratipadaṁ svargalokaratyupacāraparibhogaṁ deśayāmi| manuṣyalokaṁ deśayāmi, manuṣyalokagatigāminīṁ pratipadaṁ manuṣyalokasukhaduḥkhānubhavavaicitryaṁ deśayāmi| iti hi kulaputra lokadharmaṁ deśayāmi| lokasamudayaṁ lokāstaṁgamanaṁ lokādīnavaṁ lokaniḥsaraṇamapi deśayāmi, yaduta bodhisattvamārgasaṁprakāśanatāyai saṁsāradoṣavinivartanatāyai sarvajñatāguṇasaṁdarśanatāyai bhavagatisaṁmohaduḥkhasaṁpraśamanatāyai anāvaraṇadharmatārocanatāyai lokapravṛttikriyāparidīpanatāyai sarvalokapravṛttisukhaduḥkhasūcanatāyai sarvajagatpratiṣṭhāsaṁjñāgatavibhāvanatāyai anālayatathāgatadharmābhidyotanatāyai sarvakarmakleśacakravyāvartanatāyai tathāgatadharmacakrapravartanasūcanatāyai dharmaṁ deśayāmi| etamahaṁ kulaputra sarvagāminībodhisattvacaryāviśuddhimukhamavabhāsapratiṣṭhitānabhisaṁskāravimalavyūhaṁ prajānāmi| kiṁ mayā śakyaṁ sarvābhijñānāṁ bodhisattvānāṁ sarvakṣetratalamāyāgatajñānaśarīraspharaṇānāṁ samantacakṣurjñānabhūmipratilabdhānāṁ sarvavākpatharutavijñaptiparamaśrotrāṇāṁ tryadhvaspharaṇadharmamukhālokavaśitāprāptānāṁ sarvadharmasamavasaraṇajñānavaśitādhipativīrapuruṣāṇāmacintyāpramāṇayathāśayasattvavijñapanā-saṁbhinnasvaramaṇḍalaprabhūtaruciratanujihvānāṁ nānābhiprāyasattvasamudraruciravarṇasaṁsthānasarvabodhisattvasamamāyopamaśarīrāṇāṁ sarvatathāgatādvayākalpācintyaśarīraparamāṇāṁ sarvatryadhvānusṛtajñānakāyānāṁ gaganatalavipulāpramāṇagocaraviṣayāṇāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, ihaiva dakṣiṇāpathe śroṇāparānteṣu janapadeṣu kaliṅgavanaṁ nāma nagaram| tatra siṁhavijṛmbhitā nāma bhikṣuṇī prativasati| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako jayottamasya śreṣṭhinaḥ pādau śirasābhivandya jayottamaṁ śreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya jayottamasya śreṣṭhino'ntikāt prakrāntaḥ||24||
27 siṁhavijṛmbhitā|
atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa yena śroṇāparānte janapade kaliṅgavanaṁ nāma nagaram, tenopajagāma| upetya siṁhavijṛmbhitāṁ nāma bhikṣuṇīṁ paryeṣamāṇaḥ pratisattvaṁ paripṛcchan yato yataḥ paryaṭati, tena tenaiva anekāni kumāraśatāni anekāni kumārikāśatāni rathyācatvaraśṛṅgāṭakebhyaḥ saṁbhūya anubadhnanti sma| anekāni ca puruṣaśatāni anekāni ca strīśatānyarocayāmāsuḥ-eṣā kulaputra siṁhavijṛmbhitā bhikṣuṇī ihaiva kaliṅgavane nagare jayaprabhānupradatte sūryaprabhe mahodyāne prativasati aparimāṇānāṁ sattvānāmarthāya dharmaṁ prakāśayamānā||
atha khalu sudhanaḥ śreṣṭhidārako yena tatsūryaprabhaṁ mahodyānaṁ tenopasaṁkramya samantādanuvicaran anuvilokayan adrākṣīttasmin mahodyāne candrodgatān nāma vṛkṣān kūṭāgārasaṁchannānarcirvarṇārcirnirbhāsān samantādyojanamābhayā spharamāṇān, saṁpracchadanāmāṁśca patravṛkṣān chatrākārān saṁsthānaparṇacchadanān nīlavaidūryavarṇapayodāvabhāsān, kusumakośanāmāṁśca puṣpavṛkṣān himavatparvatarājaramaṇīyavicitrasaṁsthānān nānāvarṇākṣayakusumaughapravarṣaṇān tridaśapuropaśobhanapārijātakakovidārasadṛśān, sadāpakvānanupamasvāduphalanicitanāmāṁśca suphalavṛkṣān suvarṇameruśikharasaṁsthānān sadāphalasaṁpannān, vairocanakośanāmnaśca maṇirājavṛkṣānanupamamaṇiratnarājasaṁsthānān divyaratnasragmālābharaṇacintārājamaṇiratnapramuktakośasamṛddhidharān asaṁkhyeyavarṇamaṇiratnākārān, prasādananāmāṁśca vastravṛkṣān nānāvarṇadivyaratnavastrakośapramuktapralambopaśobhitān, pramodananāmnaśca vādyavṛkṣān divyātirekatūryamanojñamadhuranirghoṣān, samantaśubhavyūhanāmnaśca gandhavṛkṣān sarvadigapratihatasarvākāramanojñagandhābhipramodanānadrākṣīt| utsasarastaḍāgapuṣkiriṇīśca saptaratneṣṭakānicitāścaturdikṣu vibhaktaratnasopānāḥ kālānusāricandanaparidigdhavividharatnavedikāparivṛtāḥ, nīlavaidūryamaṇirājakṛtatalasaṁsthānāḥ, jāmbūnadakanakavālikāstīrṇatalāḥ, manojñadivyagandhāṣṭāṅgopetavāriparipūrṇāḥ, vicitravarṇadivyagandhasparśaratnotpalapadmakumudapuṇḍarīkasaṁchāditasalilāḥ, divyātirekamanojñarūpanānāśakunigaṇamadhuranirghoṣanikūjitāḥ, vividhadivyaratnasuruciradrumapaṅkiparikṣepopaśobhitāḥ| sarveṣu ca teṣu nānāratnavṛkṣamūleṣu vicitramanojñarūpāṇi ratnasiṁhāsanāni prajñaptāni acintyānekavividharatnavyūhāni, nānādivyaratnavastraprajñaptopacārāṇi, sarvākāradivyagandhadhūpanirdhūpitāni, divyātikrāntaratnapaṭṭābhipralambitavicitraratnavitānavitatāni, nānāratnavicitrajāmbūnadakanakajālasaṁchannāni, ratnakiṅkiṇījālamanojñamadhuranirghoṣāṇi, anekadivyaratnāsanaśatasahasraparivārāṇyapaśyat| sa kvacidratnavṛkṣamūle ratnapadmagarbhasiṁhāsanaṁ prajñaptamapaśyat| kvacidgandharājamaṇiratnapadmagarbhasiṁhāsanam, kvacinnāgavyūhamaṇirājapadmagarbhasiṁhāsanam, kvacidratnasiṁhaskandhamaṇirājapadmagarbhasiṁhāsanam, kvacidvairocanamaṇirājapadmagarbhasiṁhāsanam, kvaciddigvirocanamaṇirājapadmagarbhasiṁhāsanam, kvacidindravajramaṇirājapadmagarbhasiṁhāsanam, kvacijjagadrocanamaṇirājapadmagarbhasiṁhāsanam, kvacidratnavṛkṣamūle sitābhamaṇirājapadmagarbhasiṁhāsanaṁ prajñaptamapaśyat| sarvāvacca tanmahodyānaṁ nānāratnākīrṇatalaṁ mahāsāgaramiva ratnadvīpākīrṇamapaśyat nīlavaiḍūryarājakhacitasarvaratnapratyarpitakācilindikasukhasaṁsparśabhūmibhāgaṁ caraṇanikṣepotkṣeponnāmāvanāmavigataṁ vajraratnarājamayasukhasaṁsparśamanojñagandhanalinasaṁstīrṇatalaṁ haṁsakrauñcamayūrakuṇālakalaviṅkakokilajīvaṁjīvakarutanirnādamadhuranirghoṣaṁ divyaratnacandanadrumavanasuracitapraviṣṭavyūhopaśobhitaṁ vicitraratnapuṣpamegharatnakusumākṣayadhārābhipravarṣitaṁ miśrakāvanaprativiśiṣṭaṁ suracitanānāratnakūṭāgārātulagandharājasatatapradhūpitopacāraṁ sudharmadevasabhāprativiśiṣṭavyūhaṁ upariṣṭāddivyātirekavicitraratnajālasaṁchannaṁ muktāmaṇipuṣpahārakalāpapralambitopaśobhitadeśaṁ samantādratnakiṅkiṇīvicitravinyāsojjvalitasuvarṇajālapariṣkṛtaṁ vividhavādyavṛkṣaratnatālakiṅkiṇījālamārutasamīritamadhuramanojñaśabdanirghoṣaṁ vaśavartidevarājapramukhāpsaraḥsaṁgītirutaparamaramaṇīyanirghoṣaṁ vicitravarṇadivyakalpadūṣyameghābhipravarṣaṇavirājitaṁ mahāsāgaramivānantavarṇāvabhāsamasecanakadarśanamacintyāsaṁkhyeyaratnavyūhakūṭāgāraśatasahasrapratimaṇḍitaṁ tridaśendrapuramiva sudarśanaṁ sarvākāranānāratnabhaktipratimaṇḍitaṁ supariṇatacchatravinyāsasamantaśubhadarśanaṁ mahendralokamiva citrakūṭopaśobhitaṁ sadāpramuktamanojñamahāprabhāvabhāsaṁ jagadrocanamaṇiratnarājaprabhājvalitamiva mahābrahmavihāramasaṁkhyeyalokadhātvadhiṣṭhānākāśakośavipulāpramāṇāvakāśaṁ tatsūryaprabhaṁ mahodyānamapaśyat siṁhavijṛmbhitāyā bhikṣuṇyā mahatā acintyarddhiprabhāvabalādhānena||
atha khalu sudhanaḥ śreṣṭhidārakaḥ imānevamapramāṇācintyaguṇasamuditān mahodyānavyūhān bodhisattvakarmavipākapariniṣpannān lokottaravipulakuśalamūlanirjātānacintyabuddhapūjopasthānaniṣyandasaṁbhavān sarvalokagatānavaśeṣakuśalamūlāsaṁhāryān māyāgatadharmasvabhāvanirvṛttān vimalavipulaśubhapuṇyavipākasaṁbhūtān siṁhavijṛmbhitāyā bhikṣuṇyāḥ pūrvasukṛtasucaritaniṣyandabalādhānasaṁbhūtānasādhāraṇān saśrāvakapratyekabuddhairasaṁhāryān sarvatīrthyaparapravādibhiranavamardyān sarvamārapathasamudācārairanavalokyān sarvabālapṛthagjanaiḥ samantādanuvilokayannadrākṣīt| sarveṣu ca teṣu nānāratnavṛkṣamūlagateṣu mahāsiṁhāsaneṣu siṁhavijṛmbhitāṁ bhikṣuṇīṁ saṁniṣaṇṇāṁ mahāparivāraparivṛtāṁ prāsādikenātmabhāvena praśānteryāpathāṁ śāntendriyāṁ śāntamanasaṁ suguptāṁ jitendriyāṁ nāgamiva sudāntāṁ hradamiva acchānāvilaviprasannacittāṁ cintāmaṇirājamiva sarvakāmapradāṁ padmamiva vāriṇānupaliptāṁ lokadharmaiḥ, siṁha iva vigatabhayaromaharṣāṁ vaiśāradyaviśuddhyā, mahācalendrarājamivāprakampāṁ śīlaviśuddhyā, manoharagandharājamiva jagaccittaprahlādanakarīṁ himacandanamiva kleśaparidāhapraśamanakarīṁ sudarśanabhaiṣajyarājamiva sarvajagadduḥkhavyupaśamanakarīṁ varuṇapāśamivāmoghadarśanāṁ tathāgataprabhāmiva kāyacittaprasrabdhisukhasaṁjananīṁ mahābrahmāṇamiva vigatarāgadoṣamohaparyutthānām udakaprasādakamaṇiratnarājamiva kleśāvilasattvacittaprahlādanakarīṁ sukṣetramiva kuśalamūlavivardhanīm| teṣu cāsanaparivāreṣu vicitrāṁ parṣadaṁ saṁniṣaṇṇāmadrākṣīt||
sa kvacidāsanaparivāre maheśvaradevaputrapramukhānāṁ śuddhāvāsakāyikānāṁ devaputrāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīmakṣayavimokṣasaṁbhedaṁ nāma dharmamukhaṁ prakāśayamānāmapaśyat| kvacidāsanaparivāre rucirabrahmapramukhānāṁ brahmakāyikānāṁ devaputrāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ samantatalabhedaṁ nāma svaramaṇḍalaviśuddhiṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre vaśavartidevarājapramukhānāṁ paranirmitavaśavartidevarājapramukhānāṁ paranirmitavaśavartināṁ devaputrāṇāṁ sadevakanyāparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ bodhisattvāśayaviśuddhivaśitāvyūhaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre sunirmitadevarājapramukhānāṁ nirmāṇaratīnāṁ devaputrāṇāṁ sadevakanyāparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ sarvadharmaśubhavyūhaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre saṁtuṣitadevarājapramukhānāṁ tuṣitakāyikānāṁ devaputrāṇāṁ sadevakanyāparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ svacittakośāvartaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre suyāmadevarājapramukhānāṁ devaputrāṇāṁ sadevakanyāparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīmanantavyūhaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre śakradevarājapramukhānāṁ trāyastriṁśakāyikānāṁ devaputrāṇāṁ sadevakanyāparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīmudvegamukhaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre sāgaranāgarājapramukhānāṁ śataraśminandopanandamanasyairāvatānavataptaprabhṛtīnāṁ nāgarājñāṁ sanāgakanyānāṁ nāgakumāraparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ buddhaviṣayaprabhāvyūhaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre vaiśravaṇamahārājapramukhānāṁ yakṣendrāṇāṁ sayakṣakanyāyakṣakumāraparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ jagatparitrāṇakośaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre dhṛtarāṣṭragandharvarājapramukhānāṁ gandharvāṇāṁ sagandharvakanyāgandharvakumāraparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīmakṣayapraharṣaṇaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre rāhvasurendrapramukhānāmasurendrāṇāṁ sāsurakanyāsurakumāraparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ dharmadhātujñānayavegavyūhaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre mahāvegadhārigaruḍendrapramukhānāṁ garuḍendrāṇāṁ sagaruḍakanyāgarūḍakumāraparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ bhavasāgarasaṁtrāsaviṣayaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre drumakinnararājapramukhānāṁ kinnarendrāṇāṁ sakinnarakanyākinnarakumāraparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ buddhacaryāvabhāsaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre bhṛkuṭīmukhamahoragendrapramukhānāṁ mahoragendrāṇāṁ samahoragakanyāmahoragakumāraparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ buddhaprītisaṁbhavaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre'nekeṣāṁ strīpuruṣadārakadārikāśatasahasrāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ jñānaviśeṣagamanaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre nityaujoharadrumarājarākṣasendrapramukhānāṁ rākṣasendrāṇāṁ sarākṣasakanyārākṣasakumāraparivārāṇāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ kṛpāsaṁbhavaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre śrāvakayānādhimuktānāṁ sattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ jñānaviśeṣaprabhāvaṁ nāma dharmamukhaṁ saṁprakāśayamānāpaśyat| kvacidāsanaparivāre pratyekabuddhayānādhimuktānāṁ sattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīmudārabuddhaguṇāvabhāsaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre mahāyānādhimuktānāṁ sattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ samantamukhaṁ nāma samādhijñānālokamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre prathamacittotpādikānāṁ bodhisattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ sarvabuddhapraṇidhikūṭaṁ nāma samādhimukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre dvitīyabhūmipratiṣṭhitānāṁ bodhisattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ virajomaṇḍalaṁ nāma samādhimukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre tṛtīyabhūmipratiṣṭhitānāṁ bodhisattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ praśāntavyūhaṁ nāma samādhimukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre caturthībhūmipratiṣṭhitānāṁ bodhisattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ sarvajñatāvegaviṣayasaṁbhavaṁ nāma samādhimukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre pañcamībhūmipratiṣṭhitānāṁ bodhisattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ cittalatākusumagarbhaṁ nāma samādhimukhaṁ saṁprakāśayamānamapaśyat| kvacidāsanaparivāre ṣaṣṭhībhūmipratiṣṭhitānāṁ bodhisattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ vairocanagarbhaṁ nāma samādhimukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre saptamībhūmipratiṣṭhitānāṁ bodhisattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ samantabhūmyalaṁkāraṁ nāma samādhimukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre aṣṭamībhūmipratiṣṭhitānāṁ bodhisattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ dharmadhātupañjarasuvibhaktaśarīraviṣayaṁ nāma samādhimukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre navamībhūmipratiṣṭhitānāṁ bodhisattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīmanilambhabalanilayavyūhaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre daśamībhūmipratiṣṭhitānāṁ bodhisattvānāṁ saṁniṣaṇṇānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīmanāvaraṇamaṇḍalaṁ nāma samādhimukhaṁ saṁprakāśayamānāmapaśyat| kvacidāsanaparivāre saṁniṣaṇṇasya vajrapāṇiparṣanmaṇḍalasya siṁhavijṛmbhitāṁ bhikṣuṇīṁ jñānavajranārāyaṇavyūhaṁ nāma dharmamukhaṁ saṁprakāśayamānāmapaśyat| iti hi yāvatyaḥ sarvopapattyāyatanasaṁbhedeṣu sattvaprajñaptayaḥ sattvagatayaḥ, tāsu ye sattvāḥ paripakvā vainayikā bhājanībhūtāḥ, teṣāṁ tasmin mahodyāne samavasṛtya pratyekamāsanaparivārasaṁniṣaṇṇānāṁ nānāśayānāṁ nānādhimuktānāṁ niyatāśayānāṁ ghanarasaśraddhānāṁ siṁhavijṛmbhitāṁ bhikṣuṇīṁ tathā tathā dharmaṁ deśayamānāmapaśyat, yatsarve niyatā bhavantyanuttarāyāṁ samyaksaṁbodhau| tatkasya hetoḥ? yathāpi tatsiṁhavijṛmbhitāyā bhikṣuṇyāḥ samantacakṣurupekṣāvatīpramukhāni sarvabuddhadharmanirdeśapramukhāni dharmadhātutalaprabhedapramukhāni sarvāvaraṇamaṇḍalavikiraṇapramukhāni sarvajagatkuśalacittasaṁbhavapramukhāni viśeṣavativyūhapramukhāni asaṅganayagarbhapramukhāni dharmadhātumaṇḍalapramukhāni cittakośapramukhāni samantarucitābhinirhāragarbhapramukhāni daśaprajñāpāramitāmukhāsaṁkhyeyaśatasahasrāṇyavakrāntāni| ye ca tatsūryaprabhaṁ mahodyānaṁ bodhisattvāstadanye vā sattvāḥ praviśanti siṁhavijṛmbhitāyā bhikṣuṇyā darśanāya dharmaśravaṇāya, sarve te siṁhavijṛmbhitāyā bhikṣuṇyāḥ prathamaṁ kuśalamūladharmasamudāneṣu niyojitā yāvadanuttarāyāḥ samyaksaṁbodheravivartyāḥ kṛtāḥ||
atha khalu sudhanaḥ śreṣṭhidārakaḥ siṁhavijṛmbhitāyā bhikṣuṇyā imāmevaṁrūpāmudyānasaṁpadaṁ vihārasaṁpadaṁ caṁkramasaṁpadaṁ paribhogasaṁpadaṁ śayyāsanasaṁpadaṁ parṣanmaṇḍalasaṁpadamādhipateyasaṁpadamṛddhivikurvitasaṁpadaṁ sarasvatīvyūhasaṁpadaṁ dṛṣṭvā acintyaṁ ca dharmanayaṁ śrutvā vipuladharmameghābhiṣyanditacittaḥ siṁhavijṛmbhitāyā bhikṣuṇyā abhimukhamāśayaviśuddhisaṁpadaṁ saṁpraṇīto'nekaśatasahasrakṛtvaḥ pradakṣiṇīkariṣyāmīti| atha siṁhavijṛmbhitāyā bhikṣuṇyāḥ sarvaṁ tanmahodyānaṁ saparṣanmaṇḍalavyūhamudāreṇāvabhāsena sphuṭamavabhāsitam| anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtvā evaṁ saṁjānāti-pradakṣiṇīkurvaṁśca samantādabhimukhaṁ siṁhavijṛmbhitāṁ bhikṣuṇīmadrākṣīt| sa purataḥ prāñjaliḥ sthitvā evamāha-mayā ārye, anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryā bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryā-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
sā avocat-ahaṁ kulaputra sarvamanyanāsamuddhātitasya bodhisattvavimokṣasya lābhinī| āha-ka etasya ārye sarvamanyanāsamuddhātitasya bodhisattvavimokṣasya viṣayaḥ? āha-eṣa kulaputra tryadhvagatavyūhaikacittakṣaṇakoṭivijñaptisvabhāvo jñānālokaḥ| āha-ka etasya ārye jñānālokasya viṣayaḥ? āha-etanmama kulaputra jñānālokamukhamāyūhatyā niryūhatyāḥ sarvadharmopapanno nāma samādhirājāyate, yasya samādheḥ sahapratilābhena manomayaiḥ kāyaiḥ sarvāsu daśasu dikṣu sarvalokadhātuṣvekajātipratibaddhānāṁ tuṣitabhavanagatānāṁ sarvabodhisattvānāmekaikasya bodhisattvasya anabhilāpyabuddhakṣetraparamāṇurajaḥ samairātmabhāvairanabhilāpyabuddhakṣetraparamāṇurajaḥsamābhiḥ pūjāvimātrābhiḥ pūjāprayogāyopasaṁkramāmi, yaduta devaindrakāyairnāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyendrakāyaiḥ puṣpameghaparigṛhītairgandhameghaparigṛhītairdhūpameghaparigṛhītairmālyameghaparigṛhītairvilepana-meghaparigṛhītaiścūrṇameghaparigṛhītairvastrameghaparigṛhītaiśchatrameghaparigṛhītairdhvajameghaparigṛhītaiḥ patākāmeghaparigṛhītai ratnābharaṇameghaparigṛhītai ratnajālavyūhameghaparigṛhītai ratnavitānavyūhameghaparigṛhītai ratnapradīpavyūhameghaparigṛhītai ratnāsanavyūhameghaparigṛhītaiḥ pūjāprayogāya upasaṁkramāmi| yathā tuṣitabhavanagatānāmekajātipratibaddhānāṁ bodhisattvānāṁ pūjāprayogāyopasaṁkramāmi, evaṁ kukṣigatānāṁ jāyamānānāmantaḥpuramadhyagatānāmabhiniṣkramatāṁ bodhimaṇḍamupasaṁkramatāṁ bodhimaṇḍavaragatānāmanuttarāṁ samyaksaṁbodhimabhisaṁbuddhānāṁ sarvatathāgatānāṁ sarvadharmacakraṁpravartayatāmevaṁ devabhavanagatānāṁ nāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyabhavanagatānāṁ yāvatsarvajagaccittāśayān saṁtoṣayitvā parinirvāyamāṇāmevaṁrūpairmanomayairātmabhāvairevaṁrūpāṁ pūjāṁ kurvāṇānāṁ sarvatathāgatānāmupasaṁkramāmi| ye ca sattvā mamedaṁ buddhapūjopasthānakarma prajānanti, te sarve niyatā bhavanti anuttarāyāṁ samyaksaṁbodhau| ye ca sattvā māmupasaṁkrāmanti, teṣāmahaṁ sarveṣāmetāmeva prajñāpāramitāvavādānuśāsanīṁ dadāmi| ahaṁ kulaputra jñānacakṣuṣā sarvasattvān paśyāmi| na ca sattvasaṁjñāmutpādayāmi, na manye| sarvajaganmantrasaṁjñāmudrāṁ śṛṇomi, na ca manye sarvavākpathānabhiniviṣṭatvāt| sarvatathāgatān paśyāmi, na ca manye dharmaśarīraparijñānatvāt| sarvatathāgatadharmacakrāṇi ca saṁghārayāmi, na ca manye dharmasvabhāvānubuddhatvāt| praticittakṣaṇaṁ sarvadharmadhātuṁ spharāmi, na ca manye māyāgatadharmatāvabuddhatvāt| etamahaṁ kulaputra sarvamanyanāsamuddhātitaṁ bodhisattvavimokṣaṁ prajānāmi| kiṁ mayā śakyaṁ bodhisattvānāmanantamadhyadharmadhātvavatīrṇānāṁ caryāṁ jñātuṁ guṇān vā vaktum, ye te sarvadharmamanyanāvihāriṇaśca ekaparyaṅkena ca sarvadharmadhātuṁ spharanti| ye te svakāyāntargatāni sarvabuddhakṣetrāṇi saṁdarśayanti, ekakṣaṇena ca sarvatathāgatānupasaṁkrāmanti| yeṣāmātmabhāve sarvabuddhavikurvitāni pravartante| ye ekaromnā bahvanabhilāpyānabhilāpyāni buddhakṣetrāṇyabhūtkṣipanti| ye te svaromavivare'nabhilāpyānabhilāpyalokadhātusaṁvartavivartakalpānādarśayanti| ye ekakṣaṇenānabhilāpyānabhilāpyakalpasaṁvāsasamatāṁ samavasaranti| ye ekakṣaṇena anabhilāpyānabhilāpyān kalpān saṁsaranti|
gaccha kulaputra, ihaiva dakṣiṇāpathe durge janapade ratnavyūhaṁ nāma nagaram| tatra vasumitrā nāma bhāgavatī prativasati| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārakaḥ siṁhavijṛmbhitāyā bhikṣuṇyāḥ pādau śirasābhivandya siṁhavijṛmbhitāṁ bhikṣuṇīmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya siṁhavijṛmbhitāyā bhikṣuṇyā antikāt prakrāntaḥ||25||
28 vasumitrā|
atha khalu sudhanaḥ śreṣṭhidārakastayā mahāprajñāvidyutāvabhāsitacittaḥ, taṁ sarvajñajñānālokaṁ nidhyāyan, taṁ dharmatāsvabhāvabalāvabhāsaṁ samanupaśyamānaḥ, sarvasattvarutavijñaptikośaṁ dhāraṇīnayaṁ dṛḍhīkurvan, taṁ sarvatathāgatadharmacakrasaṁdhāraṇaṁ dhāraṇīnayaṁ vipulīkurvan, taṁ sarvajagaccharaṇaṁ mahākaruṇābalamupastambhayan, taṁ sarvadharmanayālokamukhasamutthānaṁ sarvajñatāvegaṁ pratyavekṣamāṇaḥ, tāṁ vipuladharmadhātumaṇḍalaspharaṇapraṇidhipariśuddhimanuvartamānaḥ, taṁ sarvadharmadigavabhāsajñānālokamuttāpayamānaḥ, tatsarvadharmadaśadiglokadhātuvyūhaspharaṇamabhijñānabalaṁ nirharan, taṁ sarvabodhisattvakarmasmṛtyupādānārambhanistīraṇapraṇidhiṁ paripūrayan anupūrveṇa yena durge janapade ratnavyūhaṁ nagaraṁ tenopasaṁkrānto vasumitrāṁ bhāgavatīṁ parimārgan| tatra ye puruṣā vasumitrāyā bhāgavatyā guṇānabhijñā jñānagocarāvidhijñāśca, teṣāmetadabhavat-kimasya evaṁ śāntadāntendriyasya evaṁ saṁprajānasya evamabhrāntasya evamavikṣiptamānasasya evaṁ yugamātraprekṣiṇaḥ evaṁ vedanābhiraparyādattacittasya evamanimittagrāhiṇaḥ sarvarūpagateṣu utkṣiptacakṣuṣaḥ evamavyagramānasasya gambhīraceṣṭasyābhirūpasya sāgarakalpasya akṣobhyānabalīnacittasya vasumitrayā bhāgavatyā kāryam? na hīdṛśā rāgaratā bhavanti, na viparyastacittāḥ| nedṛśānāmaśubhasaṁjñā samudācarati| nedṛśāḥ kāmadāsā bhavanti| nedṛśāḥ strīvaśagā bhavanti| nedṛśā māragocare caranti| nedṛśā māraviṣayaṁ niṣevante| nedṛśāḥ kāmapaṅke saṁsīdanti| nedṛśā mārapāśairbadhyante| nākāryakāriṇo bhavanti| ye punarvasumitrāyā bhāgavatyā guṇaviśeṣābhijñā jñānagocarapratyakṣā vā, te evamāhuḥ-sādhu sādhu kulaputra, sulabdhāste lābhāḥ, yastvaṁ vasumitrāṁ bhāgavatīṁ paripraṣṭavyāṁ manyase| niyamena tvaṁ buddhatvaṁ prārthayase| niyamena tvaṁ sarvasattvapratiśaraṇamātmānaṁ kartukāmaḥ| niyamena tvaṁ sarvasattvānāṁ rāgaśalyamuddhartukāmaḥ| niyamena tvaṁ śubhasaṁjñāṁ vikaritukāmaḥ| eṣā kulaputra vasumitrā bhāgavatī nagaraśṛṅgāṭakasyottareṇa svagṛhe tiṣṭhati||
atha khalu sudhanaḥ śreṣṭhidāraka idaṁ vacanamupaśrutya tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena vasumitrāyā bhāgavatyā niveśanam, tenopasaṁkramya tadgṛhamadrākṣīdvipulaṁ ca vistīrṇaṁ ca daśaratnaprākāraparikṣiptaṁ daśaratnatālapaṅktiparivṛttam| daśabhiḥ parikhābhirgandhodakābhirdivyaratnotpalapadmakumudapuṇḍarīkasaṁchāditasalilābhiḥ aṣṭāṅgopetavāriparipūrṇābhiḥ kanakavālikāsaṁstīrṇatalābhiḥ manoharagandhalulitasugandhīkṛtodakābhiḥ anekaratnaprākāropaśobhitābhiḥ samantādanuparikṣiptam, sarvaratnamayabhavanavimānakūṭāgārasuvibhaktodviddhaniryūhatoraṇagavākṣajālārdhacandrasiṁhapañjara-vicitrajyotirdhvajamaṇiratnojjvalitatejasam, asaṁkhyeyavividharatnaprākāropaśobhitaṁ vaiḍūryakhacitaratnahārasaṁskṛtatalaṁ sarvadivyasubhagandhavāsitopacāraṁ mahākālāgarudhūpadhūpitasugandhaṁ sarvānulepanaviliptopacāraṁ sarvaratnakhoṭakaracitaprākāraṁ vividharatnapratyarpitajāmbūnadajālasaṁchāditakūṭaṁ kanakaghaṇṭājālaśatasahasravāteritapramuktamadhuramanojñanirghoṣaṁ sarvaratnapuṣpameghaprasṛtaprakīrṇaratnakusumālaṁkāraṁ sarvaratnavicitradhvajopaśobhitadvāraṁ nānāmaṇiratnaprabhājvālālokāparyantanirdeśaṁ prabhūtamaṇivicitradrumaśākhāvajraśilāprakaṭanidhiśatasahasranicayākṣayakośaṁ daśamahodyānapratimaṇḍitam| sa tatrāpaśyadvasumitrāṁ bhāgavatīmabhirūpāṁ prāsādikāṁ darśanīyāṁ paramayā śubhavarṇapuṣkalatayā samanvāgatāṁ suvarṇavarṇacchavimabhinīlakeśīṁ suvibhaktasamāṅgapratyaṅgaśarīrāṁ sarvakāmadhātukadevamanuṣyātikrāntavarṇarūpasaṁsthānaśobhāṁ brahmātirekasvarāṁ sarvasattvarutamantravidhijñāṁ sarvasvaravyūhopetakāntasvarāṁ cakrākṣaravyūhavimokṣakauśalyānugatāṁ sarvaśilpaśāstrakauśalaniryātāṁ dharmajñānamāyākauśalasuśikṣitāṁ sarvākārabodhisattvopāyanayapratilabdhāṁ vicitraratnābharaṇavibhūṣitāṁ manojñakāyāṁ sarvaratnamayaprabhāsvarajālasaṁchāditaśarīrām asaṁkhyeyadivyamaṇiratnābharaṇavyūhapratimaṇḍitojjvaladehāṁ cintārājamahāmaṇiratnābaddhamakuṭāṁ vajraratnavicitrasiṁhakāntamaṇiratnopaśobhitamadhyavaiḍūryamaṇihārāvasaktakaṇṭhāmabhinnakuśala-mūlacaryāsabhāgaikapraṇidhānamanāpamahāparivārāmakṣayapuṇyajñānamahānidhānakośām| tayā ca sarvaṁ tadgṛhaṁ sarvaratnabhavanavimānavyūhaṁ svaśarīraniryātayā premaṇīyayā kāyaprahlādasukhasaṁjananyā cittaudbilyaprītikaraṇyā udārayā prabhayā sphuṭabhavabhāsitamapaśyat||
atha khalu sudhanaḥ śreṣṭhidārako vasumitrāyā bhāgavatyāḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārye, anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryā bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryā-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| sā avocat-mayā kulaputra virāga koṭīgato nāma bodhisattvavimokṣaḥ pratilabdhaḥ| sāhaṁ kulaputra devānāmapsarorūpavarṇasaṁsthānārohapariṇāhātirekaprabhāsvaraviśuddhyā yathāśayādhimuktānāmābhāsamāgacchāmi| evaṁ nāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇāṁ kanyārūpavarṇasaṁsthānārohapariṇāhātirekaprabhāsvaraviśuddhā yathāśayādhimuktānāmābhāsamāgacchāmi| ye ca sattvā māmupasaṁkrāmanti rāgaparyavasthitacetasaḥ, teṣāmahaṁ kulaputra sarveṣāṁ rāgavirāgatāyai dharmaṁ deśayāmi| te ca taṁ dharmaṁ śrutvā rāgavirāgatāmanuprāpnuvanti, asaṅgaviṣayaṁ ca nāma bodhisattvasamādhiṁ pratilabhante| kecinmama sahadarśanena rāgavirāgatāmanuprāpnuvanti, prāmodyaratiṁ ca nāma bodhisattvasamādhiṁ pratilabhante| kecidālapanamātreṇa rāgavirāgatāmanuprāpnuvanti, asaṅgasvarakośaṁ ca nāma bodhisattvasamādhiṁ pratilabhante| kecitpāṇigrahamātreṇa rāgavirāgatāmanuprāpnuvanti, sarvabuddhakṣetrānugamanapratiṣṭhānaṁ ca nāma bodhisattvasamādhiṁ pratilabhante| kecidekāvāsamātrakeṇa rāgavirāgatāmanuprāpnuvanti, visaṁyogālokaṁ ca nāma bodhisattvasamādhiṁ pratilabhante| kecitprekṣitamātreṇa rāgavirāgatāmanuprāpnuvanti, praśāntākāravyūhaṁ ca nāma bodhisattvasamādhiṁ pratilabhante| kecidvijṛmbhitamātreṇa rāgavirāgatāmanuprāpnuvanti, parapravādivikṣobhaṇaṁ ca nāma bodhisattvāsamādhiṁ pratilabhante| kecinnimīlanamatreṇa rāgavirāgatāmanuprāpnuvanti, buddhaviṣayālokaṁ ca nāma bodhisattvasamādhiṁ pratilabhante| kecidāliṅganamātreṇa rāgavirāgatāmanuprāpnuvanti, sarvajagatsaṁgrahāparityāgagarbhaṁ ca nāma bodhisattvasamādhiṁ pratilabhante| kecitparicumbanamātreṇa rāgavirāgatāmanuprāpnuvanti, sarvajagatpuṇyakośasaṁsparśanaṁ ca nāma bodhisattvasamādhiṁ pratilabhante| ye kecitsattvā mamāntikamupasaṁkrāmanti, sarvāṁstānahamatraiva virāgakoṭīgate asaṅgasarvajñatābhūmyabhimukhe bodhisattvavimokṣe pratiṣṭhāpayāmi||
āha-kutra tvayā ārye kuśalamūlamavaropitam, kīdṛśaṁ ca karmopacitam, yasyāstaveyamīdṛśī saṁpat? āha-smarāmi kulaputra, atīte'dhvani atyuccagāmī nāma tathāgato'rhan samyaksaṁbuddho loke udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| tasya kulaputra atyuccagāminastathāgatasya sattvānāmanukampārthaṁ sumukhāṁ nāma rājadhānīṁ praviśataḥ indrakīlamākrāmataḥ sarvaṁ tannagaraṁ prākampata| vipulavistīrṇaṁ ca anekaratnamayaṁ saṁsthitamabhūt anekaratnaprabhāvyūhaṁ vividharatnapuṣpābhikīrṇaṁ nānādivyatūryapramuktanirghoṣam| udārāprameyadevakāyameghapracchannaṁ ca antarīkṣaṁ saṁsthitamabhūt| ahaṁ ca kulaputra tena samayena sumatirnāma śreṣṭhibhāryā abhūvam| tato me buddhaprātihāryasaṁcoditayā svāminā sārdhaṁ pradhāvitvā tasya tathāgatasya vīthīmukhamupasaṁkrāntasya udāraprasādajātayā ekā ratnakākaṇiḥ pratipāditā| tadā ca mañjuśrīḥ kumārabhūtastasya bhagavato'tyuccagāminastathāgatasyopasthānako'bhūt| tenāhamanuttarāyāṁ samyaksaṁbodhau cittamutpāditā| etamahaṁ kulaputra virāgakoṭīgataṁ bodhisattvavimokṣaṁ prajānāmi| kiṁ mayā śakyamanantopāyajñānakauśalapratiṣṭhitānāṁ bodhisattvānāṁ vipulākṣayapuṇyakośānāmaparājitajñānaviṣayāṇāṁ caryāṁ jñātum, guṇān vā vaktum||
gaccha kulaputra, ihaiva dakṣiṇāpathe śubhapāraṁgamaṁ nāma nagaram| tatra veṣṭhilo nāma gṛhapatiścandanapīṭhaṁ tathāgatacaityaṁ pūjayati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako vasumitrāyā bhāgavatyāḥ pādau śirasābhivandya vasumitrāṁ bhāgavatīmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya vasumitrāyā bhāgavatyā antikāt prakrāntaḥ||26||
29 veṣṭhilaḥ|
atha khalu sudhanaḥ śreṣṭhidārako yena śubhapāraṁgame nagare veṣṭhilasya gṛhapaterniveśanaṁ tenopajagāma| upetya veṣṭhilasya gṛhapateḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| so'vocat-āhaṁ kulaputra aparyādattakoṭīgatasya bodhisattvavimokṣasya lābhī| na mama kulaputra saṁtānāttathāgataḥ parinirvṛto na parinirvāti na parinirvāsyati sarvalokadhātuṣu atyantaparinirvāṇena anyatra vainayikasattvavaśamupādāya| so'haṁ kulaputra candanapīṭhasya tathāgatacaityasya dvāramuddhāṭayāmi| tacca me caityadvāramuddhāṭayato'kṣayabuddhavaṁśavyūho nāma bodhisattvasamādhiḥ pratilabdhaḥ| etaṁ cāhaṁ kulaputra samādhiṁ cittakṣaṇe cittakṣaṇe samāpadye| sarvatra cittakṣaṇe anekākāraviśeṣatāmadhigacchāmi||
āha-ka etasya ārya samādherviṣayaḥ? āha-etaṁ mama kulaputra samādhiṁ samāpannasya asmin lokadhātuvaṁśe buddhaparaṁparayā kāśyapapramukhāḥ sarvatathāgatāḥ kanakamunikrakucchandaviśvabhukaśikhivipaśyitiṣyapuṣyayaśottarapadmottarapramukhāḥ sarvatathāgatā abhimukhā bhavanti| buddhadarśanānusaṁdhau buddhaparaṁparānupacchedena cittakṣaṇe cittakṣaṇe buddhaśataṁ paśyāmi| tadanantareṇa cittena buddhasahasramavatarāmi| tadanantareṇa cittena buddhaśatasahasramavatarāmi| evaṁ buddhakoṭīṁ buddhakoṭīśataṁ buddhakoṭīsahasraṁ buddhakoṭīśatasahasraṁ buddhakoṭyayutaṁ buddhakoṭīniyutaṁ buddhakoṭīkaṅkaraṁ buddhakoṭībimbaram| tadanantareṇa cittena yāvadanabhilāpyānabhilāpyabuddhotpādaparaṁparāmavatarāmi| tadanantareṇa cittena jambudvīpaparamāṇurajaḥsamāṁstathāgatānavatarāmi| tadanantareṇa cittena yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāṁstathāgatānavatarāmi| teṣāṁ ca tathāgatānāṁ prathamacittotpādasaṁbhāraparaṁparāmavatarāmi| prathamacittotpādapratilambhavikurvitamavatarāmi| praṇidhānavimātratābhinirhāraviśuddhimavatarāmi| caryāviśuddhimavatarāmi pāramitāparipūrimavatarāmi| sarvabodhisattvabhūmisamudāgamamavatarāmi| kṣāntipratilambhaviśuddhimavatarāmi| mārakalivikiraṇavinarditamavatarāmi| abhisaṁbodhivikurvitavyūhamavatarāmi| buddhakṣetraviśuddhivimātratāmavatarāmi| sattvaparipākavimātratāmavatarāmi| parṣatsaṁnipātavimātratāmavatarāmi| prabhāmaṇḍalavimātratāmavatarāmi| dharmacakrapravartanavṛṣabhitāmavatarāmi| buddhavikurvitaprātihāryamavatarāmi| suvibhaktāṁ saṁbhinnāṁ caiṣāṁ dharmadeśanāṁ smarāmi, saṁdhārayāmi, smṛtyā codgṛhṇāmi| gatyā pravicinomi| bhaktyā pravibhajāmi| buddhyānugacchāmi| prajñayā prakāśayāmi| anāgatabuddhaparaṁparāṁ ca maitreyapramukhānavatarāmi| ekacittakṣaṇe buddhaśatamavatarāmi| tadanantareṇa cittena buddhasahasramavatarāmi| tadanantareṇa cittena yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥ samāṁstathāgatānavatarāmi| teṣāṁ ca tathāgatānāṁ prathamacittotpādasaṁbhāraparaṁparāmavatarāmi| yāvatsuvibhaktāṁ saṁbhinnāṁ caiṣāṁ dharmadeśanāṁ smarāmi, saṁdhārayāmi, smṛtyā codgṛhṇāmi| gatyā pravicinomi| matyā pravibhajāmi| buddhyā anugacchāmi| prajñayā prakāśayāmi| yathā ceha lokadhātuvaṁśe pūrvāntāparāntaparyāpannānāṁ buddhaparaṁparāṁ paśyāmi, avatarāmi, tathā daśasu dikṣu anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsameṣu atītānāgateṣu lokadhātuvaṁśeṣu sarvatathāgataparaṁparāmavatarāmi| teṣāṁ ca tathāgatānāṁ prathamacittotpādasaṁbhāraparaṁparāmavatarāmi| tāṁ ca buddhaparaṁparāvatāramavyavacchinnāṁ niṣṭhāmavatarāmi| atulaṁ śraddhāgamanīyaṁ bodhisattvavīryavyavasāyagamyaṁ bodhisattvavīryavegavivardhanamasaṁhāryaṁ sarvalokena sarvaśrāvakapratyekabuddhaistadviṣayānavakrāntaiśca bodhisattvaiḥ pratyutpannānāṁ ca daśasu dikṣu sarvalokadhātuṣu vairocanapramukhānāṁ tathāgatānāṁ paraṁparāmavatarāmi| ekacittakṣaṇe buddhaśataṁ paśyāmi avatarāmi| tadanantareṇa cittena buddhasahasramavatarāmi| tadanantareṇa cittena yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāṁstathāgatānavatarāmi| yaṁ ca yadā tathāgataṁ draṣṭumākāṅkṣāmi, taṁ tadā paśyāmi| yacca taibuddhairbhagavadbhirbhāṣitaṁ bhāṣante bhāṣiṣyante, tatsarva śṛṇomi| śrutvā codgṛhṇāmi| smṛtyā saṁdhārayāmi| gatyā pravicinomi| matyā pravibhajāmi| buddhyā anugacchāmi| prajñayā prakāśayāmi| etamahaṁ kulaputra aparinirvāṇakoṭīgataṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ tryadhvaikakṣaṇajñānapratilabdhānāṁ bodhisattvānāṁ kṣaṇakoṭīsamādhivyūhavihāriṇāṁ tathāgatadivasāvakrāntānāṁ sarvakalpavikalpasamatānugatānāṁ sarvabuddhasamatāsamādhyanubaddhānāmātmasattvabuddhādvayavihāriṇāṁ prakṛtiprabhāsvaradharmavyūhamaṇḍalānāṁ jñānayantralokajālaspharaṇānāṁ sarvatathāgatadharmamudrāvikopitavihāriṇāṁ sarvadharmadhātuvijñapanajñānaviṣayāṇāṁ sarvatathāgatadharmadeśanāvijñaptijñānaviṣayāṇāṁ caryāṁ jñātum, guṇān vā vaktum||
gaccha kulaputra, ayamihaiva dakṣiṇāpathe potalako nāma parvataḥ| tatra avalokiteśvaro nāma bodhisattvaḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| tasyāṁ velāyāmime gāthe abhāṣata—
gaccho hi sūdhana śirījalarājamadhye
girirājapotalaki śobhani śūrabhāge|
ratnāmayaṁ taruvaraṁ kusumābhikīrṇa-
mudyānapuṣkiriṇiprasravaṇopapetam||1||
tasmiṁśca parvatavare viharāti dhīro
avalokiteśvaru vidū jagato hitāya|
taṁ gaccha pṛccha sudhanā guṇa nāyakānāṁ
deśiṣyate vipulaśobhi nayapraveśam||2||
atha khalu sudhanaḥ śreṣṭhidārako veṣṭhilasya gṛhapateḥ pādau śirasābhivandya veṣṭhilaṁ gṛhapatimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya veṣṭhilasya gṛhapaterantikāt prakrāntaḥ||27||
30 avalokiteśvaraḥ|
atha khalu sudhanaḥ śreṣṭhidārako veṣṭhilasya gṛhapateranuśāsanīmanuvicintayan, taṁ bodhisattvādhimuktikośaṁ nigamayan, tadbodhisattvānusmṛtibalamanusmaran, taṁ buddhanetraparaṁparābalaṁ saṁdhārayan, taṁ buddhānantaryānusaṁdhimanugacchan, taṁ buddhanāmaśrotrānugamamanusmaran, taṁ buddhadharmadeśanānayamanulomayan, taṁ buddhadharmasamudāgamavyūhamavataran, tadbuddhābhisaṁbodhivinarditamadhimucyamānaḥ, tadacintyaṁ tathāgatakarmābhimukhīkurvan anupūrveṇa yena potalakaḥ parvatastenopasaṁkramya potalakaṁ parvatamabhiruhya avalokiteśvaraṁ bodhisattvaṁ parimārgan parigaveṣamāṇo'drākṣīdavalokiteśvaraṁ bodhisattvaṁ paścimadikparvatotsaṅge utsasaraḥprasravaṇopaśobhite nīlataruṇakuṇḍalakajātamṛduśādvalatale mahāvanavivare vajraratnaśilāyāṁ paryaṅkaṁ baddhvā upaviṣṭaṁ nānāratnaśilātalaniṣaṇṇāparimāṇabodhisattvagaṇaparivṛtaṁ dharmaṁ deśayamānaṁ sarvajagatsaṁgrahaviṣayaṁ mahāmaitrīmahākarūṇāmukhodyotaṁ nāma dharmaparyāyaṁ saṁprakāśayantam| dṛṣṭvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ praharṣitavikasitānimiṣanayanaḥ kṛtāñjalipuṭaḥ kalyāṇamitraprasādavegānugatāvikṣiptacetāḥ kalyāṇamitreṣu sakalabuddhadarśanasaṁjñī kalyāṇamitraprabhavasarvadharmameghasaṁpratīcchanasaṁjñī kalyāṇamitrādhīnasarvaguṇapratipattisaṁjñī kalyāṇamitrasamavadhānadurlabhasaṁjñī kalyāṇamitrodbhavadaśabalajñānaratnapratilābhasaṁjñī kalyāṇamitrasamudbhavākṣayajñānālokasaṁjñī kalyāṇamitrāśrayasaṁvardhitapuṇyapravālasaṁjñī kalyāṇamitrasaṁprakāśitasarvajñatādvārasaṁjñī kalyāṇamitroddeśitamahājñānasāgarāvatārasaṁjñī kalyāṇamitrasaṁjanitasarvajñatāsaṁbhārasamudayasaṁjñī yena avalokiteśvaro bodhisattvastenābhijagāma||
atha khalu avalokiteśvaro bodhisattvaḥ sudhanaṁ śreṣṭhidārakaṁ dūrata eva āgacchantamavalokya āmantrayāmāsa-ehi| svāgataṁ te anupamodārācintyamahāyānasaṁprasthitā jātamūlakavividhaduḥkhopadrutāpratiśaraṇasarvajagatparitrāṇāśayā sarvalokātikrāntānupamāprameyā sarvabuddhadharmādhyakṣatābhilāṣin mahākarūṇāvegāviṣṭa sarvajagatparitrāṇamate samantabhadradarśanacaryābhimukha mahāpraṇidhānamaṇḍalapariśodhanacitta sarvabuddhadharmameghasaṁdhāraṇābhilaṣitakuśalamūlopacayātṛptāśayakalyāṇamitrānuśāsanīsamyakpravṛtta-mañjuśrījñānasāgarasaṁbhūta guṇakamalākara buddhādhiṣṭhānapratilābhābhimukhaḥ samādhyālokavegapratilabdha sarvabuddhadharmameghasaṁdhāraṇābhilaṣitacitta buddhadarśanaprītiprasādavegapraharṣitamānasa acintyāpramāṇasucaritavegābhiṣyanditacetaḥ guṇapratipattivegaviśuddhapuṇyajñānakośa svayamabhijñāmukhasarvajñajñānamātravegaparasaṁdarśābhiprāya mahākaruṇāvegavipannamūlatathāgatajñānālokavega saṁdhāraṇamate||
atha khalu sudhanaḥ śreṣṭhidārako yena avalokiteśvaro bodhisattvastenopasaṁkramya avalokiteśvara bodhisattvasya pādau śirasābhivandya avalokiteśvaraṁ bodhisattvamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya, anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu avalokiteśvaro bodhisattvo jāmbūnadasuvarṇavarṇaṁ vicitrāprameyaprabhājālavāhavyūhameghapramuñcanaṁ dakṣiṇaṁ bāhuṁ prasārya lakṣaṇānuvyañjanavisṛtavividhavimalāmitakāyacittaprahlādasaṁjananaraśmipratānasaṁkusumitaṁ pāṇiṁ sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpya evamāha-sādhu sādhu kulaputra, yena te anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| ahaṁ kulaputra mahākaruṇāmukhāvilambaṁ nāma bodhisattvacaryāmukhaṁ prajānāmi| etacca kulaputra mahākaruṇāmukhāvilambaṁ bodhisattvacaryāmukhaṁ sarvajagadasaṁbhinnasattvaparipākavinayanapravṛttaṁ samantamukhasrotavijñaptisattvasaṁgrahavinayaparyupasthānam| so'haṁ kulaputra mahākaruṇāmukhāvilambabodhisattvacaryāmukhe pratiṣṭhitaḥ sarvatathāgatānāṁ ca pādamulānna vicalāmi, sarvasattvakāryeṣu ca abhimukhastiṣṭhāmi| dānenāpi sattvān saṁgṛhṇāmi| priyavāditayā arthakriyayā samānārthatayāpi sattvān saṁgṛhṇāmi| rūpakāyavidarśanenāpi sattvān paripācayāmi| acintyavarṇasaṁsthānarūpadarśanaviśuddhyā raśmijālotsargeṇāpi sattvān prahlādya paripācayāmi| yathāśayaghoṣodāhāreṇāpi yathābhimateryāpathasaṁdarśanenāpi vividhādhimuktisabhāgadharmadeśanayāpi nānārūpavikurvitenāpi kuśaladharmopacayapravṛttasattvacittasaṁcodanayāpi āśayānurūpavicitrāparimāṇanirmāṇasaṁdarśanenāpi nānājātyupapannasattvasabhāgarūpasaṁdarśanenāpi ekāvāsanivāsenāpi sattvān saṁgṛhṇāmi paripācayāmi| tena mayā kulaputra idaṁ mahākaruṇāmukhāvilambaṁ bodhisattvacaryāmukhaṁ pariśodhayatā sarvajagatpratiśaraṇapraṇidhirutpāditaḥ, yaduta sarvasattvaprapātabhayavigamāya sarvasattvasaṁtrāsakabhayapraśamanāya sarvasattvasaṁmohabhayavinivartanāya sarvasattvabandhanabhayasamucchedāya sarvasattvajīvitoparodhopakramabhayavyāvartanāya sarvasattvopakaraṇavaikalyabhayāpanayanāya sarvasattvajīvikābhayavyupaśamanāya| sarvasattvāślokabhayasamatikramaṇāya sarvasattvasāṁsārikabhayopaśamanāya sarvasattvaparṣacchāradyabhayavigamāya sarvasattvamaraṇabhayavyatikramāya sarvasattvadurgatibhayavinivartanāya sarvasattvatamondhakāraviṣamagatyapratyudāvartyāvabhāsakaraṇāya sarvasattvaviṣabhāgasamavadhānabhayātyantavigamāya sarvasattvapriyaviprayogabhayanirodhāya sarvasattvāpriyasaṁvāsabhayāpanayanāya sarvasattvakāyaparipīḍābhayasaṁyogāya sarvasattvacittaparipīḍanabhayanirmokṣaṇāya sarvasattvaduḥkhadaurmanasyopāyāsasamatikramāya sarvajagatpratiśaraṇapraṇidhyabhinirhāraḥ kṛtaḥ| anusmṛtimukhaṁ ca me sarvaloke'dhiṣṭhitaṁ sarvasattvabhayavyupaśamanāya| svanāmacakraṁ me sarvaloke'bhivijñaptaṁ sarvasattvabhayavigamāya| sarvajagadanantākṛtibhedaśamatho me kāye'dhiṣṭhito yathākālajagatprativijñaptaye| so'haṁ kulaputra, anenopāyena sattvān sarvabhayebhyaḥ parimocya anuttarāyāṁ samyaksaṁbodhau cittamutpādya avivartyān karomi buddhadharmapratilābhāya| etamahaṁ kulaputra mahākaruṇāmukhāvilambasya bodhisattvacaryāmukhasya lābhī| kiṁ mayā śakyaṁ samantabhadrāṇāṁ bodhisattvānāṁ sarvabuddhapraṇidhānamaṇḍalaviśuddhānāṁ samantabhadrabodhisattvacaryāgatiṁgatānāṁ kuśaladharmābhisaṁskārāvyavacchinnasrotānāṁ sarvabodhisattvasamādhiśrotrasadāsamāhitānāṁ sarvakalpasaṁvāsacaryāvivartyasrotānāṁ sarvatra adhvanayānugatasrotānāṁ sarvalokadhātvāvartaparivartasrotakuśalānāṁ sarvasattvākuśalacittavyupaśamakarasrotānāṁ sarvasattvakuśalacittasaṁvardhanasrotānāṁ sarvasattvasaṁsārasrotovinivartikarasrotānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
tatredamucyate—
kṛtvā pradakṣiṇu stavitva ca gauraveṇa
prakānta dakṣiṇapathaṁ sudhanaḥ sudāntaḥ|
so paśyate ratnaparvatakandarasthaṁ
avalokiteśvaramṛṣiṁ karuṇāvihārim||1||
vajrāmaye giritaṭe maṇiratnacitre
siṁhāsane padumagarbhi niṣaṇṇa dhīro|
devāsurairbhujagakinnararākṣasaiśca
parivārito jinasutairvadi teṣa dharmam||2||
dṛṣṭvopajāta atulā sudhanasya prīti
upagamya vandati kramau guṇasāgarasya|
ovāca dehi mama ārya kṛpāṁ janitvā
śikṣāṁ tu ahu labhe ima bhadracaryām||3||
bāhuṁ praṇamya vimalaṁ śatapuṇyacitraṁ
prabhameghajāla vipulaṁ śubha muñcamānaḥ|
mūrdhni sthihitva sudhanasya viśuddhasattvo
avalokiteśvaru vidū vacanaṁ bhaṇāti||4||
ekaṁ vimokṣamukha jānami buddhaputra
sarvajināna karuṇāghanajñānagarbham|
saṁbhūta sarvajagatrāyaṇasaṁgrahāya
sarvatra vartati mamāpyatha ātmaprema||5||
trāyāmi sarvajanatāṁ vyasanairanekaiḥ
ye gāḍhabandhanagatāriṣu hastaprāptāḥ|
gātreṣu viddha tatha cārakasaṁniruddhā
mucyanti bandhanagatā mama nāma śrutvā||6||
utsṛṣṭaḥ vadhya nṛpatīna kṛtāparādhāḥ
kṣiptā iṣu na ca kramanti śarīri teṣām|
chidyanti śastra parivartati tīkṣṇa dhārā
ye nāmadheyu mama tatra anusmaranti||7||
rājāna madhyagata ye ca vivādaprāptā
vijinanti sarvaripavo'tha śubhe labhante|
vardhanti sarva yaśa mitrakule dhanāni
bhontī adharṣiya smaritvana mahya nāma||8||
coraṁbhayā aribhayā aṭavīpraveśāḥ
siṁhaṛddhadvīpicamarīmṛgavyālakīrṇāḥ|
gacchanti nirbhaya jinitvana sarvaśatrūn
ye nāmadheyu mama kecidanusmaranti||9||
kṣiptā manāgiritaṭītu praduṣṭacittai-
raṅgārakarṣu jvalitā api co vadhārtham|
padmāṅkurā jalanidhi jvalanā bhavanti
ye nāmadheyu mama kecidanusmaranti||10||
prakṣipta sāgarajale na marenti tatra
nadyāṁ na cohyati na dahyati cāgnimadhye|
sarve anartha na bhavantyapi cārthasiddhiḥ
nāmaṁ mamā anusmaritva muhūrtakaṁ pi||11||
haḍidaṇḍabandhanigaḍāśca tathā kudaṇḍā
avamānanā tatha vimānana ṭhambhanāśca|
ākrośatāḍanavibhartsanatarjanāśca
mama nāmadheyu smaramāṇa labhanti mokṣam||12||
ye vairiṇo vivarachidragaveṣiṇaśca
nityapraduṣṭamana ye ca avarṇavādī|
sahadarśanena tada maitramanā bhavanti
bheṣyanti varṇi śruta mahya smaritva nāma||13||
vetālamantratha kakhorda sadā prayuktā
ghātārtha teṣa ripavaḥ stimitā bhavanti|
teṣa śarīri na kramanti viṣā aśeṣā
ye nāmadheṣu mama kecidanusmaranti||14||
nāgendrārākṣasagaṇairgaruḍaiḥ piśācaiḥ
kumbhāṇḍapūtanaviheḍakaraudracittaiḥ|
ojoharairbhayakaraiḥ supināntare'pi
śāmyanti sarvi mama nāma anusmaritvā||15||
mātāpitāsuhṛdajñātikabāndhavehi
nāviprayogu na pi cāpriyasaṁprayogaḥ|
na dhanakṣayo nāpi upaiti daridrabhāvaṁ
nāmaṁ mamā anusaritva muhūrtakaṁ pi||16||
na ca gacchati cyuta ito narakaṁ avīciṁ
na tiraścayoni na ca preta na cākṣaṇāni|
deve manuṣya upapadyati śuddhasattvo
yo nāmadheyu mama kecidanusmaranti||17||
na ca andhakāṇabadhirā na pi carcigātrā
na ca raudra khañjā atha cāṭaka prekṣaṇīyā|
sarvendriyairavikalā bahukalpakoṭyo
bhontī narā mama smaritvana nāmadheyam||18||
avalokiteti mama te sugatiṁ vajranti
yo puṣpamuṣṭi mama okirate śarīre|
dhūpāṁśca dhūpayati yaśca dadāti chatraṁ
vistārikai puja karoti prasannacitto
mama buddhakṣetri sa ca bheṣyati dakṣiṇīyaḥ||19||
upapadyate itu cyavitvana śuddhasattvo
buddhāna saṁmukha daśaddiśi lokadhātau|
buddhāṁśca paśyati śṛṇoti ca teṣa dharmaṁ
ye nāmadheyu mama kecidanusmaranti||20||
ete tathānya kṣayituṁ nimituṁ na śakyā
yāvaccupāyi ahu sattva vinemi loke|
eko vimokṣa mama bhāvitu buddhaputra
nāhaṁ guṇān guṇadharāṇa vijāni sarvān||21||
aṣṭāpadākṛtu daśaddiśi lokadhātau
kalyāṇamitra samupāsita sūdhanena|
na ca tṛptu dharma śruṇamāṇu jinaurasānāṁ
kasmānna prīti bhavati śruṇamāna dharmam||22||
tena khalu punaḥ samayena ananyagāmī nāma bodhisattvaḥ pūrvasyāṁ diśi gaganatalenāgatya sahāyā lokadhātoścakravālaśikhare pratyaṣṭhāt| samantarapratiṣṭhāpitau ca ananyagāminā bodhisattvena sahāyā lokadhātoścakravālaśikhare pādau, tatkṣaṇādiyaṁ sahālokadhātuḥ ṣaḍvikāraṁ prākampata, anekaratnamayī ca saṁsthitābhūt| tathārūpā ca ananyagāminā bodhisattvena kāyāt prabhā pramuktā, yayā prabhayā sarvacandrasūryaprabhā paryādattāḥ, sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānāmagnimaṇijyotiṣāṁ ca prabhā jihmīkṛtāḥ, sarvamahānarakāścāvabhāsitāḥ, sarvatiryagyoniyamalokagatigahanaṁ cāvabhāsitam, sarvāpāyaduḥkhāni ca tadanantaraṁ praśāntāni| sarvasattvānāṁ ca kleśā na bādhante| vividhaśokaśalyaduḥkhāni ca prasrabdhāni| sarvaṁ cedaṁ buddhakṣetraṁ sarvaratnameghairabhipravarṣan sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvyūhasarvapūjāmeghairabhipravarṣan bhagavantamupasaṁkrāntaḥ| sa cāsyāśrayaḥ sarvasattvabhavanapratibhāsaprāpto yathāśayasattvasaṁtoṣaṇābhimukhaḥ| tasmiṁśca potalake parvate'valokiteśvarasya bodhisattvasyāntikamupasaṁkrāntaḥ saṁdṛśyate sma||
atha khalu avalokiteśvaro bodhisattvaḥ sudhanaṁ śreṣṭhidārakametadavocat-paśyasi tvaṁ kulaputra ananyagāminaṁ bodhisattvamiha parṣanmaṇḍale saṁprāptam? āha-paśyāmi ārya| āha-etaṁ kulaputra ananyagāminaṁ bodhisattvamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako'valokiteśvarasya bodhisattvasya pādau śirasābhivandya avalokiteśvaraṁ bodhisattvamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya avalokiteśvarasya bodhisattvasyāntikātprakrāntaḥ||28||
31 ananyagāmī|
atha khalu sudhanaḥ śreṣṭhidārako'valokiteśvarasya bodhisattvasya jñānagāthālabdhacitto'valokiteśvarasya bodhisattvasyāvitṛpto darśanena vāṇīmaprativahan yena ananyagāmī bodhisattvastenopasaṁkramya ananyagāmino bodhisattvasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
so'vocat-ahaṁ kulaputra samantamukhanirjavanasya bodhisattvavimokṣasya lābhī| āha-katamasya tvayā ārya tathāgatasya pādamūlādeṣa samantamukhanirjavano nāma bodhisattvavimokṣaḥ pratilabdhaḥ? kiyaddūre vā sa ito lokadhātuḥ? kiyacciroccalito vāsi tato lokadhātoḥ? āha-durvijñeyametatkulaputra sthānaṁ sadevamānuṣāsureṇa lokena saśramaṇabrāhmaṇikayā prajayā-yaduta bodhisattvaparākramī bodhisattvavīryānivartyatā bodhisattvavīryasaṁhāryatā| nedaṁ kulaputra śakyaṁ kalyāṇamitrāparigṛhītairbuddhāsamanvāhṛtairanupacitakuśalamūlairapariśuddhāśayairapratilabdhabodhisattvendriyaiḥ prajñācakṣuvirahitaiḥ śrotuṁ vā saṁdhārayituṁ vā adhimoktuṁ vā avatarituṁ vā| āha-vadatu me āryaḥ| adhimokṣyāmi śraddhāsyāmi buddhānubhāvena kalyāṇamitraparigraheṇa ca| so'vocat-ahaṁ kulaputra pūrvasyāṁ diśi śrīgarbhavatyā lokadhātorāgacchāmi samantaśrīsaṁbhavasya tathāgatasya buddhakṣetrāt| tasya me kulaputra samantaśrīsaṁbhavasya tathāgatasya pādamūlādeṣa samantamukhanirjavano nāma bodhisattvavimokṣaḥ pratilabdhaḥ| tataśca me kulaputra śrīgarbhavatyā lokadhātoruccalitasya anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāḥ kalpāḥ kṣīṇāḥ| ekaikena ca cittotpādena anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān padavyavahārān vyatikramāmi| ekaikena ca padavyavahāreṇa anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāni buddhakṣetrāṇyatikramāmi| sarvāṇi ca tāni buddhakṣetrāṇi avirahitāni tathāgataiḥ| avatarāmi sarvāṁśca tān buddhān bhagavataḥ| anuttarayā manomayyā anabhisaṁskāradharmadhātumudrāmudritayā tathāgatānujñātayā sarvabodhisattvapraharṣasaṁjananyā tathāgataṁ pūjayāmi| yāvataśca tāsu lokadhātuṣu sattvasamudrān paśyāmi, sarveṣāṁ ca teṣāṁ cittasāgarānavatarāmi, sarveṣāṁ ca teṣāmindriyacakraṁ parijñāya yathāśayādhimuktito rūpakāyaṁ saṁdarśayāmi| dharmaghoṣamudīrayāmi| prabhāmaṇḍalamutsṛjāmi| vividhopakaraṇasaṁpadamupasaṁharāmi| svakāyaṁ caiṣāmadhitiṣṭhāmi, yaduta paripākavinayaprayogāpratiprasrabdhaye| yathā ca pūrvasyā diśo niryāmi, evaṁ dakṣiṇāyāḥ paścimāyāḥ uttarāyā uttarapūrvāyāḥ pūrvadakṣiṇāyā dakṣiṇapaścimāyāḥ paścimottarāyā adha ūrdhvāyā diśo niryāmi| etamahaṁ kulaputra samantamukhanirjavanaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ sarvatrānugatānāṁ bodhisattvānāṁ samatādigabhimukhānāmasaṁbhinnajñānaviṣayāṇāṁ sarvadharmadhātusuvibhaktaśarīrāṇāṁ yathāśayādhimuktasarvasattvānuvicāriṇāṁ sarvakṣetraspharaṇakāyānāṁ sarvadharmayathānugatānāṁ tryadhvapathasamatānuprāptānāṁ sarvadikpathasamatānusaraṇānāṁ sarvajagatpathavirocanānāṁ tathāgatapathāvikalpānāmasaṅgasarvapathānugatānāmanālayapathapratiṣṭhitānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, ihaiva dakṣiṇāpathe dvāravatī nāma nagarī| tatra mahādevo devaḥ prativasati| tamupasaṁkramya paripṛccha kathaṁ-bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako'nanyagāmino bodhisattvasya pādau śirasābhivandya ananyagāminaṁ bodhisattvamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya ananyagāmino bodhisattvasyāntikāt prakrāntaḥ||29||
32 mahādevaḥ|
atha khalu sudhanaḥ śreṣṭhidārako vipulabodhisattvacaryānugatacitto'nanyagāmino bodhisattvasya jñānagocaraṁ spṛhayamāṇarūpo mahābhijñābhinirhāraviṣayaguṇaviśeṣadarśī dṛḍhavīryasaṁnāhapraharṣaprāpto'cintyavimokṣavikrīḍitānugatāśayaḥ bodhisattvaguṇabhūmau pratipadyamānaḥ samādhibhūmiṁ vicārayamāṇo dhāraṇībhūmau pratiṣṭhamānaḥ praṇidhānabhūmimavataran pratisaṁvidbhūmāvanuśikṣamāṇobalabhūmiṁ niṣpādayamāno'nupūrveṇa yena dvāravatī nagarī tenopasaṁkramya mahādevaṁ paryapṛcchat| tasya mahājanakāya ārocayāmāsa-eṣa kulaputra mahādevo nagaraśṛṅgāṭake devāgāre audārikeṇātmabhāvena sattvānāṁ dharmaṁ deśayati| atha khalu sudhanaḥ śreṣṭhidārako yena mahādevastenopasaṁkramya mahādevasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu mahādevo devaścaturdiśaṁ caturaḥ pāṇīn prasārya caturbhyo mahāsamudrebhyaḥ paramaśīghrajavena vāryānīya svamukhaṁ prakṣālya sudhanaṁ śreṣṭhidārakaṁ suvarṇapuṣpairabhyavakīrya evamāha-sudurlabhadarśanā hi kulaputra bodhisattvāḥ, paramadurlabhaśravaṇā āścaryaprādurbhāvā loke'gratvāt paramapuruṣapuṇḍarīkā jagatrtrātāraḥ, pratiśaraṇabhūtā lokasya, pratiṣṭhānabhūtā jagataḥ, mahāvabhāsakarāḥ sattvānām, kṣemapathadarśakāḥ saṁmūḍhamārgāṇām, nāyakabhūtā dharmanayāvataraṇatāyai, pariṇāyakabhūtāḥ sarvajñatāpuropanayanatāyai| tasya mama kulaputra evaṁ bhavati-durdṛṣṭighātanaṁ nāmadheyaṁ bodhisattvānāṁ yena nirmalacittānāṁ svakāyapratibhāsaṁ darśayati| viśuddhakāyakarmaṇāmabhimukhā bhavanti| vacanadoṣavivarjitānāṁ sarasvatyālokamavakrāmayanti| viśuddhāśayānāṁ sarvakālamabhimukhāstiṣṭhanti| ahaṁ kulaputra meghajālasya bodhisattvavimokṣasya lābhī| āha-ka etasya ārya meghajālasya bodhisattvavimokṣasya viṣayaḥ?
atha khalu mahādevoḥ devaḥ sudhanasya śreṣṭhidārakasya purato mahāparvatamātraṁ suvarṇarāśimupadarśya rūpyarāśiṁ vaiḍūryarāśiṁ sphaṭikarāśiṁ musāragalvarāśiṁ aśmagarbharāśiṁ jyotirasamaṇiratnarāśiṁ vimalagarbhamaṇiratnarāśiṁ vairocanamaṇiratnarāśiṁ samantadigabhimukhamaṇiratnarāśiṁ cūḍāmaṇiratnamakuṭarāśiṁ vicitramaṇiratnarāśiṁ keyūrarāśiṁ kuṇḍalavibhūṣaṇarāśiṁ valayarāśiṁ mekhalarāśiṁ nūpūrarāśiṁ vividhamaṇiratnarāśiṁ sarvāṅgapratyaṅgavibhūṣaṇarāśiṁ cintārājamaṇiratnarāśiṁ sarvapuṣpāṇi sarvagandhān sarvadhūpān sarvamālyāni sarvavilepanāni sarvacūrṇāni sarvavastrāṇi sarvacchatrāṇi sarvadhvajān sarvapatākāḥ sarvatūryāṇi sarvatālāvacarān sarvakāmaviṣayān| asaṁkhyeyāni ca kanyākoṭīśatasahasrāṇyupadarśya sudhanaṁ śreṣṭhidārakametadavocat-itaṁ kulaputra gṛhītvā dānāni dehi, puṇyāni kuru, tathāgatān pūjaya, sattvān dānena saṁgrahavastunā saṁgṛhya tyāgapāramitāyāṁ niyojaya, dānena lokaṁ śikṣaya| duṣkaraparityāgatāṁ pradarśaya| yathaivāhaṁ kulaputra tavopakaraṇavidhimupasaṁharāmi, evamaparimāṇānāṁ sattvānāṁ dānacetanāniruddhānāṁ tyāgavāsitāṁ saṁtatiṁ karomi| buddhadharmasaṁgheṣu bodhisattvakalyāṇamitreṣu ca kuśalamūlānyavaropayitvā anuttarāyāṁ samyaksaṁbodhau samādāpayāmi| api tu khalu punarahaṁ kulaputra kāmaratipramattānāṁ sattvānāṁ viṣayaparibhogaparigṛddhānāṁ tān viṣayānaśubhānadhitiṣṭhāmi| krodhāviṣṭānāṁ mānamadadarpagarvitānāṁ vigrahavainayikānāṁ raudrarākṣasavikṛtabhayānantaśarīrān māṁsarudhirabhakṣānātmabhāvānupadarśya taṁ sarvaṁ stambhasaṁrambhamupadarśayāmi| kusīdanyastaprayogān sattvānagnyudakarājacauropasargabhayasaṁdarśanenodvejya vīryārambhe niyojayāmi| evaṁ taistairupāyaiḥ sarvākuśalacaryābhyo vinivartya sarvakuśaladharmapratipattau saṁniyojayāmi| sarvapāramitāvipakṣanirghātāya sarvapāramitāsaṁbhāropacayāya sarvāvaraṇaparvataprapātapathasamatikramaṇāya anāvaraṇadharmāvatārāya ca| etamahaṁ kulaputra meghajālaṁ bodhisattvavimokṣaṁ prajānāmi| kiṁ mayā śakyamindrakalpānāṁ bodhisattvānāṁ kleśāsurapramardakānāṁ vārikalpānāṁ sarvajagadduḥkhāgniskandhanirvāpayitṝṇāṁ tejaḥskandhakalpānāṁ sarvajagattṛṣṇāsalilasaṁśoṣaṇakarāṇāṁ vāyukalpānāṁ sarvagrāhābhiniveśaparvatavikiraṇānāṁ vajrakalpānāṁ dṛḍhātmasaṁjñāśailanirdāraṇānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, iyamihaiva jambudvīpe magadhaviṣaye bodhimaṇḍe sthāvarā nāma pṛthvīdevatā prativasati| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako mahādevasya pādau śirasābhivandya mahādevaṁ devamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya mahādevasya devasyāntikātprakrāntaḥ||30||
33 sthāvarā| atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa yena magadhaviṣaye bodhimaṇḍe sthāvarā pṛthvīdevatā tenopasaṁkrāntaḥ| daśapṛthivīdevatāśatasahasrāṇi anyonyamevaṁ vācamudīrayāmāsuḥ-ayaṁ sa āgacchati, yaḥ sarvasattvānāṁ pratiśaraṇabhūto bhaviṣyati| ayaṁ sa tathāgatagarbha āgacchati, yaḥ sarvasattvānāmavidyāṇḍakośaṁ nirbhetsyati| ayaṁ sa dharmarājakulodita āgacchati, yo'saṅgavaravimaladharmarājapaṭṭamābandhiṣyati| ayaṁ sa jñānanārāyaṇavajrapraharaṇaśūra āgacchati, yaḥ sarvaparapravādicakraṁ pramardiṣyati| atha tāni sthāvarāpramukhāni daśapṛthivīdevatāśatasahasrāṇi mahāpṛthivīcālaṁ kṛtvā gambhīrajaladharanirnādaṁ janayitvā sarvaṁ trisāhasraṁ lokadhātumudāreṇāvabhāsenāvabhāsya sarvaratnābharaṇālaṁkārapratimaṇḍitaśarīrāṇi vidyullatākalāpā iva gaganatale lambamānāḥ, prarohadbhiḥ sarvavṛkṣāṅkuraiḥ, praphulladbhiḥ sarvapuṣpavṛkṣaiḥ, pravarṣadbhiḥ sarvanadīsrotobhiḥ, unnamadbhiḥ sarvotsasarohradataḍāgaiḥ, pravarṣadbhirmahāgandhodakavarṣaiḥ, pravāyadbhiḥ kusumaughotkarapravāhibhirmahāvātaiḥ, pravādayadbhiḥ tūryakoṭīniyutaśatasahasraiḥ, prasaradbhiḥ divyavimānābharaṇamakuṭaiḥ, praṇadadbhiḥ govṛṣagajavyāghramṛgendraiḥ, pragarjadbhiḥ devāsuroragabhūtādhipatibhiḥ, saṁghaṭṭamānairmahāśailendraiḥ utplavadbhiḥ, nidhicayakoṭīśatasahasraiḥ unnamadbhiḥ, dharaṇītalādabhyudgatāni|| atha sthāvarā pṛthivīdevatā sudhanaṁ śreṣṭhidārakamevamāha-svāgataṁ te kulaputra| ayaṁ sa pṛthivīpradeśo yatra te sthitvā kuśalamūlānyavaropitāni yatrāhaṁ pratyakṣā| kimicchasi tadvipākaphalaikadeśaṁ draṣṭum? atha khalu sudhanaḥ śreṣṭhidārakaḥ sthāvarāyāḥ pṛthivīdevatāyāḥ pādau śirasābhivandya sthāvarāṁ pṛthivīdevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya sthāvarāyāḥ pṛthivīdevatāyāḥ purataḥ prāñjaliḥ sthitvā evamāha-icchāmyārye|| atha khalu sthāvarā pṛthivīdevatā pādatalābhyāṁ mahāpṛthivīṁ parāhatya asaṁkhyeyamaṇiratnanidhānakoṭīśatasahasrapratimaṇḍitāmupadarśya evamāha-imāni kulaputra maṇiratnanidhānakoṭīniyutaśatasahasrāṇi tavānugāmīni, tava purojavāni, tava yathecchopabhogyāni, tava puṇyavipākanirjātāni, tava puṇyabalarakṣitāni| tebhyastvaṁ gṛhītvā yatkārthaṁ tatkuruṣva| api tvahaṁ kulaputra jñānaduryodhanagarbhasya bodhisattvavimokṣasya lābhinī| sā ahametena bodhisattvavimokṣeṇa samanvāgatā dīpaṁkaratathāgatamupādāya bodhisattvasya nityānubaddhā satatamārakṣāpratipannā| tataḥ prabhṛti ahaṁ kulaputra bodhisattvasya cittacaritaṁ vyavacārayāmi, jñānaviṣayamavagāhayāmi, sarvapraṇidhānamaṇḍalamavatarāmi, bodhisattvacaryāviśuddhimanugacchāmi, sarvasamādhinayamanusarāmi, sarvabodhisattvābhijñācittavipulatāṁ spharāmi| sarvabodhisattvabalādhipateyatāṁ sarvabodhisattvāsaṁhāryatāṁ sarvakṣetrajālaspharaṇatāṁ sarvatathāgatavyākaraṇasaṁpratīcchanatāṁ sarvakālābhisaṁbodhisaṁdarśanatāṁ sarvadharmacakrapravartananayaṁ sarvasūtrāntasaṁprabhāṣaṇadharmameghanayaṁ mahādharmāvalokāvabhāsanayaṁ sarvasattvaparipācanavinayajñānanayaṁ sarvabuddhavikurvitasaṁdarśananayaṁ ca anugacchāmi saṁdhārayāmi saṁpratīcchāmi|| eṣa ca me kulaputra jñānaduryodhanagarbho bodhisattvavimokṣaḥ sumeruparamāṇurajaḥsamānāṁ kalpānāṁ pareṇa paratareṇa candradhvajāyāṁ lokadhātau sunetrasya tathāgatasyāntikātpratilabdhaḥ avabhāsavyūhe kalpe| sā ahaṁ kulaputra imaṁ jñānaduryodhanagarbhaṁ bodhisattvavimokṣamāyūhantī niryūhantī saṁvardhayantī vipulīkurvāṇā avirahitābhūvaṁ tathāgatadarśanena yāvad bhadrakalpāt| atra ca mayā anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstathāgatā arhantaḥ samyaksaṁbuddhā ārāgitāḥ| sarveṣā ca me teṣāṁ tathāgatānāṁ bodhimaṇḍopasaṁkramaṇavikurvitaṁ dṛṣṭam| sarveṣāṁ ca ahaṁ teṣāṁ tathāgatānāṁ kuśalamūleṣu sākṣībhūtā| etamahaṁ kulaputra jñānaduryodhanagarbhaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ sarvatathāgatānubaddhānāṁ bodhisattvānāṁ sarvabuddhakathānudhāriṇāṁ sarvatathāgatajñānagahanapraviṣṭānāṁ cittakṣaṇadharmadhātuspharaṇānujavānāṁ tathāgatasamatāśarīrāṇāṁ sarvabuddhāśayavimalagarbhāṇāṁ sadābhinirhṛtasarvabuddhotpādānāmasaṁbhinnasarvabuddhakāyadūtānāṁ caryāṁ jñātuṁ guṇān vā vaktum|| gaccha kulaputra, idamihaiva jambudvīpe magadhaviṣaye kapilavastu nāma nagaram| tatra vāsantī nāma rātridevatā prativasati| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam|| atha khalu sudhanaḥ śreṣṭhidārakaḥ sthāvarāyāḥ pṛthivīdevatāyāḥ pādau śirasābhivandya sthāvarāṁ pṛthivīdevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sthāvarāyāḥ pṛthivīdevatāyā antikātprakrāntaḥ||31||
34 vāsantī|
atha khalu sudhanaḥ śreṣṭhidārako yena kapilavastu mahānagaraṁ tenopasaṁkrāntaḥ tāṁ sthāvarāyāḥ pṛthivīdevatāyā anuśāsanīmanusmaran, taṁ duryodhanagarbhaṁ bodhisattvavimokṣamanusmaran, tāṁ bodhisattvasamādhibhāvanāṁ vipulīkurvan, taṁ bodhisattvadharmanayamanuvicintayan, taṁ bodhisattvavimokṣavikrīḍitaṁ vicārayan, tāṁ bodhisattvavimokṣajñānasūkṣmādiṁ saṁvyavalokayan, taṁ bodhisattvavimokṣajñānasāgaramavataran, taṁ bodhisattvavimokṣajñānasaṁbhedamadhimucyamānaḥ, taṁ bodhisattvavimokṣānantajñānābhisaṁskāramanugacchan, taṁ bodhisattvavimokṣajñānasamudramavagāhamānaḥ| sa kapilavastumahānagaraṁ pradakṣiṇīkṛtya pūrveṇa nagaradvāreṇa praviśya madhye nagaraśṛṅgāṭakasya asthāt| acirāstamite sūrye sarvabodhisattvānuśāsanīṣu pradakṣiṇagrāhī vāsantyā rātridevatāyā darśanaparitṛṣitaḥ kalyāṇamitreṣu buddhajñānapratilambhaniścitabuddhiḥ samantajñānacakṣurviṣayaśarīrādhiṣṭhānaḥ sarvadigabhimukhena kalyāṇamitradarśanacittena udārādhimuktijñānagarbhasaṁjñāgatacetāḥ sarvārambaṇaprasṛtajñānacakṣuḥ sarvadharmadhātunayajñānasāgaraprasaraspharaṇānugatena samāṁdhicakṣuṣā sarvadigjñeyasāgaraṁ vyavalokayan, mahājñānacakṣuḥprasṛtāvahitāśayo'drākṣīdvāsantīṁ rātridevatāṁ kapilavastuno mahānagarasyordhvaṁ gaganatale vicitrānupamamaṇikūṭāgāre sarvavaragandhapadmagarbhamahāratnasiṁhāsane niṣaṇṇām, suvarṇavarṇena kāyenābhinīlamṛdubahukeśīmabhinīlanetrāmabhirūpāṁ prāsādikāṁ darśanīyāṁ sarvābharaṇālaṁkāravibhūṣitaśarīrāṁ raktavarāmbaranivasanāṁ candramaṇḍalālaṁkṛtabrahmajaṭāmakuṭadhāriṇīṁ sarvatārāgrahanakṣatrajyotirgaṇapratibhāsasaṁdarśanaśarīrām| yāvantaśca tayā vipule sattvadhātau akṣaṇāpāyadurgativinipātebhyaḥ sattvāḥ parimocitāḥ, tānapi tasyā romavivaragatānadrākṣīt| yāvantaḥ svargaloke pratiṣṭhāpitāḥ, yāvantaḥ śrāvakapratyekabodhau sarvajñatāyāṁ ca paripācitāḥ, tānapi tasyāḥ sarvaromavivaragatānapaśyat| yairnānopāyaiḥ paripācitāḥ kāyābhinirhārai rūpābhinirhārairvarṇābhinirhāraiḥ, tānapi tasyā romavivaragatānadrākṣīt| yairghoṣābhinirhāraiḥ svarāṅgābhinirhārairvividhamantradharmanayasaprayogaiḥ paripācitāḥ, tānapi tasyā romamukhebhyo'nuravamāṇānaśrauṣīt| yaiḥ kālābhinirhāraiḥ, yairyathāśayādhimuktasattvānuvartanaiḥ, yābhirbodhisattvacaryābhirbodhisattvavikramairbodhisattvasamādhivikurvitamukhairbodhisattvavṛṣabhitā-bhirbodhisattvavihārairbodhisattvāvalokitairbodhisattvavilokitairbodhisattvavikurvābhirbodhisattva-
mahāpuruṣasiṁhavijṛmbhitaiḥ, yairbodhisattvavimokṣavikrīḍitaistayā sattvāḥ paripācitāḥ, tānyapi tasyā romavivaragatāni prajānīte sma||
sa tān nānopāyasaṁprayuktān dharmanayasāgarān dṛṣṭvā śrutvā ca tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto vāsantyā rātridevatāyāḥ sarvaśarīreṇa praṇipatya utthāya vāsantīṁ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya vāsantyā rātridevatāyāḥ purataḥ prāñjaliḥ sthitvā evamāha-mayā khalu devate anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| so'haṁ kalyāṇamitrādhiṣṭhānān sarvabuddhaguṇān saṁpaśyan kalyāṇamitrāśritamātmānaṁ karomi| darśaya me devate sarvajñatāmārgaṁ yatra pratiṣṭhito bodhisattvo niryāti daśabalabhūmau||
evamukte vāsantī rātridevatā sudhanaṁ śreṣṭhidārakamevamāha-sādhu sādhu kulaputra, yastvamevaṁ kalyāṇamitrāveśāviṣṭaḥ kalyāṇamitravacanāni śuśrūṣuḥ kalyāṇamitrānuśāsanyāṁ pratipadyase| niyamena tvaṁ kalyāṇamitrānuśāsanīṁ pratipadyamānaḥ āsannībhaviṣyasyanuttarāyāṁ samyaksaṁbodhau| ahaṁ kulaputra sarvasattvatamovikiraṇadharmāvabhāsajagadvinayamukhasya bodhisattvavimokṣasya lābhinī| viṣamamatiṣu sattveṣu maitracittā, akuśalakarmapathapratipanneṣu karuṇacittā, kuśalakarmapathapratipanneṣu muditacittā| samaviṣamamatiṣu sattveṣūpekṣācittā, saṁkliṣṭeṣu viśodhanacittā, viṣamagateṣu samyakpratipannacittā, hīnādhimuktikeṣu udārādhimuktisaṁjananacittā, hīnendriyeṣu mahāvīryavegavivardhanacittā, saṁsārābhirateṣu saṁsāragaticakravinivartanacittā, śrāvakapratyekabuddhayānābhimukheṣu sattveṣu sarvajñatāmārgapratiṣṭhāpanacittā| evaṁ cittamanasikāraprayuktā khalu punarahaṁ kulaputra anena sarvasattvatamovikiraṇadharmāvabhāsajagadvinayamukhena bodhisattvavimokṣeṇa samanvāgatā||
ye sattvā andhakāratamisrāyāṁ rātrau parikrānteṣu manuṣyeṣu bhūtasaṁghānucaritāyāṁ taskaragaṇasaṁkīrṇāyāṁ viṣamacāritrasattvadikcaritāyāṁ kālābhrameghajālasaṁchannāyāṁ dhūmarajomalasamākulāyāṁ viṣamavātavṛṣṭisaṁkṣobhitāyāṁ candrādityajyotirgaṇarahitāyāṁ cakṣuṣkāryāparākramāyāṁ rātrau sāgaragatā bhavanti, sthalagatā vā parvatagatā vā aṭavīkāntāragatā vā vanāntaragatā vā deśāntaragatā vā grāmāntaragatā vā digantaragatā vā vidigantaragatā vā mārgāntaragatā vā mahāsāgaragatā vā vipannayānapātrā bhavanti, sthalagatā vā vihanyante, parvatagatā vā mahāprapāteṣu prapatanti, mahāṭavīkāntāragatā vā annapānavirahitā bhavanti, vanagahanavetrajālairavasaktā vā anayavyasanamāpadyante, deśāntaragatā vā taskarairhanyante, grāmāntaragatā vā viṣamacāritrā vinaśyanti, digantaragatā vā saṁmuhyanti, vidigantaragatā vā vimuhyanti, mārgāntaragatā vā vilayamāpadyante, teṣāmahaṁ kulaputra sattvānāṁ nānopāyamukhairlayanabhūtā bhavāmi-yaduta sāgaragatānāṁ kālikāvātameghavikiraṇatāyai kaluṣodakātikramaṇatāyai viṣamavātamaṇḍalīvikiraṇatāyai mahormivegavyupaśamanatāyai āvartabhayavimocanatāyai digudyotanatāyai samyagudakapathapratipādanatāyai tīradarśanatāyai| ratnadvīpopanayanāya mārgaṁ saṁdarśayāmi saṁgrāhakarūpeṇa sārthavāhakarūpeṇa| kasyacidrājarūpeṇa jagarājarūpeṇa kūrmarājarūpeṇa asurarājarūpeṇa garuḍarājarūpeṇa kinnararājarūpeṇa mahoragarāgarājarūpeṇa sāgaradevatārūpeṇa kaivartarūpeṇa pratiśaraṇabhūtā bhavāmi| tacca kuśalamūlamevaṁ pariṇāmayāmi-sarvasattvānāṁ pratiśaraṇabhūtā bhaveyaṁ sarvaduḥkhaskandhavinivartanatāyai| sthalagatānāṁ sattvānāṁ mohāndhakāratamisrāyāṁ rātrau veṇukaṇṭakaśarkarakaṭhallākīrṇāyāṁ ghoraviṣoragasaṁkīrṇāyāṁ nimnonnataviṣamapracārāyāṁ rajoreṇusamuddhatāyāṁ viṣamavātavṛṣṭisaṁkṣobhitāyāṁ śītoṣṇaduḥkhasaṁsparśāyāṁ vyālamṛgendrasābhiśaṅkāyāṁ vadhakataskaragaṇānuvicaritāyāṁ dharaṇyāṁ diksaṁmūḍhānāṁ sattvānāmādityarūpeṇa udgatacandrarūpeṇa maholkāpātarūpeṇa vidyunmālāniścāraṇarūpeṇa ratnābhārūpeṇa grahamaṇḍalarūpeṇa nakṣatrajyotirgaṇavimānaprabhārūpeṇa devarūpeṇa bodhisattvarūpeṇa sattvānāṁ trāṇabhūtā bhavāmi| evaṁ ca cittamutpādayāmi-anena kuśalamūlena sarvasattvānāṁ trāṇaṁ bhaveyaṁ sarvakleśāndhakāravidhamanatāyai| parvataprapātagatānāṁ sattvānāṁ maraṇabhayabhītānāṁ jīvitapratilambhāya yaśaskāmatāvaśagatānāṁ kīrtiśabdadhvajakāmānāṁ bhogārthikānāṁ lobhāviṣṭānāmupakaraṇaparyeṣṭyabhiyuktānāṁ lokasaṁpattyabhilāṣaparamāṇāṁ putrabhāryāsnehavinibaddhānāṁ dṛṣṭigatagahanapranaṣṭānāṁ vividhaduḥkhabhayopadrutānāṁ nānopāyamukhaiḥ śaraṇabhūtā bhavāmi-yaduta giriguhāsaṁsthānābhinirhāreṇa phalamūlabhojanābhinirhāreṇa jalapathodapānābhinirhāreṇa śītoṣṇapratipakṣābhinirhāreṇa samyakpathanidarśanena kalaviṅkarūtanirghoṣeṇa mayūrarājanikūjaghoṣeṇa auṣadhijvalanāvabhāsarūpeṇa parvatadevatāprabhārūpeṇa| giriguhādarivivaragatānāṁ vividhaduḥkhopadrutānāṁ timirāndhakāravinivartanatāyai samapṛthivītalābhinirhāreṇa śaraṇabhūtā bhavāmi| evaṁ ca cittamutpādayāmi-yathā ahameṣāṁ parvatagatānāṁ sattvānāmārakṣāṁ karomi, evamahameṣāṁ saṁsāraparvatagiriprapātapatitānāṁ jarāmaraṇagrahābhiniviṣṭānāṁ śaraṇabhūtā bhaveyam| vanagahanajālasaṁsaktakānāmapyahaṁ sattvānāṁ tamondhakārāyāṁ rātrau vipulaviṣayavṛkṣavividhopasthānāṁ vividhatṛṇodakakaṇṭakadrumalatoparuddhamārgāṇāṁ nānādrumalatāvanagahanaprāptānāṁ śārdūlanaditanirghoṣasaṁtrastahṛdayānāṁ kāryāparipūrisamākulacittānāṁ vividhabhayopadravopasṛṣṭānāṁ vanagahananiḥsaraṇadiśamaprajānatāṁ samyaggamanapathasaṁdarśayitrī bhavāmi| evaṁ ca cittamutpādayāmi-anena kuśalamūlena vividhadṛṣṭigahanagatān sattvāṁstṛṣṇājālasaṁsaktān vicitrasaṁsāraduḥkhabhayopadrutān sarvaduḥkhebhyaḥ parimocayeyam| aṭavīkāntāragatānāmapyahaṁ sattvānāmandhakāraprāptānāṁ nānopāyamukhaiḥ sukhaṁ saṁjanayya mārgaṁ saṁdarśya etānabhayakṣeme pratiṣṭhāpya evaṁ cittamutpādayāmi-anena kuśalamūlena saṁsāraṭavīkāntāraprāptān sattvān durgatipathapratipannān sarvaduḥkhebhyaḥ parimocya atyantayogakṣeme sarvajñatāmārge pratiṣṭhāpayeyam| deśajanapadāviṣṭānapyahaṁ kulaputra sattvānabhiniveśādhikārikaṁ duḥkhaṁ pratyanubhavamānān vividhairudbadhyamānopāyaistato janapadābhiniveśāduccālya evaṁ cittamutpādayāmi-anena kuśalamūlena sarvasattvān skandhālayābhiniveśāduccālya anālayasarvajñajñāne pratiṣṭhāpayeyam| grāmagatānapyahaṁ kulaputra sattvān gṛhaniketabandhanabaddhānandhakāratamisrāyāṁ rātrau vividhagṛhāpadduḥkhitān nānodvegamukhairudbadhya saṁjanitasaṁvegacittān dhanadānena saṁgṛhya samyak prīṇayitvā anikete dharme pratiṣṭhāpya evaṁ cittamutpādayāmi-anena kuśalamūlena sarvasattvān svāyatanagrāmasaṁniśritān saṁsāragativiṣayagocarāduccālya sarvajñatāgocare pratiṣṭhāpayeyam||
ye ca kulaputra andhakāratamisrāyāṁ rātrāvekaikaśaḥ pūrvādidigvidikṣu sarvadiksaṁmūḍhā bhavanti, sameṣu pṛthivīpradeśeṣu viṣamaprapātasaṁjñinaḥ, unnateṣvavanatasaṁjñinaḥ, avanateṣūnnatasaṁjñinaḥ, teṣāmahaṁ digmārgadeśasaṁmūḍhānāṁ nānāvidhairupāyairavabhāsaṁ kṛtvā niṣkramitukāmānāṁ dvāraṁ saṁdarśayāmi| gantukāmānāṁ mārgaṁ saṁdarśayāmi| taritukāmānāṁ tīrthaṁ saṁdarśayāmi| praveṣṭukāmānāṁ bhavanaṁ saṁdarśayāmi| vilokayitukāmānāṁ diśaḥ saṁdarśayāmi| nimnonnate pṛthivītalaṁ saṁdarśayāmi| samaviṣamān pṛthivīpradeśān vividhāni ca rūpagatāni saṁdarśayāmi| mārgākrāntānāṁ grāmanagaranigamarāṣṭrarājadhānīṁ saṁdarśayāmi| gharmatṛṣārtānāmutsasarohradataḍāgapuṣkariṇīnadīvanodyānārāmaramaṇīyāni saṁdarśayāmi| priyaviprayogotkaṇṭhitānāṁ mātāpitṛputradāramitrāmātyajñātisālohitān vividhāni ca manāpāni rūpagatāni saṁdarśayāmi| evaṁ ca cittamutpādayāmi-yathāhameṣāṁ sattvānāmandhakāratamisrāyāṁ rātrau timiropahatanetrāṇāṁ diksaṁmūḍhānāmālokaṁ karomi, avabhāsaṁ janayāmi vividharūpagatavijñaptaye, evamevāhaṁ dīrghasaṁsārarātrāvupapannānāṁ sarvadiksaṁmūḍhānāmavidyāndhakāraprāptānāmajñānapaṭalāvanaddhajñānacakṣuṣāṁ saṁjñācittadṛṣṭiviparyastānām anitye nityasaṁjñināṁ duḥkheduḥkhasaṁjñināṁ anātmani ātmasaṁjñinām aśubhe śubhasaṁjñināṁ dṛḍhātmasattvajīvapoṣapudgalagrahasaṁniśritānāṁ skandhadhātvāyatanasaṁniśritānāṁ hetuphalasaṁmūḍhānāmakuśalakarmapathadikpratipannānāṁ prāṇātipātināmadattādāyināṁ kāmamithyācāriṇāṁ mṛṣāvādināṁ paiśunyānāṁ pāruṣikāṇāmasaṁbhinnapralāpināmabhidhyālūnāṁ vyāpannacittānāṁ mithyādṛṣṭigatānāmamātṛjñānāmapitṛjñānāmaśrāmaṇyānāmabrāhmaṇyānāmanindyajñānāma-puruṣajñānānāmadharmarāgaraktānāṁ viṣamalābhābhibhūtānāṁ mithyādṛṣṭidharmaparītānāṁ tathāgatānabhyākhyāyikānāṁ dharmacakrāntavādapratipannānāṁ māradhvajadharāṇāṁ bodhisattvaghātināṁ mahāyānavidveṣikāṇāṁ bodhicittavicchindikānāṁ bodhisattvavivarṇakānāṁ mātṛghātadrohiṇāmanapakāravairiṇāmāryāpavādakānāmasatpuruṣādharmasamācāragocarāṇāṁ staupikasāṁghikavastudrohiṇāṁ mātāpitṛvipratipannānāmānantaryakarmakāriṇāṁ mahāprapātābhimukhānāṁ sattvānāṁ mahāprajñālokena avidyāndhakāraṁ vidhūya anuttarāyāṁ samyaksaṁbodhau samādāpya samantabhadreṇa mahāyānena daśabalajñānabhūmimārgaṁ saṁdarśayeyam| tathāgatabhūmimapi tathāgataviṣayamapi sarvajñajñānanayasāgaramapi buddhajñānagocaramapi buddhaviṣayamapi daśabalapariniṣpattimapi buddhadhāraṇībalamapi sarvabuddhaikaśarīratāmapi saṁdarśayeyam| saṁdarśya cainān sarvabuddhasamatājñāne pratiṣṭhāpayeyam||
glānānāmapyahaṁ kulaputra sattvānāṁ dīrghavyādhiparikhinnānāṁ durbalaśarīrāṇāṁ jīrṇānāṁ vṛddhānāṁ jarābhibhūtānāmanāthānāṁ kṛpaṇānāṁ ca daridrāṇāṁ vilayagatānāṁ videśaprāptānāṁ vidikpratipannānāṁ bandhanagatānāṁ kāraṇāprāptānām aparādhināṁ rājabandhotsṛṣṭānāṁ jīvitoparodhabhayaparitrāṇāya avatiṣṭhāmi| sāhaṁ kulaputra glānānāṁ sattvānāṁ sarvopāyairvyādhyapanayanāya pratipadyāmi| jīrṇānāṁ jarābhibhūtānāmupasthānaparicaryopakaraṇāvighātaiḥ saṁgrahaṁ karomi| anāthānāṁ sattvānāṁ sānāthyaṁ karomi| kṛpaṇadaridrāṇāṁ dhanakanakaskandhena saṁgrahaṁ karomi vinipātagatānāṁ samānārthatayā saṁgrahaṁ karomi| videśaprāptānāṁ svadeśamupanayāmi| vidikpratipannānāṁ samyagdiśamupanayāmi| bandhanagatān bandhanebhyo vipramokṣayāmi| kāraṇāprāptānāṁ kāraṇāduḥkhebhyo vipramokṣayāmi| aparādhino rājavadhyotsṛṣṭān jīvitāśvāsaprāptān karomi| evaṁ ca cittamutpādayāmi-yathāhameṣāṁ sattvānāṁ vividhabhayopadravaparitrāṇe pratiśaraṇaṁ bhavāmi, evamahametānanuttareṇa dharmasaṁgraheṇa saṁgṛhya sarvakleśebhyaḥ parimocayeyam| jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ samatikrāmayeyam| sarvadurgativinipātabhayebhyaḥ parimocayeyam| kalyāṇamitraparigrahe pratiṣṭhāpayeyam| dharmaratnadānasaṁgraheṇa saṁgṛhṇīyām| anavadye karmaṇi niyojayeyam| tathāgataśarīraviśuddhaye samādāpayeyam| atyantājarāmaraṇadhātuprativedhe pratiṣṭhāpayeyam||
mithyāmāgārgatipannānāmapyahaṁ kulaputra sattvānāṁ vividhadṛṣṭigatagahanābhiniviṣṭānāṁ mithyāsaṁkalpagocarāṇāṁ viṣamakāyavāṅbhanaskarmasamudācāriṇāmasaṁvṛtacāriṇāṁ nānāvratatapaḥ-saṁniśritānāmasamyaksaṁbuddhe samyaksaṁbuddhasaṁjñināṁ samyaksaṁbuddhe ca asamyaksaṁbuddhasaṁjñināṁ śarīrātāpanaparitāpanaprayuktānām utsasarohradataḍāganadīparvataprasravaṇadigvidikpraṇāmaparāyaṇānāṁ pāpamitravaśagatānāṁ nānopāyamukhaiḥ pratiśaraṇabhūtā bhavāmi| tata etān pāpakād dṛṣṭigatāt sarvadurgatiprapātapathādvinivartayāmi| laukikāyāṁ ca samyagdṛṣṭau pratiṣṭhāpya divyamānuṣikāyāṁ saṁpattau saṁniyojayāmi| evaṁ ca cittamutpādayāmi-yathāhametān sattvānevaṁrūpādviṣamapratipattiduḥkhātparimocayāmi, evamahaṁ sarvasattvānārye lokottare pāramitāmārge pratiṣṭhāpya sarvajñatāyāmavaivartyān kṛtvā samantabhadreṇa mahāpraṇidhānena sarvajñatāyāmupanayeyam| na ca bodhisattvabhūmeruccaleyamavinivartya sarvasattvadhātum||
atha khalu vāsantī rātridevatā tasyāṁ velāyāmetameva sarvasattvatamovikiraṇadharmāvabhāsajagadvinayamukhaṁ bodhisattvavimokṣadiśaṁ bhūyasyā mātrayā saṁdarśayamānā buddhādhiṣṭhānena daśa diśo vyavalokya sudhanaṁ śreṣṭhidārakaṁ gāthābhiradhyabhāṣata—
mohaavidyatamovigamārthaṁ
dharmaprabhāvitasaṁjanayāya|
kālamavekṣya jagatsukhanetā
eṣa vimokṣanayo mama śāntaḥ||1||
maitri mamā vipulā suviśuddhā
kalpa ananta subhāvita pūrve|
apāya pharitva prabhāsami lokaṁ
eta nayottara sudhana sudhīrā||2||
karuṇasamudra mamāmita loke
saṁbhavu yatra triyadhvajinānām|
yena jagasya dukhaṁ praśamemī
eta nayottara sudhana sudhīrā||3||
lokasukhānyabhinirharamāṇā
saṁskṛta ārya sukhāni ca yāni|
prīti udagra pramodami tena
otara eta nayaṁ jinaputra||4||
saṁskṛtadoṣaparāṅbhukha nityaṁ
śrāvakajñānavimuktiphale ca|
buddhabalaṁ pariśodhayamānā
otara eta nayaṁ jinaputra||5||
cakṣu mamā vipulaṁ pariśuddhaṁ
yena daśaddiśi paśyami kṣetrā|
teṣu ca kṣetrataleṣu svayaṁbhūn
paśyami bodhidrumendraniṣaṇṇān||6||
lakṣaṇamaṇḍita buddhaśarīrān
nānavicitraprabhotsṛjamānān|
raśmisamudrapramuñcanaromān
paśyami buddhasahasra parṣābhiḥ||7||
teṣu ca kṣetrapatheṣu ya sattvāḥ
sarvacyutīupapattimukheṣu|
paśyami te gatisāgari bālāḥ
saṁsaramāṇa svakarmanubhonti||8||
srotasamudra mamātiviśuddho
yatra samosari śabda aśeṣāḥ|
sarvajagasya ya mantrasamudrā
sarva śruṇitva dharemi smṛtīye||9||
sarvasvarāṅganiruktirutebhi-
rghoṣa alaṁkṛtu apratimānām|
yo hi pravartati cakru jinānāṁ
taṁ ca śruṇitva dharemi smṛtīye||10||
ghrāṇabalaṁ vipulaṁ suviśuddhaṁ
dharmasamudranayeṣu asaṅgam|
sarvavimokṣavihārapraveśaṁ
otara eta nayaṁ jinaputra||11||
jihva mamā vipula suprabhūtā
tāmratanū ratanābha viśuddhā|
yāya jñapemi yathāśaya sattvān
otara eta nayaṁ jinaputra||12||
dharmaśarīru mamātiviśuddhaṁ
sarvatriyadhvasamantasthitānām|
rūpaśarīru yathāśaya sattvāḥ
paśyiṣu teṣvadhimuktibalena||13||
cittamasaṅgamanāsrava mahyaṁ
ghoṣarūtaṁ yatha meghaninādaḥ|
tatra samosari sarvanarendrān
no ca vikalpana vidyati mahyam||14||
kṣetrataleṣu acintiya sattvāḥ
teṣa prajānami cittasamudrān|
indriyaāśaya jānami teṣāṁ
no ca vikalpana vidyati mahyam||15||
ṛddhi mamo vipulā susamāptā
kampayi kṣetra acintiyāya|
kāyaprabhāya prabhāvatu yeno
sarva sudurdama sattva damemi||16||
puṇya mamo vipulaṁ pariśuddhaṁ
akṣayakoṣa samantaviyūham|
yena pravartayi pūja jinānāṁ
bhoti ca sarvajagatyupajīvyam||17||
prajña mamo vipulā suviśuddhā
yāya prajānami dharmasamudrān|
saṁśaya chindami sarvajanānāṁ
otara eta nayaṁ jinaputra||18||
buddhasamudra ahaṁ avatīrṇā
sarvi triyadhvi nayottaramānā |
teṣu ca otaramī praṇidhānaṁ
eṣa nayo atulaḥ susamāptaḥ||19||
sarvaraje ahu kṣetrasamudrān
paśyami caiva triyadhvapraveśān|
tatra ca paśyami buddhasamudrā
teṣa samantatalaṁ nayabhūmim||20||
paśya virocana bodhivibuddhaṁ
sarvadiśāsu spharitvana kṣetrā|
sarvarajaḥpathi bodhidrumendre
sāntima dharma nisarjayamānam||21||
atha khalu sudhanaḥ śreṣṭhidārako vāsantīṁ rātridevatāmetadavocat-kiyacciraṁ saṁprasthitāsi devate anuttarāyāṁ samyaksaṁbodhau? kiyacciraṁ pratilabdhaśca te'yaṁ vimokṣaḥ, yasya pratilambhāttvamevaṁrūpayā sattvārthakriyayā pratyupasthitā? evamukte vāsantī rātridevatā sudhanaṁ śreṣṭhidārakamevamāha-bhūtapūrvaṁ jinaputra atīte'dhvani sumeruparamāṇurajaḥsamānāṁ kalpānāṁ pareṇa praśāntaprabho nāma kalpo'bhūtpañcabuddhakoṭīśataprabhavaḥ| tatra ratnaśrīsaṁbhavā nāma lokadhāturabhūt| tasyāṁ khalu punarlokadhātau ratnacandrapradīpaprabhā nāma madhyamā cāturdvīpikā| tasyāṁ padmaprabhā nāma rājadhānī| tatra rājadhānyāṁ sudharmatīrtho nāma rājābhūt dhārmiko dharmarājā cakravartī caturdvīpeśvaraḥ saptaratnasamanvāgataḥ| sa tāmakaṇṭakāṁ mahāpṛthivīṁ sasāgaragiriparyantāṁ dharmeṇābhinirjitya adhyāvasati sma||
tasya sudharmatīrthasya rājño dharmamaticandrā nāma bhāryābhūt| sā rātryāḥ pūrve yāme madanamattā ratikrīḍāpariśrāntā madhyame yāme'ntaḥpuramadhyagatā prasuptā| atha tasyāḥ padmaprabhāyā rājadhānyāḥ pūrveṇa śamathaśrīsaṁbhave mahāvanaṣaṇḍe sarvadharmanigarjitarājo nāma tathāgataḥ sarvavyūhaprabhāmaṇirājaśarīre sarvabuddhavikurvitaprabhave mahābodhivṛkṣe'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| tenāsau sarvo ratnaśrīsaṁbhavo lokadhāturanekavarṇayā udārayā prabhayā sphuṭāvabhāsito'bhūt| tasyāṁ ca padmaprabhayāṁ rājadhānyāṁ suviśuddhacandrābhā nāma rātridevatā abhūt| sā tāṁ dharmamaticandrāṁ rājabhāryāmupasaṁkramya ābharaṇasaṁghaṭṭanaśabdena prabodhya evamāha-yatkhalu rājapatni jānīyāḥ-śamathaśrīsaṁbhave mahāvanaṣaṇḍe sarvadharmanigarjitarājo nāma tathāgato'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| sā tasyā rājabhāryāyāḥ purato vistareṇa buddhaguṇavarṇaṁ buddhavikurvitaṁ samantabhadrabodhisattvacaryāpraṇidhānaṁ ca saṁprakāśayāmāsa| sā khalu punaḥ kulaputra rājabhāryā tathāgataprabhāvabhāsitādhyāśayenānuttarāṁ samyaksaṁbodhimabhisaṁprasthitā| tasya tathāgatasya sabodhisattvaśrāvakasaṁghasya mahāntaṁ pūjāsatkāramakārṣīt| tatkiṁ manyase kulaputra anyā sā tena kālena tena samayena dharmamaticandrā nāma rājabhāryā abhūt? na khalvevaṁ draṣṭavyam| ahaṁ sā tena kālena tena samayena dharmamaticandrā nāma rājabhāryā abhūvam||
sā ahaṁ kulaputra tenābhilāṣikeṇa cittotpādena tena ca tathāgatāvaropitena kuśalamūlena sumeruparamāṇurajaḥsamaiḥ kalpairna jātu durgatiṣūpapannā| na narake, na tiryagyonau preteṣu vā, na jātu hīnakuleṣūpapannā| na jātvindriyavikalābhūvam| na jātu duḥkhitābhūvan| sadā ahaṁ deveṣu devamāhātmyaṁ pratilabhya manuṣyeṣu ca manuṣyamāhātmyaṁ na jātu kalyāṇamitravirahitā abhūvaṁ yaduta buddhabodhisattvaiḥ| na jātu viṣameṣu kāleṣūpapannā| sā khalvahaṁ kulaputra buddhānubuddheṣu kuśalamūlānyavaropayamāṇā sumeruparamāṇurajaḥsamān kalpān sukhena śamena kṣemeṇa mārgeṇa āgatā| na ca tāvanme bodhisattvendriyāṇi pariniṣpannāni||
teṣāṁ sumeruparamāṇurajaḥsamānāṁ kalpānāmatikrāntānāmito bhadrakalpātpūrvaṁ daśānāṁ kalpasahasrāṇāṁ prathamastena kālena aśokavirajo nāma kalpo'bhūt rajovimalatejaḥśrīnāmni lokadhātau| sa khalu punaḥ kulaputra rajovimalatejaḥśrīrlokadhātuḥ kliṣṭaviśuddho'bhūt pañcabuddhotpādaśataprabhavaḥ| teṣāṁ khalu punaḥ pañcānāṁ buddhaśatānāṁ prathamaḥ sumerudhvajāyatanaśāntanetraśrīrnāma tathāgato loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ ca buddho bhagavān| ahaṁ ca prajñāvabhāsaśrīrnāma śreṣṭhidārikā abhūvaṁ vighuṣṭakīrteḥ śreṣṭhino duhitā abhirūpā prāsādikā darśanīyā paramayā śubhavarṇapuṣkalatayā samanvāgatā| sā ca suviśuddhacandrābhā rātridevatā praṇidhānavaśena virajovatyāṁ cāturdvīpikāyāṁ lokadhātau vicitradhvajāyāṁ rājadhānyāṁ viśuddhanetrābhā nāma rātridevatā abhūt| tayā me rātryāṁ praśāntāyāṁ śayitayormātāpitrostadgṛhaṁ kampayitvā udāreṇāvabhāsena svarūpaṁ saṁdarśya buddhaguṇavarṇaṁ bhāṣitvā sa tathāgataḥ prathamasaptāhābhisaṁbuddho bodhimaṇḍaniṣaṇṇaḥ saṁdarśitaḥ| sā ahaṁ sārdhaṁ mātāpitṛbhyāṁ mahatā ca jñātisaṁghena tāṁ suviśuddhacandrābhāṁ rātridevatāṁ puraskṛtya tasya tathāgatasyāntikamupasaṁkrāntā| tato mayā tasya tathāgatasya udārāṁ pūjāṁ kṛtvā sahadarśanena jagadvinayabuddhadarśanaprabhavo nāma samādhiḥ pratilabdhaḥ| tryadhvatalajñānāvabhāsamaṇḍalaśca nāma samādhiḥ pratilabdhaḥ, yasya pratilambhānmayā te sumeruparamāṇurajaḥsamāḥ kalpā anusmṛtāḥ| tacca me bodhicittamāmukhībhūtam| tayā me tasya tathāgatasyāntikāddharmadeśanāṁ śrutvā eṣa sarvasattvatamovikiraṇadharmāvabhāsajagadvinayamukho nāma bodhisattvavimokṣaḥ pratilabdhaḥ, yasya pratilambhāddaśabuddhakṣetraparamāṇurajaḥsamāṁllokadhātūn kāyena spharāmi| ye ca teṣu lokadhātuṣu tathāgatāḥ, te sarve mama cakṣuṣa ābhāsamāgacchanti| teṣāṁ ca pādamūlagatamātmānaṁ saṁjānāmi| ye ca teṣu lokadhātuṣu sattvā upapannāḥ, te'pi sarve mama cakṣuṣa ābhāsamāgacchanti| teṣāṁ ca rutavimātratāsaṁketaṁ prajānāmi| cittāśayendriyādhimuktīśca prajānāmi| pūrvāntakalyāṇamitreṣu ca paripākaṁ prajānāmi| yathāśayasaṁtoṣaṇaṁ caiṣāṁ kāyamādarśayāmi||
sa ca me vimokṣaḥ praticittakṣaṇaṁ vivardhate| tadvimokṣacittānantareṇa cittena lokadhātuśataparamāṇurajaḥsamāni buddhakṣetrāṇi kāyena spharāmi| tadanantareṇa cittena lokadhātusahasraparamāṇurajaḥsamāni buddhakṣetrāṇi kāyena spharāmi| tadanantareṇa cittena lokadhātuśatasahasraparamāṇurajaḥsamāni buddhakṣetrāṇi kāyena spharāmi| evaṁ praticittakṣaṇaṁ yāvadanabhilāpyānabhilāpyalokadhātuparamāṇurajaḥsamāni buddhakṣetrāṇi kāyena spharāmi| ye ca teṣu buddhakṣetreṣu tathāgatāḥ, sarve te mama cakṣuṣa ābhāsamāgacchanti| teṣāṁ ca pādamūlagatamātmānaṁ saṁjānāmi| yā ca teṣāṁ buddhānāṁ bhagavatāṁ dharmadeśanā, tāṁ sarvāmudgṛhṇāmi, dhārayāmi saṁpradhārayāmi upadhārayāmi| teṣāṁ ca tathāgatānāṁ pūrvayogasamudrān praṇidhānasamudrānavatarāmi| yā ca teṣāṁ tathāgatānāṁ buddhakṣetrapariśuddhiḥ, tāmapi ca sarvāṁ buddhakṣetrapariśuddhaye'bhinirhārāmi| ye ca sattvāsteṣu lokadhātusamudreṣūpapannāḥ, te'pi sarve mama cakṣuṣa ābhāsamāgacchanti| yatpramāṇāśca teṣāṁ sattvānāmāśayendriyādhimuktibhedāḥ, tatpramāṇabhedaṁ kāyamadhitiṣṭhāmi yaduta eṣāṁ paripākavinayamupādāya| evaṁ praticittakṣaṇameṣa vimokṣo vivardhate dharmadhātuprasaraspharaṇavivardhanayogena| etamahaṁ kulaputra sarvasattvatamovikiraṇadharmāvabhāsajagadvinayamukhaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyamanantamadhyasamantabhadrabodhisattvacaryāpraṇidhiniryātānāṁ bodhisattvānāṁ dharmadhātusāgaranayaprasarapraveśavaśavartināṁ sarvabodhisattvasamudāgamajñānavajraketusamādhivikrīḍitānāṁ sarvalokadhātuṣu sarvatathāgatavaṁśasaṁdhāraṇamahāpraṇidhānaniryātānāṁ sarvalokadhātuprasaracittakṣaṇapariśodhanamahāpuṇyasāgarapariniṣpannānāṁ praticittakṣaṇaṁ sarvadharmadhātuparipākavinayajñānavaśavartināṁ sarvalokadhātuṣu sarvasattvasarvāvaraṇamahāndhakāravidhamanajñānādityacakṣuṣāṁ sarvasattvadhātumahāyānavijñapanavikramāṇāṁ sarvajagatkāṅkṣāvimativicikitsātimiravidhamanamaticandrāṇāṁ sarvabhavasamudrābhiniveśoccalanaviśuddhaghoṣasvaramaṇḍalānāṁ sarvadharmadhāturajaḥpathi vikurvitasaṁdarśanavaśavartināṁ tryadhvatalajñānamaṇḍalāsaṁbhinnānāṁ caryāṁ jñātum, guṇān vā vaktum, gocaro vā avatartum, vimokṣavikrīḍitaṁ vā saṁdarśayitum||
gaccha kulaputra, iyamihaiva magadhaviṣaye bodhimaṇḍe samantagambhīraśrīvimalaprabhā nāma rātridevatā prativasati, yayā ahamanuttarāyāṁ samyaksaṁbodhau cittamutpāditā, punaḥ punaśca saṁcoditā| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako vāsantīṁ rātridevatāmābhigārthābhirabhyaṣṭauṣīt—
paśyami kāyu tavādya viśuddhaṁ
lakṣaṇacitritu meru yathaiva|
lokaabhyudgata lokavibhāsi
mañjuśirī yatha rūpaśirīye||22||
dharmaśarīru tavātiviśuddhaṁ
sarvatriyadhvasamaṁ avikalpam|
yatra samosari loka aśeṣaḥ
saṁbhavate'tha vibhoti asaṅgam||23||
paśyami sarvagatiprasareṣu
kāyu tava pratibhāsavibhaktam|
romamukheṣu ca paśyami tubhyaṁ
tārakasaṁgha sajyotiṣacandrān||24||
cittu tavā vipulaṁ suviśuddhaṁ
yena sphuṭaṁ gaganaṁ va diśāsu|
yatra samosari sarvanarendrā
jñānamakalpamalaṁ varu tubhyam||25||
kṣetrarajopama megha vicitrā
niścariṣū tava romamukheṣu|
te ca pharanti daśaddiśi buddhān
sarvaviyūha pravarṣayamāṇāḥ||26||
sarvajagopama kāya anantā
niścariṣū tava romamukheṣu|
te ca daśaddiśi loku pharitvā
nānaupāya viśodhayi sattvān||27||
romamukheṣu acintiya kṣetrā
paśyami nānaviyūhavicitrā|
ye tvaya śodhita sattvagatīṣu
teṣa yathāśayasaṁbhuta sarvān||28||
lābha sulabdha sujīvitu teṣāṁ
ye tava nāma śṛṇonti udagrāḥ|
ye'tha ca darśanameṣi narāṇāṁ
bodhipathābhimukhāśca bhavanti||29||
kalpa acintiya vāsu apāye
darśanahetu tavotsahitavyaḥ|
yatti śraveṇa praharṣitacittā
darśanamātra śamesi ca kleśān||30||
kṣetrasahasrarajopama kāyā-
stvādṛśa tāntaka kalpa bhaveyuḥ|
varṇa bhaṇettava romamukhasya
varṇakṣayo'sya bhavenna kadācit||31||
atha khalu sudhanaḥ śreṣṭhidārako vāsantīṁ rātridevatāmābhirgāthābhirabhiṣṭutya vāsantyā rātridevatāyāḥ pādau śirasābhivandya vāsantīṁ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya avitṛpta eva kalyāṇamitraparyupāsanena vāsantyā rātridevatāyā antikāt prakrāntaḥ||32||
35 samantagambhīraśrīvimalaprabhā|
atha khalu sudhanaḥ śreṣṭhidārako vāsantyā rātridevatāyāḥ prathamasthānabodhisattvacittamaṇḍalapariśuddhimanugacchan, bodhigarbhasaṁbhavamanuvicārayan, bodhisattvapraṇidhānasāgaramavataran, bodhisattvapāramitāmārgaṁ pariśodhayan, bodhisattvabhūmimaṇḍalamavakrāmayan, bodhisattvacaryāmaṇḍalaṁ pravistaran, bodhisattvaniryāṇasāgaramanusmaran, sarvajñatāvabhāsamahāsāgaramanuvilokayan, sarvajagatparitrāṇapravaṇabodhisattvamahākaruṇāmeghaṁ vipulīkurvan, vāsantyā rātridevatāyāḥ samantabhadrabodhisattvacaryāpraṇidhānamaṇḍalaṁ sarvakṣetreṣvaparāntādhiṣṭhānamabhinirharan, yena samantagambhīraśrīvimalaprabhā nāma rātridevatā, tenopasaṁkramya samantagambhīraśrīvimalaprabhāyā rātridevatāyāḥ pādau śirasābhivandya samantagambhīraśrīvimalaprabhāṁ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya samantagambhīraśrīvimalaprabhāyā rātridevatāyāḥ purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya devate, anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvo bodhisattvacaryābhūmau carati, kathaṁ niryāti, kathaṁ pariniṣpadyate? āha-sādhu sādhu kulaputra, yastvamanuttarāyāṁ samyaksaṁbodhau cittamutpādya bodhisattvabhūminiryāṇapariniṣpattiṁ pṛcchasi| daśabhiḥ kulaputra dharmaiḥ samanvāgatā bodhisattvāḥ pariniṣpannā bhavanti bodhisattvacaryāyām| katamairdaśabhiḥ? yaduta sarvatathāgatasaṁmukhībhāvadarśanasamādhipratilambhaviśuddhyā, sarvabuddhalakṣaṇavicitratānantakāyavyavalokanacakṣurviśuddhayā, anantamadhyatathāgatavarṇasamudravijñaptyavatāreṇa, apramāṇabuddhadharmāvabhāsamaṇḍalasamudrasarvadharmadhātupramāṇāvataraṇatayā, sarvatathāgataromavivarasarvasattvopamaraśmisamudranānāsattvārthaniścaritāvataraṇatayā, ekaikaromavivarasarvaratnavarṇārciḥsamudradarśanatayā, praticittakṣaṇaṁ buddhanirmitasamudrasarvadharmadhātuprasaraspharaṇasatvavinayādhiṣṭhānāvataraṇatayā, sarvasattvasvarāṅgasamudrasaṁprayuktatathāgatanirghoṣasarvatryadhvagatadharmacakranirnāda-nirghoṣasarvasūtrāntameghanigarjitanirghoṣamaṇḍalāvataraṇatayā, anantamadhyabuddhanāmasamudrāvataraṇatayā, acintyabuddhavikurvitasaṁdarśanasattvavinayāvaraṇatayā| ebhiḥ kulaputra daśabhirdharmaiḥ samanvāgatā bodhisattvāḥ pariniṣpannā bhavanti bodhisattvacaryāyām||
ahaṁ khalu kulaputra śāntadhyānasukhasamantavikramasya bodhisattvavimokṣasya lābhinī| tasyā mama kulaputra tryadhvaprāptāḥ sarvatathāgatāścakṣuṣa ābhāsamāgacchanti| teṣāṁ ca tathāgatānāṁ buddhakṣetrapariśuddhimavatarāmi| parṣanmaṇḍalasamudrānapi, anantamadhyasamādhivikurvitasamudrānapi, pūrvayogasamudrānapi, nāmasamudrānapyavatarāmi| teṣāṁ ca tathāgatānāṁ dharmacakrapravartanavimātratāmavatarāmi| tathāgatāyuṣpramāṇanānātvamapi, svarāṅgavimātratāmapi| teṣāṁ ca tathāgatānāmanantadharmadhātuśarīratāmavatarāmi| na ca tāṁstathāgatān bhāvato'bhiniviśāmi| tatkasya hetoḥ? agatikā hi te tathāgatāḥ, sarvalokagatiniruddhatvāt| anāgatikā hi te tathāgatāḥ, svabhāvāsaṁbhūtatvāt| anutpannā hi te tathāgatāḥ, anutpādadharmatāsamaśarīratvāt| aniruddhā hi te tathāgatāḥ, anutpādalakṣaṇatvāt| asatyā hi te tathāgatāḥ, māyāgatadharmadarśanavijñaptyā| amṛṣā hi te tathāgatāḥ, sarvajagadarthasamutpannatvāt| asaṁkrāntā hi te tathāgatāḥ, cyutyupapattivyativṛttatvāt| avinaṣṭā hi te tathāgatāḥ, dharmaprakṛtyavināśadharmatayā| ekalakṣaṇā hi te tathāgatāḥ, sarvavākpathasamatikrāntatvāt| alakṣaṇā hi te tathāgatāḥ, dharmalakṣaṇasvabhāvaparyavasānatvāt||
sā khalu punarahaṁ kulaputra evaṁ sarvatathāgatānavataramāṇā etaṁ śāntadhyānasukhasamantavikramaṁ bodhisattvavimokṣaṁ tathāgatadhyānamaṇḍalāvabhāsena vipulīkaromi, pravistarāmi avatarāmi anugacchāmi samīkaromi abhinirharāmi samatalīkaromi praveśayāmi vivardhayāmi nidhyāyāmi upanidhyāyāmi ākārayāmi gocarīkaromi dṛḍhīkaromi avabhāsayāmi prabhāsayāmi vyūhayāmi vibhajāmi saṁbhārayāmi saṁbhāvayāmi| tatra ca sarvasaṁkalpāsamudācārāyāṁ mahākaruṇāyāṁ sthitvā sarvasattvaparitrāṇasamudācāracittaikāgratāyai prathamaṁ dhyānaṁ bhāvayāmi sarvamanaskarmavyupaśamāya jñānabalaparākramasarvasattvasaṁgrahaprītisukhacittaikāgratāyai| dvitīyadhyānaṁ bhāvayāmi saṁsāravipannopekṣāsarvasattvasvabhāvaviśuddhyāyatanatāyai| tṛtīyaṁ dhyānaṁ bhāvayāmi sarvasattvakleśaduḥkhasaṁtāpapraśamanatāyai| caturthaṁ dhyānaṁ bhāvayāmi sarvajñatāpraṇidhimaṇḍalavipulīkaraṇatāyai sarvasamādhisāgarābhinirhārakauśalyatāyai sarvabodhisattvavimokṣasāgaranayāvataraṇatāyai sarvabodhisattvavikrīḍitajñānābhijñatāyai sarvabodhisattvacaryāvikurvitābhinirharaṇatāyai samantamukhadharmadhātupraveśajñānanayaṁ pariśodhayamānā| evaṁ śāntadhyānamukhasamantavikramaṁ bodhisattvavimokṣaṁ bhāvayāmi||
sā khalu punarahaṁ kulaputra etaṁ vimokṣaṁ bhāvayamānā nānopāyaiḥ sattvān paripācayāmi yaduta rātryāṁ praśāntāyāṁ ratipramattānāṁ sattvānāmaśubhasaṁjñāṁ saṁjanayāmi| aratisaṁjñāṁ parikhedasaṁjñāmuparodhasaṁjñāṁ bandhanasaṁjñāṁ rākṣasīsaṁjñāmanityasaṁjñāṁ duḥkhasaṁjñāmanātmasaṁjñāmasvāmikasaṁjñāmaparādhīnasaṁjñāṁ jarāmaraṇasaṁjñām| sarvakāmaviṣayaparibhogeṣvanabhiratisaṁjñāṁ saṁjanayāmi| te ca sattvāstaccittaṁ paribhāvayantaḥ sarvakāmaratiṣvanabhiratā dharmārāmaratiṁ pravārayamāṇā agārādanāgārikaṁ niṣkrāmanti| teṣāmahamaraṇyagatānāṁ dharmeṣvānulomikīṁ śraddhāṁ janayāmi| ārtabhīṣaṇodārasvararavaśabdānantardhāpayāmi| rātryāṁ praśāntāyāṁ buddhadharmagambhīratāṁ saṁdarśayāmi| prahāṇānukūlaṁ ca pratyayamupasaṁharāmi| niṣkramatāṁ ca agāradvāraṁ vivṛṇomi| mārgaṁ saṁdarśayāmi| ālokaṁ karomi| tamondhakāraṁ vidhamāmi| bhayamantardhāpayāmi| naiṣkramyaṁ saṁvarṇayāmi| buddhavarṇaṁ bhāṣayāmi| dharmavarṇaṁ saṁghavarṇaṁ kalyāṇamitravarṇaṁ bhāṣāmi| kalyāṇamitropasaṁkramaṇaṁ saṁvarṇayāmi||
etamahaṁ kulaputra vimokṣaṁ bhāvayamānā sattvānāmadharmarāgaraktānāmadharmarāgasaṁkalpānantardhāpayāmi| viṣamalobhābhibhūtānāṁ mithyāsaṁkalpagocarāṇāṁ tān saṁkalpāṁstān manasikārānantardhāpayāmi| anutpannānāṁ pāpakānāmakuśalānāṁ dharmāṇāmanutpādāya utpannānāṁ ca pāpakānāṁ saṁkalpānāmantardhānāya pratyayamupasaṁharāmi| anutpannānāṁ kuśalamūlānāṁ saṁkalpānāṁ pāramitāsaṁprayuktānāṁ caryāsaṁprayuktānāṁ sarvajñatājñānaniryāṇapraṇidhānābhinirhārasaṁprayuktānāṁ maitrīnayasaṁprayuktānāṁ sarvasattvamahākarūṇāspharaṇasaṁprayuktānāṁ vividhadivyamānuṣyasukhopadhānajananasaṁprayuktānāṁ saṁkalpānāmutpādāya utpannānāṁ ca vividhanayapratyayamupasaṁharāmi| yāvatsarvajñatānulomikānāṁ sarvasaṁkalpānāṁ pratyayamupasaṁharāmi||
etamahaṁ kulaputra śāntadhyānasukhasamantavikramaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ samantabhadrabodhisattvacaryāpraṇidhānaniryātānāṁ bodhisattvānāmanantākāradharmadhātujñānapratilabdhānāṁ sarvakuśalamūlasaṁvardhitacittānāṁ sarvatathāgatajñānabalacittāvabhāsapratilabdhānāṁ sarvatathāgataviṣayasaṁvasitacittānāṁ sarvasaṁvāsānāvaraṇacittānāṁ paripūrṇasarvajñatāpraṇidhicittānāṁ sarvakṣetrasāgarāvatīrṇacittānāṁ sarvabuddhasāgaradarśanaprasṛtacittānāṁ sarvatathāgatadharmameghasaṁpratīcchanacittānāṁ sarvāvidyāndhakāravidhamanakarāṇāṁ saṁsāraratitṛṣṇākṣayāntakaraṇamārgasarvajñatābhāsasaṁjananacittānāṁ caryāṁ jñātum, guṇān vā vaktum||
gaccha kulaputra, iyamihaiva mamānantaraṁ vairocanabodhimaṇḍe pradakṣiṇena pramuditanayanajagadvirocanā nāma rātridevatā prativasati| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvakarmasu prayoktavyam||
atha khalu samantagambhīraśrīvimalaprabhā rātridevatā tasyāṁ velāyāmetameva śāntadhyānasukhasamantavikramaṁ bodhisattvavimokṣaṁ bhūyasyā mātrayā saṁdarśayamānā sudhanaṁ śreṣṭhidārakaṁ gāthābhiradhyabhāṣata—
sarvaadhvaparamāstathāgatā
āmukhāya adhimukticetasaḥ|
teṣu cakṣu vipulaṁ viśudhyate
yena otariṣu buddhasāgarān||1||
paśyahī jinaśarīru nirmalaṁ
lakṣaṇehi samalaṁkṛtaṁ śubham|
tacca paśyahi jine vikurvitaṁ
dharmadhātupharaṇaṁ pratikṣaṇam||2||
eṣa bodhidrumabuddhaāsane
saṁprabuddha sugato virocano|
dharmadhātu vipulaṁ spharitvanā
cakru vartayi jage yathāśayam||3||
buddhiyā jinu svabhāvadharmatāṁ
niḥśarīra supraśānta advayām|
rūpakāyu śubhalakṣaṇaiścitaṁ
darśayī jagu pharitva śeṣataḥ||4||
buddhakāyu vipulo acintiyo
dharmadhātu phari yenaśeṣato |
so ca dṛśyati samantataḥ samaṁ
sarva darśayi samantato jinān||5||
sarvakṣetraparamāṇusādṛśā
buddhakāyaprabhamaṇḍalāśritāḥ|
anyamanya śubhavarṇadarśanā
dharmadhātupharaṇāḥ pratikṣaṇam||6||
raśmimegha vipulā acintiyā
niścaranti jinaromato'kṣayāḥ|
te spharitva jaga sarvaśeṣato
kleśatāpa śamayanti prāṇinām|| 7||
buddhanirmitasamudra akṣayā
niścaritva jinaromamaṇḍalāt|
dharmadhātu vipulaṁ spharitvanā
durgatīdukha śamenti prāṇinām||8||
buddhaghoṣu madhuro nigarjate
susvarāṅgarutasāgaraprabhaḥ|
dharmavarṣa vipula pravarṣaṇo
bodhiāśayu janeti prāṇinām||9||
saṁgṛhīta anena pūrvato
kalpasāgara caritva cārikām|
te vipaśyiṣu virocanaṁ jinaṁ
sarvakṣetrapratibhāsalakṣaṇam||10||
sarvaloka uditastathāgataḥ
sattva sarvi samamāmukhīsthitaḥ|
anyamanya adhimuktigocara-
ste na śakyamapi sarvi jānitum||11||
bodhisattvavara śeṣaśeṣato
ekaromi sugatasya osarī|
tadvimokṣanaya ye acintiyā-
ste na śakyamapi sarvi jānitum||12||
eṣa devata mamā anantaraṁ
lokanāthabhimukhā pramodate|
jyotirarcinayaneti nāmato
eta pṛccha katha bodhicārikām||13||
atha khalu sudhanaḥ śreṣṭhidārakaḥ samantagambhīraśrīvimalaprabhāyā rātridevatāyāḥ pādau śirasābhivandya samantagambhīraśrīvimalaprabhāṁ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya samantagambhīraśrīvimalaprabhāyā rātridevatāyā antikāt prakrāntaḥ||33||
36 pramuditanayanajagadvirocanā|
atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitrānuśāsanyāveśāviṣṭaḥ kalyāṇamitravacanapratipattisaṁbhūtacittaḥ kalyāṇamitravaidyeṣvāturasaṁjñāsamudācāracittaḥ kalyāṇamitradarśanamanasikārāvikṣiptacittaḥ kalyāṇamitradarśanasarvāvaraṇaparvatavikiraṇāvakāśapratilabdhacittaḥ kalyāṇamitradarśanena sarvasattvadhātuparitrāṇamahākaruṇānayasāgarāvataraṇapratilabdhacittaḥ kalyāṇamitradarśanena dharmadhātunayasāgarajñānāvabhāsapratilabdhacitto yena pramuditanayanajagadvirocanā nāma rātridevatā tenopasaṁkrāntaḥ||
atha khalu pramuditanayanajagadvirocanā rātridevatā sudhanasya śreṣṭhidārakasya bhūyasyā mātrayā kalyāṇamitropasaṁkramaṇakuśalamūlasaṁbhārasaṁbhavaparipākamupādāya mahāsaṁbhārasaṁbhavakalyāṇamitropasaṁkramaṇamadhyatiṣṭhat| mahāvikramaṁ kalyāṇamitropasaṁkramaṇamadhyatiṣṭhat| duravataraṇavīryakarmakalyāṇamitropasaṁkramaṇamadhyatiṣṭhat| suciravilagnaṁ kalyāṇamitropasaṁkramaṇamadhyatiṣṭhat| anantamadhyadikpraveśaṁ kalyāṇamitropasaṁkramaṇamadhyatiṣṭhat| dīrghādhvasaṁvasanasaṁbhavaṁ kalyāṇamitropasaṁkramaṇamadhyatiṣṭhat| anantakāryasaṁpūrṇavijñaptisaṁbhavaṁ kalyāṇamitropasaṁkramaṇamadhyatiṣṭhat| anantamadhyamārgavyūhasaṁbhārakramaṇaṁ kalyāṇamitropasaṁkramaṇamadhyatiṣṭhat| samantamukhavikramasaṁbhavaṁ kalyāṇamitropasaṁkramaṇamadhyatiṣṭhat| anuccalanāgamanavikramaṁ kalyāṇamitropasaṁkramaṇamadhyatiṣṭhat||
atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvajñatāsaṁbhāravīryaparākrameṇa kalyāṇamitropasaṁkramaṇena, mahāpraṇidhānasāgarābhinirhāravikrameṇa kalyāṇamitropasaṁkramaṇena, ekasattvārthamaparāntakalpāparyantaduḥkhānubhavavyavasitena kalyāṇamitropasaṁkramaṇena, ekaparamāṇurajasi sarvadharmadhātvanucaraṇavilambavikrameṇa mahāvīryakavacavarmaṇā kalyāṇamitropasaṁkramaṇena, sarvadiksamudraprasarānujavanena kalyāṇamitropasaṁkramaṇena, ekavālapathe aparāntakalpabodhisattvacaryāsaṁvasanena kalyāṇamitropasaṁkramaṇena, bodhisattvacaryāprāptasya praticittakṣaṇaṁ sakalasarvajñatājñānapratiṣṭhānena kalyāṇamitropasaṁkramaṇena, tryadhvaprāptasarvatathāgatavikurvitavyūhamārgākramaṇavyavasitena kalyāṇamitropasaṁkramaṇena, sarvadharmadhātunayasrotaḥprasṛtamārgākrameṇa kalyāṇamitropasaṁkramaṇena, sarvadharmadhātunayārambaṇānuccalitena sakaladharmadhātuspharaṇena kalyāṇamitropasaṁkramaṇena yena pramuditanayanajagadvirocanā rātridevatā tenopasaṁkrāntaḥ||
so'paśyat pramuditanayanajagadvirocanāṁ rātridevatāṁ bhagavataḥ parṣanmaṇḍale puṣpagarbhasiṁhāsananiṣaṇṇāṁ samantabhadraprītivipulavimalavegadhvajaṁ bodhisattvasamādhiṁ samāpannām| tasyāścāpaśyat sarvaromavivarebhyaḥ sarvasattvābhirocanāṁ sarvasattvābhirucitāṁ sarvasattvadarśanānukūlāṁ sarvasattvapriyadarśanavividhadānādipāramitācaryābhidyotanameghānniścaramāṇan yaduta sarvasattvayathāśayavijñaptisamarutadānacaryāsaṁdarśanameghān sarvasattvānugrahāvigrahāya sarvavastvanavekṣaṇatāyai sarvasattvasamaprayogāparityāgitāyai sarvasattvasamacittatāyai sarvasattvāvimānanāparityāgatāyai ādhyātmikabāhyasarvavastuparityāgitāyai mahāduṣkaraparityāgasaṁdarśanatāyai sarvaloke yathāśayasattvadānacaryāsaṁdarśanatāyai tryadhvaprāptabodhisattvācintyaduṣkaracaryāparityāganirmāṇameghānniścaritvā daśasu dikṣu sarvalokadhātuprasaraparyāpannānāṁ sarvasattvānāṁ vijñaptimāgacchato'paśyat yadutācintyabodhisattvavṛṣabhitāvikurvitapratilābhena||
sarvaromavivarebhyaḥ sarvasattvasamāpannānaupapattinirmāṇakāyameghānniścaritvā sarvalokadhātuparyāpannān sarvasattvān spharitvā abhimukhaṁ sarvavratasamādānākampyatāṁ saṁdarśayamānān sattvadhātusamaṁ nānātapovratamaṇḍalamudyotayamānān sarvasarvalokaniśrayatāṁ sarvaviṣayānavekṣatāṁsarvasaṁsārasaṁvāsavimukhatāṁ divyamānuṣasaṁpattivipattisukhasamavasaraṇatāṁ saṁdarśayamānān aśubhamaṇḍalamudyotayamānān, śubhasaṁjñāviparyāsaṁ loke vinivartayamānān, anityacalavyayapariṇāmadharmatāṁ paridīpayamānān, duḥkhānātmasarvasaṁskāradharmatāṁ saṁdarśayamānān, tathāgataviṣayasaṁvāsāvipravāsatāṁ rocayamānān, atyantatathāgataśīlapariśuddhaye sattvān samādāpayamānān, sarvasattvayathāśayarutaśīlacaryāṁ saṁdarśayamānān, sarvasattvasaṁtoṣaṇaśīlasugandhikatāṁ saṁdarśayamānān, sarvasattvān paripācayamānānapaśyat||
sarvaromavivarebhyaśca sarvasattvadhātusamāpannān nānāvarṇātmabhāvanirmāṇameghānniścaritvā sarvasattvānāṁ sarvāṅgapratyaṅgacchedādhivāsanatāṁ saṁdarśayamānān, sarvasattvakāyotpīḍanopakramaṇādhivāsanatāṁ saṁdarśayamānān, sarvasattvāsatyavacanākrośaparibhāṣaṇakutsanapaṁsanatāḍanatarjanādhivāsanatāṁ saṁdarśayamānān, sarvasattvākṣobhyatāṁ saṁdarśayamānān sarvasattvasatkārānunnāmāvanāmatāṁ saṁdarśayamānān, sarvasattvanirabhimānatāṁ saṁdarśayamānān, sarvadharmasvabhāvakṣāntyakṣayatākṣayajñānatāṁ saṁdarśayamānān, sarvasattvasarvakleśaprahāṇāya kṣānticaryāṁ saṁdarśayamānān sarvasattvānāṁ, visaṁsthitadurvarṇāśrayaśarīratāṁ vyāvartayamānān sarvasattvānāmanuttarāṁ tathāgatavarṇaviśuddhiṁ saṁvarṇayamānān sattvān paripācayamānānapaśyat||
sarvaromavivarebhyaśca sarvasattvasamānnānāvarṇasaṁsthānārohapariṇāhān nānopapattikasattvakāyanirmāṇameghānniścārya yathāśayān sattvān spharitvā sarvajñatāmahāsaṁbhāravīryaparākramatāṁ saṁdarśayamānān, sarvamārakalivikiraṇavīryatāṁ bodhyārambhākṣobhyāvivartyavīryatāṁ sarvasattvasaṁsārasāgarottāraṇavīryatāṁ sarvākṣaṇāpāyadurgativinipātapathavinivartanavīryatāmajñānaparvatavikiraṇavīryatāṁ sarvatathāgatapūjopasthānāparikhedavīryatāṁ sarvabuddhadharmacakrasaṁpratīcchanasaṁdhāraṇavīryatāṁ sarvāvaraṇaparvatanirbhedanavikiraṇavīryatāṁ sarvasattvaparipākavinayāparikhedavīryatāṁ sarvabuddhakṣetrapariśodhanavīryatāmanuttarāṁ tathāgatavīryaviśuddhiṁ saṁdarśayamānān sattvān paripācayamānānapaśyat||
sarvaromavivarebhyaśca nānāvarṇasaṁsthānān vividhātmabhāvanirmāṇameghānniścaritvā nānopāyaiḥ sattvānāṁ prītiṁ saṁjanayamānān, daurmanasyaṁ vinivartayamānān, sarvakāmaratiṁ vijugupsamānān, hrīdharmatāṁ loke prabhāvayamānān, guptendriyatāyāṁ sattvān pratiṣṭhāpayamānān, anuttarabrahmacaryaṁ saṁvarṇayamānān, sabhayaṁ kāmalokamāraviṣayaṁ saṁdarśayamānān, vigatakāmaratīnāmapi sarvalokakāmarativiṣayaṁ saṁdarśayamānān, dharmārāmaratyāṁ sattvān pratiṣṭhāpayamānān, anupūrvadhyānasamādhisamāpattisukhānyabhinirharamāṇān, sarvasattvasarvakleśanidhyapticittatāṁ saṁvarṇayamānān, sarvabodhisattvasamādhisamudravikurvaṇatāṁ saṁdarśayamānān, bodhisattvābhijñāvikurvitavṛṣabhitāṁ saṁdarśayamānān, sattvānāṁ prītiṁ saṁjanayamānān, prāmodyamutpādayamānān, daurmanasyaṁ vyāvartayamānān, cittakalyatāmāvahayamānān, cittakarmaṇyatāṁ kurvāṇān, āśayaṁ viśodhayamānān, indriyāṇyuttāpayamānān, kāyasukhaṁ saṁjanayamānān, dharmaprītivegaṁ vivardhayamānān sattvān paripācayamānānapaśyat||
sarvaromavivarebhyaśca sarvopapattisadṛśaśarīrānnānākāyameghānniścaritvā sarvakṣetragatasarvasattvābhimukhābhirucitadarśanatāyai sarvakalyāṇamitropasaṁkramaṇāparikhedatāṁ saṁdarśayamānān, sarvācāryagurukalyāṇamitropasthānaparicaryāparikhedatāṁ saṁdarśayamānān, sarvatathāgatadharmacakrapravartanasaṁpratīcchanasaṁdhāraṇāparikhedavīryatāṁ saṁdarśayamānān, sarvadharmamukhasamudrān pravicinvānān, sarvabuddhasamudrāvatāraṇanayaṁ saṁvarṇayamānān, sarvadharmalakṣaṇasvabhāvanayamabhidyotayamānān, sarvadharmān, samādhidvāraṁ saṁdarśayamānān, sarvasattvadṛṣṭiparvatanirbhedanaṁ prajñāvajraṁ saṁdarśayamānān, anekacittakṣaṇasamāyogena sarvasattvāvidyāndhakāravidhamanaprajñādityamaṇḍalodāgamaṁ saṁdarśayamānān, sarvasattvaprītisaṁjananatayā sarvajñatāyāṁ sattvān paripācayamānānapaśyat||
sarvaromavivarebhyaśca sarvajagatsamānudārācintyanānāvarṇavikalpasaṁsthān ātmabhāvanirmāṇameghānniścaritvā yathāśayādhimuktasarvasattvābhimukhasthitān nānārutamantrasaṁskāranirdeśaiḥ sarvalaukikapuṇyābhijñatāṁ saṁdarśayamānān, sarvalaukikakṛtyapracārataśca sarvatraidhātukasaṁbhavasaṁdarśanataśca sarvatraidhātukaniḥsaraṇadiksaṁvarṇanataśca sarvadṛṣṭikāntāragahananiḥsaraṇadiksaṁdarśanataśca sarvajñatāmārgaviśeṣatāṁ saṁvarṇayamānān, śrāvakapratyekabuddhabhūmipathasamatikramaṁ saṁdarśayamānān, saṁskārāsaṁskārānunayapratighānunaye'pratighānunayatāṁ saṁdarśayamānān, saṁsāranirvāṇasukhāsaṁniśritatāṁ saṁdarśayamānān, tuṣitabhavanavāsādiparaṁparāgamanāpratiprasrabdhiṁ saṁdarśayamānān, bodhimaṇḍaprasthānābhisaṁbodhāpratiprasrabdhiṁ saṁdarśayamānān, sarvajñatāyāṁ sattvān paridīpayamānānapaśyat||
sarvaromavivarebhyaśca ekaikasmādromavivarāt sarvakṣetraparamāṇurajaḥsamānātmabhāvanirmāṇameghānniścaritvā sarvasattvalokābhimukhasthitān samantabhadrabodhisattvacaryāpraṇidhānaṁ saṁvarṇayamānān, sarvadharmadhātuviśuddhiniṣṭhāpraṇidhānavaiśeṣikatāṁ saṁvarṇayamānān, praticittakṣaṇaṁ sarvalokadhātusamudrapariśuddhiṁ saṁvarṇayamānān, sarvatathāgatapūjopasthānāpratiprasrabdhiṁ saṁvarṇayamānān, praticittakṣaṇaṁ sarvadharmanayasāgarāvatārāpratiprasrabdhiṁ saṁvarṇayamānān, praticittakṣaṇaṁ tathāgatabalapraveśāpratiprasrabdhatāṁ saṁvarṇayamānān, praticittakṣaṇaṁ sarvalokadhātusamudraparamāṇurajaḥsamasarvadharmadhātunayasāgarāvataraṇāpratiprasrabdhīḥ saṁdarśayamānān, sarvakṣetreṣvaparāntādhiṣṭhānakalpasaṁvāsasarvajñatāmārgaviśuddhisaṁprakāśanāpratiprasrabdhatāṁ saṁvarṇayamānān, praticittakṣaṇaṁ tathāgatabalapraveśāpratiprasrabdhatāṁ saṁdarśayamānān, sarvatryadhvanayasāgarāvatārāpratiprasrabdhatāṁ saṁdarśayamānān, bodhisattvasarvakṣetrarddhivikurvitasaṁdarśanāpratiprasrabdhatāṁ saṁdarśayamānān, bodhisattvapraṇidhānacaryāsaṁdarśanena sarvasattvān sarvajñatāyāṁ pratiṣṭhāpayamānānapaśyat||
sarvaromavivarebhyaśca ekaikasmādromavivarāt sarvajagaccittasamān kāyanirmāṇameghānniścaritvā sarvasattvābhimukhasthitānaparyantaṁ sarvajñatāsaṁbhārabalaṁ saṁdarśayamānān, abhedyāparyādattāvināśadharmasarvajñatācittabalaṁ saṁdarśayamānān, avivartyāpratyudāvartyādhiṣṭhānāpratiprasrabdhamanuttarasarvabodhisattvacaryāsamudāgamabalaṁ saṁdarśayamānān, sarvasaṁsāradoṣānanulepabalatāṁ bodhisattvānāṁ saṁvarṇayamānān, sarvamāramaṇḍalavikiraṇabalaṁ bodhisattvānāṁ saṁdarśayamānān, sarvakleśamalānanulepakleśabalatāṁ bodhisattvānāṁ saṁdarśayamānān, sarvakarmāvaraṇaparvatavikiraṇabalaṁ bodhisattvānāṁ saṁdarśayamānān, sarvakalpasaṁvāsabodhisattvacaryāparikhedamahākaruṇābalaṁ bodhisattvānāṁ saṁdarśayamānān, sarvabuddhakṣetrasaṁprakampanasaṁkṣobhaṇasarvasattvasaṁpraharṣaṇabalaṁ bodhisattvānāṁ saṁdarśayamānān, sarvamāraparapravādigaṇapramardanabalaṁ bodhisattvānāṁ saṁdarśayamānān, mahādharmacakrapravartanajñānabalaṁ loke prabhāvayamānān, sarvasattvān sarvajñatāyāṁ paridīpayamānānapaśyat||
sarvaromavivarebhyaśca ekaikasmādromavivarāt sarvajagaccittasamādānānantavarṇakāyanirmāṇasamudremeghānniścaritvā daśadiganantasattvadhātuspharaṇān yathāśayādhimuktānāṁ sattvānāṁ bodhisattvacaryājñānavikramaṁ saṁdarśayamānān, sarvasattvadhātusamudrāvataraṇajñānaṁ saṁdarśayamānān, sarvasattvacittasamudrāvataraṇajñānaṁ saṁdarśayamānān, sarvasattvendriyasāgaraparijñājñānaṁ saṁdarśayamānān, sarvasattvacaryāsamudrāvataraṇajñānaṁ saṁdarśayamānān, sarvasattvaparipākavinayakālānatikramaṇajñānaṁ saṁdarśayamānān, sarvadharmadhātvānuravaṇajñānaṁ saṁdarśayamānān, praticittakṣaṇaṁ sarvadharmadhātujñānanayasāgaraspharaṇajñānaṁ saṁdarśayamānān, sarvalokadhātusamudrasaṁvartavivartajñānaṁ saṁdarśayamānān, sarvalokadhātupratiṣṭhānasaṁsthānavyūhavikalpajñānaṁ saṁdarśayamānān, sarvatathāgatapūjāvikurvitopasaṁkramaṇapūjopasthānadharmacakrameghasaṁpratīcchanajñānaṁ saṁdarśayamānān, evaṁ jñānapāramitācaryāsaṁdarśanena sattvānāṁ prītiṁ saṁjanayamānānapaśyat| cittaṁ prasādayamānān prāmodyamutpādayamānān harṣaṁ saṁjanayamānān daurmanasyaṁ vinivartayamānān cittaṁ viśodhayamānān cittakalyatāmāvartayamānān, indriyāṇyuttāpayamānān adhimuktibalaṁ saṁjanayamānān sarvajñatāyāmavaivartyān kurvāṇānapaśyat||
yathā ca pāramitācaryāsaṁdarśanena loke sattvān paripākaṁ vrajato'paśyat, tathā sarvabodhisattvadharmanigarjanena ye ca pramuditanayanajagadvirocanāyā rātridevatāyāḥ prathamacittotpādasaṁbhārāḥ kalyāṇamitrārāgaṇaprayogāḥ tathāgatapādamūlopasaṁkramaṇapūjopasthānaprayogāḥ kuśaladharmacaryābhiyogaprayogāḥ, ye ca dānapāramitācaryāduṣkaraparityāgāḥ, śīlapāramitāpariśodhanaprayogāḥ, mahārājyaiśvaryaparivārabhogādhipatyaparityāgābhiniṣkramaṇaprayogāḥ, ye loke duṣkaracaryāmahāvratatapomaṇḍalakṣāntinirhārāḥ, yā bodhisattvavratasamādānaprayogākampyatā, ye bodhisattvadṛḍhasamādānadharmasamudrāḥ sarvasattvadhātuduṣkṛtadurbhāṣitaduścintitādhivāsanaprayogāḥ, kāyikacaitasikapīḍādhivāasanaprayogāḥ, yā sarvakarmāvipraṇāśadharmatākṣāntiḥ sarvadharmādhimuktikṣāntiḥ sarvadharmasvabhāvanidhyānakṣāntiḥ, yat sarvajñatārambhaprayogavīryam, yat sarvabuddhadharmapariniṣpādanavīryam, yāḥ sarvavīryapāramitācaryāḥ ye dhyānapāramitāsaṁbhārāḥ dhyānapāramitābhiyogāḥ dhyānapāramitāpariniṣpattiviśuddhicaryāḥ, yāni bodhisattvasamādhipratilābhavikurvitāni, ye samādhimukhasamudrāvatārāḥ, yāni dhyānapāramitācaritāni, ye prajñāpāramitāsaṁbhārāḥ, ye bodhisattvamahāprajñādityamaṇḍalaviśodhananayāḥ, ye mahāprajñāmeghasaṁbhavāḥ, ye prajñānidhānasaṁbhārāḥ, ye mahāprajñāmahāsāgaravyavacāraṇanayaprayogāḥ, ye mahopāyakauśalyanayaprayogāḥ, ye mahopāyakauśalyapariśuddhisaṁprayuktāḥ pūrvayogāḥ, yāni bodhisattvamahāpraṇidhipāramitāśarīrāṇi, yā mahāpraṇidhipāramitāpariniṣpattayaḥ, yāni mahāpraṇidhānapāramitācaritāni, ye mahāpraṇidhānapāramitāsaṁprayuktāḥ pūrvayogāḥ, ye balapāramitāpratilābhamahāsaṁbhārāḥ, ye balapāramitāpratyayāḥ , ye balapāramitānayamahāsāgarāḥ, ye balapāramitānirdeśāḥ, ye balapāramitāsaṁprayuktāḥ pūrvayogāḥ, ye jñānapāramitānayāḥ, ye jñānapāramitāprayogāḥ, ye jñānapāramitāviśuddhinayāḥ, yā jñānapāramitādiśaḥ, ye jñānapāramitānugamāḥ, ye jñānapāramitāprasarāḥ, yāni jñānapāramitānayasamavasaraṇāni, ye jñānapāramitāvijñaptinayāḥ, yāni jñānapāramitāprasarānusaraṇāni, yāni jñānapāramitāspharaṇāni, ye jñānapāramitāpravistarāḥ, ye jñānapāramitākāyāḥ, ye jñānapāramitāsamudranayāḥ, ye jñānapāramitāpariniṣpattisaṁprayuktāḥ pūrvayogāḥ, ye jñānapāramitācaryāprakārapravicayapraveśasaṁbhavasamudāgamāḥ, ye jñānapāramitāsamavasaraṇanayasaṁprayuktā dharmādharmasaṁgrahadharmajñānānugamāḥ karmajñānānugamāḥ kṣetrajñānānugamāḥ kalpajñānānugamāḥ tryadhvajñānānugamāḥ buddhotpādajñānānugamā buddhajñānānugamā bodhisattvajñānānugamā bodhisattvacittasaṁbhavajñānānugamā bodhisattvavyavasthānajñānānugamā bodhisattvasaṁbhavajñānānugamāḥ, bodhisattvaprasthānajñānānugamāḥ, bodhisattvapraṇidhijñānānugamāḥ, bodhisattvadharmacakrajñānānugamāḥ, bodhisattvadharmapravicayajñānānugamāḥ, bodhisattvadharmasāgaranayajñānānugamāḥ, bodhisattvadharmasamudrajñānānugamāḥ, bodhisattvadharmaparivartajñānānugamāḥ, bodhisattvadharmanidhānajñānānugamāḥ, bodhisattvadharmagatijñānānugamāḥ, ye pramuditanayanajagadvirocanāyā rātridevatāyā yāvadanantamadhyārambaṇajñānapāramitāsaṁprayuktā bodhisattvadharmāḥ, tānasyāḥ sarvaromavivarebhya ekaikaromavivaravisṛtanānāvarṇasattvakāyameghaniścaritān sattvān paripācayamānānapaśyat| yaduta akaniṣṭhasudarśanasudṛśātapobṛhacchuddhāvāsadevasadṛśakāyameghaniścaritān sattvān paripācayamānānapaśyat| evaṁ bṛhatphalapuṇyaprasavānabhrakadevasadṛśakāyameghaniścaritān sattvān paripācayamānānapaśyat| śubhakṛtsnāpramāṇaśubhaparīttaśubhadevasadṛśakāyameghaniścaritān sattvān paripācayamānāpaśyat| ābhāsvarāpramāṇābhaparīttābhadevasadṛśakāyameghaniścaritān sattvān paripācayamānānapaśyat| mahābrahmabrahmapurohitabrahmapārṣadadevasadṛśakāyameghaniścaritān sattvān paripācayamānānapaśyat| sāpsarogaṇasadevaputravaśavartidevarājasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| sāpsarogaṇasadevaputrasunirmitadevarājasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| sāpsarogaṇasadevaputrasaṁtuṣitadevarājasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| sāpsarogaṇasadevaputrasuyāmadevarājasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| sāpsarogaṇasadevaputraśakradevarājasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| dhṛtarāṣṭragandharvarājagandharvaputragandharvakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| virūḍhakakumbhāṇḍarājakumbhāṇḍaputrakumbhāṇḍakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| virūpākṣanāgarājanāgaputranāgakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| vaiśravaṇamahāyakṣarājayakṣaputrayakṣakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| drumakinnararājakinnaraputrakinnarakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| sumatimahoragendramahoragaputramahoragakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| mahābalavegasthāmagaruḍendragaruḍaputragaruḍakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| rāhvasurendrāsuraputrāsurakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| yamadharmarājayamaputrayamakanyāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| sarvamanuṣyendranaranārīdārakadārikāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| evaṁ sarvagatiparyāpannasarvasattvasadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| sarvaśrāvakapratyekabuddharṣisadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| vāyvaptejaḥskandhadevatāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| sāgaranadīparvatavanaspatyauṣadhivṛkṣapṛthivīdevatāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| udyānanagarabodhimaṇḍarātridivasagaganadikpādagāminīśarīrakāyikadevatāsadṛśātmabhāvameghaniścaritān sattvān paripācayamānānapaśyat| evaṁ yāvadvajrapāṇisādṛśātmabhāvameghaniścaritān daśa diśaḥ spharitvā dharmadhātunayaprasareṣu sarvasattvasaṁmukhībhāvasthitān sattvān paripācayamānānapaśyat||
ye ca pramuditanayanajagadvirocanāyā rātridevatāyāḥ prathamacittotpādasaṁbhāramukhāḥ pūrvajanmasamudāgatakuśalacittaparaṁparāvyavacchedanayāḥ, yāni ca bodhicittotpādapraśaṁsāparaṁparānantaryāṇi cyutyupapattiparigrahaparaṁparānantaryāṇi ātmabhāvaparigrahaparaṁparānantaryāṇi nāmacakraparaṁparānantaryāṇi kalyāṇamitropasaṁkramaṇaparaṁparānantaryāṇi buddhotpādārāgaṇaparaṁparānantaryāṇi, dharmapadavyañjanodgrahaparaṁparānantaryāṇi bodhisattvamārgapratipatticittaparaṁparānantaryāṇi samādhipratilābhaparaṁparānantaryāṇi samādhipratilābhādbuddhadarśanaparaṁparānantaryāṇi kṣetradarśanacakṣuspharaṇaparaṁparānantaryāṇi kalpaparaṁparājñānacakrānantaryāṇi dharmadhātuprativedhajñānaparaṁparānantaryāṇi sattvadhātuvyavalokanajñānaparaṁparānantaryāṇi dharmadhātunayasāgarāvataraṇaparaṁparācyutyupapattijñānaparaṁparānantaryāṇi divyaśrotrapariśuddhipratyavekṣaṇajñānaparaṁparānantaryāṇi sarvasattvadhātucittavyavalokanasarasvatyavakrāntimukhaparaṁparānantaryāṇi prathamadivyacakṣuravakrāntimukhaparaṁparānantaryāṇi prathamadivyaśrotravijñaptiparaṁparānantaryāṇi prathamaparasattvacittajñānaparaṁparānantaryāṇi prathamātmaparasattvapūrvanivāsānusmṛtijñānaparaṁparānantaryāṇi prathamābhāvapratiṣṭhānābhisaṁskārarddhipratilābhapratyayaparaṁparānantaryāṇi maharddhivikramadikspharaṇaparaṁparānantaryāṇi bodhisattvavimokṣapratilābhaparaṁparānantaryāṇi bodhisattvavimokṣasāgarācintyanayāvatāraparaṁparānantaryāṇi bodhisattvavikurvitaparaṁparānantaryāṇi bodhisattvavikramaparaṁparānantaryāṇi bodhisattvākramaparaṁparānantaryāṇi bodhisattvasaṁjñāgataparaṁparānantaryāṇi bodhisattvamārgāvatāraparaṁparānantaryāṇi, yāvad yāni pramuditanayanajagadvirocanāyā rātridevatāyā bodhisattvasusūkṣmajñānapraveśaparaṁparānantaryāṇi, tāni asyāḥ sarvaromavivarebhyo nirmāṇakāyameghānniścaritvā sattvebhyo dharmaṁ deśayamānānapaśyat| saṁprakāśayamānān dyotayamānān saṁdarśayamānān udīrayamānān pravibhajamānān pravistaramānān gaṇayato nirdiśyamānān vijñāpayamānān upasaṁharamāṇānapaśyat||
keṣāṁcidvātamaṇḍalīsaṁkṣobhanirghoṣarutena deśayamānānapaśyat| keṣāṁcidapskandhasaṁkacchananirnādarutena, keṣāṁcijjvalanārcinigarjitarutena, keṣāṁcit sāgaragarjitanirghoṣarutena, keṣāṁcit pṛthivīsaṁkampananirnādarutena, keṣāṁcinmahāparvatarājasaṁghaṭṭanasaṁharṣaṇanirghoṣanirnādarutena, keṣāṁciddevanagarasaṁkampanamadhuranirnādanirghoṣarutena, keṣāṁciddivyavimānasaṁghaṭṭanarutena, keṣāṁciddevendrarutena, keṣāṁcinnāgendrarutena, keṣāṁcidyakṣendrarutena, keṣāṁcidgandhavendrarutena, keṣāṁcidasurendrarutena, keṣāṁcidgaruḍendrarutena, keṣāṁcinmahoragarutena, keṣāṁciddevarutena, keṣāṁcitkinnarendrarutena, keṣāṁcinmanuṣyendrarutena, keṣāṁcidbrahmendrarutena, keṣāṁcidapsaraḥsaṁgītirutena, keṣāṁciddivyatūryasaṁpravādanarutena, keṣāṁcinmaṇirājanirghoṣarutena, keṣāṁcit sarvasattvakāyanānārutaiḥ pramuditanayanajagadvirocanāyā rātridevatāyā vimokṣaviṣayaṁ sattvānāṁ prabhāvayamānānapaśyat| evaṁ bodhisattvātmabhāvameghairnānābodhisattvarutaistathāgatanirmāṇakāyameghaistathāgatarutavimātratāsvarāṅganayaiḥ pramuditanayanajagadvirocanāyā rātridevatāyā vimokṣaviṣayaṁ saprathamacittotpādasaṁbhavaniṣpattisamudāgamaṁ savimokṣavikrīḍitaṁ sarvasattvānāṁ vijñapyamānānapaśyat||
tasyā ekaikena nirmāṇarūpameghena praticittakṣaṇamanabhilāpyānabhilāpyāni daśadiśi loke buddhakṣetrāṇi viśodhyamānānapaśyat| anantamadhyān sattvasamudrān sarvāpāyaduḥkhebhyo vimocyamānānapaśyat| anantamadhyaṁ sattvadhātuṁ devamanuṣyasaṁpattau pratiṣṭhāpyamānānapaśyat| anantamadhyān sattvasamudrān saṁsārasāgarāduccālyamānānapaśyat| anantamadhyān sattvasamudrān śrāvakapratyekabuddhabhūmau pratiṣṭhāpyamānānapaśyat| praticittakṣaṇamanantamadhyān sattvasamudrān daśabhūmāvāvartamānān sudhanaḥ śreṣṭhidārakaḥ paśyati sma, śṛṇoti vyavacārayati avacarati pratividhyati nidhyāyati anugacchati anusarati anupraviśati samatayādhitiṣṭhati yaduta pramuditanayanajagadvirocanāyā rātridevatāyā acintyasamantabhadraprītivipuladhvajabodhisattvavimokṣavikurvitavṛṣabhitānubhāvena pūrvasabhāgacaritatvāttathāgatādhiṣṭhānādhiṣṭhitatvādacintyakuśalamūlaparipākena samantabhadrāyāśca bodhisattvacaryāyā bhājanībhūtatvāt||
atha khalu sudhanaḥ śreṣṭhidārako mahābodhisattvaprītivegasāgarāvabhāsapratilabdho daśadiktathāgatādhiṣṭhitaḥ pramuditanayanajagadvirocanāyā rātridevatāyāḥ purataḥ prāñjaliḥ sthitvā pramuditanayanajagadvirocanāṁ rātridevatāmābhiḥ sārūpyābhirgāthābhirabhyaṣṭauṣīt—
gambhīradharmata jinānāṁ yatra suśikṣitāsyamitakalpān|
daśadiśi loki anupūrvaṁ rūpa yathāśayaṁ jagu pharitvā||1||
jñātvā nirātmakamanāthaṁ vitatha visaṁjñinaṁ satatabhrāntam|
ṛddhyā anekavidha kāyaiśvarya vidarśatva jagu vinesi||2||
atyantavijvara praśāntā dharmaśarīra advayaviśuddhā|
dvayāniśritaṁ jagaśeṣaṁ nirmitameghagarjana vinesi||3||
na ca skandhaāyatanadhātau niśrayu tubhya vidyati kadācit|
sarvāṅgapūrṇavararūpaiśvaryaṁ nigarjanairjagu vinesi||4||
adhyātmabāhiravimuktā uccalitā dvayodbhavasamudrāt|
saṁsārasāgari anantān darśayase gatīṣu pratibhāsān||5||
na ca tubhya iñjana kadācinmanyana syandanā na ca prapañcā|
loke prapañcaratabālān dharmasvabhāva darśayi vinesi||6||
ekāgracitta bahukalpān sarvasamādhisāgaravihāraiḥ|
pūjārthamutsṛjasi romnā nirmitamegha dikṣu sugatānām||7||
buddhabalanayapraveśānotarasi pratikṣaṇamanantān|
sarvān saṁgrahaprayogaṁ darśayase yathāsvamavatāraiḥ||8||
vyavalokya tvaṁ bhavasamudraṁ karmavicitritaṁ vividharūpān|
dharmeṣvanāvaraṇamārgaṁ deśayatī viśodhayasi sattvān||9||
rūpaṁ ti lakṣaṇavicitraṁ śuddha samantabhadracaraṇena|
sattvānāmāśayavaśā tvaṁ devata rūpu darśayasi loke||10||
atha khalu sudhanaḥ śreṣṭhidārakaḥ pramuditanayanajagadvirocanāṁ rātridevatāmābhiḥ sārūpyābhirgāthābhirabhiṣṭutya etadavocat-kiyacciraṁ saṁsthitāsi devate anuttarāyāṁ samyaksaṁbodhau? kiyaccirapratilabdhaścāyaṁ tvayā devate samantabhadraprītivipulavimalavegadhvajo bodhisattvavimokṣa iti||
atha khalu pramuditanayanajagadvirocanā rātridevatā sudhanaṁ śreṣṭhidārakaṁ gāthābhiradhyabhāṣata—
smarāmi atīta bahukalpān kṣetrarajopamāstata pareṇa|
kṣetraṁ maṇiprabhasukhābhaṁ tatra praśāntaghoṣu anukalpaḥ||11||
daśacāturdvīpanayutānāṁ koṭiśatasahasra paripūrṇam|
maṇiparvatābhaparimāṇaṁ madhyama cāturdvīpa suvicitram||12||
daśarājadhāninayutānāṁ koṭiśataiḥ sahasraparipūrṇam|
gandhadhvajā maṇiprabhāsā madhyamarājadhāni ramaṇīyā||13||
tasyāṁ viśāṁpatirabhūṣī pārthivacakravartirabhirūpo|
dvātriṁśalakṣaṇasamaṅgī so'nuvyañjanai racitagātraḥ||14||
upapāduko padumagarbhe kāñcanavarṇasuprabhaśarīro|
jambudhvajaṁ sakalu sarva spharati prabhāya so gaganacārī||15||
putrāṇa tasya paripūrṇa śūravarāṅgarūpiṇa sahasrā|
koṭī amātya paripūrṇā paṇḍita dakṣa viddha medhāvī||16||
daśa istrikoṭi paripūrṇāḥ apsarasādṛśā ratividhijñā|
tāḥ sniogdhacitta hitacittā maitramanā upasthihiṣu rājñaḥ ||17 ||
so co mahāpṛthivīrājā parvatacakravālapariyantāḥ|
catvāra dvīpa susamṛddhā dharmabalena āvasati sarvān||18||
ahu cakravartivarabhāryā brahmarutasvarā racanakāyā|
vimalaprabhā kanakavarṇā spharami prabhāya yojanasahasram||19||
astaṁ gate dinakararaśmi svapiti nṛpe saputraparivāraiḥ|
saṁgītighoṣa upaśānte śayanagatā ahu sukhaprasuptā||20||
rātrimadhyamaki yāme buddha utpannu bhū śirisamudraḥ|
tasmin vikurvita anantā darśi jino daśaddiśi pharitvā||21||
tān sarvakṣetrarajatulyāno siripūjitaḥ prabhasamudrān|
nānāvikurvitaśarīrān yehi pharī diśo daśa aśeṣāḥ||22||
pṛthivī prakampita saśailā ghoṣa nigarji te jina utpanno|
devāsurā manujanāgāḥ sarvi praharṣi te jina utpannaḥ||23||
buddhasya nirmitasamudrā niścari sarvaromavivarebhyaḥ|
te co daśaddiśi pharitvā loki yathāśaye bhaṇiṣu dharmam||24||
tāṁśco vikurvita anantān supini jino nidarśi mama sarvān|
gambhīra garjita śruṇitvā prīti mamā abhūṣi supinānte||25||
daśa rātridevatasahasrā upari mama sthitā nabhatalasmin|
varṇānudīryanta jinasya divyarutena māṁ bhaṇi prabodhya||26||
uttiṣṭha devamatibhārye eṣa jinopapanna tava rājye|
kalpāna sāgaraśatebhi durlabha saṁpaśyan sukhi viśuddho||27||
ahu prītisaṁbhuta vibuddhā paśyami ābha nirmala viśuddhām|
saṁpaśya'kṣṇa iyamābhā paśyami buddha bodhidrumarāje||28||
dvātriṁśalakṣaṇavicitro raśmisamudra osaritu romāt|
abhyudgato yatha sumeru dakṣiṇavāmato jina samantāt||29||
dṛṣṭvā mama pramuditāyāścittamutpannamīdṛśa bhaveyam|
praṇidhiśca me kṛtu udāro buddhavikurvitaṁ vipula dṛṣṭvā||30||
pratibodhitaḥ sa maya rājā istrigaṇaśca yo'sya parivāram|
buddhaprabhā vipula dṛṣṭvā sarvi abhūṣi prīṇitaśarīrāḥ||31||
upasaṁkramī jinasakāśaṁ svāmina sārdha yānanayutebhiḥ|
bahuprāṇikoṭinayutebhiḥ saṁparivāritaḥ sabalakāyaḥ||32||
pūjā kṛtā mayi jinasyo varṣasahasra viṁśati anūnā|
niryātitā ratana sapto pṛthivī sasāgarā ca sugatasya||33||
sūtrāsamudra guṇameghān praṇidhisamudra saṁbhavaviyūhān|
sarvāṁstathāgataprabhavān deśayate yathāśaya jagasmin||34||
sā rātridevata hitārthaṁ bodhayi māṁ tadā karuṇajātā|
tasyāṁ mama spṛha utpannā īdṛśa bhūtva bodhayi pramattān||35||
etanmama praṇidhicittaṁ prathamamupapannamagravarabodhau|
saṁsārasāgaragatāyā no mama niścitā bhavasamudraiḥ||36||
daśa buddhakoṭinayutāni ye mama pūjitā janiya śraddhām|
saṁsāri devamanujeṣū viṣayaratisukhānyabhilaṣantyā||37||
prathamo jinaḥ śirisamudrastatsamanantaraṁ guṇapradīpaḥ|
tṛtīyo jino ratanaketurbuddha caturtha bhūdgaganaprajñaḥ||38||
jina pañcamaḥ kusumagarbhaḥ ṣaṣṭhu jino asaṅgamaticandraḥ|
jinu dharmacandraprabhurājo aṣṭamu jñānamaṇḍalaprabhāsaḥ||39||
racanārciparvatapradīpo navamu abhūṣi tatra dvipadenduḥ|
daśamastriyadhvaprabhaghoṣaste maya pūjitā pramuditāyā||40||
etān daśa pramukha kṛtvā sarvi ta pūjitā naravarendrā|
na ca tāva labdha maya cakṣuryeni mamottari nayasamudram||41||
sarvāṅgatastadanu sattvakṣetramabhūṣi sarvaratanābham|
kalpaśca devaśirināmā tatra utpanna buddha śatapañca||42||
śaśimaṇḍalābhu prathamo'bhū dvitīyu abhūṣi bhāskarapradīpaḥ|
jyotidhvajastṛtīyu buddhastasya anantaraṁ maṇisumeruḥ||43||
kusumārcisāgarapradīpo jvalanaśirīṣa devaśirigarbhaḥ|
obhāsarāja prabhaketurdaśamu samantajñānaprabharājaḥ||44||
etān daśa pramukha kṛtvā sarvi ta pūjitā maya narendrāḥ|
skandhālaye'bhiratayā me dharmi anālaye nilayabuddhyā||45||
arvāgatastadanu dharmapradīpameghaśirināmā|
atra lokadhātu suvicitraḥ kalpa tadāsi brahmaprabhanāmā||46||
tasmin jinā aparimāṇāḥ te maya pūjitāḥ saparivārāḥ|
sarveṣa teṣa sugatānāṁ dharma śruto mi gauravi janitvā||47||
prathamo jino ratanamerustatsamanantaraṁ guṇasamudraḥ|
jinu dharmadhātusvaraketu dharmasamudragarjana caturthaḥ||48||
dharmadhvajo dharaṇitejā dharmabalaprabho gaganabuddhiḥ|
dharmārcimeruśikharābhaḥ paścima teṣu meghaśirināmā||49||
etān daśa pramukha kṛtvā sarvi ta pūjitā maya narendrā|
na ca meṣa dharmata vibuddhā yenima otari jinasamudrān||50||
tadanantaraṁ sugata āsī sūryapradīpaketuśirināmā|
kṣetrā sa buddhamati nāmnā tatra abhūcca somaśirikalpaḥ||51||
tasminnaśītinayutānāṁ yā maya pūjitā daśabalānām|
vividhairanantavipulebhiḥ pūjamukhebhirnaikarucirebhiḥ||52||
gandharvarāja prathamo'bhū dvitīyu abhūṣi buddhadrumarājaḥ|
tṛtiyu jino guṇasumerustatsamanantaraṁ ratananetraḥ||53||
vairocanaprabhaviyūho dharmasamudratejaśiri buddhaḥ|
lokendratejaśiribhadraḥ paścimu sarvadharmaprabharājaḥ||54||
etān daśa pramukha kṛtvā pūjita te mayā sugata sarve|
na tu tāva labdha maya jñānaṁ saddharmasamudra yenavatareyam||55||
tadanantaraṁ supariśuddhaṁ vajramāṇiabhedyadṛḍhatejaḥ|
kṣetraṁ samantaprabhameghaṁ naikaviyūhasaṁsthitavicitram||56||
yasmin viśuddha bahusattvāḥ kalyatarāḥ kileśamalakṛṣṭāḥ|
kalpa praśāntamatitejāḥ buddhasahasrasaṁbhava viyūhā||57||
prathamo jino vajiranābhi dvitīyu abhūdasaṅgabaladhārī|
jinu dharmadhātupratibhāsaḥ sarvadiśapradīpaprabharājaḥ||58||
jinu pañcamaḥ karuṇatejā ṣaṣṭha abhū jino vratasamudraḥ|
jinu kṣāntimaṇḍalapradīpo aṣṭama dharmamaṇḍalaprabhāsaḥ||59||
obhāsasāgaraviyūhaḥ paścimu teṣa praśāntaprabharājaḥ|
etān daśa pramukha kṛtvā sarvi ta pūjitā maya narendrā||60||
na ca meṣa dharmata vibuddhā gaganasamā svabhāvapariśuddhā|
yatra sthihitva vicareyaṁ cārika sarvakṣetraprasareṣu||61||
tadanantaraṁ ca ramaṇīyaṁ gandhapradīpameghaśiri nāma|
kṣetraṁ kiliṣṭapariśuddhaṁ kalpu susaṁbhavastada babhūva||62||
utpanna tatra jinakoṭistebhi viyūhitasta daśakalpaḥ|
te nāyakā bhaṇiya dharmā so maya dhārita smṛtibalena||63||
prathamo jino vipulakīrti dharmasamudravegaśirirājaḥ|
dharmendrarāja guṇaghoṣa dharmaśiriśca devamakuṭaśca||64||
jñānārcitejaśirināmā saptamu teṣa āsi dupadendraḥ|
jinu aṣṭamo gaganaghoṣo navamu samantasaṁbhavapradīpaḥ||65||
teṣāṁ ca paścimaku buddho ūrṇaśiriprabhāsamatināmā|
te sarvi pūjita narendrā mārgu na caiṣa śodhitu asaṅgaḥ||66||
tadanantaraṁ varaviyūhā ratnavicitrasaṁsthitaśarīrāḥ|
ratanadhvajāgramatināmā paścima lokadhātu suvibhaktā||67||
sārocayaśca tada kalpastatra utpanna buddha śatapañca|
te sarvi satkṛta svayaṁbhū eta vimokṣa samabhilaṣatyā||68||
guṇamaṇḍalaḥ prathamu nāmnā śāntanirghoṣa sāgaraśiriśca|
ādityateja girirājo lakṣaṇameru megharutaghoṣaḥ||69||
dharmendrarāja guṇarājaḥ puṇyasumeru śāntaprabharājaḥ|
etān daśa pramukha kṛtvā sarvi ti pūjitā maya narendrāḥ||70||
mārgu viśodhitu jinānāṁ yatra samosarī jina aśeṣā|
na ca tāva labdha maya kṣāntiryā imamotare nayu jinānām||71||
tadanantaraṁ surucirābhaḥ śāntanirghoṣahāramatināmā|
atra lokadhātu pariśuddho alpakileśasattvaadhivāsaḥ||72||
kalpaḥ sukhābhiratināmā yatra aśīti buddhanayutāsan|
te sarvi pūjitā maya narendrā mārgu viśodhito jinavarāṇām||73||
prathamo jinaḥ kusumarāśiḥ sāgaragarbha saṁbhavagiriśca|
devendracūḍa maṇigarbha kāñcanaparvato ratanarāśiḥ||74||
dharmadhvajo'tha vacanaśrīḥ paścimu teṣu jñānamati buddhaḥ|
etān daśa pramukha kṛtvā pūjita te mayā suranarendrāḥ||75||
arvāgabhūttadanu asti kṣetra sunirmitadhvajapradīpam|
kalpa sahasraśirināmā tatra ya buddhakoṭinayutāni||76||
śāntadhvajaḥ śamathaketuḥ śāntapradīpa meghaśirirājaḥ|
obhāsayantaprabharājā meghavilambitaḥ suriyatejā||77||
dharmapradīpaśiri meruarciśiriśca devaśirigarbhaḥ|
teṣāṁ ca paścimaku āsīt siṁhavinardito vidupradīpaḥ||78||
etān daśa pramukha kṛtvā pūjita te mayā sugatacandrā|
na ca tāva labdha maya kṣāntiryā imamotare nayasamudram||79||
arvāgatastadanu asti kṣetra samantaābhaśirināmni|
kalpo anālayaviyūhastatra ṣaḍaviṁśadbuddhanayutāni||80||
prathamaḥ samantaguṇameghastatsamanantaraṁ gaganacittaḥ|
buddhaḥ susaṁbhavaviyūho garjitadharmasāgaranirghoṣaḥ||81||
jinu dharmadhātusvaraghoṣo nirmitameghasusvaraśiriśca|
buddhaḥ samantadiśatejā dharmasamudrasaṁbhavarutaśca||82||
guṇasāgaro giripradīpo navamu abhūdathātra jinasūryaḥ|
ārāgitaścaramu teṣāṁ ratanaśirīpradīpaguṇaketuḥ||83||
yada niṣkramī sa dupadendro ratanaśiripradīpaguṇaketuḥ|
śaśivakradevi ahamāsī niṣkramamāṇu pūjiya narendram||84||
so me anālayaviyūha praṇidhisamudrasaṁbhavaviyūham|
sūtraṁ nigarjasu narendraḥ śrutva mi dhāritaṁ smṛtibalena||85||
labdhā mayā vipulacakṣuḥśāntasamādhi dhāraṇibalaṁ ca|
paśyāmyahaṁ jinasamudrān kṣetraparaṁparā kṣaṇakṣaṇena||86||
jātaṁ hi me karuṇagarbhā maitrinayaṁ samantaprabhamegham|
bodhāya cittu nabhatulya buddhabalāpramāṇavipulābham||87||
dṛṣṭvā jagadvipariyastaṁ nityasukhaprabhāsabhiniviṣṭam|
mohārthavidyatamachannaṁ kleśasamākula vitathasaṁjñi||88||
dṛṣṭīgatā gahanacāriṁ tṛṣṇavaśānugaṁ viṣamakarma|
gatiṣū anekavidharūpāṁ karmavicitritāṁ samudayantam||89||
sarvagaticyutimukhebhirye upapattibhiḥ samupapannāḥ|
jātījarāmaraṇapīḍāṁ kāyikacaitasikāmanubhavanti||90||
teṣāṁ tadā hitasukhārthaṁ cittamanuttaraṁ samupapannam|
yatra saṁbhavo daśabalānāṁ yāttuka sarvakṣetraprasareṣu||91||
tataḥ saṁbhutaḥ praṇidhimeghaḥ sarvajagatsukhapravaṇagarbhaḥ|
saṁbhārasaṁbhava anantā mārgasamudranayaanugataśca||92||
prasthānameghavipulābhaḥ sarvapathaprasannamukhavegaḥ|
vipulāṁśca pāramitameghān muñciṣu dharmadhātuprasareṣu||93||
bhūmyākramo vipulavegaḥ sarvatriyadhvasāgaranayeṣu|
bhūmiṣvasaṅgaticārī ekakṣaṇena sarvajinagāmī||94||
api cāpyahaṁ sugataputra carya samantabhadra avakrāntā|
daśa dharmadhātutalabhedāsteṣa samudranayamavatarāmi||95||
tatkiṁ manyase kulaputra anyaḥ sa tena kālena tena samayena viśāṁpatirnāma rājābhūccakravartī buddhavaṁśānupacchedāya sthitaḥ? na khalu punaste kulaputra evaṁ draṣṭavyam| mañjuśrīḥ kumārabhūtaḥ tena kālena tena samayena viśāṁpatirnāma rājā abhūccakravartī buddhavaṁśānupacchedāya pratipannaḥ| yayā cāhaṁ rātridevatayā prabodhitā, sā samantabhadreṇa bodhisattvena nirmitā| tatkiṁ manyase kulaputra anyā sā tena kālena tena samayena bhadramatirnāma cakravartibhāryā abhūt strīratnam? na khalvevaṁ draṣṭavyam| ahaṁ sā tena kālena tena samayena bhadramatirnāma cakravartibhāryā abhūvaṁ strīratnam| sāhaṁ tayā rātridevatayā pratibodhyaṁ buddhadarśane samādāpitā| iyaccirotpāditaṁ me kulaputra anuttarāyāṁ samyaksaṁbodhau cittam| sāhaṁ tena cittotpādena buddhakṣetraparamāṇurajaḥsamān kalpān na jātu durgativinipāteṣu upapannā| satatasamitaṁ devamanuṣyagatiparāyaṇā| sarvatra ca avirahitā tathāgatadarśanenābhūvam| yāvanme bhagavato ratnaśrīpradīpaguṇaketostathāgatasyārhataḥ samyaksaṁbuddhasya sahadarśanādayaṁ samantabhadraprītivipulavimalavegadhvajo bodhisattvavimokṣaḥ pratilabdhaḥ, yasya pratilābhādahamevaṁrūpeṇa sarvasattvaparipākavinayārthena pratyupasthitā||
etamahaṁ kulaputra samantabhadraprītivipulavimalavegadhvajaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ sarvatathāgatapādamūleṣu pratikṣaṇaṁ sarvajñatāprasthānamahāvegasāgarapratilabdhānāṁ bodhisattvānāṁ sarvaprasthānamukheṣu pratikṣaṇaṁ mahāpraṇidhānasāgarāvatārāpratiprasrabdhānāṁ praticittakṣaṇaṁ sarvapraṇidhānasāgaranayeṣu aparāntakalpacaryāmaṇḍalābhinirhārakuśalānām, ekaikasyāṁ ca caryāyāṁ sarvabuddhakṣetraparamāṇurajaḥsamakāyābhinirhārakuśalānām, ekaikena ca kāyena sarvadharmadhātunayasāgaraspharaṇanām, ekaikasmiṁśca dharmadhātunayasāgare sarvabuddhakṣetreṣu yathāśayasattvakāyavijñapticaryāsaṁdarśanakuśalānām, ekaikasmiṁśca kṣetraparamāṇurajasyanantamadhyatathāgatasamudrāvataraṇakuśalānām, ekaikasya ca tathāgatasya dharmadhātuspharaṇaparamatathāgatavikurvitāvataraṇakuśalānām, ekaikasya ca tathāgatasya dharmadhātuspharaṇaparamatathāgatavikurvitāvataraṇakuśalānām, ekaikasya ca tathāgatasya pūrvāntakalpabodhisattvacaryāsaṁbhārasaṁbhavasamudāgamāvatārakuśalānām, ekaikasya ca tathāgatasya vimaladharmacakrasaṁpratyeṣaṇasaṁdhāraṇakuśalānāṁ sarvatryadhvatathāgatavikurvitanayasāgarāvataraṇakuśalānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, iyamihaiva tathāgataparṣanmaṇḍalasamanantaraṁ samantasattvatrāṇojaḥśrī nāma rātridevatā prativasati| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāmaṇḍalamavataritavyam, kathaṁ pariśodhayitavyam||
atha khalu sudhanaḥ śreṣṭhidārakaḥ pramuditanayanajagadvirocanāyā rātridevatāyāḥ pādau śirasābhivandya pramuditanayanajagadvirocanāṁ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya pramuditanayanajagadvirocanāyā rātridevatāyā antikāt prakrāntaḥ||34||
37 samantasattvatrāṇojaḥśrīḥ|
atha khalu sudhanaḥ śreṣṭhidārakoḥ tat pramuditanayanajagadvirocanāyā rātridevatāyāḥ samantabhadraprītivipulavimalavegadhvajaṁ bodhisattvavimokṣamadhimucyamāno'vataran, adhigacchan praviśan prasaran spharamāṇo'nugacchan anusaran pratilabhamāno bhāvayan paribhāvayan kalyāṇamitrānuśāsanīṁ pratipadyamāno'vavādānuśāsanīnirdeśānantaryatāyai pramuditanayanajagadvirocanāyā rātridevatāyāḥ saṁpreṣaṇānuśāsanīmanusmaran, kalyāṇamitradarśanānugatena sarvendriyamaṇḍalena samantadigabhimukhena kalyāṇamitradarśanapratilābhasamudācāreṇa sarvamānavigatena kalyāṇamitragaveṣaṇamanasikāreṇa mahāsaṁbhārasaṁbhavavyavasitena kalyāṇamitrārāgaṇavikrameṇa kalyāṇamitraikotībhāvagataiḥ sarvakuśalamūlaiḥ kalyāṇamitrasarvopāyakauśalyacariteṣvabhedyāśayapratipannaḥ kalyāṇamitrasaṁniśrayasaṁvardhanamahāvīryavegasāgarasaṁjātaḥ sarvakalpakalyāṇamitrasamatānugatasaṁvāsapraṇidhānaḥ samantasattvatrāṇojaḥśriyo rātridevatāyā antikamupasaṁkrāntaḥ||
tasyopasaṁkrāmataḥ samantasattvatrāṇojaḥśrī rātridevatā sarvalokābhimukhajagadvinayanidarśanānantabodhisattvavimokṣavṛṣabhitāsaṁdarśanārthaṁ vicitralakṣaṇānuvyañjanaparaniṣpannakāyaṁ saṁdarśya ūrṇakośātsamantajñānārciḥpradīpavimalajyotidhvajaṁ nāma raśmiṁ prāmuñcadanantamadhyaraśmiparivāram| sa sarvalokamavabhāsya sudhanasya śreṣṭhidārakasya mūrdhni nipatya sarvaśarīramanuspharati sma| samanantaraspṛṣṭaśca sudhanaḥ śreṣṭhidārakastena raśminā, atha tāvadeva atyantavirajomaṇḍalaṁ nāma samādhiṁ pratyalabhata, yasya pratilābhātpramuditanayanajagadvirocanāyā rātridevatāyāḥ samantasattvatrāṇojaḥśriyaśca rātridevatāyā mārgāntare yatpṛthivīmaṇḍalaṁ tatra yāvanti tejaḥparamāṇurajāṁsi vā apsu paramāṇurajāṁsi vā pṛthivīparamāṇurajāṁsi vā vajraparamāṇurajāṁsi vā vividhamahāmaṇiratnarajaḥparamāṇurajāṁsi vā puṣpagandhacūrṇaparamāṇurajāṁsi vā ratnavyūhaparamāṇurajāṁsi vā sarvārambaṇaparamāṇurajāṁsi vā, teṣu sarveṣu paramāṇurajaḥsu ekaikasmin paramāṇurajasi buddhakṣetraparamāṇurajaḥsamān lokadhātūn saṁvartamānān vivartamānāṁścāpaśyat| sāpskandhān satejaḥskandhān savāyuskandhān sapṛthivīskandhān samalokadhātusattvān sādhiṣṭhānān nānāsaṁsthānān saṁpratiṣṭhānān nānāpṛthivītalavyūhān nānāparvataparivārān nānānadītaḍāgavyūhān nānāsāgaraparisaṁsthānān nānādivyavibhaktibhavanavyūhān nānāvṛkṣasaṁsthānān nānāgaganālaṁkārān, sadevanagarabhavanālaṁkārān sanāganagarabhavanālaṁkārān sayakṣanagarabhavanālaṁkārān sagandharvanagarabhavanālaṁkārān sāsuranagarabhavanālaṁkārān sagaruḍanagarabhavanālaṁkārān, sakinnaranagarabhavanālaṁkārān, samahoraganagarabhavanālaṁkārān, samanuṣyanagarabhavanālaṁkārān, sasarvadigvidigvyavasthānasarvasattvanagarabhavanālaṁkārān, sanarakalokagativiṣayān, satiryagyonilokaviṣayān, sayamalokaviṣayān, samanuṣyagativyavacāracyutyupapattiviṣayān, nānopapattyabhisaṁbhinnān, anantagatibhedasamavasaraṇān| teṣu ca lokadhātuṣu vimātratāmadrākṣīt| yaduta kāṁścillokadhātūna saṁkliṣṭānapaśyat| kāṁścitpariśuddhān, kāṁścidekāntasaṁkliṣṭān, kāṁścidgatipariśuddhān, kāṁścitsaṁkliṣṭaviśuddhān, kāṁścidviśuddhasaṁkliṣṭān, kāṁścidekāntapariśuddhān, kāṁścitsamatalapraveśān, kāṁścidavamūrdhapratiṣṭhānān, kāṁścidvyatyastasaṁsthānān, teṣu lokadhātuṣu sarvasattvagatiṣu sarvasattvopapattiṣu samantasattvatrāṇojaḥśriyaṁ rātridevatāṁ prativineyasattvasarvasattvābhimukhāmapaśyat| sarvalokāsaṁbhinnadarśanatayā yathāyuḥpramāṇānāṁ sattvānāṁ nānādhimuktigocarāṇāṁ yathātmabhāvānāṁ yathātmavacanaprajñaptiniruktisaṁskāravyavahārāṇāṁ yathāprayogānāṁ yathādhipateyānāṁ paripākavinayamupādāya sarvasattvāsaṁbhinnasaṁmukhāvasthitāmapaśyat||
yaduta nānānarakagatiparyāpannānāṁ sattvānāṁ vividhanarakaduḥkhabhayavinivartanatāyai, nānātiryagyonyupapannānāṁ sattvānāmanyonyasaṁbhakṣaṇabhayavinivartanatāyai, yamalokagatiparyāpannānāṁ sattvānāṁ kṣutpipāsādiduḥkhabhayavinivartanatāyai, nāgalokagatiparyāpannānāṁ sattvānāṁ sarvanāgaduḥkhabhayavinivartanatāyai, sarvakāmadhātuparyāpannānāṁ sattvānāṁ sarvakāmadhātukaduḥkhabhayavinivartanatāyai, manuṣyalokagatiparyāpannānāṁ sattvānāmandhakāratamisrāyāṁ rātrau sarvāndhakārabhayavinivartanatāyai, avarṇāyaśokīrtiśabdaślokābhiniviṣṭānāṁ sattvānāṁ sarvāyaśokīrtibhayavinivartanatāyai, parṣacchāradyabhayaniviṣṭānāṁ sattvānāṁ parṣacchāradyabhayavinivartanatāyai, maraṇabhayabhītānāṁ sattvānāṁ maraṇabhayavinivartanatāyai, durgatiprapātabhayabhītānāṁ sattvānāṁ durgatiprapātabhayavinivartanāyai, ājīvikābhayabhītānāṁ sattvānāmājīvikābhayavinivartanatāyai, kuśalamūlavipraṇāśabhayabhītānāṁ sattvānāṁ kuśalamūlavipraṇāśabhayavinivartanatāyai, bodhicittasaṁmoṣaṇabhayabhītānāṁ sattvānāṁ bodhicittasaṁmoṣaṇabhayavinivartanatāyai, pāpamitrasamavadhānabhayabhītānāṁ sattvānāṁ pāpamitrasamavadhānabhayavinivartanatāyai, kalyāṇamitravipravāsabhayabhītānāṁ kalyāṇamitravipravāsabhayavinivartanatāyai, śrāvakapratyekabuddhabhūmiprapātabhayabhītānāṁ sattvānāṁ śrāvakapratyekabuddhabhūmiprapātabhayavinivartanatāyai, vividhasaṁsārasaṁvāsaduḥkhabhayabhītānāṁ vividhasaṁsāraduḥkhabhayavinivartanatāyai, visabhāgasarvasamavadhānabhītānāṁ sattvānāṁ visabhāgasarvasamavadhānabhayavinivartanatāyai, viṣamakālopapattibhayabhītānāṁ sattvānāṁ viṣamakālopapattibhayavinivartanatāyai, viṣamakulopapattibhayabhītānāṁ sattvānāṁ viṣamakulopapattibhayavinivartanatāyai, pāpakarmādhyāpattibhayabhītānāṁ pāpakarmādhyāpattibhayavinivartanatāyai, karmakleśāvaraṇabhayabhītānāṁ karmakleśāvaraṇabhayavinivartanatāyai, vividhasaṁjñāgataniketabandhanabhayabhītānāṁ sattvānāṁ vividhasaṁjñāgataniketabhayavinivartanatāyai sarvasattvānāmasaṁbhinnasaṁmukhāvasthitāmapaśyat||
yaduta aṇḍajānāṁ sattvānāṁ jarāyujānāṁ saṁsvedajānāmupapādukānāṁ rūpiṇāmarūpiṇāṁ saṁjñināṁ naivasaṁjñināṁ nāsaṁjñināṁ sarvasattvaparitrāṇapraṇidhānabalābhinirhṛtatvāt, vipulabodhisattvasamādhivegavikramabalena bodhisattvamahābhijñābalaparākrameṇa samantabhadrabodhisattvacaryāpraṇidhyabhinirhābalena mahākaruṇānayasāgaravegasaṁjātatvāt, sarvajagadapraṇihitamahāmaitrīspharaṇatāyai sarvasattvasukhasamudayaprītivegavivardhanatāyai sarvasattvasaṁgrahajñānaprayogatāyai vipulabodhisattvavimokṣavikurvitavṛṣabhitāsamanvāgatatvāt, sarvakṣetrapariśodhanābhimukhīmapaśyat| sarvadharmajñānānubodhābhimukhīṁ sarvabuddhapūjopasthānābhimukhīṁ sarvatathāgataśāsanasaṁdhāraṇābhimukhīṁ sarvakuśalopacayābhimukhīṁ sarvabodhisattvacaryāvivardhanābhimukhīṁ sarvasattvacittānāvaraṇābhimukhasthitāṁ sarvasattvendriyaparipācanābhimukhasthitāṁ sarvasattvādhimuktisamudraviśodhanābhimukhīṁ sarvasattvāvaraṇīyadharmavinivartanābhimukhīṁ sarvasattvājñānāndhakāravidhamanābhimukhīṁ sarvakuśalāparyayābhimukhīmapaśyat sarvajñajñānālokasaṁjananatāyai||
atha khalu sudhanaḥ śreṣṭhidārakaḥ samantasattvatrāṇojaḥśriyo rātridevatāyā idamacintyaṁ sarvalokābhimukhajagadvinayanidarśanabodhisattvavimokṣavṛṣabhitāvikurvitaṁ dṛṣṭvā praharṣajāto mahāprītivegasāgarapratilabdhaḥ samantasattvatrāṇojaḥśriyo rātridevatāyāḥ sarvaśarīreṇa praṇipatya ūrdhvaṁ vadanamavalokayāmāsa| atha khalu samantasattvatrāṇojaḥśrī rātrīdevatā tāṁ bodhisattvarūpalakṣaṇaviśuddhisaṁpadamantardhāpya rātridevatārūpeṇa sarvavikurvitāni pravartayamānā adhyatiṣṭhat| atha khalu sudhanaḥ śreṣṭhidārakaḥ samantasattvatrāṇojaśriyo rātridevatāyāḥ purataḥ prāñjaliḥ sthitvā tasyāṁ velāyāmimā gāthā abhāṣata—
dṛṣṭo mayā vipulakāyu tavā varalakṣaṇo ratanaābharaṇa|
anuvyañjanaiḥ citravicitraśubhairgaganaṁ jyotiṣagaṇena yathā||1||
tavanantakṣetrarajadhātusamaṁ prabhamaṇḍalaṁ pravarakāyaśubham|
nānāvidhānupamavarṇanibhā yena spharī diśamanantatalā||2||
bahu raśmijāla jagaccittasamāstvaṁ sarvaromamukhataḥ sṛjase|
raśmīmukhe rucirapadmasthitāḥ tava nirmitā jagi sameti duḥkham||3||
gandhārcimeghapaṭalāṁ sṛjase jagarūpasaṁsthitasamantaśubhām|
puṣpā pravarṣanta samantamukhaṁ spharati dharmadhātugata sarvajinān||4||
ratanārciparvatamerunibhaṁ tava ābhakūṭu vipulaṁ vimalam|
yena prabhāsati samantajage mohāndhakāra vinivartayase||5||
tava sūryameghapaṭalā vipulā sada niścaranti vadanādvimalāḥ|
vairocanasya viṣayaṁ vipulaṁ tava sūryamaṇḍalaprabhotsṛjati||6||
tava candrajyotiṣaprabhā vimalā nayanebhi megha sada niścariṣu|
te co daśaddiśi spharitva jagaṁ dyotanti loki timiropahatā||7||
tava lakṣaṇairjagaśarīrasamā gacchati nirmitasamudra diśaḥ|
te dharmadhātuvipulaspharaṇāḥ paripācayantyamitasarvagaṇān||8||
tava kāyu dṛśyati hi dikprasaraiḥ sarvajagābhimukha prītikaraḥ|
rājāgnicorajalajātyamitaṁ sarvaṁ bhayaṁ śamayase vinayan||9||
yada preṣitastava sakāśamahaṁ samupasthito guṇa vicintayatā|
tada raśmimaṇḍala śubhā vimalā bhrumukhāntarātu tava niścariṣu||10||
obhāsayan diśa samudraśatānāloka loki vipulāṁ janiya|
nānāvikurvita vidarśya bahūnastaṁgatā mama śarīri tadā||11||
yada raśmiṇḍala mamā nipatī tada saukhyamadbhutamudāramabhūt|
okrānta dhāraṇi samādhiśatā paśyāmi dikṣu ca jinānamitā||12||
kramavikrame yada dharā kramataḥ paramāṇusaṁkhyanayu jñātu mayā|
paśyāmi kṣetraparamāṇusamā kṣetrāṇi ekaparamāṇuraje||13||
rajasi sthitā pṛthaganekavidhā nekāntakliṣṭa bahu kṣetraśatā|
duḥkhāni yeṣvanubhavanti janāḥ paridevaroditaninādarutaiḥ||14||
saṁkliṣṭaśuddha puna kṣetra bahūn alpaṁ sukhaṁ vipula yatra duḥkha|
samudenti yeṣu jina kāruṇika jinaśrāvakā api pratyekajināḥ||15||
pariśuddhakliṣṭa puna kṣetranayā bahubodhisattvaracanāpracitāḥ|
naranārimaṇḍita sudarśanīyāḥ jinavaṁśu yatra sthihatī ruciraḥ||16||
kṣetrasamudra vipula vimalā rajasi sthitā samatalānugatā|
vairocane caritā hi purā pariśodhitā vipulakalpaśataiḥ||17||
sarveṣu kṣetraprasareṣu jināḥ saṁdṛśyiṣu drumavarendragatāḥ|
bodhi vibuddhyayu vikurvayato cakraṁ pravartyaṁ vinayanti jagat||18||
paśyāmi tvāmanugatāmapi tāṁ vairocanasya viṣaye vipule|
pūjā sahasranayutaiḥ amitaiḥ sarvān jinān samabhipūjayantī||19||
atha khalu sudhanaḥ śreṣṭhidārakaḥ imā gāthā bhāṣitvā samantasattvatrāṇojaḥśriyaṁ rātridevatāmetadavocat-āścaryaṁ devate, yāvadbhambhīro'yaṁ bodhisattvavimokṣaḥ| kiṁ nāma ayaṁ vimokṣaḥ? kiyaccirapratilabdhaścāyaṁ tvayā? kathaṁ ca pratipadyamāno bodhisattvaḥ imaṁ bodhisattvavimokṣaṁ pariśodhayati
? āha-durabhisaṁbhavaṁ kulaputra etatsthānaṁ sadevakena lokena saśrāvakapratyekabuddhena| tatkasya hetoḥ? samantabhadrabodhisattvacaryāpraṇidhānānugatānāṁ hi bodhisattvānāmeṣa gocaro mahākaruṇāgarbhāṇāṁ sarvajagatparitrāṇapratipannānāṁ sarvākṣaṇāpāyadurgatipathaviśodhanapratipannānāṁ sarvakṣetrānuttarabuddhakṣetrapariśuddhipratipannānāṁ sarvabuddhakṣetratathāgatavaṁśānupacchedapratipannānāṁ sarvabuddhaśāsanasaṁdhāraṇapratipannānāṁ sarvakalpabodhisattvacaryāsaṁvāsasaṁvasanamahāpraṇidhānasāgarāvatīrṇānāṁ sarvadharmasāgaravitimirajñānālokaviśodhanapratipannānāmekakṣaṇena sarvatryadhvanayasāgarajñānālokavihārapratilabdhānāṁ bodhisattvānāmeṣa viṣayaḥ| atha ca punastathāgatādhiṣṭhānena nirdekṣyāmi—
bhūtapūrvaṁ kulaputra atīte'dhvani buddhakṣetraparamāṇurajaḥsamānāṁ kalpānāṁ pareṇa vairocanatejaḥśriyāṁ lokadhātau virajomaṇḍalo nāma kalpo'bhūt sumeruparamāṇurajaḥsamabuddhotpādaprabhavaḥ| sā khalu punarvairocanatejaḥśrīlokadhātuḥ sarvaratnameghavyūhā vajramayavimānabhavanapratimaṇḍitābhūt||
atha sā lokadhātuḥ sarvavimalaprabhamaṇirājasāgarapratiṣṭhitā sarvagandharājamaṇiratnaśarīrā samantaparimaṇḍalaviśuddhasaṁkliṣṭā sarvābharaṇameghavitānasaṁchāditā sarvavyūhamaṇicakravālasahasraparikṣiptā cāturdvīpikakoṭiniyutaśatasahasrasuracitavyūhā| kācittatra cāturdvīpikā saṁkliṣṭāsaṁkliṣṭakarmaṇāṁ sattvānāmāvāsaḥ, kācitsaṁkliṣṭaviśuddhavyāmiśrakarmaṇāṁ sattvānāmāvāsaḥ, kācidviśuddhasaṁkliṣṭānāṁ sattvānāmāvāsaḥ uttaptakuśalamūlānāmalpasāvadyānām, kācidekāntapariśuddhānāṁ bodhisattvānāmāvāsaḥ||
tasyāḥ khalu punarvairocanaśriyo lokadhātoḥ pūrveṇa cakravālānusaṁdhau ratnakusumapradīpadhvajā nāma cāturdvīpikā bhūmiśuddhisaṁkliṣṭā akṛṣṭoptaśāliparibhogā pūrvakarmavipākābhinirvṛttakūṭāgārabhavanavimānaparibhogā samantāt kalpavṛkṣasaṁchāditā nānāgandhavṛkṣasadāpramuktakośagandhameghā vividhamālyavṛkṣasadāpravarṣitamālyameghā vicitrapuṣpavṛkṣā acintyavarṇagandhapuṣpavarṣaughapramuktā nānāvarṇacūrṇavṛkṣasadāpramuktakośasarvagandharatnarājacūrṇavarṣābhipravṛṣṭā vividharatnavṛkṣamahāmaṇiratnakośavisṛtavarṇāvabhāṣitā divyavādyavṛkṣasarvavādyameghavātasamīritagaganatalapramuktamadhuranirghoṣā candrasūryarātriṁdivāsukhaprabhavā maṇiratnasamantāvabhāsasamabhūmibhāgā||
tasyāṁ khalu cāturdvīpikāyāṁ daśa rājadhānīkoṭīniyutaśatasahasrāṇyabhūvan| ekaikā ca rājadhānī samantānnadīsahasraparikṣiptā| sarvāśca tā nadyo vicitradivāpuṣpaughasaṁkaravāhinyo divyatūryasaṁgītimanojñamadhuranirghoṣāḥ sarvaratnadrumatīrasuruciravyūhāḥ nānāratnapratimaṇḍitāḥ nausaṁcāriṇyo yathecchāvividhasukhaparibhogyāḥ| ekaikasyāṁ ca nadyantarikāyāṁ daśa nagarakoṭīniyutaśatasahasrāṇi saṁsthitānyabhūvan| ekaikaṁ ca nagaraṁ daśagrāmakoṭīniyutaśatasahasraparivāram| sarve te grāmanagaranigamā anekadivyodyānabhavanavimānakoṭīniyutaśatasahasraparivārā abhūvan| tasyāṁ khalu punaścāturdvīpikāyāṁ jambudvīpasya madhye ratnakusumapradīpā nāma madhyamā rājadhānyabhūt, ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ākīrṇabahujanadevamanuṣyā ca daśakuśalakarmapathasamāttānāṁ sattvānāmālayaḥ| tasyāṁ khalu punā ratnakusumapradīpāyāṁ rājadhānyāṁ vairocanaratnapadmagarbhaśrīcūḍo nāma rāja abhūta cakravartī caturdvīpeśvaraḥ aupapādukaḥ padmagarbhe dvātriṁśanmahāpuruṣalakṣaṇasamalaṁkṛtaśarīro dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ| pūrṇaṁ cāsya sahasramabhūt putrāṇāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānāṁ sarvākārasuparipūrṇavarāṅgānām| daśa cāsya strīkoṭīniyutaśatasahasrāṇyantaḥpuramabhūt sarvāsāṁ cakravartisabhāgakuśalamūlasaṁbhavānāṁ sabhāgacaritānāṁ saharatnakāyālaṁkārāṇāṁ kalyāṇacittānāṁ devakanyānirviśeṣasadṛśarūpāṇāṁ jāmbūnadasuvarṇavarṇakāyānāṁ nānādivyagandharomakūpapramuktagātrāṇāṁ divyagandhavimalaprabhāpramuñcanaśarīrāṇām| daśa cāsya amātyakoṭyo'bhūvan pariṇāyakaratnapramukhāḥ||
tasya khalu vairocanaratnapadmagarbhaśrīcūḍasya rājñaścakravartinaḥ saṁpūrṇaśrīvakrā nāma bhāryā abhūt strīratnam, abhirūpā prāsādikā darśanīyā paramaśubhavarṇapuṣkalatayā samanvāgatā| abhinīlakeśī abhinīlanetrā suvarṇavarṇacchavirbrahmasvarā satatapramuktaprabhāśarīrā samantādyojanasahasramanekavarṇayā divyagandhaprabhayā spharati sma| tasyāśca saṁpūrṇaśrīvakrāyā rājabhāryāyāpadmabhadrābhirāmanetraśrīrnāma cakravartiduhitā abhūt, sarvāṅgasaṁpūrṇā abhirūpā prāsādikā darśanīyā sarvalokātṛptadarśanā| tadyathāpi nāma kulaputra rājñaścakravartino darśanena na kaścit tṛpyati, evameva tasyāḥ padmabhadrābhirāminetraśriyaścakravartiduhiturna kaściddarśanena tṛptimāpadyate sthāpayitvā prajñātṛptān| tena ca kālena tena samayena amitāyuṣaḥ sattvā abhūvan na niyatāyuṣaḥ, nāsti antareṇa kālakriyā| tena ca kālena sattvānāṁ saṁsthānanānātvamapi prajñāyate sma| varṇanānātvamapi svaranānātvamapi nāmadheyanānātvamapi kulanānātvamapi āyuṣpramāṇanānātvamapi ārohapariṇāhavimātratāmapi utsāhabalaparākramasthāmavimātratāmapi manāpāmanāpakaraṇīyavimātratāmapi udārahīnādhimuktinānātvamapi prajñāyate sma| tatra ye sattvāḥ suvarṇā abhūvannudārādhimuktikāḥ saṁpūrṇagātrā abhirūpā darśanīyāḥ, ta evaṁ vācamabhāṣanta-ahaṁ bhoḥ puruṣa suvarṇatarastvatsakāśāditi| evaṁ ye sattvāḥ susaṁsthitaśarīrā abhūvan, te duḥsaṁsthitaśarīrān sarvānavamanyante sma| te tena anyonyāvamānanāsamuditena akuśalamūlena āyuḥpramāṇādapi parihīyante sma, varṇādapi balādapi saukhyādapi parihīyante sma||
tasyāṁ khalu ratnakusumapradīpāyāṁ rājadhānyāmuttareṇa samantāvabhāsanadharmameghanirghoṣadhvajo nāma bodhimaṇḍavṛkṣo'bhūt sarvatathāgatabodhimaṇḍavyūhapratikṣaṇadarśanaḥ abhedyavajramaṇirājasāramūlaḥ sarvamaṇiratnanicitavipulodviddhaskandhaḥ sarvaratnamayaskandhaśākhāpatrapalāśapuṣpaphalaḥ saṁpannaḥ samantasuvibhaktaḥ samabhāgābhipralambaracitaśākhaḥ samantaspharaṇākṣayatāvyūho nānāratnārcividyutsamantabhadrapramuktāvabhāsaḥ sarvatathāgataviṣayavikurvitanirghoṣānuravitaḥ||
tasya khalu bodhimaṇḍasya purato ratnakusumavidyuddharmanigarjitameghaghoṣaṁ nāma gandhodakasaro'bhūddaśaratnadrumakoṭīniyutaśatasahasraparivāram| sarve ca te ratnavṛkṣā bodhivṛkṣasaṁsthānā abhūvan| tasya khalu punā ratnakusumavidyuddharmanigarjitameghaghoṣasya mahāgandhodakasarasaḥ sarvamaṇiratnasuvibhaktanicitāni kūlānyabhūvan, sarvaratnahārapralambitāni viśuddharatnamayasarvabhavanavyūhopaśobhitāni viśuddhasarvābharaṇavyūhasamalaṁkṛtāni| sarvaśca bodhimaṇḍo'pramāṇaiḥ padmagarbhairacintyavyūhamahāmaṇiratnakūṭāgāraiḥ samantātparivṛto'bhūt| tasya khalu punā ratnakusumavidyuddharmanigarjitameghaghoṣasya gandhodakasarasaḥ madhyāt sarvatryadhvatathāgataviṣayapatrasaṁdhividyotitameghavyūhaṁ nāma mahāratnarājapadmaṁ prādurabhūt||
tatra mahāpadme samantajñānārciśrīguṇaketudhvajo nāma tathāgataḥ prādurbabhūva teṣāṁ sumeruparamāṇurajaḥsamānāṁ tathāgatānāṁ prathamakalpikaḥ, yena tasmin kalpe sarvaprathamamanuttarā samyaksaṁbodhirabhisaṁbuddhā| so'nekavarṣasahasrāṇi dharmaśravaṇena sattvān paripācya daśavarṣasahasraṁ raśmyavabhāsavikurvitena paripācayāmāsa tatra daśabhirvarṣasahasraiḥ sa tathāgataḥ prādurbhaviṣyatīti| yattataḥ sarvatryadhvatathāgataviṣayapatrasaṁdhividyotitaraśmimeghavyūhamahāratnarājapadmāt sarvasattvavirajaḥpradīpā nāma raśmirniścacāra, yayā raśmyā te sattvāḥ spṛṣṭāḥ saṁjānanti sma-daśabhirvarṣasahasraistathāgata utpatsyata iti, navabhirvarṣasahasraiḥ sa tathāgata utpatsyata iti| yattato mahābodhivṛkṣādvirajovatīśrīgarbhā nāma raśmirniścacāra, yayā raśmyā te sattvāḥ spṛṣṭāḥ sarvarūpāṇi sūkṣmāṇyapaśyan-aṣṭābhirvarṣasahasraiḥ sa tathāgata utpatsyata iti| yattata eva mahābodhivṛkṣāt sarvasattvakarmavipākanirghoṣā nāma raśmirniścacāra, yayā raśmyā te sattvāḥ spṛṣṭāḥ svakasvakān karmasamudrānavataranti sma, karmasmṛtijñānaṁ ca pratyalabhanta-saptabhirvarṣasahasraiḥ sa tathāgata utpatsyata iti| yattata eva mahābodhivṛkṣāt sarvakuśalamūlasaṁbhavanirghoṣā nāma raśmirniścacāra, yayā raśmyā te sattvāḥ spṛṣṭāḥ paripūrṇā avikalasarvendriyāḥ saṁtiṣṭhante sma-ṣaḍbhirvarṣasahasraiḥ sa tathāgata utpatsyata iti| yattata eva mahābodhivṛkṣādacintyabuddhaviṣayanidarśananirghoṣā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ udārātiśayatayā vikurvanti sma-pañcabhirvarṣasahasraiḥ sa tathāgata utpatsyata iti | yattata eva mahābodhivṛkṣāt sarvabuddhakṣetrapariśuddhinigarjitapratibhāsavijñāpanā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ sarvākārāṁ buddhakṣetrapariśuddhimadrākṣuḥ caturbhirvarṣasahasraiḥ sa tathāgata utpatsyata iti| yattata eva mahābodhivṛkṣāt sarvatathāgataviṣayāsaṁbhedapradīpā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ tasya tathāgatasya sarvatrānugatavikurvitamavataranti sma-tribhirvarṣasahasraiḥ sa tathāgata utpatsyata iti| yattata eva mahābodhivṛkṣātsarvajagadabhimukhapradīpā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ tathāgatamabhimukhamadhimucyāpaśyan-dvābhyāṁ varṣasahasrābhyāṁ sa tathāgata utpasyata iti| yattata eva mahābodhivṛkṣāt tryadhvajñānavidyutpradīpā nāma raśmirniścacāra satathāgatapūrvayoganirghoṣā nāma, yayā te sattvāḥ spṛṣṭāḥ tasya tathāgatasya pūrvayogasamudrānavakalpayāmāsuravataranti sma-varṣasahasreṇa sa tathāgata utpatsyata iti| yattato mahābodhivṛkṣādvitimirajñānatathāgatapradīpā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ samantacakṣuṣkatāṁ pratyalabhanta sarvatathāgatavikurvitabuddhakṣetrasarvasattvadarśanatāyai-varṣaśatena sa tathāgata utpatsyata iti| yattata eva mahābodhivṛkṣāt sarvajagadbuddhadarśanavipākakuśalamūlasaṁbhavā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ tathāgatotpādasaṁjñāṁ pratyalabhanta-saptāhena sa tathāgata utpatsyata iti| yattata eva mahābodhivṛkṣāt sarvasattvapraharṣaprītiprāmodyasamudayanirghoṣā nāma raśmirniścacāra, yayā te sattvāḥ spṛṣṭāḥ buddhadarśanamahāprītivegasaṁjātā abhūvan| iti hi kulaputra ebhirevaṁrūpairapramāṇaiḥ raśmiparipācananayairdaśavarṣasahasrāṇi sattvān paripācya saptame divase pūrṇe sarvaṁ taṁ lokadhātumapramāṇaiḥ saṁkampananayaiḥ saṁkampya ekāntapariśuddhāmadhyatiṣṭhat yāvaddaśasu dikṣu sarvatathāgatānāṁ buddhakṣetrapariśuddhiḥ| tāmapi sarvāṁ praticittakṣaṇaṁ tatra buddhakṣetranānāvidhācintyavyūhān saṁdarśayāmāsa| atha paścime saptāhe ye tatra lokadhātau sattvā buddhadarśanaparipakvāḥ, te sarve bodhimaṇḍābhimukhāḥ sthitā abhūvan||
atha khalu tasmin lokadhātau sarvacakravālebhya sarvasumerubhyaḥ sarvaparvatebhyaḥ sarvanadībhyaḥ sarvasāgarebhyaḥ sarvavṛkṣebhyaḥ sarvapṛthivītalebhyaḥ sarvanagarebhyaḥ sarvaprākārebhyaḥ sarvabhavanebhyaḥ sarvavimānebhyaḥ sarvavastrābharaṇaparibhogebhyaḥ sarvavādyavṛkṣebhyaḥ sarvatūryasaṁgītibhyaḥ sarvanirmāṇavyūhebhyaḥ ekaikasmādārambaṇāt sarvatathāgataviṣayaprabhavaṁ nigarjamānāḥ sarvagandhadhūpameghānnirścārya sarvaratnārcimeghān sarvagandhadhūpārcigarbhān sarvagandhamaṇivigrahameghān sarvamaṇivastraratnābharaṇameghān sarvaratnapuṣpasumerumeghān sarvacūrṇameghān sarvatathāgataraśmimeghān vidyotayamānāḥ sarvatathāgataprabhāmaṇḍalameghānniścārayamāṇāḥ sarvavādyatūryameghān saṁghaṭṭayamānāḥ sarvatathāgatapraṇidhānanirghoṣameghān pramuñcayamānāḥ sarvatathāgatasvarāṅgarutasamudrameghān nigarjayamānāḥ sarvatathāgatalakṣaṇānuvyañjanavicitrapratibhāsameghān nidarśayamānāḥ acintyāni tathāgatotpādapūrvanimittāni saṁdarśya tasya sarvatryadhvatathāgataviṣayapatrasaṁdhidyotitaraśmimeghavyūhamahāratnarājapadmasya bodhau daśabuddhakṣetraparamāṇurajaḥsamā mahāratnarājapadmaparivārāḥ samavatiṣṭhanta| teṣāṁ ca mahāratnarājapadmaparivārāṇāṁ mahāratnapadmānāṁ kesarakarṇikāsu daśabuddhakṣetraparamāṇurajaḥsamāni mahāmaṇiratnagarbhāṇi siṁhāsanāni prādurabhūvan| teṣu ca maṇiratnagarbheṣvāsaneṣu daśabuddhakṣetraśatasahasraparamāṇurajaḥsamā bodhisattvāḥ paryaṅkaniṣaṇṇāḥ prādurbabhūvuḥ||
samanantarābhisaṁbuddhasya tasya bhagavataḥ samantajñānaratnārciśrīguṇaketurājñaḥ tathāgatasya anuttarāṁ samyaksaṁbodhim, atha tāvadeva daśasu dikṣu sarvalokadhātutathāgatā anuttarāṁ samyaksaṁbodhimabhisaṁbudhya yathāśayānāṁ sattvānāmabhimukhaṁ dharmacakraṁ pravartayāmāsuḥ| tena tato lokadhātoraprameyāḥ sattvāḥ sarvadurgativinipātebhyo vinivartitāḥ| aprameyāḥ sattvāḥ svargopapattipratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ śrāvakabhūmau pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ pratyekabodhau paripācitāḥ| aprameyāḥ sattvā vegaprabhāniryāṇāyāṁ bodhau paripācitāḥ| aprameyāḥ sattvā vimalaparākramadhvajāyāṁ bodhau paripācitāḥ| aprameyāḥ sattvāḥ dharmaprabhāvanābhavananiryāṇāyāṁ bodhau pratiṣṭhāpitāḥ| aprameyāḥ sattvā indriyapariśuddhiprabhāvanāniryāṇāyāṁ bodhau paripācitāḥ| aprameyāḥ sattvāḥ balasamatāsamudācārānugamaniryāṇāyāṁ bodhau paripācitāḥ| aprameyāḥ sattvā dharmanagarābhimukhaviṣayayānasaṁbhavaniryāṇāyāṁ bodhau pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ sarvatrānugatarddhyabhisaṁbhinnanayayānananiryāṇāyāṁ bodhau pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ caryāprayogasamavasaraṇanayaniryāṇāyāṁ bodhau pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ samādhiprasthānanayaniryāṇāyāṁ bodhau pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ sarvārambaṇaviṣayapariśuddhimaṇḍalanayaniryāṇāyāṁ bodhau pratiṣṭhāpitāḥ| aprameyāḥ sattvā bodhisattvabodhau cittamutpāditāḥ| aprameyāḥ sattvā bodhisattvamārge pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ pāramitāmārgaviśuddhau pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ prathamāyāṁ bodhisattvabhūmau pratiṣṭhāpitāḥ| evaṁ tasya tathāgatasya acintyena buddhavṛṣabhitāvikurvitena dharmacakraṁ pravartayataḥ praticittakṣaṇamanantāprameyāḥ sattvā dvitīyāyāṁ tṛtīyāyāṁ caturthyāṁ pañcabhyāṁ ṣaṣṭhyāṁ saptamyāmaṣṭabhyāṁ navamyām, aprameyāḥ sattvā daśabhyāṁ bhūmau pratiṣṭhāpitāḥ| aprameyāḥ sattvāḥ praṇidhānavaiśeṣikāyāṁ bodhisattvacaryāyāmavatāritāḥ| aprameyāḥ sattvāḥ samantabhadrabodhisattvacaryāpraṇidhānaviśuddhau pratiṣṭhāpitāḥ| evaṁ tasya tathāgatasya acintyena buddhavṛṣabhitāvikurvitena dharmacakraṁ pravartayataḥ praticittakṣaṇamanantamadhyasattvadhāturvinayamagamat| tasmiṁśca lokadhātau sarvasattvā yathāśayāstasya tathāgatasya nānātmabhāvopāyakauśalyapramuktāṁ dharmadeśanāmājānanti sma||
tasyāṁ khalu punā ratnakusumapradīpāyāṁ rājadhānyāṁ rūpavarṇaviṣayaparibhogamadamattānāṁ sattvānāmanyonyamavamanyamānānāṁ vinayavaśaṁ samupādāya samantabhadro bodhisattva udāravarṇarūpagatamabhinirmāya tāṁ rājadhānīmanuprāptaḥ| tasyodārayā prabhayā sarvā sā rājadhānyavabhāsitā| yā ca tasyā rājadhānyāḥ prabhā, yā ca rājñaścakravartino vairocanaratnapadmagarbhaśrīcūḍasya svaśarīraniryātā prabhā, yā ca strīratnasya prabhā, yā ca ratnavṛkṣāṇāṁ prabhā, yā ca mahāmaṇiratnasya prabhā, yā ca candrasūryagrahanakṣatrajyotiṣāṁ prabhā, yā ca sarvajambudvīpe prabhā, sā ca sarvā na prajñāyate sma| tadyathāpi nāma āditye udite vigate'ndhakāre na candragrahanakṣatrajyotiṣāṁ nāgnerna maṇīnāṁ prabhā prajñāyate sma, evameva samantabhadrasya bodhisattvasya prabhayābhibhūtāḥ tatra jambudvīpe sarvaprabhā na prajñāyate sma| tadyathāpi nāma jāmbūnadakanakabimbasya purato maṣivigraho na śobhate na bhāsate na tapati na virocate, evameva samantabhadrasya bodhisattvasya purataḥ teṣāṁ sattvānāṁ rūpakāyā na śobhante, na bhāsante, na tapanti, na virocante||
teṣāmetadabhavat-ko'nvayaṁ bhaviṣyati devo vā brahmā vā, yasya purato vayaṁ na śobhāmahe, na bhāsāmahe, na tapāmo na virocāmahe kāyena vā prabhayā vā śubhayā vā varṇena vā tejasā vā? na cāsya śaknumo nimittamudgrahītum||
atha khalu samantabhadro bodhisattvaḥ tasyā ratnakusumapradīpāyā rājadhānyā madhye vairocanaratnapadmagarbhaśrīcūḍasya rājñaścakravartino vimānasyoparyantarikṣe sthitvā taṁ vairocanaratnapadmagarbhaśrīcūḍaṁ rājānaṁ cakravartinametadavocat-yat khalu mahārāja jānīyāḥ-tathāgato'rhan samyaksaṁbuddho loka utpannaḥ| ihaiva tava vijite samantadharmāvabhāsadharmameghanirghoṣadhvajabodhimaṇḍe viharati||
atha khalu samantajñānārcipadmabhadrābhirāmanetraśrīcandrā rājaduhitā samantabhadrasya bodhisattvasya rūpakāyaṁ dṛṣṭvā prabhāvikurvitamābharaṇanirghoṣaṁ ca śrutvā mahāprītiprāmodyavegajātā tasyāṁ velāyāmevaṁ cittamutpādayāmāsa-yanme kiṁcidupacitakuśalamūlaṁ tenāhamīdṛśaṁ kāyaṁ pratilabheyam| īdṛśamalaṁkāram, īdṛśāni lakṣaṇāni, īdṛśamīryāpatham, īdṛśīmṛddhim| yathā anenāndhakārāyāṁ rātrau sattvānāmavabhāsaṁ saṁjanayya buddhotpādaḥ saṁprakāśitaḥ, tathāhamapi sattvānāmajñānāndhakāraṁ vidhūya mahājñānālokaṁ kuryām| yatra yatra cotpadyeyam, sarvatrāvirahitā syāmanena kalyāṇamitreṇa||
atha khalu kulaputra vairocanaratnapadmagarbhaśrīcūḍaścakravartī sādha caturaṅgena balakāyena, sārdhaṁ saptabhī ratnaiḥ, sārdhaṁ strīgaṇaparivāreṇa, sārdhaṁ putrāmātyanaigamairjānapadaiḥ, mahatyā rājarddhyā, mahatā rājānubhāvena tasyā ratnakusumapradīpāyā rājadhānyā uccālya yojanamūrdhvaṁ vihāyasyabhyudgamya sarvaṁ jambudvīpaṁ sarvāvatīṁ cāturdvīpikalokadhātuṁ mahāvabhāsena spharitvā sarvasattvānāṁ buddhadarśanasamādāpanārthaṁ sarvaratnaparvateṣu pratibhāsaṁ saṁdarśya sarvacāturdvīpikalokadhātuparyāpannānāṁ sattvānāmabhimukhaṁ sthitvā tadbuddhadarśanaṁ gāthābhigītena saṁvarṇayāmāsa—
buddha loke samutpannastrātā yaḥ sarvadehinām|
sarve vrajanta utthāya draṣṭuṁ lokavināyakam||20||
kadācitkalpakoṭībhirutpadyante tathāgatāḥ|
prakāśayanti te dharmaṁ hitārthaṁ sarvadehinām||21||
dṛṣṭvā lokaṁ viparyastamajñānatimirāvṛtam|
saṁsāraduḥkhābhihataṁ saṁjanya mahatīṁ kṛpām||22||
kalpakoṭīrasaṁkhyeyāścaritā bodhicārikā|
sattvānāṁ paripākārthaṁ sarvaduḥkhopaśāntaye||23||
paryatyajan hastapādā karṇanāsā śirāṁsi ca|
kalpānanantaparyantā buddhabodhyamṛtāptaye||24||
durlabhāḥ kalpakoṭībhirloke lokavināyakāḥ|
amoghaṁ śravaṇaṁ yeṣāṁ darśanaṁ paryupāsanam||25||
bodhyāsananiṣaṇṇo'yaṁ dṛśyate vadatāṁ varaḥ|
māraṁ sasainyaṁ nirjitya vibuddho bodhimuttamām||26||
buddhakāyaṁ ca vīkṣadhvaṁ anantaraśmimaṇḍalam|
nānāvarṇaṁ viniḥsṛtya prahlādayati yajjagat||27||
raśmimeghānasaṁkhyeyān buddharomaviniḥsṛtān|
vindanti prītimatulāṁ sattvā yairavabhāsitāḥ||28||
svakasvakena cittena pūjayadhvaṁ vināyakam|
janayitvā mahardvīryameta yāmastadantikam||29||
atha khalu rājā vairocanaratnapadmagarbhaśrīcūḍaścābhirgāthābhiḥ svavijitavāsinaḥ sarvān sattvān saṁcodya daśabhirvividhapūjāmeghasahasraiścakravartikuśalamūlapariniṣpannaiḥ samantāvabhāsadharmameghanirghoṣadhvajaṁ bodhimaṇḍaṁ samantādabhipravarṣan yena sa bhagavān samantajñānaratnārciśrīguṇaketurājastathāgataḥ tenopasaṁkrāntaḥ sarvaratnacchatrameghasaṁchāditamākāśaṁ kurvan, sarvapuṣpavitānameghavitatamākāśaṁ kurvan, sarvavastrameghasaṁchāditālaṁkāramākāśaṁ kurvan, sarvaratnakiṅkiṇījālameghairgaganamalaṁkurvan, sarvagandhasāgaranirdhūpitagandhārcimeghālaṁkāraṁ gaganatalamadhitiṣṭhan, sarvaratnāsanamaṇiratnavastraprajñaptaviracanameghālaṁkāraṁ gaganatalamadhitiṣṭhan, sarvaratnadhvajameghocchritālaṁkāraṁ gaganatalamadhitiṣṭhān, sarvabhavanavimānameghasaṁchannālaṁkāraṁ gaganatalamadhitiṣṭhan, sarvapuṣpameghasaṁchannālaṁkāraṁ gaganatalamadhitiṣṭhan, sarvapūjāvyūhameghābhipravarṣaṇālaṁkāraṁ gaganatalamadhitiṣṭhan| upasaṁkramya bhagavataḥ samantajñānaratnarciśrīguṇaketurājasya tathāgatasya pādau śirasābhivandya taṁ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya tasya bhagavataḥ purataḥ samantadigvidyotitamahāmaṇiratnapadmagarbhāsane nyaṣīdat||
atha khalu samantajñānaratnārciḥpadmabhadrābhirāmanetraśrīcandrā cakravartiduhitā svānyābharaṇāni kāyānnirmucya tairābharaṇaistaṁ bhagavantaṁ samantajñānaratnārciśrīguṇaketurājānaṁ tathāgatamabhyavakirat| atha tānyābharaṇāni tasya bhagavataḥ upari mūrdhasaṁdhau mahāmaṇiratnābharaṇacchatraṁ saṁsthitamabhūvan vicitramaṇiratnajālaparikṣiptaṁ nāgendrakāyaparigṛhītaṁ sarvābharaṇaśarīrasusaṁsthitaparimaṇḍalaṁ daśābharaṇacchatramaṇḍalaparivāritamekāntapariśuddhaṁ kūṭāgārasaṁsthānavicitravyūhaṁ sarvaratnābharaṇameghasaṁchāditaṁ sarvamaṇirājadrumavyūhasaṁchannaṁ sarvagandhasāgaramaṇirājasamalaṁkṛtam| tasya madhye dharmadhātuprabhavasarvaratnamaṇiśākhāpralambaṁ nāma mahābodhivṛkṣamadrākṣīt anantamadhyavyūhanirdeśaṁ pradakṣiṇanānāvyūhasaṁdarśanam| tatra vairocanaṁ nāma tathāgatamadrākṣīt anabhilāpyabuddhakṣetraparamāṇurajaḥsamairbodhisattvaiḥ parivṛtaṁ puraskṛtaṁ sarvaiḥ samantabhadrabodhisattvacaryāpraṇidhānaniryātaiḥ nānābodhisattvairacintyavyūhāsaṁbhinnavihāribhiḥ, sarvalokendrāṁśca tadabhimukhānadrākṣīt| tasya bhagavato vairocanasyānantamadhyaṁ buddhavikurvitamadrākṣīt, pūrvabodhisattvacaryākalpaparaṁparāṁ ca avatarati sma| tasyāśca lokadhātoḥ saṁvartavivartakalpānavatarati sma| tatra lokadhātāvatītāṁ buddhavaṁśaparaṁparāmavatarati sma| tasyāṁ ca lokadhātau samantabhadrabodhisattvamadrākṣīt| sarvatathāgatapādamūleṣu buddhapūjāprayuktasarvasattvaparipākavinayābhimukhaṁ cādrākṣīt| sarvabodhisattvāṁśca samantabhadrasya bodhisattvasya kāye pratibhāsaprāptān, ātmānaṁ ca tatraivānugatamadrākṣīt sarvatathāgatapādamūleṣu| samantabhadrasya bodhisattvasya kāyapratibhāsaprāptasarvabodhisattvapādamūleṣu sarvasattvabhavaneṣu, tāsu ca lokadhātuṣvekaikasmin lokadhātau buddhakṣetraparamāṇurajaḥsamān lokadhātūnadrākṣīt| sasaṁdhivyūhān, sapratiṣṭhānān, sasaṁsthānān, saśarīrān, sanānāvyūhapariśuddhān, nānāvyūhameghaparisaṁchannān, nānākalpanāmasaṁkhyeyān, nānātathāgatavaṁśanirdeśān, nānātryadhvanayāvatārān, nānādikprasarapraveśān, nānādharmadhātuprasaraparyāpannān nānādharmadhātutalapraveśān, nānākāśatalavyavasthānān, nānābodhigaṇḍavyūhān, nānātathāgatavikurvitaprabhān, nānābuddhasiṁhāsanavyūhān, nānātathāgataparṣanmaṇḍalasamudrān nānātathāgataparṣanmaṇḍalaparivartān nānātathāgatopāyakauśalyaparidīpanān, nānātathāgatadharmacakrapravartananayān, nānātathāgatasvarāṅgarutanirghoṣamuktān nānāmantranayasāgaranirdeśān nānāsūtrāntameghānuravamāṇānadrākṣīt| dṛṣṭvā ca bhūyasyā mātrayā mahāprītiprasādavegān pratyalabhata||
tasyā mahāprītivegasaṁjātāyāḥ sa bhagavān samantajñānaratnārciḥśrīguṇaketurājastathāgataḥ sarvatathāgatadharmacakranirghoṣaṁ nāma sūtrāntaṁ saṁprakāśayāmāsa daśabuddhakṣetraparamāṇurajaḥsamasūtrāntaparivāram| tasyāstaṁ sūtrāntaṁ śrutvā daśa samādhimukhaśatasahasrāṇyavakrāntāni mṛdūni sukhasaṁsparśanāni| tadyathāpi nāma taddivasāvakrāntasya garbhasya mātuḥ kukṣau vijñānam, tadyathāpi nāma sattvānāṁ karmābhinirhāram, tadyathāpi nāma taddivasāvaruptasya sālakalyāṇavṛkṣasya bījāṅkurahetuḥ, evameva te samādhayo mṛdavaḥ kamanīyāḥ| yaduta sarvatathāgatābhimukhavijñāpano nāma samādhiḥ| sarvakṣetraprasarānugatāvabhāso nāma samādhiḥ| sarvatryadhvanayāvatārapraveśo nāma samādhiḥ| sarvatathāgatadharmacakranirghoṣo nāma samādhiḥ| sarvabuddhapraṇidhānasāgaravijñāpano nāma samādhiḥ| sarvasaṁsāraduḥkhapratipīḍitasarvaniryāṇanirghoṣavijñāpano nāma samādhiḥ| sarvasattvatamondhakāravidhamanapraṇidhānavyūho nāma samādhiḥ| sarvasattvaduḥkhavipramokṣapraṇidhivilambo nāma samādhiḥ| sarvasattvasukhaniṣpattisaṁbhavo nāma samādhiḥ| sarvasattvaparipākavinayāparikhedagarbho nāma samādhiḥ| sarvabodhisattvamārgāvataraṇadhvajo nāma samādhiḥ| sarvabodhisattvabhūmyākramaṇasaṁbhavavyūho nāma samādhiḥ| evaṁpramukhāni asyā daśa samādhimukhaśatasahasrāṇyavakrāntāni||
sā sūkṣmasamāhitacittā aniñjanacittā praharṣitacittā samāśvāsitacittā anābhāsacittā kalyāṇamitreṣvanugatacittā gambhīrasarvajñatārambaṇacittā maitrānugamanasāgaraprasṛtacittā sarvābhiniveśoccalitacittā sarvalokaviṣayāsaṁvāsacittā tathāgataviṣayāvataraṇacittā sarvabuddharūpavarṇasāgarāvabhāsitacittā akṣubhitacittā anīritacittā apratihatacittā abhinnacittā anunnatacittā anavanatacittā akhinnacittā anivartyacittā asaṁsīdanacittā sarvadharmasvabhāvanidhyapticittā sarvadharmasvabhāvanayasāgarānugatacittā sarvadharmapravicayanayānugatacittā sarvasattvasamudrāvataraṇacittā sarvajagatparitrāṇacittā vipulabuddhasamudrāvabhāsasaṁjātacittā, sarvatathāgatapraṇidhānasāgarāvataraṇacittā sarvāvaraṇaparvatavikiraṇacittā vipulapuṇyasaṁbhārasamudānayanacittā daśatathāgatabalapratilābhābhimukhacittā sarvabodhisattvaviṣayāvabhāsapratilabdhacittā sarvabodhisattvasaṁbhārasaṁvartanacittā sarvadiksamudraspharaṇacittā samantabhadramahāpraṇidhānādhyālambanatāyai, daśabuddhakṣetraparamāṇurajaḥsamaiḥ praṇidhānasamudraiḥ sarvatathāgatānāṁ pūrvapraṇidhānaṁ svabuddhakṣetrapariśuddhaye'bhinirharati sma, yaduta sarvasattvaparipākavinayāya dharmadhātunayasamudraprasaraparijñāyai dharmadhātunayasamudrāvataraṇatāyai sarvabuddhakṣetreṣvaparāntakalpabodhisattvacaryāvataraṇatāyai sarvabodhisattvacaryāmaṇḍalāparāntakalpasaṁvāsanatāyai sarvatathāgatopasaṁkramaṇatāyai sarvakalyāṇamitrārāgaṇatāyai sarvatathāgatapūjopasthānaparipūraṇatāyai praticittakṣaṇaṁ sarvajñajñānavirohaṇavibodhanabodhisattvacaryānupacchedanatāyai| evaṁpramukhairdaśabuddhakṣetrapramāṇurajaḥsamaiḥ praṇidhānābhinirhāramukhasamudraiḥ samantabhadrāyāṁ bodhisattvacaryāyāṁ praṇidhimabhinirharati sma tasyāḥ samantabhadrabodhisattvacaryāpraṇidhyabhinirhārāya||
sa bhagavān samantajñānaratnārciśrīguṇaketurājastathāgataḥ pūrvakuśalamūlāni saṁcodayati udyotayati saṁdarśayati vivṛṇoti vibhajati saṁprakāśayati sārīkaroti avipraṇāśatāyai, vipulīkaroti mahāspharaṇatāyai, sthāpayati sarvajñatāpramāṇīkaraṇatāyai, yaduta prathamacittotpādamupādāya tathāgatapūrvapraṇidhisamudrāsaṁkhyeyapratilābhāya||
bhūtapūrvaṁ kulaputra atīte'dhvani tataḥ pareṇa daśame kalpe maṇisūryacandravidyotitaprabhāyāṁ lokadhātau candradhvajaśrīketoḥ tathāgatasya pravacane samantajñānārciḥpadmabhadrābhirāmanetraśrīcandrayā dārikayā samantabhadrabodhisattvasamādāpitayā pralugnastathāgatavigrahaḥ padmaniṣaṇṇaḥ pratisaṁskāritaḥ| pratisaṁskārya citritaḥ| citrayitvā ratnapratimaṇḍitaḥ kṛtaḥ| anuttarāyāṁ samyaksaṁbodhau cittamutpāditaṁ samantabhadrabodhisattvakalyāṇamitramāgamya| sā tena kuśalamūlena avinipātadharmiṇī sadā devendrakuleṣu manuṣyendrakuleṣu copapannā, sarvatra cābhirūpābhūt prāsādikā darśanīyā paramaśubhavarṇapuṣkalatayā samanvāgatā| sadā ca avirahitābhūttathāgatadarśanena samantabhadrabodhisattvena| tenaiva ca kalyāṇamitreṇa tasyāṁ tasyāṁ jātau paripācitā saṁcoditā smāritā| etarhi ca punastayā samantabhadro bodhisattva ārāgito'tyantāvirāgaṇatayā||
tatkiṁ manyase kulaputra-anyaḥ sa tena kālena tena samayena vairocanaratnapadmagarbhaśrīprabhācūḍo nāma rājacakravartī ? na khalu punaste kulaputra evaṁ draṣṭavyam| maitreyaḥ sa bodhisattvaḥ tena kālena tena samayena vairocanaratnapadmagarbhaśrīprabhācūḍo nāma rājābhūccakravartī| syātkhalu punaste kulaputra evam-anyā sā tena kālena tena samayena saṁpūrṇaśrīvakrā nāma rājabhāryābhūt? na khalu evaṁ draṣṭavyam| iyaṁ praśāntarutasāgaravatī nāma rātridevatā, yā mamānantaraṁ saṁniṣaṇṇā| tatkiṁ manyase kulaputra-anyā sā tena kālena tena samayena samantajñānārciḥpadmabhadrābhirāmanetraśrīcandrā nāma rājaduhitā abhūt? na khalvevaṁ draṣṭavyam| ahaṁ sā tena kālena tena samayena samantajñānārciḥpadmabhadrābhirāmanetraśrīcandrā nāma rājaduhitā abhūvam| yanme dārikābhūtayā indradhvajaketostathāgatasya pravacane pralugnastathāgatavigrahaḥ padmodgataḥ pratisaṁskāritaḥ, sa me heturabhūt yāvadanuttarāyāḥ samyaksaṁbodheḥ| yadā cāsmi samantabhadreṇa bodhisattvena anuttarāyāṁ samyaksaṁbodhau samādāpitā, sa me kulaputra prathamacittotpādo bodhāya abhūt| yadā ca sa me bhagavān samantajñānārciḥśrīguṇaketurājaḥ tathāgata upasaṁkramya ābharaṇairavakīrṇaḥ, tathāgatavikurvitaprātihāryaṁ ca dṛṣṭvā dharmaśca me tasya bhagavato'ntikācchrutaḥ, tadā mayaiṣa sarvalokābhimuikhajagadvinayanidarśano bodhisattvavimokṣaḥ pratilabdhaḥ| sarve ca te sumeruparamāṇurajaḥsamāstathāgatā ārāgitā abhirādhitāḥ, sarvopakaraṇapūjāsatkāreṇa ca satkṛtāḥ| yaśca taistathāgatairdharmo bhāṣitaḥ, sa me sarvaṁ śrutaḥ| teṣāṁ cāsmi tathāgatānāmavavādānuśāsanīṣu pratipannā| teṣu ca me tathāgateṣu tīvraṁ gauravaṁ pratilabdhaṁ yathārūpeṇa gauraveṇa ekacittakṣaṇe tān sarvāṁstathāgatāṁstāni bodhisattvaparṣanmaṇḍalāni tāni ca sarvāṇi buddhakṣetrāṇi paśyāmi||
tasyāṁ ca vairocanaśriyāṁ lokadhātau saṁvṛttāyāṁ tatra ca virajomaṇḍale kalpe nirgate'nantare maṇicakravicitrapratimaṇḍitavyūhā nāma lokadhāturmahāprabhaśca nāma kalpo'bhūt| tatra pañca buddhaśatānyutpannāni| tāni mayā sarvāṇyārāgitāni| tasmiṁśca khalu mahāprabhe kalpe mahākaruṇameghadhvajo nāma tathāgataḥ prāthamakalpiko'bhūt| sa mayā rātridevatābhūtayā abhiniṣkrāman pūjitaḥ| tasyānantaraṁ vajranārāyaṇaketurnāma tathāgata utpannaḥ| sa mayā cakravartibhūtayā pūjitaḥ| tena ca me sarvabuddhotpādasaṁbhavo nāma sūtrāntaḥ saṁprakāśito daśabuddhakṣetraparamāṇurajaḥsamasūtrāntaparivāraḥ| sa ca me śrutaḥ udgṛhītaḥ| tasyānantaraṁ jvalanārciḥparvataśrīvyūho nāma tathāgata utpannaḥ| sa me śreṣṭhiduhitṛbhūtayā pūjitaḥ| tena ca me tryadhvāvabhāsagarbho nāma sūtrāntaḥ saṁprakāśito jambudvīpaparamāṇurajaḥsamasūtrāntaparivāraḥ| sa ca me śrutaḥ udgṛhītaḥ| tasyānantaraṁ sarvadharmasamudrābhyudgatavegarājo nāma tathāgato loka udapādi| sa mayā asurarājabhūtayā pūjitaḥ| tena ca me sarvadharmadhātutalajñānabhedo nāma sūtrāntaḥ saṁprakāśitaḥ pañcasūtrāntaśataparivāraḥ| sa ca me śrutaḥ udgṛhītaḥ| tasyānantaraṁ gambhīradharmaśrīsamudraprabho nāma tathāgata utpannaḥ| sa me nāgendrakanyābhūtayā pūjitaścintārājamaṇiratnameghavarṣamabhipravarṣantyā| tena ca me prītisāgaravivardhanavego nāma sūtrāntaḥ saṁprakāśito daśasūtrāntakoṭīśatasahasraparivāraḥ| sa ca me śrutvodgṛhītaḥ| tasyānantaraṁ ratnaśikharārciḥparvatapradīpo nāma tathāgataḥ utpannaḥ| sa ca me sāgaradevatābhūtayā ratnapadmameghavarṣairupasaṁkramya pūjitaḥ| tena ca me dharmadhātusāgaranayaprabho nāma sūtrāntaḥ saṁprakāśito daśabuddhakṣetraparamāṇurajaḥsamasūtrāntaparivāraḥ| sa ca me śrutvodgṛhītaḥ, smṛtyā ca saṁdhāritaḥ| tasyānantaraṁ guṇasamudrāvabhāsamaṇḍalaśrīrnāma tathāgata utpannaḥ| sa me pañcābhijñaṛṣibhūtayā maharddhivikurvitena ṣaṣṭiṛṣisahasraparivṛtayā upasaṁkramaya gandhapuṣpaśikharameghānabhipravarṣantyā pūjitaḥ| tena ca me anālayadharmapradīpo nāma sūtrāntaḥ saṁprakāśitaḥ ṣaṣṭisūtrāntasahasraparivāraḥ| sa ca me śrutvodgṛhītaḥ, tasyānantaraṁ vairocanaśrīgarbho nāma tathāgata utpannaḥ| ahaṁ ca samatārthasaṁbhavā nāma pṛthivīdevatā abhuvam| sā ahamaprameyapṛthivīdevatāparivārā sarvaratnadrumakośebhyo ratnapuṣpameghavarṣāṇyutsṛjamānā sarvaratnahārameghān pravarṣamāṇā upasaṁkrāntā tasya tathāgatasya pūjākarmaṇe| tena ca me sarvatathāgatasaṁbhavajñānākaragarbho nāma sūtrāntaḥ saṁprakāśito'prameyasūtrāntaparivāraḥ| sa ca me śrutvā dhārito na vipraṇāśitaḥ|
teṣāṁ khalu kulaputra pañcānāṁ buddhaśatānāṁ sarvapaścimo dharmadhātugaganapūrṇaratnaśikharaśrīpradīpo nāma tathāgato loka udapādi| ahaṁ ca tena kālena abhirāmaśrīvakrā nāma naṭadārikā abhūvam| sā ahaṁ tasya tathāgatasya nagarapraveśasamaye nāṭake pravṛtte buddhānubhāvena ūrdhvaṁ gaganatale sthitvā gāthāsahasreṇa taṁ tathāgatamabhiṣṭuvantī upasaṁkrāntā| tena ca me dharmadhātuvidyotitavyūhaṁ nāma raśmimūrṇakośādutsṛjya sarvakāyo'vabhāsitaḥ| tayā ca me raśmyā samanantaraspṛṣṭayā dharmadhātunayāvartagarbho nāma vimokṣaḥ pratilabdhaḥ||
iti hi kulaputra etān pramukhān kṛtvā yāni tatra maṇicakravicitrapratimaṇḍitavyūhāyāṁ lokadhātau mahāprabhe kalpe pañca buddhaśatānyutpannāni, tāni mayā sarvāṇyārāgitāni, pūjā ca me teṣāṁ tathāgatānāṁ kṛtā| yaśca me taistathāgatairdharmo deśitaḥ, taṁ sarvaṁ smarāmi| ekapadavyañjanamapi me tato dharmanayānna vipramuṣitam| ekaikasya ca me tathāgatasyāntikamupasaṁkrāmantyā aparimāṇānāṁ sattvānāmarthaḥ kṛto buddhadharmasaṁvarṇanatayā| ekaikasya ca me tathāgatasya antikāt tryadhvajñānagarbhadharmadhātuvipulo nāma dharmadhātuśarīrasāgaraḥ sarvajñatāvidyudavabhāsaḥ pratilabdhaḥ sarvasamantabhadracaryāsaṁvāsasamavasaraṇaḥ| etarhyapi me kulaputra praticittakṣaṇamanantamadhyāstathāgatā ābhāsamāgacchanti| sarveṣāṁ ca me teṣāṁ tathāgatānāṁ sahadarśanāt sarvajñatāvidyudavabhāsā āśaye'vakrāntā apratilabdhapūrvā adṛṣṭapūrvāḥ| na ca samantabhadrāyā bodhisattvacaryāyā uccalāmi| tatkasya hetoḥ? anantamadhyanirdeśa eṣa sarvajñatāvidyudavabhāsapratilambhaḥ||
atha khalu samantasattvatrāṇojaḥśrī rātridevatā tasyāṁ velāyāṁ tameva sarvalokābhimukhajagadvinayanidarśanaṁ bodhisattvavimokṣaṁ bhūyasyā mātrayā pradarśayamānā buddhādhiṣṭhānena sudhanaṁ śreṣṭhidārakaṁ gāthābhiradhyabhāṣata—
śṛṇu sūdhanā vacanametu mamā gambhīra durdṛśa durāvagaham|
sarvatriyadhvatalabhedanayaṁ dharmābhamaṇḍalasamantaprabham||30||
yatha saṁbhuta prathama cittu mamā bodhāya buddhaguṇaprārthanayā|
yatha bodhivimokṣu ayu labdhu maṁyā etaṁ śṛṇohi pravibhāganayam||31||
itu buddhakṣetraparamāṇurajaḥsamakalpapūrvatu pareṇa tataḥ|
vairocanadhvajapradīpaśirī atra lokadhātu vipulā vimalā||32||
kalpo abhū virajamaṇḍalu yo acchinnu yatra jinavaṁśu abhūt|
tasmin sumeruparamāṇusamā upapadyiṣū daśabalā anighā||33||
tasmin samantaratanārciśirī guṇaketurāja prathamaḥ sugataḥ|
dharmadhvajaḥ śirisumeru jino guṇakeśarīśvaru caturtha jinaḥ||34||
jinu śāntirāja samitāyuratho yaśaparvato guṇasumeruśirī|
jinabhāskaraḥ śaśimukho bhagavānete daśa prathama atra naye||35||
gaganālayo jinu samataprabho diśasaṁbhavaḥ smṛtisamudramukhaḥ|
abhyudgatā jinu sumeruśirī dharmārciparvataśirī sugataḥ||36||
padmodgato navamu kāruṇiko jinu dharmadhātukusumo daśamaḥ|
buddhosamudra paridīpayato eṣā daśā dvitiya atra naye||37||
prabhaketurājamati jñānamati citrārtha indraśiri devamati|
jinu vegarājamati jñānaśirī avabhāsarāja prabhaketuśirī||38||
vikrāntadevagati nāma jino tatha dharmadhātupadumo daśamaḥ|
evaṁ nayaṁ vipula darśayato tṛtiyā daśā bhavati atra naye||39||
ratnārciparvataśirī bhagavāṁstadanantaraṁ guṇasamudraśirī|
dharmaprabho padumagarbhaśirī gaticandranetranayanaḥ sugataḥ||40||
gandhaprabho maṇisumeruśirī gandharvakāyu prabharājaḥ|
maṇigarbharāja śiritejavatī daśamo jinaḥ praśamarūpagatiḥ||41||
tadanantaraṁ vipulabuddhi jino ratanaprabho gaganameghaśirī|
varalakṣaṇaḥ śiri babhūva jino bratamaṇḍalaśca svaśarīraprabhaḥ||42||
nārāyaṇavrata sumeruśirī guṇacakravālaśirirāju jinaḥ|
aparājitavratadhvajo bhagavān drumaparvato daśamu teṣa jinaḥ||43||
sālendrarājaśirigarbhu jino lokendrakāyapratibhāsaprabhaḥ|
abhyudgataprabhaśirī bhagavān virajaprabho dharaṇitejaśirī||44||
gambhīradharmaguṇarājaśirī jinu dharmasāgaranirghoṣamatiḥ|
merudhvajaḥ śiriprabhāsamatirdaśamo jino ratanarājaśiriḥ||45||
brahmaprabho gaganaghoṣa jinastatha dharmadhātupratibhāsaśiriḥ|
ālokamaṇḍalaprabho bhagavān daśabhedajñānaprabheketumatiḥ||46||
gaganapradīpa abhirāmaśirī vairocanaprabhaśirī sugataḥ|
puṇyaprabhāsaśiri śāntaśirī daśamo mahākaruṇameghaśirī||47||
tathatāprabho balaprabhāsamatiḥ sarvajagābhimukharūpa jinaḥ|
abhyudgatābhu abhu tatra jinastadanantaraṁ samaśarīru jinaḥ||48||
dharmodgato'tha sa abhūtsugatastadanantaraṁ anilavegaśirī|
śūradhvajo ratanagātraśirī daśamastriyadhvapratibhāsaprabhaḥ||49||
praṇidhānasāgaraprabhāsaśirī vajrāśayo giriśirī dvitiyaḥ|
tṛtīyo jino harisumeruśirī smṛtiketurājaśiri dharmamatiḥ||50||
prajñāpradīpa prabhaketuśirī tadanantaraṁ vipulabuddhi jinaḥ|
jinu dharmadhātunayajñānagatidharmaḥ samudramatijñānaśiriḥ||51||
dharmadharo ratanadānaśiri guṇacakravālaśiri meghu jinaḥ|
kṣāntipradīpaśiri tejavativegaprabhaḥ śamathaghoṣu jinaḥ||52||
śāntidhvajo jagapradīpaśiri buddho mahāpraṇidhivegaśiri|
aparājitadhvajabalo bhagavān jñānārcisāgaraśiriśca jinaḥ||53||
dharmeśvaro jina asaṅgamatirjagamantrasāgaranirghoṣamatiḥ|
sarvasvarāṅgarutaghoṣaśirī vaśavartiyajñayaśayaṣṭimatiḥ||54||
diśadeśaāmukhajago bhagavān sattvāśayaiḥ samaśarīriśiriḥ|
buddho parārthasavihāraśirī prakṛtīśarīraśiri bhadrajinaḥ||55||
ete jinā pramukha tatra abhūdupapadyi ye jina pradīpakarāḥ|
kalpaiḥ sumeruparamāṇusamaiḥ ye pūjitā jinasamudranaye||56||
tairbuddhakṣetraparamāṇusamaiḥ kalpairupapadyiṣu ye keci jināḥ|
te sarvi pūjita mayā sugatā etaṁ vimokṣanayamotariyā||57||
kalpānananta ahu cīrṇa purā etaṁ vimokṣanayu bhāvayatī|
tvamapi śruṇitva pratipadya laghu pratilapsyase nayamimaṁ nacirāt||58||
etamahaṁ kulaputra sarvalokābhimukhajagadvinayanidarśanaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyamanantamadhyabodhisattvacaryāsāgaranānādhimuktisaṁvāsānāṁ bodhisattvānāṁ nānāśayaśarīrāṇāṁ vividhendriyasāgarapariniṣpannānāṁ vicitrabodhisattvapraṇidhānasupratividdhānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, iyamihaiva bodhimaṇḍe praśāntarutasāgaravatī nāma rātridevatā, yā mamānantaraṁ jyotirdhvajamaṇirājapratimaṇḍitagarbhe padmāsane niṣaṇṇā daśarātridevatāsaṁkhyeyaśatasahasraparivārā| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārakaḥ samantasattvatrāṇojaḥśriyo rātridevatāyāḥ pādau śirasābhivandya samantasattvatrāṇojaḥśriyaṁ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokyaṁ samantasattvatrāṇojaḥśriyo rātridevatāyā antikāt prakrāntaḥ||35||
38 praśāntarutasāgaravatī|
atha khalu sudhanaḥ śreṣṭhidārakaḥ samantasattvatrāṇojaḥśriyo rātridevatāyāstaṁ sarvalokābhimukhajagadvinayanidarśanaṁ bodhisattvavimokṣaṁ bhāvayan avataran adhimucyamāno'vagāhayamāno vipulīkurvāṇaḥ spharan prasaran vaśīkurvan avabhāsayamānaḥ samavasaran yena praśāntarutasāgaravatī rātridevatā tenopasaṁkramya praśāntarutasāgaravatyā rātridevatāyāḥ pādau śirasābhivandya praśāntarutasāgaravatīṁ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya praśāntarutasāgaravatyā rātridevatāyāḥ purataḥ prāñjaliḥ sthitvā evamāha-ahamārye devate anuttarāyāṁ samyaksaṁbodhau saṁprasthitaḥ| so'haṁ kalyāṇamitrasaṁniśrayeṇa bodhisattvacaryāyāṁ śikṣamāṇo bodhisattvacaryāmavataran bodhisattvacaryāyāṁ pratipadyamāno bodhisattvacaryāyāṁ pratiṣṭhitaḥ sarvajñatāyāṁ niryātumicchāmi| tadvadasva me ārye devate kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu praśāntarutasāgaravatī rātridevatā sudhanaṁ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yastvaṁ kalyāṇamitrasaṁniśrayeṇa bodhisattvacaryāsāgaraṁ parimārgasi| ahaṁ kulaputra vipulaprītivegasaṁbhavacittakṣaṇavyūhasya bodhisattvavimokṣasya lābhinī| sudhana āha-kiṁkarmāsi devate, kiṁviṣayāsi, kiṁprayogā kiṁvyavacārā? ka etasya vipulaprītivegasaṁbhavacittakṣaṇavyūhasya bodhisattvavimokṣasya viṣayaḥ? sā avocat-ahaṁ kulaputra cittāśayasāgarapariśuddhisamatāpratipannā sarvalokarajomalavimalābhedyavyūhasaṁpratipannā avaivartyāpratyudāvartyārambhacittā ratnaparvataguṇālaṁkārākampyacittā apratiṣṭhitānālayacittā sarvajagatparitrāṇābhimukhacittā sarvabuddhasamudradarśanāvitṛptacittā sarvabodhisattvabalāśayaviśuddhacittā mahājñānāvabhāsavyūhasmṛtisāgarasaṁvāsacittā sarvasattvaśokakāntārasamatikramaṇāya pratipannā, sarvasattvaduḥkhadaurmanasyavinivartanāyābhiyuktā, sarvasattvānāṁ nāmarūpaśabdagandharasasparśasamudācāravinivartanāya pratipannā, sarvasattvānāṁ priyāpriyaviprayogasaṁprayogaduḥkhavyupaśamāya pratipannā, sarvasattvānāṁ viṣayapratyayasaṁbhavasaṁmohaduḥkhavinivartanaprayuktā, vinipatitasarvasattvapratiśaraṇabhūtā sarvasattvasaṁsārasaṁvāsaduḥkhaniḥsaraṇasaṁdarśanābhiyuktā, sarvasattvānāṁ jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsavinivartanāya pratipannā, sarvasattvānāmanuttaratathāgatasukhapariniṣpattaye pratipannā, sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīgatānāṁ sattvānāṁ sukhopasthānena tuṣṭiṁ vindāmi, teṣāṁ ca dhārmikīṁ rakṣāvaraṇaguptiṁ saṁvidadhāmi| anupūrveṇa ca tān sarvajñatāyāṁ paripācayāmi| yaduta mahābhavanavimānagatānāṁ sattvānāmanabhiratiṁ saṁjanayāmi| tāni tāni ca daurmanasyāni vyapanayāmi| sarvābhiniveśavyavacchedāya sarvadharmasvabhāvaparijñāyai ca dharmaṁ deśayāmi| mātāpitṛbhrātṛbhaginījñātisālohitasamavadhānagatānāṁ sattvānāṁ cirakālasaṁjātasnehānāṁ buddhabodhisattvasamavadhānapratilābhāya dharmaṁ deśayāmi| bhāryāputrasamavadhānagatānāṁ sattvānāṁ sarvasaṁsāraratitṛṣṇāprahāṇāya sarvasattvasamacittatāyai mahākaruṇāpratilābhāya dharmaṁ deśayāmi| antarāpaṇamadhyagatānāṁ sattvānāmāryasaṁghatathāgatadarśanasamavadhānasamavasaraṇatāyai dharmaṁ deśayāmi| bhogamadamattānāṁ sattvānāṁ kṣāntipāramitāparipūraṇāya dharmaṁ deśayāmi| nṛttagītavādyābhiratānāṁ sattvānāṁ dharmārāmaratyai dharmaṁ deśayāmi| viṣayaratigṛddhānāṁ sattvānāṁ tathāgataviṣayasamavasaraṇatāyai dharmaṁ deśayāmi| krodhāviṣṭānāṁ sattvānāṁ kṣāntipāramitāpratiṣṭhāpanatāyai dharmaṁ deśayāmi| kusīdānāṁ sattvānāṁ vīryapāramitāpariśuddhaye dharmaṁ deśayāmi| vibhrāntacittānāṁ sattvānāṁ tathāgatadhyānapāramitāpratilābhāya dharmaṁ deśayāmi| dṛṣṭikṛtagahanapraskannānāṁ sattvānāmavidyāndhakārapatitānāṁ dṛṣṭikṛtagahanāvidyāndhakāravinivartanatāyai dharmaṁ deśayāmi| duṣprajñānāṁ sattvānāṁ prajñāpāramitāpratilābhāya dharmaṁ deśayāmi| traidhātukābhiniviṣṭānāṁ sattvānāṁ saṁsāraduḥkhaniḥsaraṇāya dharmaṁ deśayāmi| hīnādhimuktānāṁ sattvānāṁ tathāgatabodhipraṇidhānaparipūraye dharmaṁ deśayāmi| ātmahitaprayuktānāṁ sattvānāṁ sarvasattvahitāvahanapraṇidhānaparipūraye dharmaṁ deśayāmi| durbalādhyāśayānāṁ sattvānāṁ bodhisattvabalapāramitāviśuddhaye dharmaṁ deśayāmi| avidyātamondhakāracetasāṁ sattvānāṁ bodhisattvajñānapāramitāviśuddhaye dharmaṁ deśayāmi| virūpakāyānāṁ sattvānāṁ tathāgatarūpakāyaviśuddhaye dharmaṁ deśayāmi| visaṁsthitaśarīrāṇāṁ sattvānāmanuttaradharmakāyaviśuddhaye dharmaṁ deśayāmi| durvarṇānāṁ sattvānāṁ sūkṣmatathāgatasuvarṇavarṇacchavitāyai kācilindikasukhasaṁsparśaśarīratāviśuddhaye dharmaṁ deśayāmi| duḥkhitānāṁ sattvānāmatyantatathāgatasukhapratilābhāya dharmaṁ deśayāmi| sukhitānāṁ sattvānāṁ sarvajñatāsukhapratilābhāya dharmaṁ deśayāmi| glānānāmāturāṇāṁ sattvānāṁ pratibhāsopamabodhisattvakāyapariniṣpattaye dharmaṁ deśayāmi| vicitraratiprasaktānāṁ sattvānāṁ bodhisattvacaryāratipratilābhāya dharmaṁ deśayāmi| daridrāṇāṁ sattvānāṁ bodhisattvadharmanidhānakośapratilābhāya dharmaṁ deśayāmi| udyānagatānāṁ sattvānāṁ buddhadharmaparyeṣṭyabhiyogāhetutāyai dharmaṁ deśayāmi| mārgagatānāṁ sattvānāṁ sarvajñatāmārgapratipattaye dharmaṁ deśayāmi| grāmagatānāṁ sattvānāṁ sarvatraidhātukaniḥsaraṇatāyai dharmaṁ deśayāmi| janapadapradeśagatānāṁ sattvānāṁ śrāvakapratyekabodhimārgasamatikramāya tathāgatabhūmipratiṣṭhāpanatāyai dharmaṁ deśayāmi| nagaragatānāṁ sattvānāṁ dharmarājanagarāvabhāsanatāyai dharmaṁ deśayāmi| vidiggatānāṁ sattvānāṁ tryadhvasamatājñānapratilābhāya dharmaṁ deśayāmi| diggatānāṁ sattvānāṁ sarvadharmajñānābhijñatāyai dharmaṁ deśayāmi| ekāntarāgacaritānāṁ sattvānāmaśubhamukhena sarvasaṁsāraratitṛṣṇāvinivartanatāyai dharmaṁ deśayāmi| doṣacaritānāṁ sattvānāṁ mahāmaitrīnayasāgarāvataraṇatāyai dharmaṁ deśayāti| mohacaritānāṁ sattvānāṁ sarvadharmamukhasamudrapravicayajñānābhijñatāyai dharmaṁ deśayāmi| samabhāgacaritānāṁ sattvānāṁ sarvayānapraṇidhānanayasāgaravaiśeṣikatāyai dharmaṁ deśayāmi| saṁsāraviṣayaratyāśayānāṁ sattvānāṁ saṁsāraviṣayarativinivartanatāyai dharmaṁ deśayāmi| sarvasaṁsāraduḥkhaspṛṣṭānāṁ sattvānāṁ sarvasaṁsāraduḥkhānupakliṣṭatāyai dharmaṁ deśayāmi| tathāgatavainayikānāṁ sattvānāmanutpādapadasaṁprakāśanatāyai dharmaṁ deśayāmi| skandhaniketāśayānāṁ sattvānāmanālayadharmagocaravihāratāyai dharmaṁ deśayāmi| saṁlīnāśayānāṁ sattvānāṁ mārgavyūhaviśeṣasaṁprakāśanatāyai dharmaṁ deśayāmi| adhimānaprāptānāṁ sattvānāṁ sarvadharmasamatākṣāntiṁ saṁprakāśayāmi| māyāśāṭhyaviṣayāśayānāṁ sattvānāṁ bodhisattvāśayapariśuddhiṁ saṁprakāśayāmi||
evamahaṁ kulaputra sarvasattvān dharmadānena saṁgṛhya sarvaduḥkhadurgatipathebhyo vinivartayamānā devamanuṣyasaṁpattisukhāni saṁdarśayamānā traidhātukāduccālayamānā sarvajñatāyāṁ pratiṣṭhāpayamānā vividhairupāyamukhaiḥ paripācayamānā mahāprītivegasamudrāvabhāsapratilabdhā modāmi, pramodāmi, āttamanaskā bhavāmi| api tu khalu punarahaṁ kulaputra sarvadigvidikṣu bodhisattvaparṣanmaṇḍalasamudrānavalokayamānā nānāpraṇidhānacaritānāṁ bodhisattvānāṁ nānākāyaviśuddhānāṁ nānāprabhāmaṇḍalavyūhānāmanantavarṇaraśmiprabhāmaṇḍalaṁ pramuñcamānānāṁ nānāsarvajñatānayasāgaraprasṛtajñānālokānāṁ nānāsamādhisamudrāvatīrṇānāṁ nānāvikurvitaviṣayāṇāṁ nānāsvarāṅgarutasāgaranirghoṣāṇāṁ nānābharaṇavibhūṣitaśarīrāṇāṁ nānātathāgatanayāvatīrṇānāṁ nānākṣetrasamudraprasaraprasṛtaśarīrāṇāṁ nānābuddhasāgarāvatīrṇānāṁ nānāpratisaṁvinnayasāgarāvatīrṇānāṁ nānātathāgatavimokṣajñānaviṣayāvabhāsitānāṁ nānājñānasāgarāvabhāsapratilabdhānāṁ nānāsamādhisamudranayavihāriṇāṁ nānādharmavimokṣavinayavikrīḍitaviṣayāṇāṁ nānāsarvajñatādvārābhimukhānāṁ nānādharmadhātugaganavyūhānāṁ nānāvyūhameghagaganaspharaṇānāṁ nānāparṣanmaṇḍalasamudravyavalokayitṝṇāṁ nānāprītivegalokadhātusaṁnipatitānāṁ nānābuddhakṣetraprasarānusṛtānāṁ nānādiksāgarasaṁnipatitānāṁ tathāgatasaṁpreṣitānāṁ nānātathāgatapādamūloccalitānāṁ nānābodhisattvagaṇaparivārāṇāṁ nānāvyūhameghapravarṣaṇānāṁ nānātathāgatanayāvatīrṇānāṁ nānātathāgatadharmasāgaravicārāṇāṁ nānājñānasamudrāvatīrṇānāṁ nānāvyūhagarbhāvabhāsananiṣaṇṇānāṁ nānāprītivegasamudrān saṁjanayāmi| te nānāprītivegasamudrasaṁjātāstathāgataparṣanmaṇḍalasamudrānavataranti paśyanti vicārayanti| teṣāṁ tathāgatabalāpramāṇatāmanuvicintayatāṁ mahāprītivegasamudrāḥ saṁbhavanti||
api tu khalu punarahaṁ kulaputra bhagavato vairocanasya lakṣaṇapratimaṇḍitāmacintyāṁ rūpakāyapariśuddhimavataramāṇā labhāmi udāraprītiprasādaprāmodyam| praticittakṣaṇamanantamadhyavarṇasamudrasaṁdarśanadharmadhātuvipulaṁ prabhāsamaṇḍalamavalokayamānā cittakṣaṇe cittakṣaṇe mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyādekaikasmādromavivarādanantamadhyabuddhakṣetraparamāṇurajaḥsamān mahāraśmisamudrān niścaramāṇān, ekaikāṁ ca raśmimanantabuddhakṣetraparamāṇurajaḥsamaraśmisamudraparivārāṁ sarvabuddhadharmadhātuspharaṇāṁ sarvasattvaduḥkhāni praśamayamānāṁ dṛṣṭvā cittakṣaṇe cittakṣaṇe mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya uttamāṅgādaṁsakūṭābhyāṁ ca praticittakṣaṇaṁ sarvabuddhakṣetraparamāṇurajaḥsamān sarvaratnārciḥparvatameghān niścaramāṇān sarvadharmadhātuspharaṇān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyādekaikasmādromavivarāt praticittakṣaṇaṁ sarvabuddhakṣetraparamāṇurajaḥsamavarṇān nānāgandharaśmimeghānniścaramāṇān sarvabuddhakṣetraspharaṇān dṛṣṭvā udārān prītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyaṁ vyavalokayāmānā praticittakṣaṇamekaikasmāllakṣaṇātsarvabuddhakṣetraparamāṇurajaḥsamān lakṣaṇamaṇḍitāṁstathāgatavigrahameghān niścaramāṇān sarvalokadhātusamudraspharaṇān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyādekaikasmādanuvyañjanātpraticittakṣaṇaṁ sarvabuddhakṣetraparamāṇurajaḥsamānaśītyanuvyañjanojjvalāṁstathāgatanirmitakāyameghān niścaramāṇān sarvabuddhakṣetrasamudraspharaṇān sarvatathāgatadharmacakranirghoṣanigarjanān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyaṁ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān buddhavikurvitameghān saprathamacittotpādān saṣaṭpāramitāmārgaviśuddhivyūhān sabodhisattvabhūmyākramaṇavikurvitān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe|
punaraparaṁ kulaputra bhagavato vairocanasya kāyātpraticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān devendrakāyameghān niścaramāṇān sarvalokadhātuspharaṇān sadevendravikurvitān devendrakāyasaṁdarśanavainayikānāṁ sattvānāmabhimukhaṁ sthitvā dharmaṁ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyāt praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamānnāgendrakāyameghān sanāgendravikurvitān nāgendrakāyasaṁdarśanavainayikānāṁ sattvānāmabhimukhaṁ sthitvā dharmaṁ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhāmi||
punaraparaṁ kulaputra tasya bhagavato vairocanasya kāyaṁ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān yakṣendrakāyameghān sayakṣendravikurvitān sarvadharmadhātuspharaṇān yakṣendrakāyasaṁdarśanavainayikānāṁ sattvānāmabhimukhaṁ sthitvā dharmaṁ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyaṁ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān gandharvendrakāyameghān sagandharvendravikurvitān sarvadharmadhātuspharaṇān gandharvendrakāyasaṁdarśanavainayikānāṁ sattvānāmabhimukhaṁ sthitvā dharmaṁ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyaṁ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamānasurendrakāyameghānniścaramāṇān sāsurendravikurvitānasurendrakāyasaṁdarśanavainayikānāṁ sattvānāmabhimukhaṁ sthitvā sarvadharmadhātugatānāṁ sattvānāṁ dharmaṁ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyaṁ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān garuḍendrakāyameghānniścaramāṇān sagaruḍendravikurvitān garuḍendrakāyasaṁdarśanavainayikānāṁ sarvadharmadhātugatānāṁ sattvānāmabhimukhaṁ sthitvā dharmaṁ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyaṁ vyavalokayamānā praticittakṣaṇamekaikasmādromakūpādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān kinnarendrakāyameghān niścaramāṇān sakinnarendravikurvitān kinnarendrakāyasaṁdarśanavinayānāṁ sattvānāṁ dharmadhātugatānāṁ sattvānāmabhimukhaṁ sthitvā dharmaṁ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyaṁ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān mahoragendrakāyameghān niścaramāṇān samahoragendravikurvitān mahoragendrakāyasaṁdarśanavineyānāṁ sarvadharmadhātugatānāṁ sattvānāmabhimukhaṁ sthitvā dharmaṁ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyaṁ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān manuṣyendrakāyameghānniścarataḥ samanuṣyendravikurvitān manuṣyendrakāyasaṁdarśanavineyānāṁ sarvadharmadhātugatānāṁ sattvānāmabhimukhaṁ sthitvā dharmāṁ deśayamānān dṛṣṭvā udārān mahāprītivegasamudrān pratilabhe||
punaraparaṁ kulaputra bhagavato vairocanasya kāyaṁ vyavalokayamānā praticittakṣaṇamekaikasmādromavivarādanabhilāpyabuddhakṣetraparamāṇurajaḥsamān brahmendrakāyameghānniścarataḥ sabrahmendravikurvitān brahmendrakāyasaṁdarśanavineyānāṁ sarvadharmadhātugatānāṁ sattvānāmabhimukhaṁ sthitvā brahmasvararutanirghoṣeṇa dharmaṁ deśayamānān dṛṣṭvā udārān dharmadhātuvipulāṁścittakṣaṇe cittakṣaṇe sarvajñatāsahagatān mahāprītivegasamudrān pratilabhe||
na ca pratilabdhapūrvān pratilabhe| nādhigatapūrvānadhigacchāmi| nāvatīrṇapūrvānavatarāmi| na sphūṭapūrvān spharāmi| na dṛṣṭapūrvān paśyāmi| na ca śrutapūrvān śṛṇomi| tatkasya hetoḥ? kiṁcāpi dharmasvabhāvalakṣaṇaparijñeyāḥ sarvadharmāḥ, ekalakṣaṇāstrayadhvapathāvatārāḥ punaranantamadhyanirdeśāḥ sarvadharmāḥ||
ayamasya kulaputra vipulaprītivegasaṁbhavacittakṣaṇavyūhasya bodhisattvavimokṣanayasamudrasyāvabhāsaḥ| api tu anantamadhyaḥ khalveṣa vimokṣo dharmadhātunayasamudrāvatāraṇatvāt| akṣaya eṣa vimokṣaḥ sarvajñatācittotpādāsaṁbhinnatvāt| aparyanta eṣa vimokṣo bodhisattvacakṣurvijñeyatvāt| atula eṣa vimokṣo'saṁbhinnadharmadhātunayatalaspharaṇatvāt| samantamukha eṣa vimokṣa ekārambaṇasarvavikurvitasamavasaraṇatvāt| amogha eṣa vimokṣaḥ sarvadharmaśarīrādvayasamudācāratvāt| anutpanna eṣa vimokṣo māyopamasamudācāratvāt| pratibhāsopama eṣa vimokṣo sarvajñatāpraṇidhānapratibhāsasaṁbhūtatvāt| nirmitopama eṣa vimokṣo bodhisattvacaryāsunirmitatvāt| mahāpṛthivīsadṛśa eṣa vimokṣaḥ sarvajagatpratiśaraṇatvāt| apskandhopama eṣa vimokṣaḥ sarvajaganmahākaruṇābhiṣyandanatayā| tejaḥskandhopama eṣa vimokṣaḥ sarvasattvatṛṣṇāsnehaparyādānatayā| vāyuskandhopama eṣa vimokṣaḥ sarvasattvasarvajñatāpratiṣṭhāpanatayā| sāgaropama eṣa vimokṣaḥ sarvajagadguṇālaṁkārālayatvāt| meruparvatarājopama eṣa vimokṣaḥ sarvadharmajñānaratnasamudrābhyudgatatvāt| vyūhanayavātamaṇḍalasadṛśa eṣa vimokṣaḥ sarvadharmavimokṣavidhivyūhanatayā| gaganopama eṣa vimokṣastradhvaprāptasarvatathāgatavikurvitāvakāśatvāt| mahāmeghopama eṣa vimokṣaḥ sarvasattvābhimukhadharmameghābhipravarṣaṇatvāt| ādityopama eṣa vimokṣaḥ sarvasattvājñānatamondhakāravidhamanatayā| candropama eṣa vimokṣo mahāpuṇyajñānasamudrasusamārjitatvāt| tathāgatopama eṣa vimokṣaḥ sarvatrānugatatvāt| svacchāyopama eṣa vimokṣaḥ karmadharmasunirmitatvāt| pratiśrutkopama eṣa vimokṣo yathādhimuktasarvadharmanirghoṣanigarjanatayā| pratibhāsopama eṣa vimokṣo yathāśayasarvasattvavijñāpanatayā| drumarājopama eṣa vimokṣaḥ sarvabuddhavikurvitasaṁkusumitatvāt| vajropama eṣa vimokṣo'bhedyadharmatvāt| cintārājamaṇiratnopama eṣa vimokṣo'nantamadhyavikurvitasamudrābhinirharaṇatayā| vimalagarbhamaṇirājopama eṣa vimokṣaḥ sarvatryadhvatathāgatavikurvitavijñaptyanāvaraṇatayā| nandidhvajamaṇiratnopama eṣa vimokṣaḥ sarvabuddhadharmacakrasamatānirghoṣatvāt| evamaparimāṇopamopanyāsānugamanirdeśo batāyaṁ kulaputra vipulaprītivegasaṁbhavacittakṣaṇavyūho bodhisattvavimokṣaḥ||
atha khalu sudhanaḥ śreṣṭhidārakaḥ praśāntarutasāgaravatīṁ rātridevatāmetadavocat-kathaṁ pratipadyamānasya devate bodhisattvasya ayamevaṁrūpo vimokṣaḥ saṁpadyate? āha-daśeme kulaputra bodhisattvānāṁ mahāsaṁbhārā mahāvitānadharmā mahāvisphārā mahādyutayo mahāvabhāsā mahāprabhāvabhāsā mahābhāgā mahāvibhāgā mahāsaṁbhavā mahāvibhavāḥ, yeṣu pratipadyamānānāṁ bodhisattvānāmayamevaṁrūpo vimokṣaḥ saṁpadyate| katame daśa? yaduta dānaṁ bodhisattvasya yathāśayasarvasattvasamudrasaṁtoṣaṇaprasṛtaṁ mahāvitānadharmaḥ| śīlaṁ bodhisattvasya sarvatathāgataguṇasamudrāvatārapratipattiprasṛtaṁ mahāvitānadharmaḥ| kṣāntirbodhisattvasya sarvadharmasvabhāvanidhyaptiprasṛtaṁ mahāvitānadharmaḥ| vīryaṁ bodhisattvasya sarvajñatāsamārambhāvivartyaprasṛtaṁ mahāvitānadharmaḥ| dhyānaṁ bodhisattvasya sarvasattvakleśapratāpapraśamanaprasṛtaṁ mahāvitānadharmaḥ| prajñā bodhisattvasya sarvadharmasamudraprajñāprasṛtā mahāvitānadharmaḥ| upāyo bodhisattvasya sarvasattvasamudraparipākavinayaprasṛto mahāvitānadharmaḥ| praṇidhānaṁ bodhisattvasya sarvakṣetrasamudraprasṛtamaparāntakoṭīgatakalpasarvakṣetrabodhisattvacaryāvataraṇatāyai mahāvitānadharmaḥ| balaṁ bodhisattvasya sarvadharmadhātunayasamudraprasṛtaṁ sarvakṣetreṣu pratikṣaṇamabhisaṁbodhidarśanāpratiprasrabdhaye mahāvitānadharmaḥ| jñānaṁ bodhisattvasya tathāgatabalaprasṛtaṁ tryadhvasarvadharmānāvaraṇajñānavijñaptaye mahāvitānadharmaḥ| ime kulaputra daśa bodhisattvānāṁ mahāsaṁbhārāṁ mahāvitānadharmāḥ, yeṣu pratiṣṭhitānāṁ bodhisattvānāmayamevaṁrūpo vimokṣaḥ saṁpadyate, viśudhyati saṁbhavati saṁvardhate samudeti prādurbhavati saṁvartate sārībhavati vipulībhavati pariniṣpadyate saṁtiṣṭhate||
sudhana āha-kiyacciraṁ saṁprasthitāsi devate anuttarāyāṁ samyaksaṁbodhau? sā avocat-asti kulaputra asya kusumatalagarbhavyūhālaṁkārasya lokadhātusamudrasya pūrveṇa daśalokadhātusamudrasahasrāṇyatikramya pareṇa sarvaratnavimalaprabhāvyūho nāma lokadhātusamudraḥ| tasya madhye sarvatathāgataprabhāpraṇidhinirghoṣo nāma lokadhātuvaṁśaḥ| tasya madhye kanakavimalaprabhāvyūho nāma lokadhātuḥ sarvaratnameghavicitra adholokadhātau sarvaratnahārajālasāgarapratiṣṭhitaḥ sarvagandhavajramaṇirājavyūhaśarīraḥ kūṭāgārapariṇāhasaṁsthāno viśuddho'saṁkliṣṭaḥ divyavimānabhavanameghasaṁchāditaḥ| tatra samantāvabhāsadhvajo nāma kalpaḥ| tasmin lokadhātau sarvaratnagarbhavicitrābho nāma bodhimaṇḍo'bhūt| tatra bhagavānavivartyadharmadhātunirghoṣo nāma tathāgato'nuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| ahaṁ ca tena kālena tena samayena tasmin bodhivṛkṣe puṇyapradīpasaṁpatketuprabhā nāma bodhimaṇḍadevatā abhūvam| tayā me tasya tathāgatasya abhisaṁbodhivikurvitaṁ dṛṣṭvā anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| tasya ca me tathāgatasya sahadarśanena tathāgataguṇasamudrāvabhāso nāma samādhiḥ pratilabdhaḥ| tasyānantaraṁ tasminneva lokadhātau samantasaṁpūrṇaśrīgarbhāyāṁ rājadhānyāṁ tatraiva bodhimaṇḍe dharmadrumaparvatatejo nāma tathāgato'bhisaṁbuddhaḥ| ahaṁ ca tataścyutvā tatraiva bodhimaṇḍe jñānaśrīpuṇyaprabhā nāma rātridevatā abhūvam| tayā me tasya bhagavato dharmadrumaparvatatejastathāgatasya dharmacakrapravartanavikurvitaṁ dṛṣṭvā sarvajagatsaṁdarśanasamatāvabhāsaviṣayo nāma samādhiḥ pratilabdhaḥ| tasyānantaraṁ tatraiva bodhimaṇḍe sarvadharmasāgaranirghoṣarājo nāma tathāgata ārāgitaḥ| tasya me sahadarśanena sarvadharmabhūmisaṁvardhanasthāno nāma samādhiḥ pratilabdhaḥ| tasyānantaraṁ tatraiva bodhimaṇḍe ratnaraśmipradīpadhvajarājo nāma tathāgata ārāgitaḥ, tasya me sahadarśanena samantavṛkṣaprabhamegho nāma samādhiḥ pratilabdhaḥ| tasyānantaraṁ tatraiva bodhimaṇḍe guṇasumeruprabhatejo nāma tathāgata ārāgitaḥ| tasya me sahadarśanena buddhasamudrāvabhāso nāma samādhiḥ pratilabdhaḥ| tasyānantaraṁ tatraiva bodhimaṇḍe dharmameghanirghoṣarājo nāma tathāgata ārāgitaḥ| tasya me sahadarśanena dharmasāgarapradīpo nāma samādhiḥ pratilabdhaḥ| tasyānantaraṁ tatraiva bodhimaṇḍe jñānolkāvabhāsarājo nāma tathāgata ārāgito devakanyābhūtayā| tasya me sahadarśanena sarvasattvaduḥkhapraśamanapratibhāsapradīpo nāma samādhiḥ pratilabdhaḥ| tasyānantaraṁ tatraiva bodhimaṇḍe dharmavikurvitavegadhvajaśrīrnāma tathāgata ārāgitaḥ| tasya me sahadarśanena tryadhvatathāgatasaṁprasthānāvabhāsagarbho nāma samādhiḥ pratilabdhaḥ| tasyānantaraṁ tatraiva bodhimaṇḍe dharmapradīpavikramajñānasiṁho nāma tathāgata ārāgitaḥ| tasya me sahadarśanena sarvalokāpratihatajñānacakraprabhatejo nāma samādhiḥ pratilabdhaḥ| tasyānantaraṁ tatraiva bodhimaṇḍe jñānabalaparvatatejo nāma tathāgata ārāgitaḥ| tasya me sahadarśanena tryadhvasarvasattvacaryendriyaprabhāso nāma samādhiḥ pratilabdhaḥ| iti hi kulaputra tasmin samaye mayā kanakavimalaprabhe lokadhātau tasmin samantāvabhāsadhvajakalpe daśabuddhakṣetraparamāṇurajaḥsamāḥ tathāgatā ārāgitāḥ| keciddevendrabhūtayā kecinnāgendrabhūtayā kecidyakṣendrabhūtayā kecidgandharvendrabhūtayā kecidasurendrabhūtayā kecidgaruḍendrabhūtayā kecitkinnarendrabhūtayā kecinmahoragendrabhūtayā kecinmanuṣyendrabhūtayā kecidbrahmendrabhūyatā keciddevabhūtayā kecinmanuṣyabhūtayā kecitstrībhūtayā kecitpuruṣabhūtayā keciddārakabhūtayā keciddārikābhūtayā ārāgitāḥ| sarve ca me tathāgatāḥ pūjitā yathāsaṁprāptaiḥ pūjāpariṣkāraiḥ| sarve ca te tathāgatā upasthitāḥ| sarveṣāṁ ca me teṣāṁ tathāgatānāṁ dharmadeśanā śrutā||
sā ahaṁ tataścyutvā tasminneva lokadhātau buddhakṣetraparamāṇurajaḥsamān kalpān bodhisattvacaryāṁ caritvā tataścyutvā iha kusumatalagarbhavyūhālaṁkāre lokadhātusamudre asmin sahālokadhātāvupapannā| tayā me bhagavān krukucchandastathāgata ārāgitaḥ| tasya ca me sahadarśanena sarvāndhakāravirajapratibhāso nāma samādhiḥ pratilabdhaḥ| tasyānantaraṁ kanakamunistathāgata ārāgitaḥ| tasya ca me sahadarśanena sarvakṣetrasāgarāvabhāsānugataspharaṇo nāma samādhiḥ pratilabdhaḥ| tasyānantaraṁ kāśyapastathāgataḥ ārāgitaḥ| tasya ca me sahadarśanena sarvasattvamantrasamudranigarjanasvaranirghoṣo nāma samādhiḥ pratilabdhaḥ| tasyānantaramayaṁ bhagavān vairocanastathāgata ārāgitaḥ| tadbodhimaṇḍe tathāgatābhisaṁbodhivikurvitamukhasamudrān praticittakṣaṇe saṁdarśayamānān dṛṣṭvā mayā eṣa vipulaprītivegasaṁbhavacittakṣaṇavyūho bodhisattvavimokṣaḥ pratilabdhaḥ, yasya sahapratilambhāddaśabuddhakṣetrānabhilāpyānabhilāpyaparamāṇurajaḥsamān| sarvadharmadhātunayasamudrānavatīrṇā| teṣu ca sarvadharmadhātunayasamudrāntargateṣu sarvabuddhakṣetreṣu yāni sarvaparamāṇurajāṁsi, teṣu ekaikasmin paramāṇurajasi daśānabhilāpyabuddhakṣetraparamāṇurajaḥsamāni buddhakṣetrāṇyavatīrya paśyāmi| teṣu ca sarvakṣetreṣvekaikasmin buddhakṣetre bhagavantaṁ vairocanaṁ bodhimaṇḍavaragataṁ praticittakṣaṇamabhisaṁbodhivikurvitaṁ saṁdarśayamānānekaikena ca abhisaṁbodhivikurvitena sarvadharmadhātunayasāgarān spharantaṁ paśyāmi| teṣāṁ ca sarvatathāgatānāmekaikasya ca tathāgatasya pādamūlagatamātmānaṁ saṁjāne| ye ca teṣu lokadhātuṣu te tathāgatā bodhimaṇḍagatā dharmaṁ deśayanti, taṁ sarvaṁ śṛṇomi| ye ca teṣāṁ sarvatathāgatānāṁ nirmāṇasamudrāḥ sarvaromavivarebhyo niścarya dharmameghasamudrān nigarjamānān nānāvikurvitāni saṁdarśayamānān sarvadharmadhātudiksamudrāntargateṣu kṣetrasamudreṣu sarvalokadhātuvaṁśeṣu sarvalokadhātuprasareṣu sarvasattvaprasareṣu nānāgatyupapanneṣu sattvāśayavaśena nānāsaṁjñāgatairdharmacakraṁ pravartayanti, taṁ sarvaṁ saṁdhārayāmi, pratipadye, nidhyāyāmi| sarvārthapadavyañjanodgrahavegavikramayā dhāraṇyā udgṛhṇāmi sarvadharmamaṇḍalaviśuddhigarbhānugamayā prajñayā pariśodhayāmi| sarvadharmasāgarapravicayābhijñayā gatyānugacchāmi| tryadhvavipulayā buddhyā spharāmi| tathāgatasamatānugāminyā prajñayā sāmīkaromi| sarvadharmanayānabhinirharāmi| sarvadharmamegheṣu sūtrāntameghānabhinirharāmi| sarvasūtrāntamegheṣu dharmasamudrān parisaṁsthāpayāmi| sarvadharmasamudreṣu dharmaparivartān samavasarāmi| sarvadharmaparivarteṣu dharmameghān saṁjāne| sarvadharmamegheṣu dharmormīn saṁjanayāmi| sarvadharmormiṣu dharmaprītivegasāgarān pratilabhe| sarvadharmaprītivegasāgareṣu bhūmipratilambhavegānabhinirharāmi| sarvabhūmivegeṣu samādhisamudravegānabhinirharāmi| sarvasamādhisamudramegheṣu buddhadarśanasamudrān pratilabhe| sarvabuddhadarśanasamudreṣvavabhāsasamudrān pratilabhe| sarvāvabhāsasamudreṣu tryadhvajñānamaṇḍalabhūmīḥ parisaṁsthāpayāmi anantamadhyadiksāgaraspharaṇayogena, aprameyatathāgatapūrvāntacaryāsamudrāvataraṇayogena, aprameyatathāgatapūrvayogasamudrajñānāvabhāsayogena, aprameyatathāgatajñānālokapratilambhayogena, aprameyatathāgataśīlamaṇḍalapariśuddhyavabhāsayogena, aprameyatathāgatakṣāntibhūmipariśodhanayogena, aprameyatathāgatamahāvīryavegavivardhanavikramajñānāvabhāsapratilambhayogena, aprameyatathāgatadhyānamaṇḍaladhyānāgamasamudrapariśuddhiprayogāvabhāsapratilambhayogena, aprameyatathāgataprajñāpāramitānayasāgarapariśuddhivijñaptyavabhāsayogena, aprameyatathāgatopāyakauśalyapāramitānayasamudrāvataraṇayogena, aprameyatathāgatapraṇidhānapāramitānayasamudrāvataraṇayogena, aprameyatathāgatapuṇyajñānabalapāramitāsaṁvardhanasaṁvasanajñānapratilambhayogena, aprameyatathāgatajñānapāramitānayasāgaravicārapralambhayogena, aprameyatathāgatapūrvabodhisattvabhūmyākramaṇajñānāvabhāsapratilambhayogena, aprameyatathāgatabhūmyākramaṇasaṁdhivikurvitakalpasāgarasaṁvasanayogena, aprameyatathāgatapūrvabodhisattvabhūmimaṇḍalākramaṇayogena, aprameyatathāgatabodhisattvabhūmisaṁvasanayogena, aprameyatathāgatabodhisattvabhūmipariśodhanayogena, aprameyatathāgatajñānasāgaravicāraṇayogena, aprameyatathāgatajñānāvabhāsapratilābhayogena, aprameyatathāgatabodhisattvabhūtāśeṣapūrvabuddhadarśanānubandhavijñaptiyogena, aprameyatathāgatabodhisattvabhūtāśeṣapūrvabuddhasamudradarśanakalpasamudrasaṁvāsayogena, aprameyatathāgatapūrvabodhisattvabhūtāśeṣakṣetrasamudraspharaṇakāyābhinirhārajñānāvabhāsapratilābhayogena, aprameyatathāgatavipulapūrvabodhisattvacaryānavaśeṣadharmadhātuspharaṇayogena, aprameyatathāgatapūrvabodhisattvacaryānānopāyasukhasarvasattvaparipācanavinayasaṁdarśanayogena, aprameyatathāgatasarvadiksamudrānavaśeṣaprabhāprasaraspharaṇayogena, aprameyatathāgatasattvābhimukhavikurvitasaṁdarśanayogena, aprameyatathāgatabhūmyākramaṇajñānāvabhāsayogena, aprameyatathāgatābhisaṁbodhivikurvaṇajñānāvabhāsapratilābhayogena, aprameyatathāgatadharmacakrapravartanasarvadharmameghānavaśeṣasaṁpratīcchanasaṁdhāraṇayogena, aprameyatathāgatalakṣaṇasamudravijñaptijñānāvabhāsapratilābhayogena, aprameyatathāgatakāyasamudrasamudācāravijñaptyavabhāsapratilābhayogena, aprameyatathāgatavipulaviṣayajñānāvabhāsapratilābhayogena| teṣāṁ ca tathāgatānāṁ praticittakṣaṇaṁ prathamacittotpādamādāya yāvatsaddharmāntardhānaṁ sarvamavatarāmi||
yatpunarevaṁ vadasi-kiyaccirapratilabdhastvayāyaṁ vipulaprītivegasaṁbhavacittakṣaṇavyūho bodhisattvavimokṣa iti| yanmayā vibuddhakṣetraparamāṇurajaḥsamānāṁ buddhakalpānāṁ pareṇa kanakavimalaprabhāyāṁ lokadhātau puṇyapradīpasaṁpatsamantaketuprabhā bodhivṛkṣadevatā abhūt, tayā avaivartyadharmadhātunirghoṣasya tathāgatasya dharmadeśanāṁ śrutvā anuttarāyāṁ samyaksaṁbodhau cittamutpādya tān vibuddhakṣetraparamāṇurajaḥsamān kalpān bodhisattvacaryāṁ caritvā iha sahāyāṁ lokadhātāvupapadya krakucchandapramukhāḥ śākyamuniparyavasānā bhadrakalpikāstathāgatā ārāgitāḥ| anāgatāṁśca sarvānārāgayiṣyāmi| yatheha lokadhātau, tathā sarvalokadhātuṣvanāgatān buddhavaṁśānārāgayiṣyāmi, pūjayiṣyāmi| adyāpi hi kulaputra sā kanakavimalaprabhā lokadhātustiṣṭhati acchinnabuddhavaṁśaḥ| tasmāttarhi kulaputra iha naye mahatā bodhisattvavikrameṇa prayoktavyam||
atha khalu praśāntarutasāgaravatī rātridevatā tasyāṁ velāyāmetameva vipulaprītivegasaṁbhavacittakṣaṇavyūhaṁ bodhisattvavimokṣaṁ bhūyasyā mātrayā pradarśayamānā sudhanaṁ śreṣṭhidārakaṁ gāthābhiradhyabhāṣata—
śṛṇu sūdhanā vacanametu mamā
yathayaṁ vimokṣa pratilabdhu śubham|
śrutvā ca prītibalu saṁjaniyā
etaṁ vimokṣanayamotarahi||1||
bahu kalpasāgara purā caritā
cittāśayaṁ svaku viśodhayati|
adhimuktivega vipulāṁ janiyā
sarvajñajñānanagarābhimukham||2||
śrutvā triyadhvaparamā sugatā-
nadhimukti teṣu vipulāṁ janiya|
sarvaiḥ sukhaiḥ saparivāra mayā
te upasthitāḥ sabahukalpaśatān||3||
dṛṣṭvā mayā purimakāḥ sugatāḥ
saṁpūjitā janahitāya caran|
dharmaśca me nirupamo'yu śrutaḥ
prītibalaṁ vipulaṁ saṁjaniyā||4||
mātā pitā gurujanaḥ satataṁ
maya satkṛtā hitasukhena tadā|
upasthānu gauravasthitāya kṛtaṁ
etaṁ vimokṣanayamotaramāṇā||5||
jīrṇāturā dhanavihīna narā
vikalendriyā dukhi anātha bahū|
te me sukhe sthapiya maitramanā
sudhanā sanātha kṛta jātiśatān||6||
rājāgnitaskarajalaprabhavā
siṁhadvipā hi paraśatrubhayāt|
vividhairbhayairbhavasamudragatā
maya trāyitā vicaratīya purā||7||
kleśapratāpita sadā tribhave
karmaiḥ prabhāvita tathā aśubhaiḥ|
saṁsāraparvataprapātagatā
maya trāyitā bhavagatīṣu prajā||8||
ye duḥkhadurgatiprapātabhayāḥ
tīvrā nirantarakharā subahū|
jātījarāmaraṇarogabhayā
loke mayā śamita te nikhilā||9||
saṁsāratīvradukhasaṁśamanaṁ
sattvān sarvasukhasaṁjananam|
atyantabuddhasukhasaṁjananaṁ
aparāntakalpa praṇidhānu mama||10||
etamahaṁ kulaputra vipulaprītivegasaṁbhavacittakṣaṇavyūhaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ sarvadharmadhātunayasāgarāvatīrṇānāṁ bodhisattvānāmādhyātmikabāhyaniravaśeṣaduḥkhavipramuktānāṁ sarvakalpasaṁjñāgatajñānapratilabdhānāṁ sarvalokadhātusamudrasaṁbhavavibhavajñānavakuśalānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, iyamihaiva bodhimaṇḍe bhagavato vairocanasya parṣanmaṇḍale sarvanagararakṣāsaṁbhavatejaḥśrīrnāma rātridevatā| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārakaḥ praśāntarutasāgaravatīṁ rātridevatāmābhiḥ sārūpyābhirgāthābhiradhyabhāṣata—
kalyāṇamitreṇa samānuśiṣṭe
upāgatastubhya sakāśu devi|
paśyāmi te āsanu saṁniṣaṇṇā
anantamadhyena samucchrayeṇa||11||
na varṇasaṁsthānanimittagocarai-
rbhavāśritairnāpi ca bhāvasaṁjñibhiḥ|
na hīnasattvairviparītadarśibhiḥ
śakyastava jñātumayaṁ hi gocaraḥ||12||
jñātuṁ na lokena sahadevakena
tvadvarṇarūpasya nimitta śakyam|
kalpānanantān samudīkṣatāpi
tathā hi te rūpamanantadarśanam||13||
skandhālayāduccalitāsi devi
pratiṣṭhitā nāyataneṣu ca tvam|
lokavyatītā ca vitīrṇakāṅkṣā
saṁdṛśyase loki vikurvamāṇā||14||
aniñjaprāptāsyanaghā asaṅgā
viśodhitaṁ te varajñānacakṣuḥ|
rajaḥpathe sarvarajaḥpramāṇān
yenekṣase buddha vikurvamāṇān||15||
kāyo hi te dharmaśarīragarbhaḥ
cittaṁ ca te jñānamayaṁ asaṅgam|
samantaobhāsaprabhāsitā tva-
māloku loke janayasyanantam||16||
cittādanantaṁ samudeti karma
vicitritaḥ karmaṇa sarvalokaḥ|
cittasvabhāvaṁ ca jagadviditvā
jagatsamān darśayasi svakāyān||17||
svapnopamaṁ lokamimaṁ viditvā
buddhāṁśca sarvān pratibhāsakalpān|
dharmān pratiśrutkasamānaśeṣā-
nasajjamānā jagati pravartase||18||
tryadhvasthitasyāpi janasya devi
pratikṣaṇaṁ darśayasi svakāyam|
dvayapravṛttirna ca te'sti citte
dharmaṁ vadasyeva ca sarvadikṣu||19||
rajasyanantā hi mahāsamudrā
tathāmitāḥ sattvamahāsamudrāḥ|
anantamadhyā sugatārṇavāśca
vimokṣacaryasya hi gocaraste||20||
atha khalu sudhanaḥ śreṣṭhidārakaḥ praśāntarutasāgaravatīṁ rātridevatāmābhirgāthābhirabhiṣṭutya anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya praśāntarutasāgaravatyā rātridevatāyā antikātprakrāntaḥ||36||
39 sarvanagararakṣāsaṁbhavatejaḥśrīḥ|
atha khalu sudhanaḥ śreṣṭhidārakastaṁ vipulaprītivegasaṁbhavacittakṣaṇavyūhaṁ bodhisattvavimokṣaṁ bhāvayan saṁbhāvayan praśāntarutasāgaravatyā rātridevatāyā avavādānuśāsanīmanusmaran, nigamayan, ekaikapadavyañjanānekanayāpramāṇāśayaṁ dharmatānayajñānamanusmaran, smṛtāvupanibadhnan, matyā pravicinvan, gatyā anugacchan, buddhyā vipulīkurvan, kāyena spṛṣṭvā viharan, avataran, anupraviśan, anupūrveṇa yena sarvanagararakṣāsaṁbhavatejaḥśrī rātridevatā tenopasaṁkrāntaḥ| so'paśyat sarvanagararakṣāsaṁbhavatejaḥśriyaṁ rātridevatāṁ sarvanagarabhavanaprabhāsamaṇirājagarbhamahāpadmāsane niṣaṇṇāmanabhilāpyarātridevatāparivārāṁ sarvadiksattvajagadabhimukhenakāyena sarvajagadrūpasamena kāyena sarvasattvābhimukhena kāyena sarvajagadanuliptena kāyena sarvajagatsamaśarīreṇa kāyena sarvajagadabhyudgatena kāyena sarvajagatparipākavinayākūlena kāyena samantadiṅnigarjanena kāyena sarvajagadasaṁkrāntena kāyena sarvāvaraṇātyantasamuddhāṭitena kāyena tathāgatasvabhāvena kāyena sarvajagadvinayaniṣṭhāparyavasānena kāyena||
dṛṣṭvā ca tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ sarvanagararakṣāsaṁbhavatejaḥśriyo rātridevatāyāḥ pādau śirasābhivandya sarvanagararakṣāsaṁbhavatejaḥśriyaṁ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya sarvanagararakṣāsaṁbhavatejaḥśriyo rātridevatāyāḥ purataḥ prāñjaliḥ sthitvā evamāha-ahaṁ khalu devate anuttarāyāṁ samyaksaṁbodhau saṁprasthitaḥ| tadvadasva me devate kathaṁ bodhisattvo bodhisattvacaryāyāṁ carannupakārībhūto bhavati sattvānām| kathaṁ ca sattvānanuttareṇa saṁgraheṇa saṁgṛhṇāti| kathaṁ bodhisattvastathāgatānujñāto bodhisattvakarmaṇi prayukto bhavati, yathāprayuktasya bodhisattvasya āsanno bhavati dharmarājaḥ| evamukte sarvanagararakṣāsaṁbhavatejaḥśrī rātridevatā sudhanaṁ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yastvaṁ sarvajagatparipākavinayaniṣṭhāgamanatāyai sarvatathāgatavaṁśasaṁdhāraṇaprayoganiṣṭhāgamanatāyai sarvadikprasaraspharaṇajñānaprayogatāyai sarvadharmadhātunayasāgarāvataraṇābhimukhatāyai ākāśasamatalānantajñānajñeyaspharaṇatāyai sarvatathāgatadharmacakrapratīcchanasaṁdhāraṇatāyai yathāśayasarvajagatsamudradharmameghābhipravarṣaṇacaryānayaṁ paripṛcchasi| ahaṁ kulaputra manojñarutagambhīravikurvitapraveśasya bodhisattvavimokṣasya lābhinī| sā khalu punarahaṁ kulaputra anena vimokṣeṇa samanvāgatā asaṅgamahādharmabhāṇakapaṭṭabaddhādhyālambanaprayogā sarvatathāgatadharmakośaviśrāṇanapraṇidhānā mahākaruṇāmaitrībalapratilabdhā sarvasattvabodhicittapratiṣṭhāpanatāyai sarvasattvārthakriyāsaṁprasthitā apratiprasrabdhabodhicittakuśalamūlasaṁbhāropacayāya sarvajagatsārathibhūmisaṁprasthitā sarvasattvānāṁ sarvajñatāmārgapratiṣṭhāpanatāyai, sarvaloke dharmameghadharmasūryasaṁbhavaprayogā aprameyakuśalamūlaprabhavasarvalokāvabhāsanatāyai, sarvajagatsamacittaprasṛtāpratipraśrabdhā sarvajagatkuśalamūlābhisaṁskārasaṁmārjanaprayogavijñānatāyai, viśuddhacittaprayogā sarvakuśalakarmapathapradakṣiṇakarmāntatayā sarvasattvasārthavāhatvāya saṁprasthitā sarvākuśalakarmapathaprahīṇā sarvasattvakuśaladharmapratiṣṭhāpanakarmaprayogā sarvasattvakṣemagatisaṁpradarśanaprayogā sarvasattvayānavyūhapūrvaṁgamasaṁprasthitā sarvakuśaladharmacakracaraṇasarvasattvapratiṣṭhāpanaprayogā sarvakalyāṇamitrābhedyopacaraṇābhirādhanasaṁprasthitā sarvasattvatathāgataśāsanapratiṣṭhāpanaprayogā dharmadānapūrvaṁgamasarvaśukladharmasamārambhaprayogā sarvajñatācittotpādābhijātadṛḍhābhedyāśayā vajranārāyaṇagarbhadṛḍhabuddhabalārambaṇavipulacittamaṇḍalā kalyāṇamitramupaniśritya viharāmi| sarvakleśakarmāvaraṇaparvatavikiraṇacittā sarvajñatāsaṁbhārasamārambhā sarvaśukladharmasamarjanaprayogā anantamadhyasarvajñatābhimukhārambaṇacetanāprayogaprayuktā||
sā khalu punarahaṁ kulaputra evaṁrūpaṁ sarvasattvavijñāpanaṁ dharmālokamukhaṁ pariśodhayamānā kuśalamūlopacayasaṁbhārapratyupasthitāṁ daśabhirākārairdharmadhātuṁ vyavalokayāmi anugacchāmi prasarāmi| katamairdaśabhiḥ? yaduta aprameyaṁ dharmadhātumanugacchāmi vipulajñānālokapratilābhena| anantamadhyadharmadhātumanugacchāmi sarvatathāgatavikurvitavijñaptaye| aparyantadharmadhātumanugacchāmi sarvabuddhakṣetrākramaṇatathāgatapūjopasthānaparipūraye| asīmāprāptaṁ dharmadhātumavatarāmi sarvalokadhātusamudreṣu bodhisattvacaryāsaṁdarśanatāyai| avyavacchinnaṁ dharmadhātumavatarāmi asaṁbhinnatathāgatajñānamaṇḍalāvataraṇatāyai| ekotībhāvagataṁ dharmadhātumavatarāmi yathāśayasarvasattvavijñapanatathāgatasvaramaṇḍalāvataraṇatāyai| svabhāvavimalaṁ dharmadhātumavatarāmi sarvajagadvinayaniṣṭhāgatapūrvapraṇidhānaniṣṭhāvataraṇatāyai| sarvajagatsamatānugataṁ dharmadhātumavatarāmi samantabhadrabodhisattvacaryāprasarapraveśāya| ekālaṁkāraṁ sarvadharmadhātumavatarāmi samantabhadrabodhisattvacaryāvikurvitālaṁkārāvataraṇatāyai| avināśanaṁ dharmadhātumavatarāmi sarvakuśaladharmadhātuspharaṇaviśuddhyavināśadharmatāyai| ebhirahaṁ kulaputra daśabhirākāraiḥ sarvadharmadhātuṁ vyavalokayāmi anugacchāmi prasarāmi sarvakuśalamūlasaṁbhāropacayāya buddhamāhātmyāvataraṇatāyai acintyabuddhaviṣayānugamāya||
punaraparaṁ kulaputra ahamevaṁ tathāgatamāhātmyānugatairmanasikārairdaśabhirdhāraṇīmaṇḍalaparivartasahasraiḥ sattvānāṁ dharmaṁ deśayāmi| katamairdaśabhiḥ? yaduta sarvadharmasamudrasamavasaraṇena ca nāmnā dhāraṇīmaṇḍalena| sarvadharmādhiṣṭhānena ca dhāraṇīmaṇḍalena| sarvadharmameghasaṁpratīcchanena ca dhāraṇīmaṇḍalena| sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena| sarvasattvakarmasamudrapradīpagarbheṇa ca dhāraṇīmaṇḍalena| sarvayānanayasamudravimalasamavasaraṇena ca dhāraṇīmaṇḍalena| sarvatathāgatanāmacakrāvartanirghoṣeṇa ca dhāraṇīmaṇḍalena| tryadhvabuddhapūrvanirvāṇapraṇidhānasāgaranirdeśasamavasaraṇena ca dhāraṇīmaṇḍalena| sarvadharmābhimukhāvartavegena ca dhāraṇīmaṇḍalena| sarvajñatāveśaprabheṇa ca nāmnā dhāraṇīmaṇḍalena| etāni ca kulaputra daśa dhāraṇīmaṇḍalāni pramukhaṁ kṛtvā daśabhirdhāraṇīmaṇḍalaparivartasahasraiḥ sattvānāṁ dharmaṁ deśayāmi||
punaraparaṁ kulaputra śrutamayyā prajñayā sattvānāṁ dharmaṁ deśayāmi, cintāmayyā bhāvanāmayyā prajñayā sattvānāṁ dharmaṁ deśayāmi| ekamapi bhavaparivartamārabhya sattvānāṁ dharmaṁ deśayāmi| sarvabhavasamudraparivartānapyārabhya sattvānāṁ dharmaṁ deśayāmi| ekasyāpi tathāgatasya nāmacakrasamudramārabhya dharmaṁ deśayāmi| ekamapi lokadhātusamudramārabhya dharmaṁ deśayāmi| sarvalokadhātusamudrānapyārabhya dharmaṁ deśayāmi| ekamapi buddhavyākaraṇasamudrāmārabhya dharmaṁ deśayāmi| sarvatathāgatavyākaraṇasamudrānapyārabhya dharmaṁ deśayāmi| ekamapi tathāgataparṣanmaṇḍalasamudramārabhya dharmaṁ deśayāmi| sarvatathāgataparṣanmaṇḍalasamudrānapyārabhya dharmaṁ deśayāmi| ekamapi tathāgatadharmacakramārabhya dharmaṁ deśayāmi| sarvatathāgatadharmacakrasamudrānapyārabhya dharmaṁ deśayāmi| ekamapi sūtrāntamārabhya dharmaṁ deśayāmi| sarvatathāgatadharmacakrasamavasaraṇānapi sūtrāntamārabhya dharmaṁ deśayāmi| ekamapi tathāgataparṣanmaṇḍalasaṁnipātamārabhya dharmaṁ deśayāmi| sarvatathāgataparṣanmaṇḍalasamudrānapyārabhya dharmaṁ deśayāmi| ekamapi sarvajñatācittamārabhya dharmaṁ deśayāmi| sarvabodhicittāṅgasamudrānapyārabhya dharmaṁ deśayāmi| ekamapi yānamārabhya dharmaṁ deśayāmi| sarvayānaniryāṇasamudrānapyārabhya dharmaṁ deśayāmi| etatpramukhairahaṁ kulaputra anabhilāpyairdeśanānayābhinirhāraiḥ sattvānāṁ dharmaṁ deśayāmi| evamahaṁ kulaputraṁ dharmadhātunayāsaṁbhinnāṁstathāgatasamudrānavataramāṇā sarvasattvānāṁ dharmadeśanayā anuttaradharmasaṁgrahaṁ kurvāṇā samantabhadrabodhisattvacaryāparāntakoṭīgatān kalpasamudrān saṁvasamānā etanmanojñarūtagambhīravikurvitapraveśaṁ bodhisattvavimokṣaṁ bhāvayāmi ekaikacittakṣaṇavivardhanena vimokṣaviṣayabhāvanānayena| ekaikena ca vimokṣaviṣayabhāvanānayena praticittakṣaṇaṁ sarvadharmadhātuṁ spharāmi||
sudhana āha-āścaryaṁ devate yāvadgambhīra eṣa bodhisattvavimokṣaḥ| kiyaccirapratilabdhaḥ tvayāyamārye bodhisattvavimokṣaḥ? āha-bhūtapūrvaṁ kulaputra atīte'dhvani lokadhātuparivartaparamāṇurajaḥsamānāṁ kalpāṇāṁ pareṇa dharmārcinagarameghā nāma lokadhāturabhūt cāturdvīpalokadhātuparamāṇurajaḥsamagandhamaṇisumerujālapratiṣṭhitā sarvatathāgatapūrvapraṇidhāṇanirghoṣapadmasaṁdhivyūhā sarvasattvakarmasamudrasaṁbhūtamaṇirājasāgaraśarīrā mahāpadmasaṁsthānā viśuddhasaṁkliṣṭā sumeruparamāṇurajaḥsamapuṣpacakravālaparivṛtā sumeruparamāṇurajaḥsamagandhamaṇisumervabhyudgatālaṁkārā sumeruparamāṇurajaḥsamamahācāturdvīpikālaṁkārā| ekaikasyāṁ cāturdvīpikāyāmanabhilāpyānabhilāpyanagarakoṭīniyutaśatasahasrāṇyabhūvan||
tasyāṁ khalu kulaputra lokadhātau vimalaprabho nāma kalpo'bhūt sumeruparamāṇurajaḥsamatathāgataprabhavaḥ| tasyāṁ ca dharmārcinagarameghāyāṁ lokadhātau madhyamā vicitradhvajā nāma cāturdvīpikābhūt| tasyā madhye samantaratnakusumaprabhā nāma rājadhānyabhūt| tasyā rājadhānyā nātidūre dharmarājabhavanapratibhāso nāma bodhimaṇḍo'bhūt| tatra bodhimaṇḍe sarvadharmasāgaranirghoṣaprabharājo nāma tathāgata udapādi teṣāṁ sumeruparamāṇurajaḥsamānāṁ tathāgatānāṁ prathamakalpikaḥ| tena ca samayena vimalavakrabhānuprabho nāma rājā abhūt cakravartī| tena tasya bhagavataḥ sarvadharmasāgaranirghoṣaprabharājñastathāgatasyāntikāt sarvadharmasāgaro nāma sūtrānta udgṛhītaḥ| udgṛhya ca dharmacakramanupravartitam| parinirvṛtasya ca pravrajitvāśāsanaṁ saṁdhāritam| śāsanāntardhānakāle ca sahasradhā bhinne śāsane daśanayaśatabhinnāyāṁ dharmadeśanāyāmanantarakalpakaṣāye pratyupasthite sarvakarmakleśāvaraṇāvṛtānāṁ sattvānāṁ kalahavigrahavivādamāpannānāṁ bhikṣūṇāṁ ca buddhaśāsanaguṇānarthikānāṁ viṣayaratiparāyaṇānāṁ rājacaurakathābhiratānāṁ strījanapadasamudrakathābhiratānāṁ lokāyatamantrābhiratānāmudvegasaṁjananārthaṁ dhārmika utkāsaḥ kṛto'bhūt-aho bateyamanekakalpasamudānītā mahādharmolkā antardhāsyatīti saṁvegajananīyā kathā kṛtā| sa ūrdhvaṁ gaganatale saptatālamātramabhyudgamya anantavarṇānarcimeghānniścārya nānāvarṇān mahāraśmijālavyūhān kāyādutsṛjya anekavarṇayā prabhayā loke kleśatāpaṁ śamayitvā anantamadhyān sattvān bodhau pratiṣṭhāpayāmāsa| tacca tathāgataśāsanaṁ punarjvālayitvā ṣaṣṭivarṣasahasrāṇyasthāt||
tena ca samayena dharmacakranirmāṇaprabhā nāma bhikṣuṇyabhūt tasyaiva vimalacakrabhānuprabhasya cakravartino duhitā bhikṣuṇīśatasahasraparivārā| sā taṁ saṁvegaśabdaṁ śrutvā tacca mahāprātihāryaṁ dṛṣṭvā saparivārā bodhāya cittamutpādayāmāsa| tacca bhikṣuṇīśatasahasramanuttarāyāṁ samyaksaṁbodhāvavaivartikamabhūt| tathāgatasaṁmukhībhāvasamavasaraṇaṁ ca nāma samādhiṁ pratyalabhata| sarvatathāgatadharmacakranirmāṇaprabhaṁ ca nāma dhāraṇī sarvadharmasāgaranayapraveśāṁ ca nāma prajñāpāramitāṁ pratyalabhata| dharmacakranirmāṇaprabhā ca bhikṣuṇī sarvatathāgataśāsanasaṁbhavāvabhāsapradīpaṁ ca nāma samādhim, etaṁ ca manojñarutagambhīravikurvitapraveśaṁ ca bodhisattvavimokṣaṁ sūkṣmamṛdukaṁ pratyalabhata, yatpratilābhādasya sarvadharmasāgaranirghoṣaprabharājasya tathāgatasya tatsarvaṁ vikurvitamāmukhībhūtam||
tatkiṁ manyase kulaputra anyaḥ sa tena kālena tena samayena vimalavaktrabhānuprabho nāma rājābhūccakravartī yena tatsarvadharmasāgaranirghoṣaprabharājñastathāgatasya śāsane pravrajitvā dharmacakramanupravartitam, parinirvṛttasya ca śāsanāntardhānakālasamaye śāsanaṁ saṁdhāritam, mahādharmolkā ca jvalitā? na khalu punaste kulaputra evaṁ draṣṭavyam| samantabhadro bodhisattvaḥ sa tena kālena tena samayena vimalavaktrabhānuprabho nāma rājā abhūccakravartī| tatkiṁ manyase kulaputra anyā sā tena kālena tena samayena vimalavaktrabhānuprabhasya rājñaścakravartino dharmacakranirmāṇaprabhā nāma duhitā bhikṣuṇyabhūdbhikṣuṇīśatasahasraparivārā? na khalvevaṁ draṣṭavyam| ahaṁ sā tena kālena tena samayena dharmacakranirmāṇaprabhā nāma bhikṣuṇyabhūvam? mayā tattasya sarvadharmasāgaranirghoṣaprabharājñastathāgatasya śāsanaṁ saṁdhāritam| tacca bhikṣuṇīśatasahasraṁ sarvamavaivartikaṁ kṛtamanuttarāyāṁ samyaksaṁbodhau| tathāgatasaṁmukhībhāvasamavasaraṇe ca samādhau pratiṣṭhāpitam| sarvatathāgatadharmacakravajraprabhāyāṁ dhāraṇyāṁ sarvadharmasāgaranayapraveśāyāṁ ca prajñāpāramitāyāṁ pratiṣṭhāpitam||
tasya ca mayā tathāgatasyānantaraṁ vimaladharmaparvatajñānaśikharābho nāma tathāgata ārāgitaḥ| tasyānantaraṁ maṇḍalāvabhāsaprabhacūḍo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmabhāskaraśrīmegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmasāgaranirdeśaghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmādityajñānamaṇḍalapradīpo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmakusumaketudhvajamegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmārciḥparvataketurājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmanayagambhīraśrīcandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmajñānasaṁbhavasamantapratibhāsagarbho nāma tathāgata ārāgitaḥ| tasyānantaraṁ jñānākaracūḍo nāma tathāgata ārāgitaḥ| tasyānantaraṁ śailendraśrīgarbharājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantamukhajñānabhadramerurnāma tathāgata ārāgitaḥ| tasyānantaraṁ sarvadharmavīryavegadhvajo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmaratnakusumaśrīmegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ śāntiprabhagambhīrakūṭo nāma tathāgata ārāgitaḥ| tasyānantaraṁ raśminetrapratibhāsaprabhacandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ jñānārciśrīsāgaro nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantajñānabhadramaṇḍalo nāma tathāgata ārāgitaḥ| tasyānantaraṁ adhaūrdhvadigjñānāvabhāso nāma tathāgata ārāgitaḥ| tasyānantaraṁ raśmisaṁkusumitapradīpo nāma tathāgata ārāgitaḥ| tasyānantaraṁ jñānasiṁhaketudhvajarājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantasūryāvabhāsaprabharājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ ratnalakṣaṇavibhūṣitamerurnāma tathāgata ārāgitaḥ| tasyānantaraṁ sūryavikramasamantapratibhāso nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmajālavibuddhaśrīcandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmapadmapraphullitaśrīmegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ lakṣaṇasūryacakrasamantaprabho nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantāvabhāsadharmaśrīghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ vaiśāradyavajranārāyaṇasiṁho nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantajñānadhvajaśūro nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmapadmaphullagātro nāma tathāgata ārāgitaḥ| tasyānantaraṁ guṇakusumaśrīsāgaro nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmadhanaśikharābhaskandho nāma tathāgata ārāgitaḥ| tasyānantaraṁ jñānaśikharārcimegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantadharmadvāravahanaśikharābho nāma tathāgata ārāgitaḥ| tasyānantaraṁ bodhimaṇḍavibuddhaśrīcandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmolkājvalanaśrīcandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantapratibhāsacūḍo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmameghadhvajapradīpo nāma tathāgata ārāgitaḥ| tasyānantaraṁ vajrasāgaradhvajamegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ yaśaḥparvataśrīmegho nāma tathāgata ārāgitaḥ, tasyānantaraṁ candanaśrīcandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantaśrīkusumatejābhonāma tathāgata ārāgitaḥ| tasyānantaraṁ sarvasattvāvabhāsatejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ guṇapadmaśrīgarbho nāma tathāgata ārāgitaḥ| tasyānantaraṁ gandhārciravabhāsarājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ hetupadmo nāma tathāgata ārāgitaḥ| tasyānantaraṁ lakṣaṇaparvatavairocano nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantavighuṣṭakīrtidhvajo nāma tathāgata ārāgitaḥ| tasyānantaraṁ samajñānaprabhāmerurnāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmanagaraprabhaśrīrnāma tathāgata ārāgitaḥ| tasyānantaraṁ drumaparvatatejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantaśrīvairocanaketurnāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmasāgaranirnādanirghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ sarvadharmabhāvanārambhasaṁbhavatejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantajñānābhapravaro nāma tathāgata ārāgitaḥ| tasyānantaraṁ varalakṣaṇaśrīrnāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmabalaśūladhvajo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmacakraprabhanirghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ raśmiguṇamakuṭajñānaprajñāprabho nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmacakracandrodgataśrīrnāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmapadmavairocanavibuddhaketurnāma tathāgata ārāgitaḥ| tasyānantaraṁ ratnapadmāvabhāsagarbho nāma tathāgataḥ ārāgitaḥ| tasyānantaraṁ ratnaśrīśikharamedhapradīpo nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantasūcisuviśuddhajñānakusumo nāma tathāgata ārāgitaḥ| tasyānantaraṁ nānāraśmiśrīmerugarbho nāma tathāgata ārāgitaḥ| tasyānantaraṁ raśmimaṇḍalaśikhararājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ puṇyameghacūḍo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmaśikharadhvajamegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ guṇaparvatatejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmasūryameghapradīpo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmameghavighuṣṭakīrtirājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmamaṇḍalapaṭalamegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ vibuddhajñānabodhidhvajatejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmamaṇḍalavibuddhaśrīcandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ kanakamaṇiparvatatejobhadro nāma tathāgata ārāgitaḥ| tasyānantaraṁ bhadraśrīmerutejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantaprajñaptinirghoṣamegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmamalaśrīkūṭo nāma tathāgata ārāgitaḥ| tasyānantaraṁ gandhārcimeghaśrīrājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ kanakamaṇiparvataghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ uṣṇīṣakośasarvadharmaprabhāmaṇḍalamegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmacakrajvalanatejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ śailaśikharābhyudgatatejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantavīryolkāvabhāsamegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ samādhimudrāvipulamakuṭaprajñāprabho nāma tathāgata ārāgitaḥ| tasyānantaraṁ ratnaruciraśrīrājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmolkāratnavitānaghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmagaganakāntasiṁhaprabho nāma tathāgata ārāgitaḥ| tasyānantaraṁ lakṣaṇavibhūṣitadhvajacandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ raśmiparvatavidyotitamegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ anāvaraṇadharmagaganaprabho nāma tathāgata ārāgitaḥ| tasyānantaraṁ lakṣaṇarucirasupuṣpitāṅgo nāma tathāgata ārāgitaḥ| tasyānantaraṁ lokendrapravaraprabhaghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ sarvadharmasamādhiprabhaghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dvārasvaraprabhūtakośo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmajvalanārciḥsāgaraghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ tryadhvalakṣaṇapratibhāsatejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmamaṇḍalaśrīśikharābhaprabho nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmadhātusiṁhaprabho nāma tathāgata ārāgitaḥ| tasyānantaraṁ sarvasamādhisāgarāvabhāsasiṁho nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantajñānaprabhāso nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantaprajñābhadhamarnagarapradīpo nāma tathāgata ārāgitaḥ ||
iti hi kulaputra etadbuddhaśataṁ pramukhaṁ kṛtvā tasmin vimalābhe kalpe sumeruparamāṇurajaḥsamāstathāgatā utpannā abhūvan| teṣāṁ punaḥ kulaputra sumeruparamāṇurajaḥsamānāṁ tathāgatānāṁ sarvapaścimo dharmadhātunagarābhajñānapradīparājo nāma tathāgato'bhūt| te khalu mayā kulaputra sumeruparamāṇurajaḥsamāstathāgatāḥ sarvadharmasāgaranirghoṣaprabharājapūrvaṁgamā dharmadhātunagarābhajñānapradīparājapaścimāḥ sarve pūjitāḥ| sarveṣāṁ ca me tathāgatānāmupasthānaṁ kṛtam| sarveṣāṁ ca dharmadeśanā śrutā| sarveṣāṁ ca teṣāmahaṁ tathāgatānāṁ śāsane pravrajitā| sarveṣāṁ ca me teṣāṁ tathāgatānāṁ śāsanaṁ saṁdhāritam| sarveṣāṁ ca mayā teṣāṁ tathāgatānāmantikādeṣa manojñarutagambhīravikurvitapraveśo bodhisattvavimokṣo vividhaiḥ pratilābhanayaiḥ pratilabdhaḥ| sarveṣāṁ ca mayā teṣāṁ tathāgatānāmantikādanantamadhyāḥ sattvasāgarāḥ paripācitāḥ| tato'rvāgbuddhakṣetraparamāṇurajaḥsameṣu yāvantastathāgatā utpannāḥ, sarve te mayā tathāgatāḥ dharmapratipattyā pūjitāḥ| sā khalu punarahaṁ kulaputra tata upādāya saṁsārarātrigateṣu sattveṣu ajñānanidrāprasupteṣu jāgarmi, cittanagaraṁ caiṣāṁ paripālayāmi, traidhātukanagarāccainānuccālya sarvajñatādharmanagare pratiṣṭhāpayāmi||
etamahaṁ kulaputra manojñarutagambhīravikurvitapraveśaṁ bodhisattvavimokṣaṁ lokasaṁbhinnapralāpavinivartanamadvayabhaṇitāviniyojanaṁ satyapratiṣṭhāpanaparyavasānaṁ jānāmi| kiṁ mayā śakyaṁ bodhisattvānāmavipratibaddhasarvavākpathasvabhāvajñānānāṁ praticittakṣaṇaṁ sarvadharmābhisaṁbodhivaśavartināṁ sarvasattvavacanarutaghoṣasāgarāvatīrṇānāṁ sarvamantrasamudrasaṁskārakuśalānāṁ sarvadharmasaṁkhyānāmasamudranayavidhijñānāṁ sarvadharmasamavasaraṇadhāraṇīsamudravaśavartināṁ sarvasattvayathāśayadharmameghābhinirhārakuśalānāṁ sarvasattvaparipākavinayacaryāparyavasānānāṁ caryāṁ jñātuṁ guṇān vā vaktum, sarvasattvasaṁgrahapratipattirvā jñātum, anuttaro bodhisattvakarmasamārambhaprayogo vā bodhisattvasūkṣmajñānānugamo vā bodhisattvadharmanidhānakośavibhaktavṛṣabhitā bodhisattvakarmasāṁkathyasiṁhāsanākramaṇaṁ vā jñātum| tatkasya hetoḥ? tathā hi te satpuruṣāḥ sarvadharmabhūmimaṇḍaladhāraṇyavakrāntāḥ||
gaccha kulaputra, iyamihaiva bhagavato vairocanasya pādamūle sarvavṛkṣapraphullanasukhasaṁvāsā nāma rātridevatā saṁnipatitā, yā mamānantaraṁ saṁniṣaṇṇā| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvāḥ sarvajñatāyāṁ śikṣante, kathaṁ ca pratipadyamānāḥ sarvasattvān sarvajñatāyāṁ pratiṣṭhāpayanti||
atha khalu sarvanagararakṣāsaṁbhavatejaḥśrī rātridevatā tasyāṁ velāyāmetameva manojñarutagambhīravikurvitapraveśaṁ bodhisattvavimokṣaṁ bhūyasyā mātrayā saṁdarśayamānā sudhanaṁ śreṣṭhidārakaṁ gāthābhiradhyabhāṣata—
gambhīra durdṛśu vimokṣa jinātmajānāṁ
ākāśalakṣaṇasamantatalapraveśaḥ|
tryadhvasthitānavataranti jinānaśeṣān
yairdharmadhātuprasarāṁ ca anantamadhyān||1||
saṁbhārasaṁbhavavimokṣanayānanantān
pratilābha dharmata acintiya aprameyān|
saṁvardhanāmapi samanta asaṅgavegam
avagāha maitriṣu triyadhvanayaṣpatheṣu||2||
iti buddhakṣetraparivartarajaḥsamānāṁ
kalpānamādigatamāsa purā hi kṣetram|
dharmārcimeghanagaraḥ śirilokadhātu
kalpo babhūva vimalābha mahāprabhaśca||3||
tatraiva kalpi jinavaṁśi anūpachinne
buddhāḥ sumeruparamāṇusamā upannāḥ|
dharmasamudraprabhagarjitarāja buddhaḥ
purvaṁgamaḥ prathamakalpika āsi teṣām||4||
jinu dharmameghanagarābhapradīparājo
yaḥ sarvapaścimu abhūtsugatāna teṣām|
te sarvi pūjita mayā upasaṁkramitvā
dharmaśca teṣa mi śruto janayitva prītim||5||
dṛṣṭo mayā prathamu kāñcanavarṇaraśmiḥ
dharmaḥ samudraprabhagarjitaghoṣarājaḥ|
dvātriṁśallakṣaṇavicitritu merukalpo
dṛṣṭvā ca me matirabhūtsugato bhaveyam||6||
sahadarśanena mama tasya tathāgatasya
prādurbabhūva balavajjinacittamādyam|
sarvajñatāprasarasaṁbhavapratyayebhiḥ
ākāśadhātuvimalaṁ tathatāsvabhāvam|| 7||
yena triyadhvagata sarvi sphuṭāḥ samantāt
buddhāśca tatsutasamudravṛtā aśeṣāḥ|
kṣetrārṇavā api samudra sarve
āsan kṛpāmṛtamahodadhi saṁbhaveta||8||
kāyena sarvi spharaṇārthamaśeṣa kṣetrā
kāyaṁ yathāśayajagadvinidarśanāya|
kṣetrāṇyaśeṣamavabhāsanakampanāya
pākāya caiva jagatāṁ janitaṁ mano me||9||
dvitīye yajjinasya upasaṁkramaṇe'pi dṛṣṭāḥ
kṣetrārṇaveṣu daśasu sthita ye jinendrāḥ|
kṣetrāḥ samudraparamāṇurajaḥsameṣu
kṣetrārṇaveṣu jina paścimake mi dṛṣṭāḥ||10||
sarvāntakṣetraparivartarajaḥsameṣu
kalpeṣu ye jina upanna jagatpradīpāḥ|
te sarvi pūjita mayā upasaṁkramitvā
evaṁ vimokṣanayasāgaru śodhayeyam||11||
atha khalu sudhanaḥ śreṣṭhidārako manojñarutagambhīravikurvitapraveśaṁ bodhisattvavimokṣaṁ pratilabdhaḥ anantamadhyasamādhimukhasamudrāvatīrṇo vipuladhāraṇīmukhasamudrasaṁbhūtacetā bodhisattvamahābhijñāvabhāsapratilabdho mahāprītisaṁvitsāgarāvatīrṇo vipulaprītivegasāgaravivardhitacetāḥ sarvanagararakṣāsaṁbhavatejaḥśriyaṁ rātridevatāmābhiḥ sārūpyābhirgāthābhirabhyaṣṭāvīt—
prajñā hi te vipula dharmasamudracārī
cīrṇā ca me bhavasamudra anantamadhyān|
dīrghāyu nirjvara sujñānaśarīragarbhe
tvaṁ devi rocasi imāṁ pariṣāmupetya||12||
budhyitva dharmaprakṛtiṁ gaganaprakāśāṁ
sarvatriyadhvanayamotarase asaṅgam|
ārambaṇāni tulayasyapi cāvikalpā
cittakṣaṇena api tāni acintiyāni||13||
niḥsattvadharmata nirīkṣasi jñānacakṣuḥ
sattvodadhīn karuṇayāvatarasyanantān|
buddhyā vimokṣa sugabhīra vigāhamānā
sarvān vinesi paripācayase'prameyān||14||
tvaṁ dharmamaṇḍalavicāranaye vidhijñā
dharmasvabhāvaprativedhanaye vibuddhā|
sarvāryamārgamamalaṁ paribhāvayantī
niryātyase jagadaśeṣa viśodhayantī||15||
tvaṁ sattvasārathivarānabhibhūta devi
sarvajñajñānamamalaṁ pratigrāhamānā|
tvaṁ dharmadhātugata sarvi spharitva sattvān
dharmaṁ prakāśya bhaya sarvi śamesi loke||16||
vairocanapraṇidhimārganayena devi
yāsyasyasaṅgavipulāmalabuddhiyuktā|
sarvatra jinabalaṁ pratipadyamānā
saṁpaśyase jinavikurvita sarvakṣetraiḥ||17||
cittaṁ durāsadu tavā gaganaprakāśaṁ
sarve kileśamali nirmalamādiśuddham|
yasmin samosari triyadhvaga sarvakṣetrā
buddhāśca sātmajagaṇāḥ saha sarvasattvaiḥ||18||
rātriṁdivaṁ kṣaṇalavānṛtupakṣamāsān
saṁvatsarāṁśca savināśavitarkakalpān|
kalpārṇavānapi sanāmasamudrasaṁkhyān
saṁjñodadhīn jagatāṁ vidarśayasi kṣaṇena||19||
diśatāsu yāvata tu sattvacyutopapādā
ye rūpiṇāmapi ca saṁjñiasaṁjñināṁ ca|
vyavahārasatyanaya otaramāṇā teṣāṁ
mārgaṁ vidarśya varabodhipathe praṇesi||20||
vairocanapraṇidhijālakulāt prasṛtā
prabhūtasarvasugataikasamucchrayācca|
tvaṁ dharmakāyapariśuddha asaṅgacittā
rūpaṁ vidarśayami loki yathāśayānām||21||
atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvanagararakṣāsaṁbhavatejaḥśriyaṁ rātridevatāmābhiḥ sārūpyābhirgāthābhirabhiṣṭutya sarvanagararakṣāsaṁbhavatejaḥśriyo rātridevatāyāḥ pādau śirasābhivandya sarvanagararakṣāsaṁbhavatejaḥśriyaṁ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sarvanagararakṣāsaṁbhavatejaḥśriyo rātridevatāyā antikātprakrāntaḥ||37||
40 sarvavṛkṣapraphullanasukhasaṁvāsā|
atha khalu sudhanaḥ śreṣṭhidārako manojñarutagambhīravikurvitapraveśaṁ bodhisattvavimokṣaṁ bhūyasyā mātrayā prabhāvayamānaḥ saṁbhāvayamāno vipulīkurvan yena sarvavṛkṣapraphullanasukhasaṁvāsā rātridevatā tenopasaṁkrāntaḥ| so'paśyat sarvavṛkṣapraphullanasukhasaṁvāsāṁ rātridevatāṁ ratnadrumāṅkuragarbhe siṁhāsane sarvagandharatnadrumaśākhe kūṭāgāre saṁniṣaṇṇāṁ daśarātridevatāsahasraparivārām||
atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvavṛkṣapraphullanasukhasaṁvāsāyā rātridevatāyāḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārye devate anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi-kathaṁ bodhisattvena bodhisattvacaryāyāṁ caritavyam, kathaṁ śikṣitavyam| tadvadasva me devate, kathaṁ bodhisattvā bodhisattvacaryāyāṁ caranti, kathaṁ śikṣante, kathaṁ caritvā kathaṁ śikṣitvā niryānti sarvajñatāyām||
evamukte sarvavṛkṣapraphullanasukhasaṁvāsā rātridevatā sudhanaṁ śreṣṭhidārakametadavocat-mama kulaputra anubhāvena sahe lokadhātau ādityāstaṁgamanakāle padmāni praphullāni sugandhībhavanti| sarve nagaranārīgaṇāścodyānagatā ratikrīḍāprayuktā gṛhagamanāya matimutpādayanti| pathotpathagatāḥ sattvā rātristhāne cetanābahulāḥ sarvajagatpālanābhimukhā bhavanti| darīgahanaguhāśrayāḥ sattvā darīgahanaguhāsu praviśanti| vṛkṣālayāśrayāḥ sattvā vṛkṣālayāśrayābhimukhā bhavanti| vilāśrayāḥ sattvā bilānyanupraviśanti| grāmanagaranigamajanapadāśrayāḥ sattvā grāmanagaranigamajanapadānanupraviśanti| udakāśrayāḥ sattvā jalamavataranti| anyadigjanapadagatāḥ sattvāḥ svajanapadadikcetanāmutpādayanti rātrau sukhasparśavihārāya||
api tu khalu punarahaṁ kulaputra naranārīgaṇānāṁ daharāṇāṁ taruṇānāṁ yauvanamadamattānāṁ nṛtyagītavādyaratipramattānāṁ sattvānāṁ kāmaguṇapramuktānāṁ jātijarāmaraṇamahāndhakārabhayapratipakṣāya kuśalamūlasaṁjānābhiyogaṁ saṁvarṇayāmi| matsariṇaḥ sattvān dāne saṁniyojayāmi| duḥśīlān sattvān śīle pratiṣṭhāpayāmi| vyāpannacittānāṁ sattvānāṁ maitrīṁ saṁvarṇayāmi| kṣubhitacittān sattvān kṣāntau pratiṣṭhāpayāmi| kusīdān sattvān bodhisattvavīryārambhe pratiṣṭhāpayāmi| vibhrāntacittān sattvān dhyāneṣu pratiṣṭhāpayāmi| duḥprajñān sattvān prajñāpāramitāyāṁ niyojayāmi| hīnayānādhimuktān sattvān mahāyān pratiṣṭhāpayāmi| traidhātukābhiniviṣṭān sattvān bhavagatiniṣṭhāmaṇḍalacāriṇo bodhisattvapraṇidhānapāramitāyāṁ pratiṣṭhāpayāmi| āvaraṇavaśagatān sattvān karmakleśaprapīḍitān puṇyajñānabalaparihīṇān bodhisattvabalapāramitāyāṁ pratiṣṭhāpayāmi| ajñānatamovanaddhān sattvān ahaṁkāramamakāravidyāndhakāraprāptān bodhisattvajñānapāramitāyāṁ pratiṣṭhāpayāmi||
api tu khalu punarahaṁ kulaputra vipulaprītisaṁbhavasaṁtuṣṭyavabhāsasya bodhisattvavimokṣasya lābhinī| sudhana āha-ka etasya devate vipulaprītisaṁbhavatuṣṭyavabhāsasya bodhisattvavimokṣasya viṣayaḥ? āha-tathāgatapuṇyasattvaṁsaṁgrahajñānopāyāvabhāsa eṣa kulaputra vimokṣaḥ| tatkasya hetoḥ? yatkiṁcit kulaputra sattvāḥ sukhamanubhavanti, sarvaṁ tattathāgatapuṇyaprabhāvena tathāgatānuśāsanīpathena tathāgatavacanapratipattyā tathāgatānuśikṣaṇena tathāgatādhiṣṭhānena tathāgatajñānamārgapratipattyā tathāgatabhāgakuśalamūlāvaropaṇena tathāgatadharmadeśanāniṣyandena tathāgatajñānasūryāvabhāsena| tathāgatagotraśuklakarmamaṇḍalaprabhayā hi kulaputra sattvānāṁ sukhāni saṁbhavanti| tatkasya hetoḥ? tathā hi kulaputra ahametaṁ vipulaprītisaṁbhavasaṁtuṣṭyavabhāsaṁ bodhisattvavimokṣamavatarantī bhagavato vairocanasya tathāgatasyārhataḥ samyaksaṁbuddhasya pūrvabodhisattvacaryāsamudraṁ samanusmarantī avatarantī avagāhayamānā evaṁ jānāmi, evamanugacchāmi-yathā bhagavataḥ pūrvabodhisattvabhūmimadhyālambamānasya sattvānahaṁkāramamakārābhiniviṣṭānavidyāndhakāraprāptān dṛṣṭigahanakāntārapraviṣṭāṁstṛṣṇāvaśaṁgatān rāgabandhanabaddhān doṣapratighacetaso mohākulasaṁtānānīrṣyāmātsaryaparyavanaddhān kleśasamākulacittān mahatsaṁsāraduḥkhaṁ pratyanubhavataḥ saṁsāradāridryaduḥkhaprapīḍitān buddhadarśanavimukhān sattvān dṛṣṭvā mahākaruṇācittaṁ prādurabhavat| sarvasattvānāmarthaṁ sarvajagadupakaraṇaratnasaṁgrahaparigrahacittaṁ sarvasattvasaṁsāropakaraṇasaṁbhavacittaṁ sarvavastvāgrahavigatacittaṁ sarvaviṣayālubdhacittaṁ sarvaratiṣvanadhyavasitacittaṁ sarvaparibhogeṣvagṛddhacittaṁ sarvadāneṣu vipākāpratikāṅkṣaṇacittaṁ sarvalokasaṁpattiṣvaspṛhaṇācittaṁ hetupratyayasaṁmūḍhacittaṁ suparyeṣitayathāvaddharmanidhyapticittaṁ sarvasattvārthapratiśaraṇatābhinirharaṇacittaṁ prādurabhavat||
sa evaṁ yathābhūtasarvadharmasvabhāvāvatīrṇacetāḥ sarvasattvadhātau mahāmaitrīsamatāpratipannaḥ sarvajaganmahākaruṇāmeghaspharaṇaprayogaḥ sarvasattvalokasaṁchādanamahādharmacchatramaṇḍalaḥ sarvasattvakleśaparvatavinirbhedanamahājñānavajrapraharaṇaḥ sarvajagatsukhasaṁbhavatuṣṭivegasaṁvardhitacetāḥ sarvasattvātyantasukhābhinirhārapraṇidhānacetā yathāśayābhiprāyasarvasattvavastvabhipravarṣaṇacetāḥ sarvasattvāparityāgasamaprayogacetā āryadhanasarvasattvasaṁtarpaṇacetāḥ paramadaśabalajñānaratnapratilambhacetā bodhisattvamahābhijñābalādhānaprāpto vividhabodhisattvamahāvikurvitameghena dharmadhātuparamākāśadhātuparyavasānaṁ sarvasattvadhātuṁ spharitvā sarvasattvābhimukhasthitaḥ sarvākārasarvārambaṇamahāmeghaṁ pravartayan sarvaratnābharaṇamahāmeghavarṣaṁ cābhipravarṣan, yaduta sarvasattvānāṁ yathānukūlaparibhogāya anantavastuvimātratāparityāgamaprameyopakaraṇavaimātracāritraṁ nānāvidhasarvadānasaṁgrahaprayogamanekavidhavastu parityāgasamudācāramanabhilāpyopakaraṇajātavyūhābhisaṁskāraṁ nānālakṣaṇadānasaṁbhāravicitraṁ yathāśayasattvasaṁtoṣaṇamanantatyāgavidhimanugacchan yathāśayasattvasaṁtarpaṇābhinirhāraṁ sarvavastutyāgavisarjanamavicchinnasarvajagatsaṁskāraduḥkhaparitrāṇaprayogaṁ sarvasattvapratikārāpratikāṅkṣī sarvajagatsamatāsamudāgatacetāḥ sarvajagaccittaratnaṁ pariśodhayamānaḥ sarvabuddhaikaghanakuśalamūlasamudrasaṁbhūtaṁ sarvajagadyathāśayopakaraṇavarṣaṁsaṁgrahaprayogaṁ sarvajagatsarvajñatāpuṇyasamudrevagaṁ vivardhayan praticittakṣaṇamanavaśeṣasarvasattvaparipākavinayaparaṁparāviśuddhaye'bhinirharati sma| praticittakṣaṇamanavaśeṣasarvakṣetraparaṁparānupakliṣṭānuttarabuddhakṣetrālaṁkāraviśuddhavyūhapratimaṇḍalaparipūraye praticittakṣaṇamanavaśeṣasarvadharmanayasāgarakaraṇaviśuddhaye praticittakṣaṇamanavaśeṣākāśadhātutalaspharaṇajñānanayaparipūraye praticittakṣaṇamanavaśeṣasattvādhyavataraṇajñānanayaviśuddhaye praticittakṣaṇamanavaśeṣasarvajagadvinayajñānanayāvabhāsapratilambhāya praticittakṣaṇamanavaśeṣasarvakāladharmacakrapravartanābhivartyatāyai praticittakṣaṇamanavaśeṣasarvajñajñānādhiṣṭhānakauśalasaṁdarśanasarvajagadupakārībhūtatvāya praticittakṣaṇamanavaśeṣasarvalokadhātusaṁkhyāpracāreṣu sarvalokadhātusamudrābhyudgateṣu sarvalokadhātusamudrasamavasaraṇeṣu nānālokadhātuprasaranirdeśeṣu nānālokadhātuvaṁśavyavasthānasaṁdhivyūheṣu nānāpratiṣṭhānānekaśarīranirdeśeṣu nānāvyūhakalpavimātratānirdeśeṣu saṁkliṣṭaviśuddhasaṁkliṣṭaikāntapariśuddhavipulamahadgatāpramāṇasaṁkṣiptasūkṣmodārasamatalavya-tyastordhvamūrdhadigvidigmukhanānādiksamudrasamavasaraṇeṣu nānāmukhanirdeśāntadvārasaṁsthānavimātratāvyūheṣu sarvalokadhātuprasareṣu bodhisattvacaryāṁ caran bodhisattvanyāmamavakramya nānābodhisattvacaryāvikurvitaspharaṇatāyai praticittakṣaṇamanavaśeṣasarvatryadhvabuddhakāyaparasattvacittāśayavijñaptaye sarvajagatsarvajñatāpuṇyasamudravegaṁ vivardhayannaminirharanti sma||
evaṁ hi kulaputra bhagavān vairocanastathāgataḥ pūrvabodhisattvacaryāṁ caran puṇyajñānasaṁbhāravirahite lokasaṁniveśe akṛtajñasattvaparipūrṇe ajñānatamovanaddhe ahaṁkāramamakārābhiniviṣṭe avidyāndhakāratimirāvṛte ayoniśovitarkaprasṛte dṛṣṭigahanakāntārapraskandhe hetuphalasaṁmūḍhe karmakleśavaśagate mahāsaṁsārakāntāraduḥkhapātālamadhyaprapatite vividhadāridryaduḥkhaṁ pratyanubhavati mahākaruṇāṁ saṁjanayya vipulān pāramitācaryāmeghānabhinirhṛtya kuśalamūladṛḍhapratiṣṭhānaṁ saṁvarṇayan sarvasattvānāṁ saṁsāradāridryaduḥkhaṁ vinivartayan mahāpuṇyajñānasaṁbhāramabhirocayan hetumaṇḍaladiśamabhidyotayan karmadharmāvirodhadiśaṁ prabhāvayan buddhadharmamaṇḍalasamudāgamadiśamavabhāsayan sarvasattvādhimuktidiśaṁ prabhāsayan sarvasattvakṣetrasaṁbhavadiśaṁ saṁdarśayan sarvatathāgatavaṁśānupacchedadiśamanubadhnan sarvabuddhaśāsanadiśaṁ saṁdhārayan sarvākuśaladharmadiśaṁ vinivartayan sarvajñatāsaṁbhāradiśaṁ saṁvarṇayan sarvasattvadhātuṁ spharitvā mahāntaṁ pāramitāmeghamabhinirhṛtya yathāśayasattvasaṁtoṣaṇamatyantadharmasaṁgrahe sattvān pratiṣṭhāpayāmāsa| sarvajñatāsaṁbhāre samādāpayati sma| mahābodhisattvapāramitāsvavatārayāmāsa| sarvāryadhanapratilambhairupastambhayāmāsa| sarvajñatāprītivegaiḥ kuśalamūlasamudrān sattvānāṁ vivardhayāmāsa| sarvatathāgatavikurvitamukheṣu cainānavatārya atyantamupadhiśeṣasukhasaṁgraheṇa saṁgṛhya tathāgatamāhātmyābhimukhān kṛtvā bodhisattvasaṁgrahajñāne pratiṣṭhāpayāmāsa||
sudhana āha-kiyacciraṁ saṁprasthitāsi devate anuttarāyāṁ samyaksaṁbodhau? āha-durabhisaṁbhavaṁ kulaputra etatsthānaṁ durvijñeya duradhimocaṁ duravataraṁ duḥpravyāhāraṁ duradhigamam| na śakyaṁ sadevakena lokenāvatarituṁ sarvaśrāvakapratyekabuddhaiśca, anyatra tathāgatādhiṣṭhānena kalyāṇamitraparigraheṇa vipulapuṇyajñānasaṁbhāropastabdhacittatayā āśayaviśuddhyā adīnākliṣṭāvakrānupahatāsaṁkucitānandhakāracittatayā samantāvabhāsajñānālokāvabhāsacittatayā sarvasattvahitasukhādhānapariṇatacittatayā sarvamāramaṇḍalakleśadurdharṣacittatayā sarvajñatājñānapratilambhāvakāśacittatayā sarvasaṁsārasukhānabhilāṣibhistathāgatasukhādhyālambanaiḥ sarvasattvaduḥkhadaurmanasyapraśamanapratipannaistathāgataguṇasamudrāvatārapratipattyabhimukhaiḥ sarvadharmasvabhāvanidhyaptigaganagocaraiḥ udārādhimuktipathaviśuddhaiḥ saṁsārasrotovimukhaiḥ sarvatathāgatajñānasamudrābhimukhaiḥ sarvanagaragamananiścitaiḥ tathāgataviṣayākramaṇavīryaiḥ buddhabhūmigativikrāntaiḥ sarvajñatābalapariniṣpattyabhimukhaiḥ daśabalapratilambhaparyavasānaiḥ sattvaiḥ śakyametatsthānamavataritumadhimoktumudgahītumanusartuṁ vijñātum| tatkasya hetoḥ? tattathāgatajñānaviṣayaṁ hi kulaputra etatsthānamanākrāntaṁ sarvabodhisattvaiḥ| prāgeva anyaiḥ sarvasattvaiḥ| atha ca punastathāgatādhiṣṭhānena nirdekṣyāmi ājāneyānāṁ sattvānāmāśayasamyagviśuddhaye, kuśalamūlacaritānāṁ sattvānāmadhyāśayavaśitāyai, tava ca adhyāśayaparipṛcchāvyākaraṇadharmatāpravartanāpratilambhāya||
atha khalu sarvavṛkṣapraphullanasukhasaṁvāsā rātridevatā tasyāṁ velāyāmetamevārthaṁ bhūyasyā mātrayā saṁdarśayamānā tryadhvaprāptatathāgataviṣayaṁ vyavalokya imā gāthā abhāṣata—
gambhīru bauddho viṣayo anantā
yaṁ pṛcchasi tvaṁ khalu buddhaputra|
acintiyakṣetrarajopamānaiḥ
kalpairna śakyaṁ sa hi sarva vaktum||1||
na lubdhasattvairna ca duṣṭacittaiḥ
śakyaṁ na mohāndhatamovṛtaiśca |
na mrakṣamānopahatāśayaiśca
vijānituṁ śānta jināna dharmatā||2||
nairṣyāṇa mātsaryavaśānugāmibhiḥ
na śāṭhyamāyākaluṣāśayebhiḥ |
na kleśakarmāvaraṇāvṛtaiśca
śakyo hyayaṁ jānitu buddhagocara||3||
na skandhadhātvāyatanapratiṣṭhitaiḥ
na cāpi satkāyasamāśritebhiḥ|
na dṛṣṭisaṁjñāviparītacittaiḥ
śakyā iyaṁ jānitu buddhabhūmiḥ||4||
durjñeya śānto viṣayo jinānāṁ
svabhāvato nirmalanirvikalpaḥ|
saṁsārasaktaina bhavāśritaiśca
śakyaṁ samājñātumayaṁ hi dharmaḥ||5||
ye buddhagotrairhi kule'bhijātā
svadhiṣṭhitāḥ sarvatathāgataiśca|
ye dharmarājñāṁ kulavaṁśadhāriṇa-
steṣāmṛṣīṇāṁ khalu gocaro'yam||6||
ye śukladharmārṇavatṛptacittāḥ
kalyāṇamitraiḥ suparigṛhītāḥ|
munerbalārambaṇacittameghāḥ
kṣāntiṁ labhante ta idaṁ niśāmya||7||
ye nirmalādhyāśayanirvikalpā
yathāntarikṣe khalu digvidikṣu|
hatāndhakārā matidīpameghaḥ
teṣāmayaṁ gocaru nirmalānām||8||
kṛpāśayeneha jagatsamudrān
ye sarvatryadhvagatān spharanti|
aśeṣasattvānugatā ca maitrī
naye jinānāṁ ta ihāvatīrṇāḥ||9||
anāgrahā ye khalu hṛṣṭacittāḥ
sarvāstidānābhiratāḥ sadaiva|
sarveṣu sattveṣu samapravṛttā-
steṣāmiyaṁ bhūmiranāgrahāṇām||10||
ye'kliṣṭacittā niravadyacaryā
ye'tyantakaukṛtyavinītacittāḥ|
buddhānuśāstipratipattiyuktā-
steṣāmayaṁ gocaru nirmalānām||11||
ye'kṣobhyacittā hyavikampyacittā
dharmasvabhāvapratibaddhacittāḥ|
karmodadhiṣvapyaviruddhacittāḥ
teṣāṁ vimokṣo'yamihākṣayāṇām||12||
ye'khinnacittā'vinivartacittā
pauruṣyavīryādhipateyayuktāḥ||
sarvajñasaṁbhāri anantavīryā-
steṣāmayaṁ gocaru suvratānām||13||
praśāntacittāśca samāhitāśca
ye'tyantaśāntiṁ gata nirjvarāśca|
sarvajñadhyānāṅgasamudracāriṇa-
steṣāṁ nayo'yaṁ praśamaṁ gatānām||14||
ye sarvasaṅgaiḥ parimuktacittā
dharmasvabhāvapratividdhacittāḥ|
gatiṁ gatā ye jinadharmadhātau
prajñāpradīpāna nayeṣa teṣām||15||
sattvasvabhāvapratividdhacittā
bhavārṇave ye'parigṛddhacetasaḥ|
ye sattvacittapratibhāsacandrā-
steṣāmayaṁ mārgavidāṁ vimokṣaḥ||16||
tryadhvasthitānāṁ jinasāgarāṇāṁ
praṇidhānagotrārṇavasaṁbhavānām|
ye sarvakṣetreṣvaparāntacaryāḥ
samantabhadrān nayeṣa teṣām||17||
ye dharmadhātornayasāgaraiśca
jagatsamudrānavatīrṇa sarvān|
sarvān sasaṁvartavivartakalpāṁ-
steṣāṁ vimokṣo'yamakalpakānām||18||
ye sarvadikkṣetrarajaḥsvasaṁkhyān
paśyanti buddhān drumarājamūle|
vibuddhya bodhiṁ vinayanta sarvān
asaṅganetrāna nayeṣa teṣām||19||
tvamāgataḥ kalpamahāsamudrāt
kalyāṇamitrāṇyupasevamānaḥ|
dharmārthiko dharmagaveṣyakhinnaḥ
śrutvā ca taṁ dhārayituṁ samarthaḥ||20||
tvadāśayasya praviśodhanāya
muneradhiṣṭhānabalādacintyān|
vairocanīyo viṣayo'prameyaḥ
pravartate madvacanādasaṅgaḥ||21||
bhūtapūrvaṁ kulaputra atīte'dhvani lokadhātusamudraparamāṇurajaḥsamānāṁ kalpānāṁ pareṇa parataraṁ maṇikanakaparvataśikharavairocano nāma lokadhātusamudro'bhūt| tasmin khalu punaḥ kulaputra maṇikanakaparvataśikharavairocanalokadhātusamudre jñānaparvatadharmadhātudikpratapanatejorājo nāma tathāgato'bhūt| tena khalu punaḥ kulaputra jñānaparvatadharmadhātudikpratapanatejorājonāmnā tathāgatena pūrvaṁ bodhisattvacaryāṁ caratā sa maṇikanakaparvataśikharavairocano lokadhātusamudraḥ pariśodhitaḥ| tasmin lokadhātusamudre pṛthivīparvataparamāṇurajaḥsamalokadhātuprasaranirdeśaḥ| ekaikasmiṁśca lokadhātuprasare lokadhātuvaṁśaparamāṇurajaḥsamā lokadhātunirdeśāḥ| ekaikasmiṁśca lokavaṁśe lokadhātuparamāṇurajaḥsamāḥ kalpasaṁkhyānirdeśāḥ| ekaikasmiṁśca kalpe'neke'nantarakalpanirdeśāḥ| ekaikasmiṁścānantarakalpe'nekalokadhātunānākaraṇanirdeśāḥ| tathāgatotpādā vividhavikurvitanirdeśāḥ| ekaikasmiṁśca tathāgatotpāde lokadhātuparamāṇurajaḥsamāḥ sūtrāntasaṁprakāśanirdeśāḥ| ekaikasmiṁśca sūtrānte lokadhātuparamāṇurajaḥsamā bodhisattvavyākaraṇanirdeśāḥ anantamadhyasattvavinayanirdeśā nānāyānanayaiḥ pravartitā nānāvikurvitaprātihāryavinayatāḥ||
tasmin khalu punarmaṇikanakaparvataśikharavairocane lokadhātusamudre samantadigabhimukhadvāradhvajavyūho nāma madhyamo lokadhātuvaṁśo'bhūt| tasmin khalu punaḥ kulaputra samantadigabhimukhadvāradhvajavyūhe madhyame lokadhātuvaṁśe sarvaratnavarṇasamantaprabhāsaśrīrnāma lokadhāturabhūt| sarvatathāgatabodhimaṇḍapratibhāsamaṇirājo lokadhātusaṁdhivyūhaḥ sarvaratnakusumasāgarapratiṣṭhitaḥ sarvatathāgatanirmāṇanirbhāsanidarśanamaṇirājaśarīro devanagarasaṁsthāno viśuddhasaṁkliṣṭaḥ| tasmin punarlokadhātau sumeruparamāṇurajaḥsamāścāturdvīpakā lokadhātavo'bhūvan| teṣāṁ ca sumeruparamāṇurajaḥsamānāṁ cāturdvīpakānāṁ sarvaratnaśikharadhvajo nāma madhyamaścāturdvīpako'bhūt| tasmin khalu punaḥ sarvaratnaśikharadhvaje cāturdvīpake lokadhātau aprameyayojanaśatasahasrāyāmavistārāścatvāro dvīpā abhūvan| ekaikasmiṁśca dvīpake daśa mahānagarasahasrāṇyabhūvan| tasmiṁśca khalu punaḥ cāturdvīpake jambudvīpakasya madhye ratnasālavyūhameghapradīpā nāma rājadhānyabhūddaśanagarasahasraparivārā| tasmin khalu punarjambudvīpe daśa varṣasahasrāṇi manuṣyāṇāmāyuṣpramāṇamabhūt| tasyāṁ khalu punā ratnasālavyūhameghapradīpāyāṁ rājadhānyāṁ sarvadharmanirnādacchatramaṇḍalanirghoṣo nāma rājābhūccakravartī| rājñaḥ khalu punaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya pañcāmātyaśatānyabhūvan| ṣaṣṭiḥ strīsahasrāṇyantaḥpuramabhūt| sapta putraśatānyabhūvan sarveṣāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ sudarśanānāṁ mahātejasāṁ mahābalānām| tasya khalu punaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājñaḥ sarvo jambudvīpa ekacchatro'bhūnnihataparacakrapratyarthikaḥ||
tena ca samayena lokadhātāvantarakalpakṣaye pratyupasthite pañcasu kaṣāyeṣu loke prādurbhūteṣu daśasu kuśaleṣu karmapatheṣvantarhiteṣu daśākuśalakarmapathavartinaḥ sattvā yadbhūyasā durgatigāmino'bhūvan| te daśākuśalakarmapathasamādānahetoḥ parīttāyuṣo'bhūvan alpabhogā virūpā vivarṇā duḥsaṁsthitaśarīrā alpasukhasamudācārā duḥkhavedanāsamudācārabahulā anyonyavisaṁvādavacanaśīlā anyonyabhedapratipannāḥ paruṣavacanasamudācārāḥ prakīrṇavacaso viṣayalobhābhibhūtāḥ praduṣṭamanaḥsaṁkalpā vividhadṛṣṭigahanakāntārapraviṣṭāḥ| teṣāmadharmarāgaraktānāṁ viṣamalobhābhibhūtānāṁ mithyādharmaparigatānāṁ na devaḥ kāle vāridhārā udasṛjat yena pṛthivyāṁ bījagrāmāḥ sasyagrāmā viroheyuḥ||
tena khalu punaḥ sattvāḥ śuṣkeṣu tṛṇagulmauṣadhivanodyānadrumeṣu nānāvyādhispṛṣṭā digvidiśo vidhāvanti sma aparāyaṇāḥ| te samāgamya sarva eva yena ratnasālavyūhameghapradīparājadhānī tenopasaṁkramya tāṁ samantādanuparivārya kecidūrdhvabāhavaḥ, kecitkṛtāñjalipuṭāḥ, kecit saṁkampitaśarīrāḥ, kecidabhyudgatāṅgāḥ, kecidadhomukhaṁ prapatitāḥ, kecitsarvaśarīreṇa praṇipatitāḥ, keciddharaṇitalajānupratiṣṭhitāḥ, kecidgaganatalābhinatabāhavaḥ, kecinnagnā nirvasanāḥ, kecidvikṛtavadananayanāḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño'bhimukhaṁ mahāntamārtasvaramutkrośamakārṣuḥ-upadrutāḥ sma| devāpasṛṣṭāḥ sma| kṣutpipāsāduḥkhaprapīḍitāḥ sma| vividhabhayopataptāḥ sma| trāṇavirahitāḥ sma| deva aśaraṇā aparāyaṇāḥ sma| duḥkhapañjaragatāḥ sma jīvitoparodhaprāptā maraṇābhimukhāḥ| iti nānāvidhān pralāpān pralapanto nānāsvarāṅgairnānāvacanairnānāvikṛtavaktranayanā vividhasaṁjñāvacanavyāhāranimantrapadairnānārthasūcakavacanapadairutkrośamakārṣuḥ| ye ca tasyāṁ rājadhānyāṁ strīpuruṣadārakadārikāḥ kṣutpipāsāprapīḍitā nirābharaṇagātrā nagnanirvasanā duṣṭavivarṇā rūkṣaparuṣagātrā duḥkhitā durmanaso'nāttamanaskāḥ, te cāpi sattvā duḥkhānabhilāṣiṇo duḥkhabhayanirviṇṇāḥ| te sarvadharmanirnādacchatramaṇḍalanirghoṣaṁ rājānaṁ mahājñānapuruṣaṁ pratiśaraṇabhūtaṁ śaraṇamupāgatāḥ sarvasukhapratilambhasaṁjñayā sarvapriyasamavadhānapratilambhasaṁjñayā jīvitāśāparigatanidhānapratilambhasaṁjñayā tīrthasaṁdarśanasaṁjñayā mahāpathapratipattisaṁjñayā mahāyānapātrasaṁjñayā mahājñānaratnadvīpasaṁjñayā mahārthapratilambhasaṁjñayā svargasarvaratisukhapratilambhasaṁjñayā||
aśrauṣīdrājā sarvadharmanirnādacchatramaṇḍalanirghoṣaḥ tasya mahataḥ samantādyācanakasamūhasya taṁ mahāntamārtasvaramutkrośanaśabdam| śrutvā ca asya daśa mahākaruṇāmukhāsaṁkhyeyaśatasahasrāṇyavakrāman| sa mahākaruṇānayacetanānidhyapticitto muhūrtamekāgratāmanubhūya daśa mahākaruṇopasaṁhitāni vacanapadānyudīrayāmāsa| katamāni daśa? aho bata anālambanāḥ sattvā mahāsaṁsāraprapātaprapatitāḥ| kadā tadbhaviṣyati yadvayaṁ saṁsāramahāprapātaprapatitānāṁ sattvānāṁ layanabhūtā bhaviṣyāmaḥ tathāgatalayanabhūmipratiṣṭhāpanatayā| aho bata atrāṇāḥ sattvā nānākleśopadravopadrutāḥ| kadā tadbhaviṣyati yadvayaṁ vividhakleśabhayopadrutānāṁ sattvānāmatrāṇānāṁ trāṇabhūtā bhaviṣyāmo'navadyakarmāntapratiṣṭhāpanatayā| aho bata aśaraṇāḥ sattvā loke jarāmaraṇabhayāviṣṭāḥ| katā tadbhaviṣyati yadvayamaśaraṇānāṁ sattvānāṁ śaraṇabhūtā bhaviṣyāmaḥ sarvasaṁsārabhayavinivartanatayā| aho bata aparāyaṇāḥ sattvā vividhalokabhayopadrutāḥ| katā tadbhaviṣyati yadvayaṁ vividhalokabhayopadrutānāmaparāyaṇānāṁ sattvānāṁ parāyaṇaṁ bhaviṣyāmo'tyantayogakṣeme sarvajñatāmārge pratiṣṭhāpanatayā| aho bata avidyāndhakāraprāptaḥ sarvalokovimatisaṁśayatimirāvṛtaḥ| kadā tadbhaviṣyati yadvayamulkābhūtā bhaviṣyāmaḥ sarvasattvānāmavidyāndhakāravidhamanatayā| aho bata ālokavirahitāḥ sattvāḥ| kadā tadbhaviṣyati yadvayaṁ mahājñānālokakarā bhaviṣyāmaḥ sarvasattvānāṁ vitimirajñānamukhasaṁdarśanatayā| aho bata jñānajyotirvirahitaḥ sarvasattvadhāturīrṣyāmātsaryamāyāśāṭhyakāluṣāśayaḥ| kadā tadbhaviṣyati yadvayamanuttarajñānapradyotakarā bhaviṣyāmaḥ sarvasattvānāmatyantapariśuddhipratipratiṣṭhāpanatayā| aho bata nāyakavirahitaḥ sarvaloko mahāsaṁsārasāgaraviṣamasrotaḥprapannaḥ| kadā tadbhaviṣyati yadvayaṁ nāyakabhūtā bhaviṣyāmaḥ sarvasattvānāṁ karmasamudranayāvataraṇatayā| aho bata vināyakavirahitaḥ sarvaloko durvinītaḥ| kadā tadbhaviṣyati yadvayaṁ vināyakabhūtā bhaviṣyāmaḥ sarvasattvānāṁ sarvākāraparipākavinayatathāgatādhiṣṭhānakālānatikramaṇena| aho bata apariṇāyakaḥ sarvaloko jātyandhabhūtaḥ| kadā tadbhaviṣyati yadvayaṁ pariṇāyakabhūtā bhaviṣyāmaḥ sarvaṁsattvānāmanāvaraṇasarvajñajñānanayāvataraṇatayā||
sa imāni daśa mahākaruṇopasaṁhitāni vacanapadānyudīrya tasyāṁ rājadhānyāṁ ghaṇṭāvaghoṣaṇamakārṣīt| mahātyāgadundubhinirghoṣaṁ ca akārayat-sarvajagat saṁtarpayiṣyāmaḥ, yasya yenārthastasmai tadanupradāsyāma iti| tena sarvajambudvīpe sarvarājadhānīṣu sarvagrāmanagaranigamajanapadapattaneṣu sarvopakaraṇakośā vivṛtāḥ| sarvaśṛṅgāṭakarathyācatvareṣu vividhopakaraṇavidhayaḥ sthāpitāḥ| sarvajagadupajīvyāḥ suprativihitāḥ| sarvakośakoṣṭhāgārāṇi vivṛtāni| mahāratnanidhānanicayā nidarśitāḥ| anekanānāvidharatnarāśayaḥ sthāpitāḥ| annapānavastrayānapuṣpamālyagandhavilepanacūrṇanānāgandhavarṇacīvararatnakośā vivṛtāḥ| śayanāsanavasanabhavanavimānagṛhāṇyalaṁkṛtāni sarvadhanakanakasamṛddhāni jyotirdhvajamāṇirājavinyāsavidhūtāndhakārāṇi| sa teṣāṁ sattvānāṁ yathābhilaṣitasarvābhiprāyaparipūraṇārthaṁ teṣu gṛheṣu pratyekamātmabhāvasadṛśamupādāya kāyamabhinirmāya sthāpayāmāsa| sarvasattvasarvavyādhipraśamanāya ca vaidyabhaiṣajyopasthāyakavividhajīvitopakaraṇapratyayasaṁpadamupasthāpayāmāsa| yathārhavividhopakaraṇapūrṇāni ca nānāratnavicitrabhājanānyupasthāpayāmāsa-yaduta vajramaṇibhājanāni nānāgandhamaṇiratnaparipūrṇāni, nānāgandharatnabhājanāni vividhodāravicitravarṇaraṅgavastraparipūrṇāni, yānayugyāni subahūni nānākārasaṁsthānāni vicitraratnapratimaṇḍitāni ājāneyāśvagajagoyuktāni| vividhāṁśca rathān rājārhān sarvaratnābharaṇaparibhogāṁśca sarvāsanavidhīṁśca nānāratnavicitrān vividhavitānavitatān ratnakiṅkiṇījālāvanaddhān ucchritacchatradhvajapatākopaśobhitān sarvajanapadapradeśeṣu sthāpayāpāsa| grāmanagaranigamajanapadapradānāni coddhoṣayāmāsa| nānāvidhodyānaramyārāmatapovanaparibhogānapi sarvagṛhakalatraputradārakaparityāgānapi anardhyasarvaratnaparityāgānapi svahṛdayamajjāntraguṇavṛkkamedamāṁsarudhiracchavicarmakaracaraṇabāhukarṇanāsānayanajihvādantoṣṭhaśīrṣaparityāgānapi yāvatsarvabāhyādhyātmikasarvākāraparityāgānapyuddhoṣayāmāsa||
sa tamevaṁrūpamupakaraṇaparityāgavidhiṁ pratyupasthāpya mahāyajñavāṭaṁ kārayāmāsa, yastasyā ratnasālavyūhameghapradīpāyā rājadhānyāḥ pūrveṇa maṇiśikharatejonāmno nagaradvārasya purataḥ samavipulāyāmaḥ paramavistīrṇadharaṇītalapraveśo nimnonnataviśuddhasamatalo'pagataśvabhraprapātaḥ sarvasthāṇukaṇṭakāpagataḥ utsannaśarkarākaṭhallaḥ sarvaratnadhātusaṁcayaḥ sarvaratnamayamaṇiratnarājasaṁstīrṇatalaḥ anekamaṇiratnavyuhopaśobhito nānāratnakusumābhikīrṇaḥ sarvacūrṇasugandharājasamākulaḥ sarvagandhadhūpaparidhūpito ratnārciḥpradīpaḥ tejaḥśrīsarvagandhadhūpapaṭalameghagaganasaṁchāditālaṁkāraḥ sarvaratnadrumapaṅktisuvibhaktopaśobhito nānābhavanavimānakūṭāgārasamalaṁkṛtaḥ ucchritacchatradhvajapatāko nānāratnapaṭṭapralambavidyotito vividharatnakusumajālasaṁchannaḥ sarvagandharājaratnajālacchatramaṇḍalaḥ suvarṇajālaratnaghaṇṭānirghoṣo nānāratnavirājitavitānavitataḥ sarvagandharājacūrṇavikīrṇaḥ sarvaratnakusumaprakīrṇābhirāmaḥ tūryakoṭīniyutaśatasahasramanojñarutaghoṣanirnāditaḥ sarvaratnavicitrālaṁkāravyūhasupariśuddho bodhisattvakarmavipākābhinirvṛttaḥ| tasya madhye mahāsiṁhāsanamabhinirvṛttaṁ daśaratnanicitavicitrabhūmitalasaṁsthānaṁ daśaratnanānāvedikāparivāravirājitaṁ daśamaṇidrumaśākhāvedikāntarasuvibhaktopaśobhitavyūham abhedyavajracakradharaṇītalasupratiṣṭhitapādaṁ sarvaratnabimbavigrahasaṁdhāritāsanacakram, anekaratnamayaniryūhaśatālaṁkṛtaṁ nānāratnabhaktivicitravyūhapratimaṇḍitaṁ samantasuvibhaktaratnadhvajasamucchritaṁ nānāratnapatākāpralambitavicitravyūhaṁ ratnakiṅkiṇījālapariṣkṛtaṁ nānādivyamaṇivicitrahemajālavitataṁ vividharatnakusumajālamahāmaṇirājajālavicitravastraratnajālayathārhasaṁchāditopaśobhitavyūhaṁ anekagandhamaṇivigrahapāṇimaṇḍalagandhameghapramuktamacintyavarṇagandhamaṇirājavistṛtama-nojñanānāsaṁsthānasarvagandhapaṭalameghapramuktaṁ sarvadivyagandhadhūpapradhūpitopacāraṁ divyātirekasukhasaṁsparśānekavarṇamaṇiratnavastraprajñaptamanekadivyatūryasaṁgītiśatasahasraṁ samantāt saṁpravāditamanojñamadhuranirghoṣaṁ nānāratnasopānapaṅktipatākāsuvibhaktavedikāpratimaṇḍitavyūhamanekamaṇiratnapratyarpitavividhavikurvita-maṇibimbavigrahavidyotitaprabhāsam yatra sa rājā sarvadharmanirnādacchatramaṇḍalanirghoṣaḥ saṁniṣaṇṇo'bhūt abhirūpaḥ prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkalatayā samanvāgato viśuddhamahāpuruṣalakṣaṇapratilabdho vairocanamaṇiratnanirbhāsakeśamakuṭaḥ abhedyanārāyaṇavajrasaṁhananakāyo gūḍhadṛḍhapārśvanibaddhasaṁdhiḥ sarvāṅgaparipūrṇaḥ samantabhadraḥ samantaprāsādikaḥ samantaśobhanaḥ sarvākāravaropeto mahādharmarājakaroditaḥ sarvapariṣkāravaśitāpratilabdho dharmavaśitāsuviśuddhaḥ svacittavaśavartī apratihatavacanamaṇḍalaḥ akopyajñānasamanvitaḥ supratiṣṭhāpitadharmaṁsamyakprayogo'nantaguṇavarṇanirdeśaḥ| tasya khalu punaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño mahāsiṁhāsananiṣaṇṇasyopari mūrdhasaṁdhāvantarikṣe mahācchatramaṇḍalaṁ prādurbabhūva vicitrodviddhamaṇiratnadaṇḍaṁ mahāmahāmaṇikośagarbhaṁsarvaratnaśalākāśatasahasrasamyagvitatamanekārciḥśrītejojjvalitavyūhaṁ jāmbūnadakanakaprabhāsvaraviśuddhacchadanaṁ nānāratnabhakticitrahemajālātyantavyūhacchadanopetaṁ vividhamuktāhārābhipralambitaṁ samantānnānāratnajālasaṁchāditaṁ ratnakiṅkiṇījālasuvarṇamaṇighaṇṭāratnasūtradāmopanibaddhābhipralambitaṁ mahāmaṇiratnahārasamantābhipralambitavyūhaṁ divyamadhuramanojñapramuktaśabdopacāraṁ sarvasattvakuśalakarmapathasaṁcodanaghaṇṭāvisṛtanirghoṣam| sa khalu rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo ratnavālavyajanaiḥ saṁvījyamānaḥ śakradevendrātirekeṇa tejasā jvālayannupaśobhate sma| tasya samanantaraniṣaṇṇasya tasmin siṁhāsane sarvo janakāyo'bhimukhaḥ prāñjaliḥ sthito'bhūttameva rājānaṁ namasyan||
atha khalu sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño'saṁkhyeyeṣu prāṇikoṭīniyutaśatasahasreṣu saṁnipatiteṣu nānāyācanakeṣu nānāvastuparigrāhakeṣu nānopakaraṇādhimukteṣu nānājātiṣu nānāgatiparyāpanneṣu nānābhilāṣacitteṣu nānāśayābhiprāyeṣu nānādiksaṁnipatiteṣu nānāviṣayaparibhogopacāreṣu nānāparibhogābhilāṣitacetaneṣu nānābhiprāyakalpeṣu nānāmanuṣyanikāyeṣu nānākulopapatyupapanneṣu nānājanapadasamāgateṣu nānaniruktivacanamantrasaṁskāreṣu nānāsvaramaṇḍalapramocakeṣu nānavastuvyañjaneṣu nānāvacanapadānyudīrayatsu, tamekaṁ mahāpuṇyasumerumullokayamāneṣu ayamevaiko mahājñānapuruṣa iti niścitacetaneṣu, mahāpuṇyopastabdho mahāpuruṣacandro mahātyāgāśayapratilabdha ityunmukheṣu, bodhisattvapraṇidhicetanānipatiteṣu bodhisattvapraṇidhicetanānirmiteṣu taṁ mahāntaṁ yācanakasaṁnipātaṁ dṛṣṭvā teṣāṁ yācanakānāmantike'bhūccittaprema cittaprītiḥ cittaprasādaḥ| kalyāṇamitradarśanasaṁjñā suvipulā mahākaruṇavegāḥ saṁbabhūvuḥ| aparāntakalpasarvayācanakasaṁtarpaṇāvivartyavīryavegāḥ prādurabhavan| sarvajagatsamaprayogaparityāgacittaspharaṇameghāḥ samabhavan||
sa khalu punaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣo rājā teṣāṁ yācanakānāṁ sahadarśanena āttamanaskataro'bhūt na trisāhasracakravartirājyapratilambhena asīmāprāptakalpaparyavasānena, na śakratvādhipatyāsanapratilambhena bahukalpakoṭīniyutaśatasahasraparyavasānena, na suyāmadevarājādhipatyāsanapratilambhena bahukalpakoṭīniyutaśatasahasraparyavasānena, na saṁtuṣitadevarājādhipatyāsanapratilambhena bahukalpakoṭīniyutaśatasahasraparyavasānena, na sunirmitadevarājaiśvaryādhipatyāsanapratilambhena aprameyakalpāvasānena, na vaśavartidevarājādhipatyāsanapratilambhena, sumukhāpsaramanoharadevakanyopasthānena acintyakalpaparyavasānena, na brahmāsanenānabhilāpyakalpabrahmavihārasukhāvasānena, na ābhāsvaradevasukhena anantakalpāvasānena, na śubhakṛtsnadevasukhena atulyakalpākṣīṇena, na śuddhāvāsadevaśāntavimokṣasukhavihāreṇa aparyantakalpāvasānena| tadyathā kulaputra puruṣasyaikāntatṛṣṇācaritasya matāpitṛbhrātṛbhaginīmitramātyajñātisālohitaputraduhitṛbhāryācirakālaviprayuktasya aṭavīkāntāravipranaṣṭasya taddarśanakāmasya teṣāṁ samavadhānena mahatī prītiradhyavasānamutpadyate taddarśanāvitṛptatayā, evameva kulaputra rājñaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya teṣāṁ yācanakānāṁ sahadarśanena mahāprītivegāḥ saṁjātāḥ| cittatuṣṭisukhamavakrāntam| mahāṁścittodagratāvegaḥ prādurbhūtaḥ| mahāprābhodyaharṣavegaḥ saṁbhūtaḥ| buddhabodhādudāraśraddhādhimuktivegabalaṁ saṁvardhitam| mūlajātā śraddhā sarvajñatāyāṁ vivardhitā| sarvabuddhadharmādhyāśayaviśuddhibalamabhivivardhitam| bodhisattvendriyakarmaṇyatā saṁbhūtā| cittaharṣaparipūrṇamahāprasādavega udapadyata| vipulacittaudbilyavegena kalyāṇamitrendriyāśayatā mṛdubhūtā| tatkasya hetoḥ? tathā hi tasya sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājñaḥ sarvajñatārambaṇaprayuktakasya sarvajñatādharmatāpratiśaraṇasya sarvajñatāmārgadvārābhimukhasya sarvajagatsaṁtarpaṇamanasikāraprayuktasya sarvabuddhaguṇasamudrānavatārapratipattyabhimukhasya sarvamārakarmakleśāvaraṇaparvatavikiraṇaprayuktasya sarvatathāgatānuśāsanīpradakṣiṇagrāhitāvasthitasya sarvakuśalamūlasamudrasamantamukhasamārjanābhiyogagarbhasya sarvābhiniveśoccalitasaṁtānasya sarvalokaviṣayānabhiniviṣṭasya sarvadharmasvabhāvagaganagocarasya teṣu sarvayācanakeṣvekaputrakasaṁjñā udapadyata, mātāpitṛsaṁjñā dakṣiṇīyasaṁjñā kalyāṇamitrasaṁjñā durlabhasaṁjñā duṣkarakārakasaṁjñā bahukarasaṁjñāparamopakārakasaṁjñā bodhimārgopastambhasaṁjñā ācāryasaṁjñā śāstṛsaṁjñā udapadyata| sa tān sarvayācanakān yathāgatān yathāsaṁprāptān yathākālasaṁnipatitān yathādigdeśasthitān yathāvastuyācanakān yathārucīn yathābhiprāyān yathābhikāṅkṣiṇo yathābhilāṣiṇo yathāvastuparyeṣakān saṁtarpayāmāsa apratihatena mahāmaitrīmaṇḍalena yācanakajanāparāṅbhukhatayā mahātyāgaraśminā sarvasattvasamaprayogena tyāgamukhena| so'nnamannārthikebhyaḥ prādāt| pānaṁ pānārthikebhyo vastraṁ vastrārthikebhyaḥ puṣpāṇi puṣpārthikebhyaḥ prādāt| evaṁ gandhadhūpamālyavilepanacūrṇa cīvaracchatradhvajapatākāratnābharaṇāsanaśayanabhavanavimānavihārārāmodyānatapovanāni hayagajarathapattivāhanayugyayānānyapi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatānyapi prādāt| svagṛhavimānāntaḥpuraparivārānapi, sarvakośānapi vivṛtya vibhajya arthikebhyaḥ prādāt yasya yenārthaḥ sa taṁ gṛhṇātu iti| janapadānapi janapadārthikebhyaḥ prādāt| grāmānapi grāmārthibhyo nagarāṇyapi nagarārthibhyaḥ prādāt| sa tān sarvayācanakān sarvāstiparityāgatayā sarvasattveṣu samapratipannaḥ sarvavastuparityāgairabhicchādayāmāsa||
tena khalu punaḥ samayena ratnaprabhā nāma śreṣṭhidārikā ṣaṣṭikanyāparivārā tasminneva mahāyajñavāṭe saṁnipatitābhūt, abhirūpā prāsādikā darśanīyā paramaśubhavarṇapuṣkalatayā samanvāgatā, suvarṇavarṇacchavirabhinīlakeśyabhinīlanetrā manojñagandhā brahmasvarā suvastrā svalaṁkṛtā smṛtimatigatihrīdhṛtyapatrāpyeryācaryāsaṁpannā, guruṣu sagauravā, paramasaṁprajanyacāriṇī gambhīraceṣṭā meghāsaṁpannā dharmāṇāṁ grahaṇacāraṇapratibodhiṣu pūrvasukṛtakuśalamūlā dharmābhiṣyanditaprasannasaṁtānā viśuddhakalyāṇāśayā udārādhimuktigaganagocaparahitapariṇatacittā buddhadarśanadigabhimukhā sarvajñajñānābhilāṣiṇī| sā khalu ratnaprabhā śreṣṭhidārikā sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño mahāsiṁhāsanasya pradakṣiṇena nātidūre sthitābhūt prāñjalistaṁ rājānaṁ namasyantī, na ca kiṁcidgṛhṇāti| ekāntasthitā caivaṁ cittamutpādayāmāsa-sulabdhā me lābhā, yadahamevaṁrūpasya kalyāṇamitrasya darśanasamavadhānapratilābhinīti| sā tasya sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño'ntikekalyāṇamitrasaṁjñāmanukampakasaṁjñāmanugrāhakasaṁjñāṁ buddhasaṁjñāmutpādya māyāśāṭhyāpagatena cittena paramodāraprītiprasādaprāmodyavegapratilabdhā svānyābharaṇāni kāyādavamucya yena rājā sarvadharmanirnādacchatramaṇḍalanirghoṣaḥ, tenābhimukhamakṣaipsīt| tāni tasya siṁhāsanavedikāmadhye adhaḥ pṛthivīmaṇḍale pratiṣṭhitānyabhūvan| sā tānyābharaṇāni pravikīrya evaṁ praṇidhimutpādayāmāsa-yathaiṣa rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo'nāthānāṁ sattvānāmandhakāraprāptānāṁ pratiśaraṇabhūtaḥ, tathāhamapyanāgate'dhvani bhaveyam| yāmeṣa dharmatāṁ jānāti, tāmahamati jānīyām| yena yānenaiṣa niryāsyati, tenāhamapi niryāyām| yasminneva mārgapratipannaḥ, tatrāhamapi pratipadyeyam| yathāyamasecanako rūpeṇākṣayabhogo'nantaparicāro durgharṣo'parājito'navamṛdyaḥ, tathāhamapi bhaveyam| yatra yatra cāsyopapattirbhavet, ahamapi tatra tatropapadyeyamiti||
tāmevaṁcittamanasikāraprayuktāmājñāya rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo'valokya evamāha-gṛhāṇa dārike, yena te'rthaḥ| ahaṁ khalu dārike sarvāstiparityāgī sarvasattvasaṁtarpaṇāya pratipannaḥ| sā khalu samanvāhṛtā tena rājñā sarvadharmanirnādacchatramaṇḍalanirghoṣeṇeti bhūyasyā mātrayā prasādaṁ pratyalabhata| sā prasannacittā udāravipulakuśalamūlavegasaṁjātā rājānaṁ sarvadharmanirnādacchatramaṇḍalanirghoṣaṁ tasyāṁ velāyāmābhirgāthābhiradhyabhāṣata—
pūrve iyaṁ sālaviyūhameghā
anopapanne tvayi rājasiṁha|
nirābhiramyā hatateja āsīt
pretālayo vā yatha bhīṣaṇīyā|| 22||
prāṇātipātī manujā abhūvan
adattaādāyi asaṁyatāśca|
mṛṣāmabhāṣan paruṣāṁ ca vācaṁ
piśunāmabaddhāṁ giramapyavocan ||23||
paravākyacitteṣu abhidhyacetaso
vyāpannacittāḥ parapudgaleṣu|
dṛṣṭigatairniśritapāpagocarā
mithyāprayogena patanti durgatim||24||
adharmacārīṇa narāṇa caiva
avidyamohāndhatamovṛtānām|
dṛṣṭīvipattyā viparītadarśināṁ
bahubhirvarṣebhirna devu varṣati||25||
avarṣi deve ca vinaṣṭabījāḥ
sasyā na rohanti na caiva vṛkṣāḥ|
sarastaḍāgā nadisrota śuṣkā-
stṛṣṇoṣadhīḥ sarvavanaspatīśca||26||
nadyo viśuṣkā abhavannaśeṣā
udyāna sarve aṭavīprakāśāḥ|
śvetāsthipūrṇā pṛthivī babhūva
tavānutpāde suviśuddhanetrā||27||
yadā hi te yācakasaṁdhisaṁbhute
saṁtarpitā yācanakāstu sarve|
utpadya meghena tadā caturdiśaṁ
saṁtarpitā nimnasthalā ca sarve||28||
bhūyo na corā na bhaṭā na dhūrtā
na hanyate kaścana cāpi vadhyate|
na cāpyanāthā maraṇaṁ vrajanti
nātho bhavān sarvajagatyanāthe||29||
prāṇātipātābhiratā manuṣyā
hatvā parāṁstadrudhiraṁ pibanti|
khādanti māṁsāni parasparaṁ ye
te tvatpradānairbhuta maitracittāḥ||30||
ekaḥ śatānto hi sahasrasaṁkhyā-
ṅganā tadā cīvarasaṁvṛtābhūt|
saṁchādya kāyaṁ tṛṇaparṇacīvaraiḥ
pretāḥ kṣudhārtā iva te'viśaṁstadā||31||
prādurbabhau śāliranuptakṛṣṭaḥ
kalpadrumāścaiva vimuktakośāḥ|
dṛśyanti nāryastu narāśca paṇḍitā
jāto yadā tvaṁ jagato'sya nāthaḥ||32||
māsārdhamāsasya kṛtena pūrva-
makāriṣuḥ saṁnidhimutpathasthāḥ|
svalaṁkṛtāstvadya mahārhavastrāḥ
krīḍanti devā iva nandanasthāḥ||33||
kāmeṣu mithyāviṣamapravṛttā
adharmarāgeṇa narā hi raktāḥ|
nāryaḥ kumāryaḥ svaparābhiguptā
viṣaṁ śayanti sma purā prasajya||34||
varāpsarovarṇasamānarūpā
dṛṣṭvā suvastrāḥ samalaṁkṛtāśca|
parastriyaścandanaliptagātryaḥ
tuṣṭāḥ svadāraistuṣitā ivādya||35||
mṛṣāṁ ca rūkṣāṁ piśunāmabaddhāṁ
purā giraṁ śāṭhyavaśādavocan|
caturvidhāṁ vācamimāṁ prahāya
dharmaṁ carantyadya kudṛṣṭimuktāḥ||36||
na tūryanirnādarutaṁ manojñaṁ
na divyasaṁgītirutānyamūni|
sabrahmaghoṣāḥ kalaviṅkaghoṣā
rutasya tubhyaṁ padavīṁ spṛśanti||37||
chatraṁ hi te tiṣṭhati mūrdhasaṁdhau
ratnaiścitaṁ kāñcanajālachatram|
vaiḍūryadaṇḍaṁ śirigarbhakośaṁ
samantataḥ sanmaṇikaṇṭhajālam||38||
ghaṇṭāsamutthābhirutānyaśeṣān
sarvasvarāṅgānyabhibhūya loke|
buddhasvarāṅgaiḥ sadṛśaṁ caranto
saddharmanirnādarutaṁ praśāntam||39||
ye śrutva sattvāḥ śamayanti kleśān
aśeṣadikkṣetraparaṁparāsu|
kalpārṇavānāṁ sugatodadhīnāṁ
dhīmatsamudrasya ca nāmacakram||40||
pūrvāntataḥ kṣetraparaṁparābhi-
ranantaraṁ yasya ca nāmadheyam|
tavānubhāvena ca dikṣvaśeṣaṁ
saddharmacakrāṇi ravanti ghaṇṭāḥ||41||
ghaṇṭāsvaraṁ stemamasajjamānā
jambudhvajaṁ vyāpya raṇatyaśeṣam|
brahmendradevendrajagatpatīnāṁ
svakasvakaṁ karmavidhīn bruvāṇaḥ||42||
śrutvā ca te ghaṇṭarutāṁ nṛdevāḥ
svakasvakāṁ karmanidhānakośān|
vivarjya pāpaṁ śubhamācaranti
sarve pratiṣṭhanti ca buddhabodhau||43||
jyotiḥprabhaste nṛpatiḥ pitābhūt
padmaprabhā tanmahiṣī ca mātā|
abhyutsade pañcakaṣāyakāle
ka dharmarājyaṁ pratilabdhavān saḥ||44||
udyānamasmai vipulaṁ babhūva
supuṣpitavyūhamaṇipradīpam|
tatpañcabhiḥ puṣkiriṇīśataiśca
saṁśobhitaṁ vṛkṣaśatairvṛtānām||45||
pratyekamāsāmabhavadvimānaṁ
sthūṇāsahasrocchrita cārutīre|
savedikāvyūhasahasracitraṁ
jālārdhacandrojjvalitaṁ samantāt||46||
vavarṣa devo na yadā bahūni
varṣāṇyadharme balavatyapūrṇe|
jalaṁ tadā puṣkiriṇīṣvaśeṣā
drumāḥ sapatracchavayaśca śuṣkāḥ||47||
janiṣyamāṇe tvayi saptarātrā-
dāsannimittāni tadādbhutāni|
niḥsaṁśayā yāni nirīkṣya sattvā-
strātā hi naḥ saṁbhavitetyavocan||48||
sumadhyarātreṣvatha ṣaḍvikāraṁ
saṁkampitābhūnnṛpa bhūtadhātrī|
aninditāyāmapi puṣkiriṇyāṁ
madhye'vabhāso'rkasamo babhūva||49||
aṣṭāṅgasadvāribhṛtānyabhūvan
pañcāpyatho puṣkiriṇīśatāni|
sujātaśākhāstaravo babhūvuḥ
sutejasaḥ puṣpaphalairupetāḥ||50||
tāḥ puṣkiriṇyaḥ salilābhipūrṇā
atarpayaṁstadvanamapyaśeṣam|
srotobhirasmātsaritaḥ pravṛttaiḥ
jambudhvajo'bhūtsalilaprapūrṇaḥ|| 51||
drumauṣadhīsasyatṛṇānyarohan
vṛkṣā babhūvuḥ phalapuṣpanaddhāḥ|
bījāni yāvanti ca bhūtadhātryāṁ
sarvāṇyarohanta jalāplutāni||52||
jalāpluto yaḥ pṛthivīpradeśaḥ
sarvaḥ samo'sāvabhavattadānīm|
nimnonnatāścaiva mahīpradeśāḥ
sarve samā eva tadā babhūvuḥ||53||
śvabhraprapātā viṣamāśca deśāḥ
samāstadānīmabhavan kṣaṇena|
antardadhuḥ kaṇṭakaśarkarādyāḥ
suratnagotrāṇi samudbabhūvuḥ||54||
āsannudagrā naranārisaṁghāḥ
tṛṣārditāścaiva papurjalāni|
udānayāmāsurudānamevaṁ
sukhānubhāvo'yamaho'dya kasya||55||
jyotiḥprabho bhūmipatiḥ saputro
dāraiḥ sahāmātyagaṇaistadānīm|
koṭīsahasraiśca vṛto janānāṁ
udyānayātrāṁ prayayāvudagrām||56||
aninditā puṣkiriṇī surabhyā
yā madhyamā gandhajalābhipūrṇā|
tasyāṁ sthito'bhūnnṛpatiḥ sadāraḥ
prāsādamāruhya sudharmatīrtham||57||
saptabhyabhūdyā rajanī jalasya
samudbhavāṁ tatra sameva rātre|
punaḥ saśailā savimānamālā
cacāla sarvā dharaṇī tathaiva||58||
aninditāyāśca sahasrapatraṁ
madhyānmahāmbhoruhamudbabhūva|
sahasrasūryadyutimeghajāla
saumerumūrdhaprabhayā spharitvā||59||
tadvajradaṇḍaṁ śubhasattvagarbhaṁ
maṇīndrapatraṁ vipulaṁ viśuddham|
mahārhajāmbūnadakarṇikaṁ ca
sugandharājojjvalakesarāḍhyam||60||
tatkarṇikāyāmasi nātha jātaḥ
paryaṅkabaddhena samucchrayeṇa|
virocase lakṣaṇacitritāṅgaḥ
śataiḥ surāṇāmabhipūjyamānaḥ||61||
prāsādapṛṣṭhādavatīrya rājā
tvāṁ saṁpragṛhyāttamanāḥ karābhyām|
devyai dadau vācamuvāca caivaṁ
sutastavāyaṁ bhava tuṣṭacittā||62||
prādurbabhūvaiva nidhānakoṭyaḥ
pramuktakośāstaravo babhūvuḥ|
tūryaiśca nirnāditamantarikṣa-
mabhūtprasūte tvayi lokanāthe||63||
jambudhvaje ye khalu sarvasattvā-
stvadunmukhāste'pyabhavan pratītāḥ|
aho'syanāthasyajanasya nātha
ityabruvan prāñjalayaśca bhūtvā||64||
prabhā śarīrāttava niścaritvā
prabhāsayāmāsa mahīṁ samantāt|
tamondhakāraṁ jagatāṁ ca hatvā
vyādhīnaśeṣān śamayāṁbabhūva||65||
ye yakṣakumbhāṇḍapiśācasaṁghā
viheṭhakāste ca sadāpajagmuḥ|
āśīviṣā nāpyacaraṁstadānī
mahāviṣāḥ sattvavadhapravṛttāḥ||66||
alābhaninde ayaśo'tha duḥkhaṁ
yā ītayo vyādhirupadravāśca|
śamaṁ samāsādya hitaṁ jagāma
loke pramodastu samudbabhūva||67||
parasparaṁ mātṛsamānasaṁjñī
maitrātmakaṁ sarvajagattadāsīt|
avairacittaṁ vinihiṁsakaśca
sarvajñamārgapratipattimacca||68||
vivartitā durgati dharmarājñā
apāvṛtaḥ svargamahāpathaśca|
sarvajñatāvartmanidarśanaṁ ca
kṛtastvayārtho jagato viśālaḥ||69||
lābhaḥ paro nastava darśanena
dāturmahāmbhonidhisaṁnibhasya|
anāthanātho jagati prasūtaḥ
cirapranaṣṭe'dbhutanāyakastvam||70||
atha khalu ratnaprabhā śreṣṭhidārikā sarvadharmanirnādacchatramaṇḍalanirghoṣaṁ rājānamābhirgāthābhirabhiṣṭutya saṁvarṇya saṁpraśasya anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya praṇipatya ekānte prāñjaliḥ sthitābhūnnamasyantī| atha khalu rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo ratnaprabhāṁ śreṣṭhidārikāmavalokya evamāha-sādhu sādhu dārike, yā tvaṁ parasattvaguṇaviśeṣajñānābhijñāmavatīrṇā| durlabhāste dārike sattvāḥ sarvaloke, ye parasattvaguṇānadhimucyante| na śakyaṁ dārike tamovṛtairakṛtajñasattvaiḥ buddhivipannaiḥ kṣubhitacittairlulitasaṁtānaistamaścetobhiḥ prakṛtivinaṣṭāśayaiḥ pratipatticyutaiḥ parasattvaguṇaviśeṣānabhijñairbodhisattvaguṇā avatārituṁ tathāgataguṇā vā kalpayituṁ sarvaguṇajñānaviśeṣābhijñā vā anuprāptum| asaṁśayaṁ tvaṁ dārike bodhau saṁprasthitā, yā tvamevaṁrūpān bodhisattvaguṇānavatarasi| udārasattvābhijñatayā jambudvīpe'mogho'smākaṁ sattvasaṁgrahavikramo yeṣāṁ no vijite tvamevaṁrūpajñānasamanvāgatā utpannā| atha khalu rājā sarvadharmanirnādacchatramaṇḍalanirghoṣo'nardhaṁ mahāmaṇiratnaṁ jyotiḥprabhamaṇiratnavicitraṁ ca anarghaṁ vastraratnaṁ svena pāṇinā ādāya ratnaprabhāyāḥ śreṣṭhidārikāyāḥ prādāt| tatparivārasya ca sarvāsāṁ dārikāṇāṁ pratyekaṁ nānāvastraratnāni prādāt, evaṁ cāvocat-pratigṛhāṇa dārike tvamida vastraratnam, parigṛhyātmanā paribhuṅkṣva| atha khalu ratnaprabhā śreṣṭhidārikā saparivārā ubhābhyāṁ jānubhyāṁ dharaṇitale praṇipatya tadvastraratnaṁ pāṇibhyāṁ parigṛhya mūrdhni kṛtvā pratyavasṛtya tadvastraratnaṁ prāvṛtavatī| tatparivārāśca sarvā dārikāḥ pratyekaṁ svāni vastraratnāni prāvṛtavatyaḥ| sā tadvastraratnaṁ prāvṛtya rājānaṁ sarvadharmanirnādacchatramaṇḍalanirghoṣaṁ pradakṣiṇamakarot sārdhaṁ svena dārikāparivāreṇa| tāsāṁ sarvāsāṁ teṣu vastraratneṣu sarvanakṣatrajyotirbimbāni vidyotamānānyadarśan| tāṁ janakāyo dṛṣṭvā evamāha-śobhanastavāyaṁ dārike kanyāparivāraḥ| rātridevateva jyotirgaṇapratimaṇḍitā tvamābhiḥ parivṛtā atīva bhrājase||
atha khalu sarvavṛkṣapraphullanasukhasaṁvāsā rātridevatā sudhanaṁ śreṣṭhidārakametadavocat-tatkiṁ manyase kulaputra-anyaḥ sa tena kālena tena samayena rājābhūt sarvadharmanirnādacchatramaṇḍalanirghoṣo nāma? na khalvevaṁ draṣṭavyam| ayaṁ sa bhagavān vairocanastathāgato'rhan samyaksaṁbuddhastena kālena tena samayena rājā abhūt sarvadharmanirnādacchatramaṇḍalanirghoṣo nāma| syātkhalu punaste kulaputra-anyā sā tena kālena tena samayena padmaprabhā nāma devyabhūdrājño jyotiṣprabhasya bhāryā sarvadharmanirnādacchatramaṇḍalanirghoṣasya rājño mātā? na khalvevaṁ draṣṭavyam| iyaṁ sā māyādevī tena kālena padmaprabhā nāma rājabhāryā abhūt, yayā sa upapādukaḥ kumāraḥ utsaṅge pratigṛhītaḥ| syātkhalu punaste kulaputra evaṁ-anyaḥ sa tena kālena tena samayena jyotiṣprabho nāma rājā abhūtsarvadharmanirnādacchatramaṇḍalanirghoṣasya rājñaḥ pitā? na khalvevaṁ draṣṭavyam| śuddhodanaḥ sa rājā tena kālena jyotiṣprabho nāma rājā abhūt| syātkhalu punaste kulaputra evam-anyā sā tena kālena tena samayena ratnaprabhā nāma śreṣṭhidārikā abhūt| na khalvevaṁ draṣṭavyam| ahaṁ sā tena kālena tena samayena ratnaprabhā nāma śreṣṭhidārikā abhūvam| syātkhalu punaste kulaputra evam-anye tena kālena tena samayena sattvā abhūvan, ye tatra jambudvīpe upapannāḥ rājñā sarvadharmanirnādacchatramaṇḍalanirghoṣeṇa caturbhiḥ saṁgrahavastubhiḥ saṁgṛhītāḥ? na khalvevaṁ draṣṭavyam| ime te bodhisattvāḥ sarve ihaiva bhagavataḥ parṣanmaṇḍalasamavasṛtā ye'nuttarāyāṁ samyaksaṁbodhau avaivartyāyāṁ bodhisattvabhūmau pratiṣṭhāpitāḥ| kecitprathamāyāṁ bhūmau, kecid dvitīyāyāṁ kecitṛtīyāyāṁ keciccaturthyāṁ bhūmau kecitpañcamyāṁ kecitṣaṭhyāṁ kecitsaptamyāṁ kecidaṣṭabhyāṁ kecinnavamyāṁ keciddaśamyāṁ bodhisattvabhūmau pratiṣṭhāpitāḥ| ye nānāpraṇidhānavimātratābhirnānāsarvajñatāprasthānairnānāsaṁbhārairnānāsamudrāgamairnānāniryāṇairnānāmārga-vyūhaśuddhibhirnānāvikurvitavṛṣabhitābhirvividhamārgavyūhaiḥ samudāgatā nānāvimokṣavihārairiha parṣanmaṇḍale nānādharmavimānavihārānāvasanto viharanti||
atha khalu sarvavṛkṣapraphullanasukhasaṁvāsā rātridevatā tasyāṁ velāyāmetameva vipulaprītisaṁbhavanidhānasaṁtuṣṭyavabhāsaṁ bodhisattvavimokṣaṁ bhūyasyā mātrayā saṁdarśayamānā sudhanaṁ śreṣṭhidārakaṁ gāthābhiradhyabhāṣata—
cakṣurmamā jinasutā vipulaṁ
yeno vilokayami sarvadiśaḥ|
kṣetrodadhīn bahuvidhān vipulān
sattvārṇavānapi ca saṁsarataḥ||71||
sarveṣu kṣetraprasareṣu jinān
bodhidrumāsanagatān virajān|
vyāpyarddhibhirdaśa diśaḥ satataṁ
dharmoktibhirvinayato janatām||72||
śrotrārṇavaḥ supariśuddhu mamā
yena śṛṇomyapariśeṣarutam|
dharmānaśeṣasugatābhihitān
sarvān śṛṇomi bhṛśamāttamanāḥ||73||
jñānaṁ mamādvayamasaṅgataṁ
parasattvacittaviṣayaprasṛtam|
cittodadhiḥ suvipulā jagata-
ścittakṣaṇādavatarāmyakhilām||74||
pūrvānta me smṛtisamādhibalāt
kalpodadhīnahamavaiṣyami tān|
jātyantarārṇavaśatāni bahū-
nyahamātmanaśca jagatāmapi ca||75||
kṣetārṇavaikaparamāṇusamān
kalpān kṣaṇena ca vidāmyakhilān|
sattvān gatiṣvapi ca saṁsarato
buddhān vikurvitagaṇaiśca saha||76||
tacca smarāmi khalu lokavidāṁ
teṣāṁ yathā prathamakaḥ praṇidhiḥ|
prasthānasaṁbhavanayairvipulaiḥ
samudāgatāścarimupetya ca yāḥ||77||
abhiṣekabhūmigamanāni ca yā-
nyasamādhitottamaguṇaughavatām|
bodhaiśca budhyananayān vipulāṁ-
ścittakṣaṇādavatarāmyakhilān||78||
yairyairupāyaviṣayaiḥ sugatāḥ
prāvartayan jagati cakravaram|
yā nirvṛtīparimāṇaguṇā
dharmasthiterapi ca yo niyamaḥ||79||
ye yānasāgaranayā vimalā
ye caiva sattvavinayā vipulāḥ|
saṁdarśitā jagati tānamitai-
rnānānayairavatarāmi pṛthak||80||
prīternidhānaprabhutuṣṭidhanā-
dhyāloka eṣa hi vimokṣanayaḥ|
mama bhāvito vipula kalpaśatā-
nyetaṁ tvamapyavatarāśu nayam||81||
etamahaṁ kulaputra vipulaprītisaṁbhavanidhānasaṁtuṣṭyavabhāsaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ sarvatathāgatapādamūleṣu sarvajñatāprasthānapraṇidhisamudrāvatīrṇānāṁ sarvatathāgatapūrvapraṇidhānasāgarābhinirhārapraṇidhiparipūrṇānāmekabodhisattvabhūmyākramaṇasarva-bodhisattvabhūmisāgarākramaṇavikrāntajñānānāṁ sarvabodhisattvacaryāsamudraikaikacaryāsamavasaraṇapraṇidhānacaryāpariśuddhānāmekaikasmin bodhisattvavimokṣe sarvabodhisattvavimokṣasāgarasamavasaraṇavihāravaśavartināṁ bodhisattvānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, iyamihaiva bodhimaṇḍe sarvajagadrakṣāpraṇidhānavīryaprabhā nāma rātridevatā bhagavataḥ sakāśamupasaṁkrāntā| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena anuttarāyāṁ samyaksaṁbodhau sattvāḥ paripācayitavyāḥ, kathaṁ sarvabuddhakṣetrāṇi pariśodhitavyāni, kathaṁ sarvatathāgatā ārādhayitavyā atyantatārādhanatayā, kathaṁ bodhisattvena sarvabuddhadharmeṣu prayoktavyāḥ||
atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvavṛkṣapraphullanasukhasaṁvāsāyā rātridevatāyāḥ pādau śirasābhivandya sarvavṛkṣapraphullanasukhasaṁvāsāṁ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sarvavṛkṣapraphullanasukhasaṁvāsāyā rātridevatāyā antikātprakrāntaḥ||38||
41 sarvajagadrakṣāpraṇidhānavīryaprabhā|
atha khalu sudhanaḥ śreṣṭhidārako yena sarvajagadrakṣāpraṇidhānavīryaprabhā rātridevatā tenopasaṁkrāntaḥ| so'drākṣītsarvajagadrakṣāpraṇidhānavīryaprabhāṁ rātridevatāṁ tasminnevaṁ parṣanmaṇḍale sarvajagadbhavanapratibhāsamaṇirājagarbhāsananiṣaṇṇāṁ dharmadhātunayapratibhāsamaṇijālasaṁchāditaśarīrāṁ sarvacandrasūryajyotirgrahatārānakṣatrapratibhāsasaṁdarśanakāyāṁ yathāśayasattvacakṣurvijñaptisaṁdarśanakāyāṁ sarvasattvakāyasaṁsthānasadṛśasvaśarīravijñapanakāyām anantamadhyavarṇasamudrodāravijñaptisaṁdarśanakāyāṁ sarveryāpathavihāranayasaṁdarśanakāyāṁ samantamukhābhimukhavijñapanakāyāṁ sarvadigabhimukhasattvaparipācanābhimukhakāyāṁ samantadharmameghanigarjitavividhavikurvitasarvadikspharaṇasarvajagadabhimukhakāyāṁ sarvakālajagadarthābhimukhagaganapralambakāyāṁ sarvatathāgatakramatalapraṇipatitakāyāṁ sarvasattvakuśalamūlopacayasukhapūrvaṁgamakāyāṁ sarvatathāgatābhimukhadharmameghasaṁpratīcchanasaṁdhāraṇapraṇidhisiddhiparipūrṇacetoparāṅmukhasmṛtisaṁdhāraṇakāyām anantamadhyāvabhāsasarvadikspharaṇaśarīrāṁ sarvajagattamovikiraṇadharmapradīpālokasamantapramuktāvabhāsasaṁdarśanakāyāṁ māyāgatadharmanirmalajñānaśarīranidarśanakāyāṁ vigatatamorajodharmaśarīranidarśanakāyāṁ māyāgatadharmatānirjātakāyāṁ dharmatāprativibuddhāndhakāracittāṁ samamukhajñānālokāvabhāsapratilabdhān atyantanirjvaraniḥsaṁtāpamanaḥśarīrāṁ dharmakāyābhedyasāravatīdhātuniryātām apratiṣṭhitatathāgatādhiṣṭhānaprakṛtyasaṁkliṣṭasvabhāvanirmaladharmatāśarīraviśuddhakāyām| sa tāṁ dṛṣṭvā mūrdhnā praṇamya buddhakṣetraparamāṇurajaḥsamān darśananayānanusmaramāṇo'ntaradharaṇitale praṇipatya suciramatināmayāmāsa||
atha khalu sudhanaḥ śreṣṭhidārakaḥ tasmāddharaṇitalādutthāya prāñjalībhūtaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyāḥ kāyaṁ nirīkṣamāṇo daśa saṁjñāviśuddhīḥ pratilabhate sma, yāsāṁ pratilābhāt sarvakalyāṇamitrasabhāgatāṁ pratyalabhata| katamā daśa? yaduta-kalyāṇamitreṣu svacittasaṁjñāṁ pratyalabhata sarvajñatāsamārambhavīryasarvālambanasaṁvāsāya| svakarmavipākaviśuddhisvabhāvasaṁjñāṁ pratyalabhata kalyāṇamitrārāgaṇavipulakuśalamūlasamudāgamārāgaṇatāyai| bodhisattvacaryālaṁkārasaṁjñāṁ pratyalabhata sarvapraṇidhānālaṁkāracaryāsaṁvasanatāyai| sarvabuddhadharmābhiniṣpādanasaṁjñāṁ pratyalabhata sarvakalyāṇamitrānuśāsanīpathapratipattaye| sparśopapattisaṁjñāṁ pratyalabhata sarvabuddhaviṣayānuttaradharmavihārāvabhāsasaṁdarśanatāyai| ekaniryāṇasaṁjñāṁ pratyalabhata samantabhadrayānaniryāṇapraṇidhānacaryāviśuddhaye| sarvajñapuṇyasāgarākarasaṁjñāṁ pratyalabhata sarvaśukladharmasamārjanavivardhanatāyai| suparipūrṇakuśaladharmaparipūraṇasaṁvardhanaparipālanasaṁjñāṁ pratyalabhata buddhabodhau sarvajñajñānavīryavegasaṁvardhanatāyai| sarvakuśalamūlaparipūrisaṁjñāṁ pratyalabhata sarvasattvasarvābhiprāyaparipūraṇatāyai| sarvārthasaṁsādhakasaṁjñāṁ pratyalabhata kalyāṇamitreṣu sarvabodhisattvakarmavaśavartitāpratiṣṭhāpanāya| imā daśa saṁjñāviśuddhīḥ pratilabhate sma, yāsāṁ pratilābhāt sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyā buddhakṣetraparamāṇurajaḥsamā bodhisattvasabhāgatāḥ pratyalabhata| yaduta smṛtisabhāgatāṁ daśadiksarvatathāgatatryadhvānusmṛtinayeṣu, matisabhāgatāṁ sarvadharmasāgaranayāsaṁbhedaviniściteṣu, gatisabhāgatāṁ sarvatathāgatadharmacakramaṇḍalagatyanugatāsaṁbhedavibhāganayakauśalyeṣu, bodhisabhāgatāmākāśasamabuddhyā sarvatryadhvanayasāgarāvabhāsapratilābhāya, indriyaviśuddhisabhāgatāṁ sarvabodhisattvendriyasāgarajñānāvabhāsapratilābhāya, cittaviśuddhisabhāgatāṁ sarvākārasattvasaṁgrahavyūhabodhisattvamārgaguṇapratipatyalaṁkāramārgapratipattaye, gocarasabhāgatāṁ tathāgatajñānagocarāvabhāsapratilābhāya, nayānugamasabhāgatāṁ sarvākārasarvajñatānayasamudrāvatārapathāvabhāsapratilābhāya, arthaprativedhasabhāgatāṁ sarvadharmasvabhāvajñānaprativedhapratilābhāya, dharmavihārasabhāgatāṁ sarvāvaraṇaparvatavikiraṇatāyai, rūpakāyaviśuddhisabhāgatāṁ yathāśayajagadvimātratāsaṁdarśanalakṣaṇānuvyañjanavicitraśarīraviśuddhipratilābhāya, balasabhāgatāṁ bodhisattvabalapariniṣpattisarvajñatārambaṇavivardhanatāyai, sarvadharmanayasamudreṣu vaiśāradyasabhāgatāṁ cittāśayagaganapariśuddhaye, vīryasabhāgatāṁ sarvakalpabodhisattvacaryāsaṁvāsāparikhedapratilābhāya, pratibhānasabhāgatāṁ sarvadharmānāvaraṇajñānālokapratilābhāya, anabhibhūtasabhāgatāṁ sarvajagadabhyudgatātmabhāvapariśuddhaye, adīnālīnavacanasabhāgatāṁ sarvaparṣanmaṇḍalābhirādhanapariśuddhaye, ghoṣasabhāgatāṁ sarvadharmanayasamudrarutagarjanatāyai, svarāṅgaviśuddhisabhāgatāṁ sarvajagadvacanavijñaptivyavahāranayasamudreṣu, guṇaviśuddhisabhāgatāṁ tathāgatānuśāsanīguṇapratipattiviśuddhiṣu, buddhadharmakarmavaṁśāvirodhanasabhāgatāmanavadyakarmavipākaviśuddhaye, dharmayajñabhūmipratiṣṭhāpanasabhāgatāṁ sarvabuddhotpādadharmacakrapravartanatāyai, brahmacaryaviśuddhisabhāgatāṁ sarvatathāgataviṣayajñānasaṁvasanatāyai, mahāmaitrīsabhāgatāṁ nānāmaitrīnayapratikṣaṇasarvasattvasāgaraspharaṇatāyai, mahākaruṇānayasamudrāvatārasabhāgatāṁ sarvasattvadhātuparitrāṇadharmameghābhipravarṣaṇatāyai, kāyakarmasabhāgatāṁ sarvasattvaparipācanopāyopacārasabhāgatāyai, vākkarmaviśuddhisabhāgatāṁ sarvadharmavyavahārābhilāṣeṣu, manaskarmasabhāgatāṁ sarvasattvacitteṣu sarvajñatārambaṇopasaṁharaṇatāyai, vividhasarvavyūhapratimaṇḍanasabhāgatāṁ sarvabuddhakṣetreṣu sarvatathāgatopasaṁkramaṇatāyai, upasaṁkramaṇasabhāgatāṁ sarvabuddhotpādasamudreṣu, dharmacakrādhyeṣaṇasabhāgatāṁ sarvatathāgateṣu, pūjopasthānasabhāgatāṁ sarvatathāgatāśeṣakālasarvapūjopasthānatāyai, sarvasattvaparipākavinayasabhāgatāṁ sarvasattvadhātau, ālokapratilābhasabhāgatāṁ sarvasattvadharmanayeṣu, samādhipratilābhasabhāgatāṁ sarvasamādhinayasamudreṣu, samantaspharaṇasabhāgatāṁ sarvabuddhakṣetrasamudrabodhisattvacaryāvikurvitaspharaṇatāyai, bodhisattvavihārasabhāgatāṁ sarvabodhisattvavikurvitanayasamudreṣu, parivārasabhāgatāṁ sarvabodhisattvacaryāsaṁvāseṣu, praveśasabhāgatāṁ sarvalokadhātususūkṣmapraveśeṣu, cittavibhaktisabhāgatāṁ sarvabuddhakṣetravaipulyeṣu, anugamavaimātratāsabhāgatāṁ sarvabuddhakṣetrasamudrāvatāravimātratānugameṣu, samantanayaprasaraspharaṇasabhāgatāṁ sarvabuddhakṣetravibhaktyanantajñānavijñaptiṣu, abhyudgatasabhāgatāṁ sarvabuddhakṣetreṣu, avaivartyasabhāgatāṁ sarvadikspharaṇasamavasaraṇādhiṣṭhānāvivartyatāyai, andhakāravidhamanasabhāgatāṁ sarvabuddhabodhimaṇḍavibudhyanajñānamaṇḍalāvabhāsapratilābhāya, anuprāptisabhāgatāṁ sarvabuddhaparṣanmaṇḍalasamudreṣu, sarvabuddhakṣetrakāyajālaspharaṇasabhāgatāmanabhilāpyabuddhakṣetratathāgatapūjopasthānaprayogeṣu, jñānapratyakṣasabhāgatāṁ tatra dharmanayasamudrānuprabandheṣu, pratipattisabhāgatāmanulomasarvadharmanayanasaṁmukhaprayogeṣu, eṣaṇasabhāgatāṁ tīvradharmacchandārambhaviśuddhaye, viśuddhisabhāgatāṁ kāyavāṅbhanaskarmabuddhaguṇālaṁkārasamādāneṣu, sumanaḥsabhāgatāmaviṣamakalpacittamaṇḍalasarvadharmajñānamaṇḍalapariśuddhaye, vīryārambhasabhāgatāṁ sarvakuśalamūlasaṁbhārasamārambhanistīraṇaprayogeṣu, caryāvyūhasabhāgatāṁ sarvabodhisattvacaryāpariniṣpattiṣu, asaṅgavihārasabhāgatāṁ sarvadharmanimittaprativedheṣu, upāyakauśalyanayasabhāgatāṁ tatra tatra dharmavihārajñānavikurvaṇatāsu, āyatanaviśuddhisabhāgatāṁ yathāśayasattvāviṣamadarśanasamādāneṣu, bodhisattvasamādhimukhapratilābhasabhāgatāṁ sarvadharmavibhāvanāpratilābheṣu, adhiṣṭhānasabhāgatāṁ sarvatathāgataveśeṣu, bhūmyākramaṇasabhāgatāṁ sarvabuddhabodhisattvabhūmipratilābheṣu, pratiṣṭhānasabhāgatāṁ sarvabodhisattvavyavasthāneṣu, ādeśanasabhāgatāṁ sarvabuddhavyākaraṇeṣu, samādhisabhāgatāṁ ekakṣaṇe sarvasamādhisāgaranayeṣu, samādhivyavasthānasabhāgatāṁ nānālakṣaṇabuddhakāryeṣu, anusmṛtisabhāgatāṁ sarvānusmṛtyārambaṇanayasamudreṣu, bodhisattvacaraṇasabhāgatāṁ bodhisattvakāryāparāntakoṭīgatakalpavyavasāyeṣu, prasādasabhāgatāmaprameyabuddhajñānādhimuktiprītivegasamudravivardhanatāyai, vivardhanasabhāgatāṁ sarvāvaraṇaparvatānāmavivartyajñānasabhāgatāṁ buddhajñānānantasaṁbhārasaṁbhavāya, upapattisabhāgatāṁ sarvasattvaparipākavinayakāleṣu, vihārasabhāgatāṁ sarvajñatānayamukheṣu, viṣayasabhāgatāṁ dharmadhātunayavṛṣabhitāviṣayapraveśeṣu, anālayasabhāgatāṁ sarvālayasamuddhātitacittatāyai, sarvadharmanirdeśasabhāgatāṁ dharmasamatājñānāvatāreṣu, abhiyogasabhāgatāṁ sarvabuddhādhiṣṭhānasvaśarīrasaṁpratīcchanatāyai, abhijñāsabhāgatāṁ sarvalokajñāpanapratipattinayeṣu, anabhisaṁskārarddhipratilābhasabhāgatāṁ sarvadikkṣetrasāgarāvatāreṣu, dhāraṇibhūmisabhāgatāṁ sarvadhāraṇīsamudrāvabhāsapratilābhāya, sarvabuddhadharmacakrasaṁdhyavatārasabhāgatāṁ sarvasūtrāntadharmaparyāyeṣu, gambhīradharmapraveśasabhāgatāṁ gaganatalopamasarvadharmanayāvatāreṣu, avabhāsasabhāgatāṁ sarvalokadhātuprasareṣu, abhirocanasabhāgatāṁ yathāśayajagadvijñaptiṁsaṁdarśaneṣu, prakampanasabhāgatāṁ kṣetrādhiṣṭhānavikurvitasattvadarśaneṣu, amoghacaraṇasabhāgatāṁ darśanaśravaṇānusmṛtisattvavinayeṣu, niryāṇasabhāgatāṁ pratyalabhata sarvapraṇidhānasamudranayapariniṣpattidaśabalajñānānubodhāya| iti hi sudhanaḥ śreṣṭhidārakaḥ prasannacittaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāṁ rātridevatāmavalokayan āsāṁ daśānāṁ saṁjñāviśuddhīnāṁ pratilābhādetatpramukhān buddhakṣetraparamāṇurajaḥsamān sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyāḥ sabhāgatanayān pratilabhate sma||
atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyā buddhakṣetraparamāṇurajaḥsamadarśanatayā avatīrṇo'nantamadhyakalyāṇamitrasaṁjñāviśuddhipratilabdho buddhakṣetraparamāṇurajaḥsamasabhāgatānayāvatīrṇaḥ ekāṁsaṁ cīvaraṁ prāvṛtya yena sarvajagadrakṣāpraṇidhānavīryaprabhā rātridevatā, tenāñjaliṁ praṇamya tasyāṁ velāyāmimā gāthā abhāṣata—
yathā svacitte vaśitā mamāsti
chandaśca bodhau sudṛḍho'nivartyaḥ|
tvadīyacitte'pi hi me tathaiva
svataiva devyadya dṛḍhopajātā||1||
pāpānyaśeṣāṇi viśodhitāni
śubho vipāko dyutimānavāptaḥ|
sudarśanāyāstava darśanānme
samārjitāścākṣayaśukladharmāḥ||2||
cittaṁ guṇaughaiḥ samalaṁkṛtaṁ me
pṛthagvidhaiḥ sattvahitapravṛttaiḥ|
samalaṁkṛto yaiścaritāsmi caryāṁ
kṣetreṣu sarveṣvaparāntakalpān||3||
nidarśitā te khalu sarvadharmān
niṣpattirārye madanugrahāya|
hitāya me'nugrahasaṁjñayaiva
dharmānuśāstiṁ paramāṁ prayaccha||4||
vivartito durgatipātamārgo
saṁdarśitaḥ svargapatho viśuddhaḥ|
sarvajñamārgaśca nidarśitaste
yānānuyānaḥ sugatairaśeṣaiḥ||5||
tvadantike me'nupamādbhutādya
niryāṇasaṁjñā paramopajātā|
ākāśavaccāmalamapramāṇaṁ
sarvajñatādharmamukhaṁ viśuddham||6||
sarvajñatāśeṣaśubhākaratva-
saṁjñādya me tvayyuditāprameyā|
puṇyārṇavā me gaganapramāṇāḥ
pratikṣaṇaṁ cetasi codbhavanti||7||
unnehi me pāramitābhirārye
puṇyairacintyaiśca vivardhayasva|
saṁvardhitaḥ sarvaguṇaiḥ śubhaiśca
sarvajñapaṭṭaṁ nacireṇa lapsye||8||
kalyāṇamitreṣu hi me sadaiva
sarvajñatāmārgapratipūrisaṁjñā|
atonimittā mama sarvaśuklaṁ
saṁpūjitāśu prabhaviṣyatīti||9||
sarve yato'rthāḥ prabhavanti cāsmāt
siddhaśca kalyāṇaguṇairupetaḥ|
ārādhya caivenamanantavarṇaṁ
sarvajñamārgaṁ jagatāṁ pravakṣye||10||
ācāryabhūtā mi guṇāprameye
sarvajñadharmeṣu mama praṇetrī|
na kalpakoṭīnayutairasaṁkhyaiḥ
śakyaṁ mayā te pratikartumārye||11||
atha khalu sudhanaḥ śreṣṭhidārakaḥ imā gāthā bhāṣitvā sarvajagadrakṣāpraṇidhānavīryaprabhāṁ rātridevatāmetadavocat-saṁdarśitastvayā devate mamāyamacintyo bodhisattvavimokṣaviṣayaḥ| vadasva me devate-ko nāmāyaṁ vimokṣaḥ? kiyacciraṁ saṁprasthitāsi devate anuttarāyāṁ samyaksaṁbodhau? kiyaccireṇa vā tvamanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyase?
evamukte sarvajagadrakṣāpraṇidhānavīryaprabhā rātridevatā sudhanaṁ śreṣṭhidārakametadavocat-sarvasattvaparipākasaṁcodanakuśalasaṁbhavo nāma kulaputra ayaṁ vimokṣaḥ| ahaṁ kulaputra anena vimokṣeṇa samanvāgatā sarvadharmasvabhāvavasamatāmanubuddhya sarvadharmaprakṛtimavatīrya anālayaṁ dharmaṁ niśritya sarvalokoccālitā suvibhaktarūpatāṁ dharmāṇāmavatīrya avisabhāgavarṇā avaivartavarṇā avikalpavarṇā anīlavarṇā apītavarṇā alohitavarṇā anavadātavarṇā dharmatāmavatīrya anekavarṇavibhaktirūpātmabhāvā nānātvavarṇā avisabhāgā anānātvā avaimātryā avikalpā anīlā apītā alohitā anavadātavarṇā, anekavarṇā aprameyavarṇā viśuddhavarṇā sarvavyūhapramuñcanavarṇā samantadarśanavarṇā sarvajagatsadṛśavarṇā sarvalokābhimukhātirekavarṇā samantāvabhāsapratibhāsavarṇā apratikūladarśanavarṇā lakṣaṇānuvyañjanasuviśodhitavarṇā anavadyacaraṇaprabhāsavarṇā mahābalavikramasaṁdarśanavarṇā durāsadagambhīravarṇā sarvalokāparyādattavarṇā kṣaṇakṣaṇavicitravarṇā nānāvarṇameghasaṁdarśanavarṇā nānārūpasaṁsthānavarṇā aprameyavikurvitasaṁdarśanavarṇā suruciravacanavarṇā sarvasurūpacittavarṇā sarvasattvaparipākānukūlavarṇā yathāśayavaineyābhimukhopanītakuśalavarṇā apratihatasamantaprabhāsavarṇā acchānāvilaviprasannaprabhāsvaravarṇā abhedyakāyopacayopaśobhitavarṇā acintyadharmanayaprabhāvanavarṇā abhibhūranabhibhūtasarvābhibhavanavarṇā atamastimiravarṇā sarvāndhakāravidhamanavarṇā sarvaśuklasusamārjitavarṇā mahātmagunasamudravarṇā pūrvagurugauravasusamārjitavarṇā adhyāśayagaganapariśuddhivarapravarottamaviśālavarṇā anācchedyākṣayaguṇasamudraprabhāvanavarṇā sarvalokābhiniśritāsaṁbhedavarṇā asaṅgasarvadikspharaṇavarṇā anabhilāpyakṣetrasamudracittakṣaṇaprasarānekavividhavarṇasamudrasaṁdarśanavarṇā sarvasattvamahāprītivegavivardhanavarṇā sarvasattvasāgarasaṁgrahavarṇā sarvaromavivarāśeṣabuddhaguṇasamudrameghanigarjanavarṇā sarvasattvāśayādhimuktisāgaraviśodhitavarṇā sarvadharmārthaviniścayasaṁdarśanavarṇā nānāvarṇaraśmijālavabhāsavarṇā gaganapramāṇavimalaprabhāvarṇā viśuddhamaṇirājavimalarajaḥprabhāniśritavarṇā nirmaladharmatāpratibhāsavarṇā atulavarṇanayasamudravicitrapratibhāsavarṇā samantadigavabhāsavarṇā yathākālajagatsaṁdarśanābhinnavarṇā praśamadamadiksaṁbhavavarṇā sarvakleśapraśamanavarṇā sarvajagatpuṇyakṣetraprabhāvanavarṇā sarvanayapraśamanavarṇā amoghajagatspharaṇavarṇā mahājñānavikramaprabhāvanavarṇā asaṅgakāyasamantaspharaṇavarṇā samantādvarakāyāmoghajagatsaṁdarśanavarṇā mahāmaitrīsamudrasamudāgamavarṇā mahāpuṇyasumerusamudāgamavarṇā sarvajagadaniśritasarvalokagatipratibhāsaprāptavarṇā mahājñānabalaviśodhanavarṇā sarvalokānusmṛtisaṁvasanavarṇā sarvaratnābhavarṇā vairocanagarbhanidarśanavarṇā sarvajagatprasādānurūpavarṇā sarvajñatākārābhimukhavarṇā prahasitanayanajagatprasādavarṇā sarvaratnavyūhāgrāvabhāsavarṇā anāgṛhābhāsasarvajagatparāṅmukhavarṇā aniyatābhiniviṣṭavarṇā adhiṣṭhānavikurvitavṛṣabhitāsaṁdarśanavarṇā sarvavividhavikurvitavṛṣabhitāsaṁdarśanavarṇā tathāgatakuśalamūlāvabhāsanavarṇā anavadyasarvadharmadhātunayasāgaraprasṛtavarṇā sarvabuddhaparṣanmaṇḍalopasaṁkramaṇapratibhāsaprāptavarṇā vividhavarṇasamudraniṣpādanavarṇā sucaritaniṣyandasaṁbhūtavarṇā yathāvaināyikopanāyikavarṇā sarvalokātṛptadarśanavarṇā vicitraprabhāsvarāvabhāsanavarṇā sarvatryadhvavarṇā samudrasaṁdarśanavarṇā sarvavarṇaraśmisamudrapramuñcanavarṇā anabhilāpyavarṇā prabhāmaṇḍalasamudranānārthavimātratāsaṁdarśanavarṇā sarvagandhāvasasarvajagatsamatikrāntavarṇā ekaikaromavivarānabhilāpyabuddhakṣetraparamāṇurajaḥ samasūryamaṇḍalameghasaṁdarśanavarṇā vimalacandramaṇḍalavigrahameghādhiṣṭhānavarṇā anantarucirapuṣpasumerumeghasaṁpramuñcanavarṇā nānābhinirhāramālyadrumameghasarvālaṁkāramālyavarṣapramuñcanavarṇā sarvaratnapadmameghasaṁdarśanavarṇā sarvagandhadhūpapaṭalavigrahameghasarvadharmadhātuspharaṇavarṇā praticittakṣaṇaṁ sarvacūrṇakośameghānadhiṣṭhāya daśasu dikṣu sarvadharmadhātunayasāgarān spharitvā darśanavaineyānāṁ sattvānāṁ śravaṇavaineyānāmanusmṛtivaineyānāṁ dharmacakranirmāṇābhinirhāravaineyānāṁ pratyupasthitaparipākakālavaineyānāṁ rūpakāyasaṁdarśanavaineyānāṁ pratyupāsanavaineyānāmanubodhanavaineyānāṁ vividhavikurvitaprātihāryasaṁdarśanavaineyānāmacintyavikurvitaprātihāryavijñaptisaṁdarśanavaineyānāṁ sattvānāmāśayavaśena kālavaśena akuśalakarmavivartanavaśena kuśalakarmasaṁbhavapratiṣṭhāpanavaśena pūrvamahāpraṇidhānābhinirhāravaśena sarvajñatāvegavaśena bodhisattvavimokṣavipulavikurvitapratilābhadharmavaśena sarvajagatparitrāṇasvabhinirhṛtamahākaruṇābalasaṁbhavavaśena mahāmaitrīsāgaraviśuddhisaṁjananāśayavaśena pravartayāmi tathāgatādhiṣṭhānasupratīcchitatvāt||
evamahaṁ kulaputra asmin sarvasattvaparipākayathāśayakuśalamūlasaṁcodanabodhisattvavimokṣe pratiṣṭhāya avibhaktarūpadharmatāmavatīrya anantamadhyakāyavarṇasaṁsthānatāṁ saṁdarśayitvā ekaikasmāccaryākāyādanantamadhyān varṇasamudrālokavijñaptyā ekaikasmāccaryāvarṇādanantamadhyān raśmimeghānavasṛjya buddhakṣetrapratibhāsān darśayitvā ekaikasmiṁśca buddhakṣetre anantamadhyāmekaikasmādreśmaranantamadhyān tathāgatotpādān saṁdarśayitvā ekaikasya ca tathāgatasya anantamadhyāni vikurvitāni saṁdarśayamānā pūrvakāṇi kuśalamūlāni saṁcodayāmi| anavaropitāni ca kuśalamūlanyavaropayāmi| avaropitāni ca vipulīkaromi| vipulīkṛtāni ca kuśalamūlāni vivardhayāmi| praticittakṣaṇaṁ ca anantamadhyaṁ sattvadhātumanuttarāyāṁ samyaksaṁbodhau avivartyabhūmau pratiṣṭhāpayāmi||
yatpunaḥ kulaputra evaṁ vadasi-kiyaccirasaṁprasthitāsi devate anuttarāyāṁ samyaksaṁbodhau? kiyanti kalpaśatānyupādāya bodhisattvacārikāṁ carasi? ityetadapi te'rthaṁ nirdekṣyāmi buddhānubhāvena| akalpāvikalpaparikalpaviṣayaṁ kulaputra bodhisattvānāṁ jñānamaṇḍalam| na tatra saṁsāradīrghatā vā saṁsārahrasvatā vā prabhāvyate prajñāyate| kalpasaṁkliṣṭatā vā kalpaviśuddhatā vā kalpaparīttatā vā kalpamahadgatatā vā kalpabahutvaṁ vā kalpanānātvaṁ vā kalpanānākaraṇaṁ vā kalpavimātratā vā prabhāvyate prajñāyate vā| tatkasya hetoḥ? prakṛtisvabhāvapariśuddhaṁ kulaputra bodhisattvānāṁ jñānamaṇḍalaṁ sarvasaṁjñājālanirmuktaṁ sarvāvaraṇaparvatasamatikrāntamāśaye udeti| tacca sarvasattvānāṁ yathāśayaparipākakālavaineyānāmavabhāsaṁ karoti| tadyathā kulaputra sūryamaṇḍale rātriṁdivaṁ saṁkhyā na vidyate, na saṁvasati| astaṁgamite sūryamaṇḍale rātriḥ prajñāyate prabhāvyate| udāgate ca sūryamaṇḍale divasaḥ prajñāyate prabhāvyate| evameva kulaputra avikalpe bodhisattvajñānamaṇḍale sarvakalpavikalpaparikalpā na saṁvidyante| sarvasaṁsārasaṁvasanasaṁjñāgatāni sarvādhvānaśca saṁvidyante| atha ca punarbodhisattvāśayoditā vikalpajñānamaṇḍalaprabhena sarvasattvaparipākakālavaśena kalpasaṁvāsasaṁsārasaṁjñāgatagaṇanāsaṁkhyā prabhāvyate| avikalpajñānamaṇḍale pūrvāntāparāntakalpasaṁvāsasaṁjñāgatasaṁkhyā prabhāvyate| tadyathā kulaputra sūryamaṇḍalaṁ gaganatalagataṁ sarvaratnaparvateṣu sarvaratnadrumeṣu sarvaratnarājeṣu sarvaratnākareṣu sarvasāgareṣu sarvotsasaraḥsu sarvasvacchajalabhājaneṣu sarvajagaccitteṣu ca pratibhāsaprāptaṁ vijñāyate| sattvānāṁ cābhimukhaṁ samudāgacchati| sarvaratnaparamāṇurajaḥsu ca sūryamaṇḍalaṁ pratibhāsaprāptaṁ dṛśyate| na ca punastatsūryamaṇḍalaṁ ratnaparvateṣu saṁbhavati, na ratnadrumeṣu yāvanna paramāṇurajaḥsvanupraviśati| na maṇisphareṣvantargataṁ bhavati| na ratnākareṣvanugacchati| na sāgareṣvavatarati| na sarvodakabhājaneṣvanupraviśati| sarvatra cāntargataṁ dṛśyate| evameva kulaputra bodhisattvo mahāsattva uccalito bhavasamudrādudgatastathāgatadharmadhātugagane dharmasvabhāvagaganagocaravihārī śāntagagananilayaḥ sarvabhavagatyupapattiṣu saṁdṛśyate sarvasattvasadṛśaiḥ kāyaiḥ sattvānāṁ paripākavinayamupādāya| na ca saṁsāradoṣairlipyate, na cyutyupapattiduḥkhairupatapyate, na ca kalpavikalpaiḥ saṁvasati, na cāsya kalpe dīrghasaṁjñā bhavati na hrasvasaṁjñā| tatkasya hetoḥ? tathā hi bodhisattvo'tyantamaviparyastasaṁjñācittadṛṣṭiviparyāsamatikrāntaḥ, svapnopamasarvalokayathābhūtajñānadarśī māyopamasarvalokāvatīrṇo niḥsattvavatīdhātujñānapratilabdho yathābhūtadharmadarśī suvipulakaruṇāmaṇḍalamahāpraṇidhānavaśena sarvasattvābhimukhaḥ saṁdṛśyate paripākavinayamupādāya||
tadyathā kulaputra mahānadyādiṣu yānapātraṁ satatasamitaṁ sattvasaṁtāraṇāya prayuktamapratiprasrabdhaṁ bhavati, yāvajjīvaṁ na cāsya apārime tīre'bhiniveśo bhavati na pārime, na codakamadhye saṁtiṣṭhate, evameva kulaputra bodhisattvo mahāpāramitāyānapātrabalena saṁsāranadīsrotasaḥ sarvasattvasaṁtāraṇāya pratipanno bhavati| na cāsya apārime tīre utrtrāso bhavati, na pārime tīre kṣemasaṁjñā| atha ca punaḥ satatasamitaṁ sattvasaṁtāraṇāya pratipanno bhavati| aparimitasarvakalpavyavasitena bodhisattvacaryāsaṁvāsena ca kalpavimātratāmabhiniviśate| na kalpātikramaṇadīrghasaṁjñāyāmabhiniviṣṭo bodhisattvacaryāyāṁ carati||
tadyathā kulaputra dharmadhātuvipulamākāśadhātugaganamaṇḍalaṁ sarvalokadhātuṣu saṁvartamāneṣu vivartamāneṣu vyativṛtteṣu vā avikalpaṁ prakṛtiviśuddhamasaṁkliṣṭamanāvṛtamakhinnamadīrghamanavatīrṇamaparāntakālaṁ sarvakṣetrāṇi dhārayamāṇam, evameva kulaputra bodhisattva āśayajñānagaganatalamaṇḍalaṁ mahāpraṇidhānavātamaṇḍalīparivṛtaṁ sarvadurgatiprapātebhyaḥ sattvān saṁdhārayamāṇaḥ na parikhidyate, sugatipathamupanayamāno na paritrasyati, sarvajñatāpatheṣu pratiṣṭhāpayamāno nāvasīdati, sarvakleśairnākulībhavati, saṁsāradoṣairnopalipyate||
tadyathā kulaputra māyāgatanivṛttasya puruṣasya sarvāṅgapratyaṅgaparipūrṇasya daśa śarīrasthā dharmā na saṁvidyante| katame daśa? yaduta āsaritaṁ vā niḥsaritaṁ vā, śītaṁ voṣṇaṁ vā, kṣudhā vā pipāsā vā, harṣo vā manyuvṛtabhāvo vā, jātijarāvyādhimaraṇaṁ vā pīḍā vā na saṁvidyate| evameva kulaputra bodhisattvasya jñānamāyāgataniryātarūpasyāsaṁbhinnadharmadhātukāyasya sarvabhavagatiṣūpapannasya sarvasattvaparipākāya sarvakalpān saṁvasamānasya daśa dharmā na saṁvidyante| katame daśa? yaduta saṁsārābhilāṣo vā saṁsārabhavagatyupapattinirvedo vā viṣayaratyanunayo vā pratighātacittatā vā upabhoktukāmatā vā sarvakleśaparitāpo vā duḥkhavedanānubhāvo vā viṣayagatyupapattibhayaṁ vā bhavābhilāṣo vā abhiniveśo vā| api tu khalu kulaputra nirdekṣyāmi buddhānubhāvena anāgatānāṁ ca bodhisattvānāṁ vipulabodhisattvapraṇidhānabalavivardhanatāyai||
bhūtapūrvaṁ kulaputra atīte'dhvani lokadhātusamudraparamāṇurajaḥsamānāṁ pareṇa paratareṇa yadāsīt-tena kālena tena samayena ratnaprabhā nāma lokadhātuḥ| tasyāṁ khalu punaḥ kulaputra ratnaprabhāyāṁ lokadhātau suprabho nāma kalpo'bhūt| tasmin khalu punaḥ suprabhe kalpe daśa buddhasahasrāṇyupapadyante sma| teṣāṁ khalu kulaputra daśānāṁ buddhasahasrāṇāṁ prāthamakalpiko dharmacakranirghoṣagaganapradīparājo nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān, yena sarvaprathamamanuttarā samyaksaṁbodhirabhisaṁbuddhā| sa khalu punaḥ kulaputra tathāgato madhye cāturdvīpakasya rativyūhāyā rājadhānyā nātidūre upapannaḥ| tasyāḥ khalu punā rativyūhāyā rājadhānyāḥ pūrveṇa suprabhaṁ nāma vanaṣaṇḍamabhūt| tasmin khalu punaḥ suprabhe vanaṣaṇḍe ratnakusumamegho nāma bodhimaṇḍo'bhūt| tasmin khalu ratnakusumameghe bodhimaṇḍe vairocanamaṇipadmagarbhasiṁhāsanaṁ prādurabhūt, yatra sa bhagavān dharmacakranirghoṣagaganameghapradīrājastathāgato niṣadya anuttarāṁ samyaksaṁbodhimabhisaṁbuddhaḥ| tena ca samayena manuṣyāṇāṁ daśa varṣasahasrāṇi āyuḥ pramāṇamabhūt| atha prāṇātipātiṣu sarveṣu loke prādurbhūteṣu adattādāyiṣu kāmamithyācāriṣu mṛṣāvādiṣu paiśunikeṣu pāruṣikeṣu saṁbhinnapralāpiṣu abhidhyāluṣu vyāpannacitteṣu mithyādṛṣṭiṣu, evaṁ daśasvakuśaleṣu karmapatheṣu vipulībhūteṣu supratiṣṭhiteṣu sa bhagavān dharmacakranirghoṣagaganameghapradīparājastathāgataḥ paripūrṇaṁ varṣasahasraṁ bodhimaṇḍagato bodhisattvānāṁ dharmaṁ deśayāmāsa lokendrāṇāṁ ca pūrvajinakṛtādhikārāṇāṁ jambudvīpakānāṁ ca manuṣyāṇāṁ kuśalamūlaparipācanāya||
tena ca samayena tasyāṁ rativyūhāyāṁ rājadhānyāṁ jayaprabho nāma rājā abhūt| tena adattādāyināṁ puruṣāṇāṁ caurāṇāṁ kilbiṣakāriṇāṁ prāṇātipātināṁ kāmamithyācāriṇāṁ mṛṣāvādināṁ paiśunikānāṁ pāruṣikāṇāṁ saṁbhinnapralāpināṁ abhidhyālūnāṁ vyāpannacittānāṁ mithyādṛṣṭikānāmadharmarāgaraktānāṁ viṣamalobhābhibhūtānāṁ mithyādharmaparigatānāṁ kṛtapāpānāṁ kṛtaraudrāṇāmakṛtapuṇyānāmakṛtabhayabhīrutrāṇānāmamātṛjñānāmapitṛjñānāmaśrāmaṇyānāma-brāhmaṇyānāmamanāryajñānāmaparādhināmanekāni śatasahasrāṇi cārake prakṣiptānyabhūvan damanārthāya| rājñaḥ khalu punaḥ jayaprabhasya vijitāvī nāma putro'bhūdabhirūpaḥ prāsādiko darśanīyaḥ paramaśubhavarṇapuṣkalatayā samanvāgato'ṣṭaviṁśatibhirmahāpuruṣalakṣaṇairupetaḥ| atha sa sarasvatisaṁgītiprāsādābhirūḍho mahāstrīgaṇaparivāraparivṛtaḥ teṣāṁ cārakāvaruddhānāṁ sattvānāṁ vividhagāḍhabandhanabaddhānāṁ bhairavamutkrośaśabdamaśrauṣīt| śrutvā ca punarudvignaḥ saṁvignacitto mahākaruṇāsaṁjātaḥ tasmātprāsādādavatīrya taccārake praviśya adrākṣīttāṁścārakagahanaprakṣiptān sattvān nānāhaḍinigaḍakaṭakakuṇḍalaśṛṅkhalākhalīnabandhanabaddhān parasparaśarīravinibaddhān mahāndhakāraprakṣiptān dhūmatimirāvṛtān viṣamavātopahataśarīrān dhamanīsaṁtatagātrān kṣutpipāsāparipīḍitān nagnān nirvasanān pāṁśurajaḥsaṁmrakṣitaśarīrāṁśca keśābhicchāditakāyān urunigaḍabandhanabaddhān vividhāḥ kāraṇāḥ kāryamāṇān duḥkhavedanāmanubhavamānānanekavidhān kāraṇān paridevavipralāpān pramuñcamānān| sa tān dṛṣṭvā mahatkāruṇyamutpādya udārakaruṇāśayasaṁjātaḥ parahitādhāno'dbhutacetāścārakagahanagatān sattvān samāśvāsayāmāsa bandhanavipramokṣāya| sa teṣāṁ sattvānāmabhayaṁ datvā yena rājā jayaprabhastenopasaṁkramya evamāhayatkhalu devo jānīyāt-mayā bandhanāgārabandhanagatānāṁ sattvānāṁ kāruṇyādabhayaṁ dattam| te mucyeran| atha jayaprabheṇa rājñā sarvāṇi pañcāmātyaśatāni saṁnipātya paripṛṣṭāniyuṣmākaṁ kathaṁ bhavati? ta āhuḥ-ete rājakośavilopino rājño vadhāya parākrāntāḥ| rājño'ntaḥpure parākramanto gṛhītāḥ| vadhārhā hyete| vadha evaiṣāṁ daṇḍo bandhanagatānāṁ vā maraṇam| yo'pyeṣāmanugrahāya pratipadyate, so'pi rājño'parādhī||
atha khalu sa vijitāvī rājaputro mahākaruṇāparipīḍitastānamātyān provācatathāstu yathā yūyaṁ vadatha| tadathotsṛjatainānaparādhinaḥ puruṣān| ahameṣāmathārya sarvaduḥkhavedanāḥ saṁsoḍhumutsahe| yad yuṣmābhireṣāṁ karaṇīyaṁ tanmama kuruta| ahameṣāṁ bandhanavipramokṣāya vividhakāraṇāparigataḥ kāyajīvitaṁ parityajāmi| tatkasya hetoḥ? yadyahametān sattvānasmādbandhanānna śaknomi mocayitum, tatkathaṁ śakyaṁ traidhātukabandhanāgāragatān sattvāṁstṛṣṇāpāśavinibaddhān avidyāgahanagatān mohāndhakāraprakṣiptān dāridryaduḥkhaprapīḍitān gambhīragahanadurgatipratipannān visaṁsthitavivarṇaśarīrān nirastasarvendriyaprayogān vibhrāntamānasān aniḥsaraṇadarśinaḥ ālokavirahitāṁstāṁstraidhātukābhiniviṣṭān puṇyajñānasaṁbhāravikalān jñānāyatanaparibhraṣṭān nānākleśamalinacittān duḥkhapañjaraprakṣiptān māravaśagatān jātijarāramaṇaśokaparidevaduḥkhadaurmanasyopāyāsaprapīḍitān parimocayitum||
atha khalu vijitāvī rājakumārastān sarvān bandhanagatān sattvāṁstasmādbandhanāgārātparimocayati sma ātmaparityāgena sarvaparivāreṇa sarvadhanaskandhena| sa tān parimocya yatteṣāṁ sattvānāṁ duḥkhopadhānaṁ tadutsṛjya na vinivartayate sma| atha tāni pañcāmātyaśatānyūrdhvabāhūni utkrośamānāni jayaprabhaṁ rājānamupasaṁkramya evamāhuḥ-yatkhalu devo jānīyāt-vijitāvinaḥ kumārasya cchandenāyaṁ rājakośo vilupyate| asmākamapi sarveṣāṁ jīvite saṁśayaḥ| yadi devo vijitāvino rājakumārasya nigrahaṇaṁ ca kariṣyati, devasya nacireṇa jīvitaṁ na bhaviṣyati||
atha khalu jayaprabho rājā kupito vijitāvinaṁ rājakumāraṁ saha tairaparādhibhiḥ puruṣairvadhāyotsṛṣṭavān| tasya mātā janetrī tacchrutvā udvignā strīsahasraparivṛtā pramuktakeśī nirābharaṇagātrī svamukhaṁ vyālupya urastāḍayantī pāṁśvavakīrṇaśiraskā krandamānā ārtasvaraṁ rudantī rājānamupasaṁkramya saparivārā caraṇayornipatya evaṁ vijñāpayāmāsa-pramuñca deva vijitāvinaṁ rājakumāram| dehi deva kumārasya jīvitam| atha rājā vijitāvinaṁ kumāraṁ saṁmukhaṁ sthāpayitvā evamāhaṁ-utsṛja kumāra etānaparādhino manuṣyān| yadi notsrakṣyasi, tadeṣāmarthāya vadhamupagamiṣyasīti| sa vadhamabhyupagatavānasaṁlīnena cittena asaṁkucitena sarvajñatārambaṇaprayuktena parahitapariṇatena mahākaruṇāpūrvaṁgamena| tasya janetryā rājā jayaprabho'rdhamāsaṁ yācito darśanāya-ardhamāsaṁ kumāro dānaṁ dadātu yasya yenārthaḥ| tato yathākāmaṁ karaṇīyaḥ| bhavatu tattatheti rājñānujñatām| atha tasyā rativyūhāyā rājadhānyā uttareṇa pūrvayajñavāṭaprakṛtaṁ sūryaprabhaṁ nāma mahodyānam| tatra kumāro'bhiniṣkramya yasya yenārthaḥ tasya tatprādāt| tena nirargalaṁ yajñaṁ yajatā ardhamāsaṁ vividhā dānavidhayo dattāḥ| annamannārthibhyaḥ pānavastrapuṣpamālyavilepanacūrṇacīvaracchatradhvajapatākāratnābharaṇavividhavibhūṣaṇasarvopakaraṇaviṣayastadarthibhyo nisṛṣṭaḥ||
tataḥ paścime divase sarvajanakāyaḥ saṁnipatitaḥ| rājāmātyastrīgaṇaśreṣṭhigṛhapatinaigamajanapadāḥ sarvapāṣaṇḍāśca saṁnipatitāḥ| sa ca bhagavān dharmacakranirghoṣagaganameghapradīparājastathāgataḥ sattvaparipākavinayakālamāgamayya taṁ yajñavāṭamupasaṁkrānto devendragaṇaparivṛto nāgendragaṇaparivṛto nāgendrasaṁpūjito yakṣendrakāyābhinato gandharvendrābhiṣṭuto'surendrapraṇataśarīraścūḍāmaṇivibhūṣitaprasannacitto garuḍendrapūjāvidhibhirabhiprakīrṇaḥ prītimanobhiḥ kinnarendaiḥ paripūjitaḥ stutisaṁgītisaṁcodito mahoragendrasaṁprekṣitāvalokitavadanaḥ| adrākṣīt sa mahājanakāyo vijitāvī ca rājakumārastaṁ bhagavantaṁ dharmacakranirghoṣagaganameghapradīparājaṁ tathāgatamarhantaṁ samyaksaṁbuddhaṁ dūrata evāgacchantaṁ prāsādikaṁ darśanīyaṁ śāntendriyaṁ śāntamānasaṁ guptaṁ jitendriyaṁ nāgamiva sudāntaṁ hradamivācchaṁ viprasannamanāvilaṁ mahatā buddhavikurvitaprātihāryeṇa mahatyā buddhavṛṣabhitayā virocayamānaṁ buddhādhipateyenābhibhavantaṁ buddhamāhātmyatayā prabhāsayamānaṁ mahābuddhalakṣaṇānuvyañjanavibhūṣaṇopaśobhitakāyaṁ sarvalokaṁ buddhaprabhāmaṇḍalāvabhāsena spharamāṇaṁ buddharaśmibhiravabhāsayamānaṁ sarvaromavivarebhyo gandharatnārciścakrāṇi pramuñcamānaṁ buddhakṣetraprakampanena sarvalokaṁ saṁkampayamānaṁ sarvavyūhameghapravarṣaṇena buddhavikrameṇa sarvasattvakleśaprajahanena buddheryāpathena sarvasattvaprītivegavivardhanena buddhadarśanaprabhāvenopasaṁkramamāṇam| dṛṣṭvā ca bhagavato'ntike cittamabhiprasādayāmāsuḥ||
atha khalu vijitāvī rājakumāraḥ sa ca mahān janakāyastaṁ bhagavantaṁ dharmacakranirghoṣagaganameghapradīparājaṁ tathāgataṁ dūrādeva pratyudgamya prasannacittaḥ sarvaśarīreṇa praṇipatya pādau śirasābhivandya anekavidhayā pūjayā saṁpūjya evaṁ vācamabhāṣata-ehi bhagavan, ehi sugata| samanvāhṛtāḥ smaḥ tathāgatena, anuparigṛhītāḥ smaḥ sugatena| atha khalu vijitāvī rājakumārastasya bhagavato'grāsanamupadarśayan evamāha-niṣīdatu bhagavān| idamāsanaṁ prajñaptam| tato bhagavata upasaṁkrāmatastadāsanaṁ śucigarbhaśarīrakāyikābhirdevatābhirbuddhānubhāvena gandhamaṇirājapadmagarbhamadhiṣṭhitam| nyaṣīdadbhagavān dharmacakranirghoṣagaganameghapradīparājastathāgatastatrāsane, āsanaparivāreṣu ca bodhisattvāḥ| tasya sahadarśanena tasyāṁ parṣadi sarveṣāṁ sattvānāṁ sarvavyādhayaḥ praśāntāḥ, sarvāvaraṇanivaraṇavigatāścāryadharmāṇāṁ bhājanībhūtāḥ saṁsthitāḥ||
atha khalu bhagavān dharmacakranirghoṣagaganameghapradīparājastathāgatastān sattvān bhājanabhūtān viditvā anupūrveṇa kathāmakārṣīt| yaduta hetumaṇḍalaprabhāsaṁ nāma sūtrāntaṁ saṁprakāśayāmāsa| svarāṅgasahasrasaṁprayuktaṁ ca vadanāntarāt sarvadharmāṅgasaṁprayuktaṁ sarvajaganmantrasāgaraniruktinirnādanirghoṣaṁ niścārayāmāsa| atha tāvadeva tataḥ parṣado'śītīnāṁ prāṇiniyutānāṁ virajo vigatamalaṁ dharmeṣu dharmacakṣurutpannam| bahubhiśca prāṇiniyutairaśaikṣabhūmiranuprāptā| daśa ca prāṇisahasrāṇi mahāyāne vinītāni, yaduta samantabhadrabodhisattvacaryāmahāpraṇidhānaparipūrinaye'vatāritāni| evaṁ tasya bhagavato mahābuddhavikurvitena dharmacakraṁ pravartayamānasya daśasu dikṣu buddhakṣetraśatasahasraparamāṇurajaḥsamāḥ sattvā mahāyāne vinayamagaman| anantamadhyāśca sattvā daśadiśi loke nānābuddhakṣetraprasarasamavasaraṇeṣvapāyabhūmiṁ vinivartayāmāsuḥ| gaṇanāsamatikrāntāśca sattvāḥ svargopapattipathe pratiṣṭhāpitā abhūvan| vijitāvī ca rājakumāra imaṁ sarvasattvaparipākayathāśayasaṁcodanakuśalamūlasaṁbhavaṁ bodhisattvavimokṣaṁ pratyalabhata||
syātkhalu punaste kulaputra-anyaḥ sa tena kālena tena samayena vijitāvī rājakumāro'bhūt, yena tatsvakāyajīvitaṁ parityajya sarvadhanaskandhaparivāraṁ parityajya sarvamānuṣyakaṁ ca jīvalokasukhaṁ parityajya te bandhanagatāḥ sattvāḥ tasmādbandhanāt parimokṣitāḥ? sa ca nirargalo mahāyajño yaṣṭaḥ? sa ca bhagavān dharmacakranirghoṣagaganameghapradīparājastathāgato'rhan samyaksaṁbuddhaḥ ārāgitaḥ? tasya ca tathāgatasya sahadarśanenānuttarāyāṁ samyaksaṁbodhau cittamutpāditam? eṣa ca sarvasattvaparipākayathāśayasaṁcodanakuśalamūlasaṁbhavo bodhisattvavimokṣaḥ pratilabdhaḥ? na khalu punaste kulaputra evaṁ draṣṭavyam| ahaṁ sa tena kālena tena samayena vijitāvī nāma rājakumāro'bhūvam| mayā tadvijitāvīrājakumārabhūtena mahākaruṇāprapīḍitena sarvajagaddhitapratipannena traidhātukāniśritena vipākāpratikāṅkṣiṇā yaśaskīrtināmānabhinandinā ātmānamanutkarṣayatā paramapaṁsayatā sarvavastvanabhiniviṣṭena bhavasaṁjñoccalitena traidhātukānabhinandinā lokaviṣayasukhavimukhena tathāgataviṣayāvimukhena bodhyāśayaviśuddhena adhyāśayavajrapariniṣpannena sarvajaganmahāmaitrīprayogena sarvajaganmahākaruṇāduḥkhavyupaśamasaṁprayuktena tathāgatabalādhyāśayamadhyālambatā bodhisattvamārgaṁ pariśodhayatā mahāyānavyūhaniryāṇapathamalaṁkurvatā sarvajñatāmārgamabhivilokayatā imānyevaṁ duṣkarāṇi kṛtāni| evaṁ cirapratilabdhaḥ kulaputra mayaiṣa sarvasattvaparipākayathāśayasaṁcodanakuśalamūlasaṁbhavo bodhisattvavimokṣaḥ||
tatkiṁ manyase kulaputra-anyāni tāni tena samayena pañcāmātyaśatānyabhūvan, yaiḥ sa rājā jayaprabho vitathaṁ vijñāpya mama vadhāyodyojitaḥ? na khalvevaṁ draṣṭavyam| imāni tāni pañca puruṣaśatāni yāni devadattena bhagavato vadhāyodyojitāni| tāni ca bhagavatā vinīya anuttarāyāṁ samyaksaṁbodhau vyākṛtāni-bhaviṣyatyanāgate'dhvani sumeruparamāṇurajaḥsamaiḥ kalpaiḥ ekasmin suprabhanāmadheye kalpe pañca buddhaśatāni nānābuddhakṣetraguṇavyūhāni nānājanmakulagotrasaṁbhavāni nānāmātāpitṛvyapadeśāni nānājanmavikurvitasaṁdarśanāni nānābhiniṣkramaṇavikurvitāni nānābodhivṛkṣaprabhāsaṁdarśanāni nānābodhimaṇḍopasaṁkramaṇamukhāni nānāmārabhaṅgasaṁdarśanāni nānābhisaṁbodhivikurvitasaṁdarśanāni nānādharmacakrapravartananayanāmaniruktīni nānāsūtrāntanayanirdeśāni nānāvākpatharutodāhārāṇi nānāparṣanmaṇḍalavyūhāni nānāprabhāmaṇḍalaprabhāvyūhapramuñcanāni nānāyuḥpramāṇāni nānāśāsanādhiṣṭhānāni nānāśāsanavijñaptīni nānānāmadheyāni mahākaruṇāśarīrāṇi, yeṣāṁ prāthamakalpiko mahākāruṇiko nāma tathāgato ratnaprabhāyāṁ lokadhātāvanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| tasyāmeva lokadhātau dvitīyaḥ sarvajagaddhitapraṇidhānacandro nāma tathāgata utpatsyate| tṛtīyo mahākaruṇāsiṁho nāma tathāgata utpatsyate| caturthaḥ sarvalokahitaiṣī nāma tathāgata utpatsyate| yāvatsarvapaścimo vaidyarājo nāma tathāgata utpatsyate||
tatkiṁ manyase kulaputra-anye te tena kālena tena samayena aparādhinaḥ puruṣā rājakilbiṣakāriṇo'bhūvan ye te mayā vadhyaghātavaśagatāḥ svakāyajīvitaṁ parityajya tato bandhanāt parimokṣitāḥ? na khalvevaṁ draṣṭavyam| ime te krakucchandapūrvagamā bhadrakalpikāstathāgatāḥ| tadanyāni ca daśaḥ bodhisattvāsaṁkhyeyaśatasahasrāṇi yairbhagavato'nantabalavighuṣṭanirnāditaśrīsaṁbhavamatestathāgatasya darśanena anuttarāyāṁ samyaksaṁbodhau cittamutpāditam, yānyetarhi daśasu dikṣu bodhicaryāṁ caranti| ime ca sarvasattvaparipākayathāśayasaṁcodanakuśalamūlasaṁbhavaṁ bodhisattvavimokṣaṁ bhāvayanti vipulīkurvanti||
tatkiṁ manyase kulaputra-anyaḥ sa tena kālena tena samayena jayaprabho nāma rājā abhūt? na khalvevaṁ draṣṭavyam| satyakaḥ sa mahāvādī tena kālena tena samayena jayaprabho nāma rājā abhūt| tatkiṁ manyase kulaputra-anyaḥ sa tena kālena tena samayena rājaparivāro'bhūdantaḥpurastryāgāradauvārikapārṣadyā vā anuyātrikā vā? na khalvevaṁ draṣṭavyam| imāni tāni ṣaṣṭirnigranthasahasrāṇi, yāni satyakena mahāvādinā bhagavataḥ sakāśamupanītāni, vādidhvajadhāraṇatayā bhagavato vādāyopasaṁkrāntāni| tāni ca sarvāṇi bhagavatā vyākṛtānyanuttarāyāṁ samyaksaṁbodhau| nānābuddhakṣetravyūhairnānākalpairnānānāmadheyaistathāgatāṁ loke utpatsyante||
sa khalu punaḥ kulaputra vijitāvī rājakumāro mātāpitṛbhyāmanujñātastān bandhanagatān sattvān parimocya sphītāṁ vasumatīṁ dhanakanakaratnasamṛddhāmapahāya putradāraṁ cotsṛjya tasya bhagavato dharmacakranirghoṣagaganameghapradīparājasya tathāgatasyāntike prāvrajat| pravrajitvā pañca varṣasahasrāṇi brahmacaryamacarat| etasminnantare daśa samādhimukhasahasrāṇi saṁniṣpādayāmāsa| daśa ca dhāraṇīmukhasahasrāṇi pratyalabhata| daśa ca abhijñānayasahasrāṇyavakrāntāni| daśa bodhisattvamahānidhānasahasrāṇi pratilabhate sma| daśa cāsya sarvajñatāvegasahasrāṇyājātāni| daśa cānena kṣāntimukhasahasrāṇi pariśodhitāni| daśa cittanidhyaptisahasrāṇyabhinirhṛtāni| daśa ca bodhisattvabalaśarīrāṇi saṁvardhitāni| daśa ca bodhisattvajñānamukhasahasrāṇyavakrāntāni| daśa cāsya prajñāpāramitānayasahasrāṇyājātāni| daśa ca buddhasahasradarśanadiṅbhukhasahasrāṇyāmukhībhūtāni| daśa ca anena bodhisattvapraṇidhānasahasrāṇyabhinirhṛtāni| sa evaṁ dharmasamanvāgataḥ praticittakṣaṇe daśasu dikṣu daśabuddhakṣetrasahasrāṇyākrāmati sma| ekaikasyāṁ ca lokadhātau cittakṣaṇe cittakṣaṇe daśa buddhasahasrāṇi pūrvāntāparāntato'nusmarati sma| teṣāṁ ca tathāgatānāṁ daśa buddhanirmāṇasamudrasahasrāṇi daśadikprasṛtānyavataranti sma| cittakṣaṇe cittakṣaṇe daśa buddhakṣetrasahasraparyāpannān sarvasattvānadrākṣīt| nānāgatyupapannāṁścyavata upapadyamānān hīnān praṇītān sugatān durgatān suvarṇān durvarṇān yathākāmopagatān| teṣāṁ ca sattvānāṁ cyutyupapattīravatarati sma| cittaparivartān cittacaritāni cintānantaryatāmāśayanānātvamindriyasāgarānapi prayogaprasarānapi karmāvasānamapi paripākavinayakālamapi avatarati sma||
sa khalu punaḥ kulaputra vijitāvī rājakumārastataścyutvā tatraiva jambudvīpe rativyūhāyāṁ rājadhānyāṁ tasminneva rājakule upapadya cakravartirājyaiścaryaṁ pratyalabhata| tena cakravartirājabhūtena tasya bhagavato dharmacakranirghoṣagaganameghapradīparājasya tathāgatasya parinirvṛtasyānantaraṁ dharmagaganābhyudgataśrīrājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ tatraiva bodhimaṇḍe śakrabhūtena devendragarbho nāma tathāgata ārāgitaḥ| tasyānantaraṁ tatraiva lokadhātau suyāmadevarājabhūtena dharaṇīśrīparvatatejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva lokadhātau saṁtuṣitadevarājabhūtena dharmacakraprabhanirghoṣarājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva lokadhātau sunirmitadevarājabhūtena gaganakāntarājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva lokadhātau vaśavartidevarājabhūtenānavamardabalaketurnāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva lokadhātāvasurendrabhūtena sarvadharmanigarjitarājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva lokadhātau brahmendrabhūtena dharmacakranirmāṇasamantapratibhāsanirghoṣo nāma tathāgata ārāgitaḥ| iti hi kulaputra etāṁstathāgatān pramukhān kṛtvā tasyāmeva ratnaprabhāyāṁ lokadhātau tasminneva suprabhe kalpe daśa buddhasahasrāṇyudapadyanta| sarve ca te tathāgatā vijitāvinā rājakumāreṇārāgitāḥ| tasya khalu punaḥ kulaputra suprabhasya mahākalpasyānantaraṁ suraśmirnāma kalpo'bhūt| tasmiṁśca suraśmikalpe daśa buddhasahasrāṇyupapadyanta| ahaṁ ca tasmin kalpe mahāmatirnāma rājā abhūvam| tena me rājabhūtena lakṣaṇaśrīparvato nāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva kalpe gṛhapatibhūtena saṁvṛtaskandho nāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva kalpe amātyabhūtena vimalavatso nāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva kalpe'surendrabhūtena veśadhārī nāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva kalpe vṛkṣadevatābhūtena lakṣaṇasumerurnāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva kalpe sārthavāhabhūtena vimalabāhurnāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva kalpe nagaradevatābhūten siṁhavikrāntagāmī nāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva kalpe vaiśravaṇabhūtena devendracūḍo nāma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva kalpe gandharvarājabhūtena dharmodgatakīrtināma tathāgata ārāgitaḥ| tasyānantaraṁ tasminneva kalpe kumbhāṇḍendrabhūtena avabhāsamakuṭī nāma tathāgata ārāgitaḥ||
iti hi kulaputra mayaitān daśa tathāgatān pramukhān kṛtvā tatra suraśmikalpe ṣaṣṭirbuddhakoṭya ārāgitāḥ| nānopapattikāyikayā sarve ca me tathāgatāḥ pūjitāḥ| ekaikaṁ ca tathāgatamupasaṁkrāmantyā anantamadhyaḥ sattvadhāturanuttarāyāṁ samyaksaṁbodhau paripācitaḥ| ekaikaṁ ca tathāgatamupasaṁkrāmantyā nānāsamādhimukhāni pratilabdhāni| nānādhāraṇīmukhāni nānābhinirhāranayā nānāpratisaṁvinnayābhinirhārā nānāsarvajñatānayānugamā nānādharmālokamukhapratilābhanayā nānājñānanayānugamavicārā nānādiksamudrapraveśāvabhāsā nānākṣetrasamudrāvatārapraveśāvabhāsā nānātathāgatadarśanasamudravijñaptyavabhāsāḥ pratilabdhāḥ, avakrāntā viśuddhāḥ saṁvardhitāḥ prasṛtāḥ pratisṛtāḥ| yathā ca tatra suraśmikalpe tathāgatā ārāgitāḥ, tathā sarvatralokadhātusamudraparamāṇurajaḥsameṣu kalpeṣu ye kecittathāgatā upapadyante, ye'pi tadanyebhyo lokadhātubhya āgatya tathāgatā dharmaṁ deśayamāsuḥ, teṣāṁ mayā sarveṣāṁ tathāgatānāmantikāddharmadeśanā śrutā, śrutvā ca saṁdhāritā| sarve ca mayā te tathāgatā ārāgitā abhirādhitāḥ| teṣāṁ ca me buddhānāṁ bhagavatāṁ śāsanaṁ saṁdhāritam| sarveṣāṁ ca me teṣāṁ tathāgatānāmantikādeṣa sarvasattvaparipākayathāśayasaṁcodanakuśalamūlasaṁbhavo bodhisattvavimokṣaḥ pratilabdho nānāpratilābhanayanānāvimokṣanayamukhaiḥ||
atha khalu sarvajagadrakṣāpraṇidhānavīryaprabhā rātridevatā tasyāṁ velāyāmetaṁ vimokṣanayaṁ paridīpayantī saṁdarśayamānā sudhanaṁ śreṣṭhidārakaṁ gāthābhiradhyabhāṣata—
acintyametaṁ paramaṁ vimokṣaṁ
māṁ pṛcchasi tvaṁ khalu yatprapītaḥ|
vinirdiśatyāḥ sugatānubhavā-
cchṛṇuṣva tanme nikhilaṁ yathāvat||12||
kalpānanantān vipulānacintyān
kṣetrārṇavāṁścāpratimānasaṁkhyān|
sarvānatikramya babhūva ramyā
ratnaprabhā yā khalu lokadhātuḥ||13||
tasyāmabhūtsuprabhanāmadheyaḥ
kalpo'mitānāṁ prabhavo jinānām|
ārāgitāste khalu me munīndrā
vimokṣametaṁ paribhāvayantyā||14||
yasyāṁ rativyūhasanāmikābhū-
dvistīrṇacitrā vararājadhānī|
suviśuddhacittā viṣamaprayogāḥ
sattvā hi yasyāmabhavaṁstadānīm||15||
jayaprabho'syāṁ nṛpatirbabhūva
dharmeṇa yastānanuśāsti sattvān|
putro'sya nāmnā vijitāvirāsīt
prāsādiko lakṣaṇacitritāṅgaḥ||16||
vadhāya sṛṣṭāni nṛpeṇa tena
tadā sahasrāṇyaparādhināṁ hi|
dṛṣṭvā kumāraḥ kṛpayā parīta-
stān vipramokṣāya nṛpaṁ yayāce||17||
śrutvā nṛpo'mātyagaṇaṁ tadānī-
māhūya teṣāṁ nikhilaṁ tadāha|
te procurenaṁ praṇipatya sarve
tvaddhātanāyaiṣa nṛpa prayogaḥ||18||
vigrāhitastairnṛpatistadaivaṁ
vadhāya taṁ putramathotsasarja|
adīnavaktraḥ svavadhānapekṣo
vadhyānatyajanna sa rājasūnuḥ||19||
śrutvā vadhotsṛṣṭamathāsya mātā
sāntaḥpurārtā nṛpatiṁ yayāce|
muñcārdhamāsaṁ nṛpate kumāraṁ
dātuṁ pradānānyakhilāni loke||20||
dattābhyanujñaśca nṛpeṇa tena
prādātsa dānāni yathocitāni|
rātriṁdivaṁ dānamathārdhamāsaṁ
datvā diśābhyaḥ samupāgatānām||21||
pāṣaṇḍināṁ yasya yadīpsitaṁ tat
tasmai dadāti sma vadhāya sajjaḥ|
muktārtanādātha vinirjagāma
sā rājadhānyā janatā samagrā||22||
saddharmaghoṣāmbaradīparājo
bodhidrumasthaḥ sugatastadānīm|
pakvāni jñātvā jagadindriyāṇi
taṁ yajñavāṭaṁ kṛpayā jagāma|| 23||
upetya tasyāṁ pariṣadyathāsau
tathāgatavyūhavikurvitena
dharmapradīpāmbudadharmaghoṣa-
sūtrāntarājaṁ sugato babhāṣe||24||
anantamadhyāṁ janatāṁ vinīya
sa vyākaroti sma tadāgrabodhau|
saṁprasthito'sau vijitāvyudagro
rājātmajaścaiva varāgrabodhau||25||
ārāgya buddhaṁ vipulaṁ ca tasmai
vidhāya pūjāṁ mudito babhāṣe|
dvīpo bhaveyaṁ jagatāṁ vinetā
trāṇaṁ śaraṇyaśca parāyaṇaṁ ca||26||
sa prāvrajattasya muneḥ samīpe
saṁbodhimārgaṁ parimārgamāṇaḥ|
dharmasvabhāvaṁ suparīkṣamāṇo
yatra sthitaḥ kalpaśatāni cīrṇaḥ||27||
duḥkhārṇavatve patitāmanāthāṁ
kṛpāyamāṇo janatāmaśeṣām|
saṁbodhimārgaṁ paribhāvayitvā
labhate tadānīṁ sa vimokṣametam||28||
ye tatra kalpe sugatā babhūvu-
rārāgya tānapyakhilān prasannaḥ|
pūjāṁ ca teṣāmakarodudārāṁ
saṁdhārayāmāsa ca dharmacakram||29||
taduttare kalpamahārṇaveṣu
kṣetrārṇavāṇupratimeṣvaśeṣāḥ|
ye codayātyantajināstadānī-
mārāgayāmāsa sa tān prapūjya||30||
ahaṁ sa āsaṁ vijitāvināmā
dṛṣṭvā narāṁścārakabandhanasthān|
tadvipramokṣāya visṛjya dehaṁ
labdho mamāyaṁ hi tadā vimokṣaḥ||31||
yo bhāvitaḥ kalpamahāsamudrān
kṣetrodadhīnāṁ paramāṇusaṁkhyān|
pratikṣaṇaṁ caiva vivardhito'bhū-
danantamadhyairasamairnayebhiḥ||32||
dṛṣṭāśca me kecana ye munīndrāḥ
prāptaśca yaṁ me nikhileṣvavāptaḥ|
mukhairnayānāmaparāparaṁ ca
saṁdarśito'yaṁ mama tadvimokṣaḥ||33||
teṣāmacintye hi vimokṣatattve
saṁśikṣitāhaṁ bahukalpakoṭīḥ|
pratiṣṭhitā yatra jinairvimuktān
saddharmameghān yugapatpibantī||34||
kṣetrāṇi sarvāṇyapi sarvadikṣu
spharanti kāyena asajjamānāḥ|
pratikṣaṇaṁ kṣetrapatheṣvacintyāṁ-
stryadhvābhidhānān praviśanti vaṁśān||35||
aśeṣatastrayadhvajinārṇavānā-
mekaikaśaścābhimukhā bhavanti|
vidarśayantyeva ca te jineṣu
svakāyameghān pratibimbabhūtāḥ||36||
sarvāsu dikṣvapyupasaṁkramanto
vibhānti te sarvatathāgatānām|
vyūhānaśeṣānabhivarṣamāṇāḥ
pūjāṁ prakurvanti ca te jinānām||37||
pṛcchantyatho buddhasamudrasaṁkhyān
praśnodadhīṁste vipulānanantān|
saṁdhārayantyapyamitān jinānāṁ
te dharmameghānabhivarṣamāṇān||38||
sarvāsvaśeṣāsu ca dikṣu yānti
cakṣuṣpathe te jinamaṇḍaleṣu|
anekarūpāsanasaṁniṣaṇṇā
nānāvikurvāmupadarśayantaḥ||39||
anantavarṇairapi cātmabhāvaiḥ
sahasraśaḥ sarvadiśaḥ spharanti|
anantamadhyāni vidarśayanti
rūpāṇi cāpyekasamucchrayaṁ te||40||
ekaikato romamukhādasaṁkhyān
muñcanti te raśmimahāsamudrān|
kleśāgnidāhaṁ śamayanti caiva
sarvaprajānāṁ vividhairupāyaiḥ||41||
yatra sthitā nirmitakāyameghā-
nekaikaromṇaḥ pravimuñcamānāḥ|
tairadbhutaiḥ sarvadiśaḥ spharitvā
dharmāmbuvarṣairvinayanti sattvān||42||
nayapraveśo'yamacintyarūpaḥ
samāśrayaḥ sarvajinātmajānām|
yatra pratiṣṭhāya caranti caryāṁ
kṣetreṣu sarveṣvaparāntakalpān||43||
yathāśayaṁ dharmamudīrayantaḥ
te dṛṣṭijālādvinivartayanti|
svargāpavargairviniveśya sattvān
sarvajñabhūmiṁ pravidarśayanti||44||
lokopapattiṣvakhilāsvacintyai-
ranantavarṇairapi cātmabhāvaiḥ|
yathāśayaṁ dharmamudāharanti
te sarvasattvapratibhāsarūpāḥ||45||
etāṁstathānyānapi cāprameyān
kṣetrārṇavāṇupratimānacintyān|
acchambhi te varṇamahāsamudrān
vimokṣametaṁ pratilabhya śāntam||46||
etamahaṁ kulaputra sarvasattvaparipākayathāśayasaṁcodanakuśalamūlasaṁbhavaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ sarvalokagatisamatikrāntānāṁ bodhisattvānāṁ sarvalokopapattipratibhāsaprāptānāṁ sarvajñajñānāvaraṇaparvatavikiraṇaprayuktānāṁ sarvadharmasvabhāvalakṣaṇapratividdhānāṁ sarvakleśāvaraṇāndhakāravidhamanaprayuktānāṁ sarvadharmapravicāraṇābhinirhārakuśalamūlānāṁ nirātmadharmajñānapratyakṣāṇāṁ sarvasattvaparipākavinayāpratiprasrabdhānāmadvayadharmadhātunayasupratibiddhānāṁ sarvavākpathanayasāgarānuprasṛtabuddhīnāṁ caryāṁ jñātuṁ guṇasamudrān vā avatartuṁ jñānavikramo parijñātuṁ cintāvasthānaṁ vā prajñātuṁ samādhivaśitā vādhigantuṁ vimokṣavikurvitaṁ vā samājñātum||
gaccha kulaputra, iyamihaiva jambudvīpe lumbinīvane sutejomaṇḍalaratiśrīrnāma lumbinīvanadevatā prativasati| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvā jātā bhavanti tathāgatakule? kathamālokakarā bhavanti lokānām? kathamaparāntakoṭīgatān kalpān bodhisattvasaṁcārikāṁ caranto na parikhidyante?
atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyāḥ pādau śirasābhivandya sarvajagadrakṣāpraṇidhānavīryaprabhāṁ rātridevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtvya vanditvā namaskṛtya prāñjalīkṛto'valokayamānaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyā antikātprakrāntaḥ||39||
42 sutejomaṇḍalaratiśrīḥ|
atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvajagadrakṣāpraṇidhānavīryaprabhāyā rātridevatāyāstāmanuśāsanīmanusmaran taṁ sarvasattvaparipākayathāśayasaṁcodanakuśalamūlasaṁbhavabodhisattvavimokṣaṁ paribhāvayan vipulīkurvan anupūrveṇa yena lumbinīvanaṁ tenopajagāma| upetya lumbinīvanaṁ pradakṣiṇīkṛtya sutejomaṇḍalaratiśriyaṁ lumbinīvanadevatāṁ parigaveṣamāṇo'paśyatsutejomaṇḍalaratiśriyaṁ lumbinīdevatāṁ lumbinīvaneṣu sarvaratnadrumaśākhāmaṇḍalakūṭāgāre maṇipadmagarbhasiṁhāsane niṣaṇṇāṁ viṁśatyā vanadevatāniyutaśatasahasraiḥ parivṛtāṁ puraskṛtāṁ dharmaṁ deśayamānāṁ sarvabodhisattvajanmasamudranirdeśaṁ nāma sūtrāntaṁ saṁprakāśayamānāṁ tathāgatagotrābhijātānāṁ bodhisattvānāṁ guṇasamudravegavivardhanām| dṛṣṭvā ca yena sutejomaṇḍalaratiśrīrlumbinīvanadevatā tenopajagāma| upetya sutejomaṇḍalaratiśrīlumbinīvanadevatāyāḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā devate anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvā jātā bhavanti tathāgatakule, kathaṁ bodhisattvacārikāṁ carantaḥ sattvānāmālokakarā bhavantīti||
evamukte sutejomaṇḍalaratiśrīrlumbinīvanadevatā sudhanaṁ śreṣṭhidārakametadavocat-daśemāni kulaputra bodhisattvajanmāni yaiḥ samanvāgatā bodhisattvā jātā bhavanti tathāgatakuleṣu| niryātā bodhisattvāḥ pradakṣiṇaṁ bodhisattvakuśalairvivardhante, na vitiṣṭhante na viṣīdanti na vivartante na pratiprasrabhyante na parikhidyante na saṁsīdanti na muhyanti nāvalīyante na paritrasyanti na praṇaśyanti| anugacchanti sarvajñatādiganugamam| anusmaranti dharmadhātunayam| paripākaprāptā bhavanti buddhabodhau| vipulīkurvanti bodhicittotpādam| vivardhante sarvapāramitābhiḥ| vivartante sarvalokagatibhyaḥ| saṁvartante tathāgatabhūmau| uttāpayanti jñānābhijñatāḥ| āmukhībhavanti buddhadharmeṣu| anugatārthā bhavanti sarvajñatāviṣaye| katamāni daśa? yaduta-sarvabuddhopasthānapraṇidhiprayogagarbhaṁ nāma prathamaṁ bodhisattvajanma| bodhicittāṅgapariniṣpattisaṁbhavagarbhaṁ nāma dvitīyaṁ bodhisattvajanma| dharmanayanidhyaptiprayogābhimukhasaṁbhavagarbhaṁ nāma tṛtīyaṁ bodhisattvajanma| tryadhvalokādhyāśayaviśuddhigarbhaṁ nāma caturthaṁ bodhisattvajanma| samantāvabhāsaprabhāgarbhaṁ nāma pañcamaṁ bodhisattvajanma| sarvatathāgatakulagotrasaṁbhavagarbhaṁ nāma ṣaṣṭhaṁ bodhisattvajanma| buddhabalāvabhāsālokālaṁkāragarbhaṁ nāma saptamaṁ bodhisattvajanma| samantajñānamukhavyavacāraṇapariniṣpattisaṁbhavagarbhaṁ nāmāṣṭamaṁ bodhisattvajanma| dharmadhātunirmāṇavyūhagarbhaṁ nāma navamaṁ bodhisattvajanma| tathāgatabhūmyākramaṇavegagarbhaṁ nāma daśamaṁ bodhisattvajanma||
tatra kulaputra katamatsarvabuddhopasthānapraṇidhiprayogagarbhaṁ nāma prathamaṁ bodhisattvajanma? iha kulaputra bodhisattvaḥ ādita eva buddhopasthānāya prapūjyate sarvabuddhān bhagavataḥ satkurvan gurukurvan mānayan pūjayan upatiṣṭhan ārāgayan avirāgayan tathāgatadarśanāvitṛpto buddhasatkāraprayuktabuddhaprītivegavivardhitacetāstathāgatadarśanaprasādavegasaṁjātaḥ| anivartayā śraddhayā puṇyaṁ samārjayan atṛptaḥ sarvatathāgatapūjāsaṁbhārasamudānayanaprayukto'pratiprasrabdhaprayogo bhavati| idaṁ kulaputra bodhisattvānāṁ sarvabuddhapūjopasthānapraṇidhiprayogagarbhaṁ nāma prathamaṁ bodhisattvajanma sarvajñatāsaṁbhārakuśalamūlasaṁbhavasamārjanatāyai saṁvartate||
tatra kulaputra katamadbodhicittāṅgapariniṣpattisaṁbhavagarbhaṁ nāma dvitīyaṁ bodhisattvajanma? iha kulaputra bodhisattvo'nuttarāyāṁ samyaksaṁbodhau cittamutpādayati| yaduta mahākaruṇācittaṁ sarvasattvaparitrāṇāya| sarvabuddhārāgaṇacittamatyantābhirādhanatāyai| sarvabuddhadharmaparyeṣṭicittaṁ sarvavastvanapekṣatāyai| mahāprasthānacittaṁ sarvajñatābhimukhatāyai| mahāmaitrīcittaṁ sarvajagatsaṁgrahaprayogaspharaṇatāyai| sarvajagadaparityāgacittaṁ sarvajñatāsaṁnāhadṛḍhatāyai| aśāṭhyāmāyācittaṁ yathābhūtajñānāvabhāsapratilābhatāyai | yathāvādītathākāricittaṁ bodhisattvamārgapratipadyanatāyai | sarvabuddhāvisaṁvādanacittaṁ sarvatathāgatapraṇidhyanupālanatāyai| sarvajñatāmahāpraṇidhānacittamaparāntakoṭīgatasarvasattvaparipākavinayāpratiprasrabdhaye| etatpramukhairbuddhakṣetraparamāṇurajaḥsamairbodhicittāṅgasaṁbhārairabhiniṣpannaḥ sa bodhisattvo jāto bhavati tathāgatakule| idaṁ kulaputra bodhicittāṅgapariniṣpattisaṁbhavagarbhaṁ nāma dvitīyaṁ bodhisattvajanma||
tatra kulaputra katamadbodhisattvānāṁ dharmanayanidhyaptiprayoganetryabhimukhasaṁbhavagarbhaṁ nāma tṛtīyaṁ bodhisattvajanma? iha kulaputra bodhisattvaḥ sarvadharmanayasaṁbhavantighyaptimukhacetāḥ sarvajñatāmārgākārapratipūryabhimukhapariṇatacetāḥ anavadyakarmasamudācārasaṁkalpacetāḥ sarvabodhisattvasamādhinayasāgarapariśuddhyabhimukhacetāḥ sarvabodhisattvaguṇapratipattipariniṣpannacetāḥ sarvabodhisattvamārgāṅgavyūhābhinirhāracetā vipulasarvajñatārambaṇasaṁbhavakalpoddāhajvalanakalpāpratiprasrabdhavīryacetāḥ sarvajagatparipākavinayaprasthānānantamadhyabodhisattvacaryābhinirhāracetāḥ sarvācāraśikṣāsupratipannabodhisattvaguṇapariniṣpattiṣu sarvabhāvavibhāvanayānubhāvanayapraviṣṭacetā bhavati| idaṁ kulaputra dharmanayanidhyaptiyoganetryabhimukhasaṁbhavagarbhaṁ nāma tṛtīyaṁ bodhisattvajanma||
tatra kulaputra katamadbodhisattvānāṁ tryadhvalokādhyāśayaviśuddhigarbhaṁ nāma caturthaṁ bodhisattvajanma? iha kulaputra bodhisattvaḥ pariśuddho bhavatyadhyāśayadhātau| avabhāsaprāpto bhavati buddhabodhau| avatīrṇo bhavati bodhisattvanayasamudreṣu| sāro bhavati dṛḍhādhyāśayavajradhātusaṁgṛhītacetāḥ| vimukhībhavati sarvabhavagatyupapattiṣu| abhimukhībhavati sarvatathāgatavikurvitapariniṣpattiṣu| viśeṣagāminīprāpto bhavati bodhisattvatīkṣṇendriyatāvivardhanatāyai| kalyāṇacitto bhavatyadhyāśayaprabhāsvaratāyai| acalo bhavati dṛḍhamahāpraṇidhānavivardhanatāyai| sarvatathāgatasamanvāhṛto bhavati sarvāvaraṇaparvatavikiraṇatāyai| pratiśaraṇabhūto bhavati sarvajagadupajīvyaḥ| idaṁ kulaputra bodhisattvānāṁ tryadhvalokādhyāśayaviśuddhigarbhaṁ nāma caturthaṁ bodhisattvajanma||
tatra kulaputra katamadbodhisattvānāṁ samantāvabhāsaprabhāgarbhaṁ nāma pañcamaṁ bodhisattvajanma? iha kulaputra bodhisattvaḥ prayogasaṁpanno bhavati sarvajagatparipākavinayapratipannaḥ| sarvavastusaṁjño ccalito bhavati pramuktatyāgaḥ| atyantaviśuddho bhavati anantaśīlaḥ tathāgataviṣayasaṁvasanaḥ| kṣāntisaṁpanno bhavati sarvabuddhadharmakṣāntyavabhāsapratilabdhaḥ| mahāvīryo bhavati sarvata udāraniḥśaraṇapratipannaḥ| dhyānapramukto bhavati samantamukhasamādhijñānamaṇḍalaviśuddhaḥ| prajñāvīryaprabho bhavati sarvadharmāvabhāsapratilabdhaḥ| asaṅgacakṣurbhavati buddhadarśanasamudravijñaptyavatīrṇaḥ| sarvadharmatattvavibhutvaprabhāvito bhavati sarvalokaṁ paritoṣayitvā| suprayukto bhavati yathāvaddharmanayapratilābheṣu| idaṁ kulaputra bodhisattvānāṁ samantāvabhāsaprabhāgarbhaṁ nāma pañcamaṁ bodhisattvajanma||
tatra kulaputra katamadbodhisattvānāṁ sarvatathāgatakulagotrasaṁbhavagarbhaṁ nāma ṣaṣṭhaṁ bodhisattvajanma? iha kulaputra bodhisattvo jāto bhavati tathāgatakule'nujāto bhavati, tathāgatavaṁśe niṣpanno bhavati sarvabuddhadharmanayamukheṣu, viśuddho bhavatyatītānāgatapratyutpannatathāgatamahāpraṇidhāneṣu| ekadhanakuśalamūlo bhavati sarvatathāgatakuśalamūleṣu| ekaśarīro bhavati sarvabuddhaiḥ| lokottaragāmī śukladharmaiḥ| mahātmadharmavihārī bhavati buddhādhiṣṭhānadarśanasamādhau| sattvaviśuddhidharmapratipanno bhavati yathākāle| apratiprasrabdhapratibhāno bhavati buddhadharmaparipṛcchāsu| idaṁ kulaputra bodhisattvānāṁ sarvatathāgatakulagotrasaṁbhavagarbhaṁ nāma ṣaṣṭhaṁ bodhisattvajanma||
tatra kulaputra katamadbodhisattvānāṁ tathāgatabalāvabhāsālokālaṁkāragarbhaṁ nāma saptamaṁ bodhisattvajanma? iha kulaputra bodhisattvo buddhabalapraveśāvabhāse na nivartate buddhakṣetragamaneṣu| na pratyudāvartate nānābodhisattvaguṇasamudropasthānāya| na paritrasyati sarvadharmamāyāgatayathābhūtajñānena| svapnopamaṁ sarvalokaṁ pratividhyati| pratibhāsopamaṁ sarvarūpavijñaptyadhiṣṭhānamabhinirharati| nirmitopamābhijñāvikurvitavaśitāprāpto bhavati| chāyopamaṁ sarvabhavagatyupapattiṣu mukhaṁ saṁdarśayati| pratiśrutkopamāni sarvatathāgatadharmacakrāṇi prajānāti| dharmadhātunayanirdeśaparamapāramitāprāpto bhavati nānārthopāyanayanirdeśaprayuktaḥ| idaṁ kulaputra bodhisattvānāṁ tathāgatabalāvabhāsālokālaṁkāragarbhaṁ nāma saptamaṁ bodhisattvajanma||
tatra kulaputra katamadbodhisattvānāṁ samantajñānamukhavyavacārapariniṣpattisaṁbhavagarbhaṁ nāmāṣṭamaṁ bodhisattvajanma? iha kulaputra bodhisattvaḥ kumārabhūta eva bodhisattvavyavasthānavyavasthito bhavati, yatra pratiṣṭhāya sarvajñajñānanayaṁ vyavacārayati| ekaikatra jñānanayamukhe'prameyāḥ kalpāḥ kṣayaṁ vrajeyuraprameyaṁ bodhisattvagocaraṁ nirdiśataḥ| sarvabodhisattvasamādhiṣu ca vaśī bhavati paramapāramitāprāptaḥ| praticittakṣaṇaṁ sarvacittakṣaṇeṣu daśadiganabhilāpyabuddhakṣetragatānāṁ tathāgatānāṁ pādamūleṣūpapadyate| asaṁbhinnaiścārambaṇairasaṁbhinnān samādhīn samāpadyate| asaṁbhinneṣu ca dharmeṣu asaṁbhinnajñānavaśitāṁ saṁdarśayati| aparyantāni cārambaṇāni anārambaṇe dhātāvavakrāmati| parīttaiścārambaṇairanantanirdeśabhūmimavatarati| aprameyāṁ ca dharmatāṁ parīttāṁ mahadgatāṁ vā pratividhyati| vijñaptisamaṁ ca sarvalokamavatarati| sarvadharmārambaṇāni sarvavijñaptipathāṁśca bhāvanayā anugacchati| idaṁ kulaputra bodhisattvānāṁ samantajñānamukhavyavacāraṇapariniṣpattisaṁbhavagarbhaṁ nāmāṣṭamaṁ bodhisattvajanma||
tatra kulaputra katamadbodhisattvānāṁ dharmadhātunirmāṇavyūhagarbhaṁ nāma bodhisattvajanma? iha kulaputra bodhisattvaḥ sarvatra cittakṣaṇe nānāvyūhāni buddhakṣetrāṇi adhitiṣṭhati| sattvanirmāṇe vaiśāradyaparamapāramitāprāptaśca bhavati| buddhanirmāṇakauśalyaprāptaśca bhavati| dharmanirmāṇavaiśāradyaviśuddhaśca bhavati| asaṅgavaradharmadhātugocaraśca bhavati| yathāśayasarvakāyavijñaptyadhiṣṭhānakuśalaśca bhavati| acintyasattvavinayakauśalyagataśca bhavati| nānācaryābhisaṁbodhisaṁdarśakaśca bhavati| anāvaraṇasarvajñatāmārgābhinirhārakuśalaśca bhavati| tadanantaraṁ dharmacakrapravartanakauśalyaṁ saṁdarśayati| anantamadhyasattvavinayopāyābhinirhārakuśalaśca bhavati| kālaprāpte sattvavinaye sadāsamāhitaśca bhavati vairocanajñānagarbhakośaḥ| idaṁ kulaputra bodhisattvānāṁ dharmadhātunirmāṇavyūhagarbhaṁ nāma navamaṁ bodhisattvajanma||
tatra kulaputra katamadbodhisattvānāṁ tathāgatabhūmyākramaṇavegagarbhaṁ nāma daśamaṁ bodhisattvajanma? iha kulaputra bodhisattvo vivikto bhavati sarvatryadhvatathāgataikībhāvaviṣaye| sarvalokadhātvānantaryaviṣayaṁ cāvatarati| sarvasattvānāṁ pūrvāntāparāntacyutyupapattiṣu cittānantaryotpādaṁ jānāti| sarvabodhisattvānāṁ caryājñānānantaryaviṣayaṁ prajānāti| atītānāgatapratyutpannānāṁ ca sarvabuddhānāmabhisaṁbodhānantaryaṁ prajānāti| sarvadharmāṇāṁ copakārakauśalyānantaryaṁ prajānāti| sarvakalpasaṁvartavivartakalpānāṁ ca pūrvāntāparāntapratyuatpannānāṁ sanāmnāṁ sopadeśānāmānantaryaṁ prajānāti| yathāparipāciteṣu ca sattveṣu yathākālaprāpteṣu abhisaṁbodhivyūhavibuddhyanaviṣayasaṁdarśanādhiṣṭhānajñānamabhinirharati| sarvabuddhotpādeṣu cābhisaṁbodhyupanayanadharmacakrapravartanakauśalyanayānantaryatāṁ saṁdarśayati anantasattvadhātuvinayopāyābhinirhārakauśalyena| idaṁ kulaputra bodhisattvānāṁ tathāgatabhūmyākramaṇavegagarbhaṁ nāma daśamaṁ bodhisattvajanma||
imāni kulaputra bodhisattvānāṁ daśa bodhisattvajanmāni yeṣu bodhisattvā jāyante upapadyante samarjayanti saṁvardhayanti pratipūrayanti saṁbhavanti parisaṁbhavanti pariniṣpadyante| sarvakṣetraniravaśeṣānubodhāyaikavyūhālaṁkārasamudācārānadhitiṣṭhanti| sattvadhātunayāpratiprasrambhaṇāya aparāntakoṭīgatakalpādhiṣṭhānānadhitiṣṭhante| sarvadharmasamudranānārambaṇānekavicitranānāparaṁparānirdeśānantadharmaparaṁparāsroto'bhisaṁbudhyante| acintyāṁ buddhavṛṣabhitāṁ dharmadhātuparamākāśadhātuparyavasānāṁ saṁdarśayanti| aprameyasattvacaryānānātvasamudreṣu paripākavinayasaṁgṛhīteṣu dharmacakrapravartanaṁ saṁdarśayanti| sarvalokadhātūn buddhotpādāvirahitānadhitiṣṭhanti| sarvadharmameghānanabhilāpyasvarāṅgasamudraviśuddhiṁ sarvārambaṇeṣu pravartamānāṁ vijñapayanti| aprameyavihāritāyāmanāvaraṇagatiṁ gatāḥ sarvadharmaruciravyūhāni bodhisattvamaṇḍalāni prabhāvayanti| yathāśayādhi muktiṣu sattveṣu aprameyabuddhabhūmyanugatasarvalokapariniṣpādanārthamanantamadhyaṁ dharmakoṣaṁ saṁprakāśayanti||
atha khalu sutejomaṇḍalaratiśrīrlumbinīvanadevatā tasyāṁ velāyāmetameva bodhisattvajanmārthamabhidyotayantī buddhādhiṣṭhānena daśa diśo vyavalokya sudhanaṁ śreṣṭhidārakaṁ gāthābhiradhyabhāṣata—
adhyāśayena vimalena anāvilena
paśyanti ye jina na jātu bhavanti tṛptāḥ|
sarvān jināna aparāntaviyūhameghān
praṇidhyenti te prathamajanmasthitāḥ sumedhāḥ||1||
sarvatriyadhvagamaśeṣa spharitva lokaṁ
kṣetrāṇi sarva tatha dharma tathaiva buddhān|
sattvapramokṣapraṇidhānaviyūhacittaṁ
janmaṁ dvitīyamidamuktamacintiyānām||2||
ye dharmamegha pibamāna na jātu tṛptāḥ
nidhyaptimānasa triyadhvaasaṅgakāyāḥ|
ākāśadhātuvimalā samacittakāyāḥ
janmaṁ tṛtīyamidamapratimaṁ hi teṣām||3||
ye te mahākaruṇasāgaramotaranti
adhyāśayairvajirasārasumerukalpaiḥ|
sarvajñatānayasamudra viśāhamānāḥ
teṣāṁ caturthamiha janma nararṣabhāṇām||4||
ye maitrayā daśasu dikṣu jagatspharitvā
abhinirharantyamalapāramitāsamudrān|
paripācayanti jagu dharmaprabhābhiranta
imu janmu pañcamu mahāpuruṣāṇa teṣām||5||
dharmasvabhāvapratividdha asaṅgacittāḥ
traiyadhvikāpratimabuddhakulābhijātāḥ|
ye dharmadhātunayasāgaramotaranti
ṣaṣṭhaṁ idaṁ vipula janma vidūna teṣām||6||
ye dharmakāya pariśuddha asaṅgacittāḥ
kṣetrāṇyaśeṣatu spharitva svakaiḥ śarīraiḥ|
niḥśeṣabuddhabalatānugamapraviṣṭā
janmātha saptamamacintyamidaṁ budhānām||7||
ye jñānasāgaranaye vaśitānuyātāḥ
sarvajñatānayamukhaṁ vyavacārayanti|
sarvaṁ samādhinayasāgara otaranti
janmāṣṭamaṁ matamidaṁ tathatāśrayāṇām||8||
ye dharmakṣetraprasarān pariśodhayanti
ye sarvasattvaparipākanaprayuktāḥ|
bauddhā vikurvitaviyūha vidarśayanti
teṣāmidaṁ navamu janma mahāśayānām||9||
ye te yathābala jināna tathā praviṣṭāḥ
sarvajñatāvipulavegavivardhamānāḥ|
ye dharmadhātutalabhedanayeṣvasaṅgā-
steṣāmidaṁ daśamu janmu jinaurasānām||10||
ebhiḥ kulaputra bodhisattvo daśabhirjanmabhistathāgatakule jāta evamālokakaro bhavati sarvasattvānām| api tu khalu punaḥ kulaputra ahamaprameyakalpasarvārambaṇabodhisattvajanmavikurvitasaṁdarśanasya bodhisattvavimokṣasya lābhinī| āha-ka etasya devate aprameyakalpasarvārambaṇabodhisattvajanmavikurvitasaṁdarśanasya bodhisattvavimokṣasya viṣayaḥ? āha-ahaṁ kulaputra sarvabodhisattvajanmasaṁdarśanopasaṁkramaṇapraṇidhānapariniṣpannā| sā khalvahaṁ kulaputra bhagavato vairocanasya vipulaṁ janmasamudramavatarāmi| yaduta asyāṁ trisāhasramahāsāhasrāyāṁ lokadhātau bodhisattvajanma avataramāṇā bhāgavatyāṁ cāturdvīpikāyāmiha jambudvīpe lumbinīvane bodhisattvajanmasaṁdarśane pūrvapraṇidhānopapannā| sā ahamiha bodhisattvajanmānusmṛtiṁ bhāvayamānā viharāmi| tasyā mameha viharantyā varṣaśatena bhagavāṁstuṣitabhavanāccyaviṣyatīti||
athāsmin lumbinīvane daśa pūrvanimittāni prādurbabhūvuḥ| katamāni daśa? yaduta-sarvamidaṁ lumbinīvana samaṁ saṁsthitamapagatanimnonnataviṣamamapagataśvabhraprapātam| idaṁ prathamaṁ pūrvanimittaṁ prādurabhūt| punaḥ sarvamidaṁ lumbinīvanamutpasannaśarkarakaṭhallamapagatasthāṇukaṇṭakaṁ vajrapṛthivītalasaṁsthānamanekaratnābhikīrṇaṁ samavasthitam| idaṁ dvitīyaṁ pūrvanimittaṁ prādurabhūt| punaḥ sarvamidaṁ lumbinīvanaṁ sarvaratnadrumaśālatālapaṅktisuvibhaktālaṁkāraṁ samavāsthiṣata| idaṁ tṛtīyaṁ pūrvanimittaṁ prādurabhūt| punaḥ sarvamidaṁ lumbinīvanaṁ divyasamatikrāntagandhāṅkuraprarūḍhaṁ sarvacūrṇakośasaṁbhūtaṁ sarvadhvajameghapaṭalamaṇḍalajātaṁ gandhamaṇivigrahavṛkṣamūlaparisaṁsthāpitālaṁkāraṁ samavāsthiṣata| idaṁ caturthaṁ pūrvanimittaṁ prādurabhūt| punaḥ sarvamidaṁ lumbinīvanaṁ vividhadivyapuṣpamālyābharaṇakośanirvṛttasarvālaṁkāraparipūrṇaṁ samavāsthiṣata| idaṁ pañcamaṁ pūrvanimittaṁ prādurabhūt| punaḥ sarvasminniha lumbinīvane sarvavṛkṣeṣu mahāmaṇiratnakośā abhinirvṛttāḥ| idaṁ ṣaṣṭhaṁ pūrvanimittaṁ prādurabhūt| punaḥ sarvasminniha lumbinīvane sarvanalinīṣu sarvāṇi jalajaratnapuṣpāṇi śuṅgībhūtāni dharaṇitalādabhyudgamya vārisamudgatāni samavāsthiṣanta| idaṁ saptamaṁ pūrvanimittaṁ prādurabhūt| punaryāvanta iha lokadhātau kāmāvacarā rūpāvacarāśca devaputrā nāgayakṣagandharvāsuragaruḍakinnaramahoragā lokendrajagadindrā vā, te'pyasmin lumbinīvane sarve kṛtāñjalipuṭāḥ sthitā abhūvan| idamaṣṭamaṁ pūrvanimittaṁ prādurabhūt| punaryāvanta iha cāturdvīpikāyāṁ lokadhātau devakanyā vā nāgakanyā vā yakṣagandharvāsuragaruḍakinnaramahoragakanyā vā, tāḥ sarvāḥ pramuditamānasāḥ sarvapūjāvidhiparigṛhītahastāḥ plakṣaśākhābhimukhāḥ praṇatakāyāḥ sthitā abhūvan| idaṁ navamaṁ pūrvanimittaṁ prādurabhūt| punardaśabhyo digbhyaḥ sarvatathāgatānāṁ nābhimaṇḍalebhyo niścaramāṇā bodhisattvajanmavikurvitapradīpā nāma raśmayo niścaritvā sarvamidaṁ lumbinīvanamavabhāsya tiṣṭhanti sma| teṣu ca sarvaraśmimukhamaṇḍaleṣu teṣāṁ sarvatathāgatānāṁ janmavikurvitāni pratibhāsaprāptāni saṁdṛśyante sma| saṁprasavavikurvitāḥ sarvabodhisattvaguṇāśca buddhasvarasaṁprayuktāstebhyo raśmimukhamaṇḍalebhyo niścaramāṇāḥ śrūyante sma| idaṁ daśamaṁ pūrvanimittaṁ prādurabhūt| imāni daśa pūrvanimittāni prādurbhūtāni bodhisattvajanmakālasamaye pratyupasthite, yeṣāṁ prādurbhāvādvitarkamabhavat sarvalokendrāṇāṁ bodhisattvo janiṣyata iti| sā khalu punarahaṁ kulaputra eṣāṁ daśānāṁ pūrvanimittānāṁ darśanādacintyaṁ prītivegaṁ pratilabhe||
punaraparaṁ kulaputra māyādevyāḥ kapilavastuno mahānagarānniṣkramantyā iha lumbinīvane daśa mahāvabhāsapūrvanimittāni prādurabhūvan, yeṣāṁ prādurbhāvādaprameyāṇāṁ sattvānāṁ sarvajñatādharmālokaprītivegā vivardhitāḥ| katame daśa? yaduta-dharaṇītalagateṣu sarvaratnakūṭāgāragarbheṣvavabhāsaḥ prādurbhūtaḥ| sarvagandhakusumamukuleṣvavabhāsaḥ prādurbhūtaḥ| aśeṣaratnapadmamukuleṣu vikasamāneṣu sarvapatrebhyo'vabhāsaḥ prādurbhūtaḥ, madhuraśca sujātajātaśabda ebhyo niścarati sma| yaśca daśasu dikṣu bodhisattvānāṁ prathamacittotpādāvabhāsaḥ, sa idaṁ lumbinīvanamavabhāsya abhyuditaḥ| yacca daśasu dikṣu bodhisattvānāṁ sarvabodhisattvabhūmyākramaṇāvabhāsavikurvitam, tadiha lumbinīvane prādurabhūt| yaśca daśasu dikṣu bodhisattvānāṁ sarvapāramitāpariniṣpattijñānādhigamālokāvabhāsaḥ, sa iha lumbinīvane prādurbabhūva| yaśca daśasu dikṣu bodhisattvānāṁ sarvapraṇidhānavaśitājñānālokāvabhāsaḥ, sa iha lumbinīvane prādurbabhūva| yaśca daśasu dikṣu sarvabodhisattvānāṁ paripākavinayajñānālokāvabhāsaḥ, sa iha lumbinīvane prādurbabhūva| yaśca daśasu dikṣu sarvabodhisattvānāṁ dharmadhātunayajñānādhigamālokāvabhāsaḥ, sa iha lumbinīvane prādurbabhūva| yaśca daśasu dikṣu sarvabodhisattvānāṁ buddhavikurvitajanmābhiniṣkramaṇabodhivibudhyanajñānādhigamālokāvabhāsaḥ, sa iha lumbinīvane prādurbabhūva| imāni daśa mahāvabhāsanimittāni prādurbabhūvuḥ, yairanantamadhyānāṁ bodhisattvānāṁ cittāśayagahanāndhakārāṇyavabhāsitāni||
tatra kulaputra māyāyā devyāḥ plakṣadrumanilayagatāyāḥ saṁnipatitānāṁ sarvalokendrāṇāṁ sarvakāmadhātukānāṁ ca devaputrāṇāṁ sāpsarogaṇadevakanyāparivārāṇāṁ saṁnipatitānāṁ sarveṣāṁ ca rūpāvacarāṇāṁ devaputrāṇāṁ nirāmagandhānāṁ sarveṣāṁ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragāṇāṁ saparivārāṇāṁ saṁnipatitānāṁ bodhisattvapūjāsaṁprayuktānāṁ māyādevyāstejasā śriyā varṇena rūpeṇa sarvapūjāvyūhāḥ kāyāścāvabhāsitā babhūvuḥ, asyāṁ ca trisāhasramahāsāhasrāyāṁ lokadhātau yāḥ prabhāḥ, tā api sarvā grastāścābhibhūtāścābhūvan| sarvaromavivaravisṛtāśca māyādevyāḥ prabhāvabhāsāstadanyābhiḥ prabhābhiranupahatā anāvṛtā apravyāhṛtā asaṅgāḥ sarvadiśaḥ spharitvā sarvāṇi nairayikāṇi duḥkhāni sarvāṇi tairyagyonikāni duḥkhāni sarvāṇi ca yāmalaukikāni duḥkhāni sarvabhavagatiparyāpannānāṁ ca sattvānāṁ sarvaduḥkhāni saṁkleśāṁśca praśamayitvā tiṣṭhanti bhāsante tapanti virocante sma| idaṁ kulaputra bodhisattvasya lumbinīvane prathamaṁ janmavikurvitam||
punaraparaṁ kulaputra yasmin samaye māyāyā devyāḥ kukṣau sarvāvatīyaṁ trisāhasramahāsāhasrā lokadhāturantargatā pratibhāsaprāptā saṁdṛśyate sma, tasyāṁ ca trisāhasramahāsāhasrāyāṁ lokadhātau koṭīśatacāturdvīpikānāṁ lokadhātūnāṁ sarve jambudvīpeṣu nānānāmadheyāsu rājadhānīṣu nānānāmadheyeṣu vanaṣaṇḍeṣu nānāvṛkṣamūleṣu māyādevī upagatā evameva saṁdṛśyate sma sarvalokendraparivṛtā bodhisattvajanmapratyupasthānā acintyena bodhisattvajananījñānavikurvitena| idaṁ kulaputra bodhisattvasya lumbinīvane dvitīyaṁ janmavikurvitam||
punaraparaṁ kulaputra māyāyā devyāḥ sarvaromavivarebhya ekaikasmādromamukhādyāvanto bhagavatā pūrvaṁ bodhisattvacaryāṁ caratā tathāgatā ārāgitāḥ satkṛtā gurukṛtā mānitā pūjitāḥ, te sarve saṁdṛśyante sma| yaśca taistathāgatairdharmo deśitaḥ, sa sarvastebhyo romavivarebhyo buddhasvarāṅgasaṁprayukto nikhilena śrūyate sma| tadyathāpi nāma vārirāśe rajasi kanakaparamāṇurajasi vā ādarśamaṇḍale vā svacche suprasanne vā udake gaganamaṇḍalamādityacandrajyotigrahagaṇapratimaṇḍitaṁ gambhīrameghapaṭalanigarjitanirghoṣapratibhāsaprāptaṁ saṁdṛśyate sma, evameva kulaputra māyāyā devyāḥ sarvaromamukhamaṇḍaleṣu pūrvatathāgatavikurvitāni saṁdṛśyante sma sarvadharmadeśanānirghoṣāṇi| idaṁ kulaputra bodhisattvasya lumbinīvane tṛtīyaṁ janmavikurvitam||
punaraparaṁ kulaputra māyāyā devyāḥ sarvakāyātsarvaromamukhamaṇḍalebhya ekaikasmādromavivarādyāvatsu sarvakṣetreṣu yāvatsu lokadhātusamudreṣu yāvatsu lokadhātuvaṁśeṣu yāvatsu lokadhātusaṁjñāgateṣu bhagavān bodhisattvacārikāmakārṣīt| yatpratiṣṭhāneṣu kṣetreṣu yatsaṁsthāneṣu yadvyūheṣu yaccharīreṣu yatparvatālaṁkāreṣu yadgrāmanagaranigamajanapadapaṭṭanālaṁkāreṣu yadudyānanadīhṛdataḍāgasāgarālaṁkāreṣu yadgaganameghālaṁkāreṣu yatsattvanilayeṣu yadyānanirdeśeṣu yatkalpanāmasaṁkhyāsu yadbuddhotpādaprabhaveṣu yadviśuddhiparameṣu yathāyuḥpramāṇasattveṣu yathālokajanmopapattiṣu yathāsattvasamavadhāneṣu yathākalyāṇamitrasaṁniśrayeṣu yathākuśaladharmaprayogeṣu yathādharmapratipatyabhiyogeṣu buddhakṣetreṣu bodhisattvacārikāmacaran, te sarve buddhakṣetraprasarā māyāyā devyāḥ sarvaromamukhebhyaḥ saṁdṛśyante sma| yāvadbhiśca kāyairbhagavān pūrvaṁ bodhisattvacārikāmakārṣīdavivartyasthānaprāptaḥ, yairākārairyairvihārairyaiḥ paribhogairyaiḥ sukhaduḥkhapratisaṁvedībhiryeṣu jātiparivarteṣu, tatsarvamekaikasmin romavivare saṁdṛśyate sma| sarveṣu ca teṣu tāsu tāsūpapattiṣu māyādevī bodhisattvasya jananī babhūva| sarve ca te bodhisattvakāyā māyāyā devyā romavivareṣu vikurvitapratibhāsaprāptāḥ saṁdṛśyante sma| idaṁ kulaputra bodhisattvasya lumbinīvane caturthaṁ janmavikurvitam||
punaraparaṁ kulaputra yāvadbhiḥ kāyairbhagavān pūrvaṁ bodhisattvacārikāmacarat yadvarṇairyatsaṁsthānairyadākārairyatparibhogairyatsukhaduḥkhapratisaṁvedībhiryajjātiparivartaiḥ, te sarve māyāyā devyāḥ kāye sarvaromamukheṣu pratibhāsaprāptāḥ saṁdṛśyante sma| idaṁ kulaputra lumbinīvane bodhisattvasya pañcamaṁ janmavikurvitam||
punaraparaṁ kulaputra yāvanto bhagavatā pūrvaṁ bodhisattvacārikāṁ caratā duṣkaraparityāgāḥ parityaktāḥ, hastapādaparityāgā vā karṇanāsāparityāgā vā jihvādaṁṣṭrāparityāgā vā nayanottamāṅgaparityāgā vā māṁsaśoṇitaparityāgā vā asthimajjāparityāgā vā vakṣohṛdayaparityāgā vā chavicarmaparityāgā vā bāhyādhyātmikavastuparityāgā vā putraduhitṛbhāryāparityāgā vā ātmabhāvaparityāgā vā bhogaratnaparityāgā vā grāmanagaranigamajanapadarāṣṭrarājadhānīparityāgā vā dhanadhānyakośakoṣṭhāgāraparityāgā vā maṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajataparityāgā vā vividharatnābharaṇaparityāgā vā śayyāsanaparityāgā vā gṛhavimānaparityāgā vā sarvopabhogaparityāgā vā, te ca dāyakabodhisattvavigrahakāyai rūpaiḥ parityajanti sma| te ca pratigrāhakāyai rūpaiḥ pratigṛhṇanti sma| tāni ca deśavastūni yāni parityaktāni, te ca deśapradeśāḥ, te ca bodhisattvaparivārāḥ, sarve te māyāyā devyāḥ sarvaromavivarebhyaḥ pratibhāsaprāptāḥ saṁdṛśyante sma| idaṁ kulaputra lumbinīvane bodhisattvasya ṣaṣṭhaṁ janmavikurvitam||
punaraparaṁ kulaputra ....................... lumbinīvanaṣaṇḍe samavasṛtā abhijātajagadvijñānā prādurabhavat| idaṁ kulaputra lumbinīvane bodhisattvasya saptamaṁ janmavikurvitam||
punaraparaṁ kulaputra yāvantaḥ sarvadevendrabhavanavyūhaparibhogasamatikrāntāḥ sarvanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyendrabhavanavyūhaparibhogasamatikrāntāḥ sarvabodhisattvaparibhogāḥ, yaduta sarvamaṇirājakūṭāgāraparibhogā vā maṇirājavimānaparibhogā vā maṇirājajālaparibhogā vā maṇirājavigrahaparibhogā vā maṇirājabimbaparibhogā vā maṇirājavyūhā vā sarvābharaṇaparibhogā vā sarvagandharājaparibhogā vā śubhāpratikūlasarvārambaṇaparibhogā vā, te sarve māyāyā devyāḥ kukṣeranyonyāsaṁbhinnā niścaritvā iha lumbinīvane samantavyūhāḥ samavāsthiṣanta| idaṁ kulaputra lumbinīvane bodhisattvasyāṣṭamaṁ janmavikurvitam||
punaraparaṁ kulaputra māyāyā devyāḥ kukṣeḥ prathamataraṁ daśabuddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇurajaḥsamā bodhisattvā bhagavato vairocanasya sadṛśarūpavarṇasaṁsthānāḥ sadṛśalakṣaṇānuvyañjanālaṁkārāḥ sadṛśaprabhāḥ sadṛśaraśmipramuñcanāḥ sadṛśaliṅgalīlāḥ sadṛśavikramāḥ sadṛśavirocanavikurvitāḥ sadṛśaparivārāḥ sadṛśavyūhā niścaranti sma bhagavato varṇasamudrānudīrayamāṇāḥ| idaṁ kulaputra lumbinīvane bodhisattvasya navamaṁ janmavikurvitam||
punaraparaṁ kulaputra bodhisattvasya janmakālasamaye pravṛtte māyāyā devyāḥ purastādadho vajratalānmahāpṛthivīmabhinirbhidya sarvaratnavyūhagarbhaṁ nāma mahāmaṇiratnapadmamabhyudgatamabhūdaparājitamahāvajramaṇirājagarbhasarvamaṇirājakesararaśmivyūhaṁ daśabuddhakṣetraparamāṇurajaḥsamapatrapaṅktisuvibhaktaṁ vividhamaṇirājapatramaṇḍalaṁ cintāmaṇirājaviśuddhakarṇikaṁ sarvaratnavarṇāprameyakesarapaṅktivyūham, asaṁkhyeyamaṇirājaratnavyūhajālasaṁchannamabhedyanārāyaṇavajramaṇirājendrakūṭasaṁchāditaṁ sarvadevendrakāyaparivṛtaṁ sarvanāgendragandhameghābhipravarṣitaṁ divyapuṣpapāṇipuṭaprayuktasarvayakṣendraparivṛtaṁ sarvagandharvendrapūrvabuddhotpādasthānamadhurarutasaṁgītinirghoṣasaṁprayuktastutimeghāviṣkṛtaṁ nihatamānamadadarpasarvāsurendrapraṇataśarīranamaskṛtaṁ sarvagaruḍendrābhipralambitaratnapaṭṭagaganameghālaṁkārabodhisattvagaṇasaṁcodanasaṁgītisaṁprayuktaiḥ prītimanobhiḥ sarvakinnarendraiḥ saṁprekṣitaṁ sarvamahoragendraprītisaṁbhavaprayuktanayaruciranirghoṣavyūhameghābhipravarṣitam| idaṁ kulaputra lumbinīvane bodhisattvasya daśamaṁ janmavikurvitam||
imāni kulaputra lumbinīvane bodhisattvasya daśa janmavikurvitāni prādurabhūvan| tataḥ paścādbodhisattvo'cintyāpramāṇaprabhāsecanakadarśano māyāyā devyāḥ kukṣerabhyudgataḥ sūryamaṇḍalamiva gaganatalāt, vidyutkalāpa iva meghasaṁghātāt, sāṁdhya iva mahāghanaḥ śailaśikharāntarāt, mahāpradīpa iva tamo'ndhakārāt| ityevaṁ bodhisattvo māyāyā devyāḥ kukṣerabhiniṣkramaṇaṁ saṁdarśayāmāsa māyāgatarūpavijñaptisaṁdarśanadharmatayā anāgatadharmatayā anutpādānirodhalokavijñaptisaṁdarśanadharmatayā||
ityevamahaṁ kulaputra bhagavato vairocanasya janmavikurvitasamudrānavatarāmi iha lumbinīvane viharamāṇā| yathā cāhaṁ kulaputra syāṁ bhāgavatyāṁ cāturdvīpikāyāṁ bhagavato vairocanasya janmavikurvitasamudrānavatarāmi, tathā sarvāvatyāṁ trisāhasramahāsāhasrāyāṁ lokadhātau sarvacāturdvīpikāsu koṭīśatajambudvīpānāṁ sarvatra bhagavato vairocanasya janmavikurvitānyavatarāmi| yathā cāhaṁ kulaputra asyāṁ trisāhasramahāsāhasrāyāṁ lokadhātau sarvacāturdvīpikāsu koṭīśatajambudvīpānāṁ bhagavato vairocanasya koṭīśataṁ janmavikurvitānāmavatarāmi, evaṁ sarvatrisāhasramahāsāhasralokadhātuparyāpannaparamāṇurajontargateṣu sarvabuddhakṣetraparamāṇurajaḥpraveśajñānānugateṣu praticittakṣaṇamekaikena cittapraveśena buddhakṣetraparamāṇurajaḥsamāni bhagavato vairocanasya janmavikurvitānyavatarāmi| tadanantareṇa cittena buddhakṣetrasahasraparamāṇurajontargateṣu buddhakṣetreṣu ekaikatra buddhatatsamānyeva bodhisattvajanmavikurvitānyavatarāmi| etena nayena buddhakṣetraparamāṇurajontargateṣu buddhakṣetreṣvekaikasmin buddhakṣetre sarvāṇi bodhisattvajanmavikurvitānyavatarāmi, na ca paryantamupaimi| sarvaparamāṇurajaḥsu ekaikasmin paramāṇurajasi buddhakṣetraparaṁparāṇāṁ na ca paryantamupaimi sarvakṣetreṣvekaikasmin buddhakṣetre buddhasattvajanmaparaṁparāṇām| yathā ceha lokadhātau sarvāṇi bodhisattvajanmavikurvitānyavatarāmi, tathā daśasu dikṣu anantamadhyāsu lokadhātuṣu sarvaparamāṇurajaḥsu praticittakṣaṇamekaikena cittapraveśena sarvākārāṇi sarvabodhisattvajanmavikurvitānyavatarāmyapratiprasrabdhyadhiṣṭhānayogena||
evamukte sudhanaḥ śreṣṭhidārakaḥ sutejomaṇḍalaratiśriyaṁ lumbinīvanadevatāmevamāha kiyaccirapratilabdhastvayāyaṁ devate aprameyakalpasarvārambaṇabodhisattvajanmavikurvitaṁ saṁdarśayamāno bodhisattvajanmavimokṣaḥ? āha-bhūtapūrvaṁ kulaputra atīte'dhvani buddhakṣetrakoṭīparamāṇurajaḥsamānāṁ kalpānāṁ pareṇa parataramīśvaraguṇāparājitadhvajo nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān samantaratnāyāṁ lokadhātau samāpadyate kalpe'śītibuddhakoṭīniyutaśatasahasraprabhave| tasyāṁ khalu kulaputra samantaratnāyāṁ lokadhātau vicitravyūhaprabhā nāma madhyamā cāturdvīpikābhūt| tasyāṁ khalu cāturdvīpikāyāṁ madhye jambudvīpasya meruviśuddhavyūhadhvajā nāma rājadhānyabhūt| tasyāṁ khalu rājadhānyāṁ ratnārcinetraprabho nāma rājā abhūt| rājñaḥ khalu kulaputra ratnārcinetraprabhasya rājñaḥ suharṣitaprabheśvarā nāma bhāryābhūt| tadyathāpi nāma kulaputra asyāṁ bhāgavatyāṁ cāturdvīpikāyāmiha jambudvīpe māyādevī bhagavato vairocanasya janetrī, evameva kulaputra tena kālena tena samayena tasyāṁ vicitravyūhaprabhāyāṁ cāturdvīpikāyāṁ jambudvīpe suharṣitaprabheśvarā nāma tasya bhagavata īśvaraguṇāparājitadhvajasya tathāgatasya mātā abhūt| yathā teṣāmaśītibuddhakoṭīniyutānāṁ pūrvaṁgamasya prāthamakalpikasya bhagavata īśvaraguṇāparājitadhvajasya tathāgatasya mātā abhūt| sā khalu kulaputra suharṣitaprabheśvarā devī bodhisattvasya janmakālasamaye viṁśatyā strīniyutaśatasahasraiḥ sārdhaṁ suvarṇapuṣpābhamaṇḍalaṁ nāma mahodyānaṁ niryayau, yatra tamīśvaraguṇāparājitadhvajaṁ kumāraṁ janayāmāsa acintyena bodhisattvavikurvitena| tena khalu punaḥ samayena suvarṇapuṣpābhamaṇḍalasya nāma mahodyānasya madhye śubharatnavicitrakūṭaṁ nāma kūṭāgāramabhūt| tasmin kūṭāgāre sarvakāmaṁdadavṛkṣaśākhāmadhyālambatayā suharṣitaprabheśvarāyā devyāḥ sa bhagavānīśvaraguṇāparājitadhvajastathāgato janitaḥ| tena khalu samayena tasya bhagavato janmakāle vimalasaṁbhavaprabhā nāma dhātrī pratyupasthitābhūt| jātamātraṁ ca bodhisattvaṁ lokendrā vicitrasurabhimanojñadivyapuṣpotkarodgāribhiḥ paramasurabhigandhodakakalaśairvisnāpya tadarhābhiśca acintyāsaṁkhyeyābhiruttamābhiḥ pūjābhirabhipūjya tasyā vimalasaṁbhavaprabhāyā dhātryā aṅke prāyacchan| parigṛhītamātre ca tasmin bodhisattve tayā dhātryā ubhābhyāṁ pāṇibhyāmaṁse ca, tatkṣaṇameva sā dhātrī mahāprītiprāmodyavegapratilabdhā samantacakṣurviṣayaṁ nāma bodhisattvasamādhiṁ pratyalabhata, yasya samādheḥ sahapratilābhāttasmāddaśasu dikṣu nānālokadhātusthitā aprameyāstathāgatāścakṣuṣa ābhāsamagaman| eṣa ca aprameyakalpasarvārambaṇabodhisattvajanmavikurvitasaṁdarśano bodhisattvavimokṣo'vakrāntaḥ susūkṣmaḥ tadyathāpi nāma taddivasāvakrānte mātuḥ kukṣau garbhavijñānam, yasya vimokṣasya pratilambhādanayā sarvatathāgatajanmavikurvitasaṁdarśanamahāpraṇidhirabhinirhṛtaḥ||
tatkiṁ manyase kulaputra-anyā sā tena kālena tena samayena vimalasaṁbhavaprabhā nāma bodhisattvadhātryabhūt? na khalu punastvayā evaṁ draṣṭavyam| ahaṁ sā tena kālena tena samayena vimalasaṁbhavaprabhā nāma bodhisattvadhātryabhūvam| tatkiṁ manyase kulaputra-anyāni tena kālena tena samayena viṁśatistrīniyutaśatasahasrāṇyabhūvan? na khalvevaṁ draṣṭavyam| imāni tāni viṁśatidevatāniyutaśatasahasrāṇi, yānīha lumbinīvane prativasanti mama parivārāḥ| tatkiṁ manyase kulaputra-anyā sā tena kālena tena samayena supraharṣitaprabheśvarā nāma devyabhūdīśvaraguṇāparājitadhvajasya kumārasya janetrī? na khalvevaṁ draṣṭavyam| iyaṁ sā māyādevī tena kālena tena samayena supraharṣitaprabheśvarā nāma devyabhūt| tatkiṁ manyase kulaputra-anyaḥ sa tena kālena tena samayena ratnārcinetraprabho nāma rājā abhūt| na khalvevaṁ draṣṭavyam| ayaṁ sa rājā śuddhodanaḥ tena kālena tena samayen ratnārcinetraprabho nāma rājā abhūt| sā khalvahaṁ kulaputra tata upādāya sarvacittakṣaṇeṣvavirahitā abhūvaṁ bhagavato vairocanasya bodhisattvajanmavikurvitasāgarāvataraṇatayā sattvanayavṛṣabhitāvikurvitasāgarāvataraṇatayā||
yathā cāhaṁ kulaputra asyāṁ sahāyāṁ lokadhātau bhagavato vairocanasya mahāpraṇidhānasamudrasāgarasaṁbhavānāṁ tathāgatānāṁ sarvacittakṣaṇeṣu sarvaparamāṇurajaḥpraveśasamavasṛtena jñānacakṣuṣā sarvaparamāṇurajaḥsu kṣetrasamudrānavatarāmi, teṣu ca kṣetreṣu tathāgatotpādasāgarānavatarāmi| yathā teṣāṁ tathāgatānāṁ bodhisattvajanmavikurvitamahāsamudrānavatarāmi, tathā daśasu dikṣu anantamadhyānāṁ tathāgatānāṁ sarvacittakṣaṇeṣu bodhisattvajanmavikurvitasāgarānavatarāmi| yathā ca asyāṁ trisāhasramahāsāhasrāyāṁ lokadhātau sarvaparamāṇurajaḥprasaraparaṁparāvatāreṇa samyaksaṁbuddhabodhisattvajanmābhimukhībhāvagatān buddhaguṇānavatarāmi, evaṁ daśasu dikṣu buddhakṣetrānabhilāpyakoṭīniyutaśatasahasraparamāṇurajaḥprasarāntargatān kṣetrasāgarānavatarāmi| teṣu ca vipulān buddhasamudrānavatarāmi| tāṁśca buddhān bhagavato bodhisattvabhūtajanmavikurvitasaṁmukhībhāvagatān paśyāmi| tathāgatabhūtānapi pūjayāmi| teṣāṁ ca tathāgatānāṁ dharmadeśanāṁ śṛṇomi, dharmasya ca anudharmaṁ pratipadye||
atha khalu sutejomaṇḍalaratiśrīrlumbinīvanadevatā evamevāprameyasarvakalpasarvāvaraṇabodhisattvajanmavikurvitasaṁdarśanabodhisattvavimokṣaṁ paridīpayamānā buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
buddhaputra śṛṇu mahya bhāṣitaṁ
yasmi pṛcchasi janitva gauravam|
śānta durdṛśu jināna gocaro
hetukāraṇanayairnidarśitaḥ||1||
kṣetrakoṭiparamāṇusādṛśān
pūrvakalpa smaramī acintiyān|
kalpa ādiriva ananta nāyako
yatrāśītinayutā jinānabhūt||2||
īśvarājitaguṇadhvajastadā
teṣvabhūtprathamakastathāgataḥ|
jānamāna maya draṣṭu nāyakaḥ
svarṇapuṣpaprabhave vanottame||3||
nāmato vimalasaṁbhavaprabhā
tasya āsi ahu dhātri paṇḍitā|
lokapāla mama aṁsi taṁ sthapī
jātamātra kanakottamaprabham||4||
aṁsi taṁ grahiya agrapudgalaṁ
mūrdhnimasya na prabhomi prekṣitum|
* * * * taṁ acintiyaṁ
prekṣamāṇa na ca antu paśyami||5||
lakṣaṇebhi pratimaṇḍitaṁ śubhaṁ
kāyamasya vimalaṁ sudarśanam|
dṛṣṭa me ratanabimbasādṛśaṁ
prītivega atulā vivardhitāḥ||6||
cintayitva guṇa tasya me'mitān
puṇyasāgara ameya vardhitāḥ|
dṛṣṭva tasya ca vikurvitodadhīn
bodhicittavipulaṁ mi saṁbhutam||7||
prārthayitva jinavarṇasāgarān
vardhitaḥ praṇidhisāgaro mama|
sarvakṣetraprasarā viśodhitā
sarvadurgatipathā vivartitāḥ||8||
pūjanāya sugatānacintiyān
sarvakṣetraprasareṣvanāgatān|
sattvaduḥkhitavimocanāya ca
proditaḥ praṇidhisāgaro mama||9||
śrutva dharmamatha tasya tāyino
labdhimaṁ varavimokṣamaṇḍalam|
bodhi śodhitu caritva cārikāṁ
kalpakṣetrarajakoṭisādṛśān||10||
yeṣu yāntakupapanna nāyakā
te aśeṣa mayi sarvi pūjitāḥ|
śāsanaṁ ca maya teṣu dhāritaṁ
śodhanā imu vimokṣasāgaram||11||
kṣetrakoṭiparamāṇubhiḥ samā
ye'bhavan daśabalā atītakāḥ|
dharmacakru maya teṣa dhāritaṁ
bhāvitaṁ [vara]vimokṣamaṇḍalam||12||
buddhakṣetri raja yāvato iho
tān rajāgraprasarābdhi paśyatī|
ekameki raji kṣetrasāgarān
pūrva śodhita jinena paśyatī||13||
teṣu kṣetraprasareṣu nāyakān
jāyato vanavareṣu paśyami|
ekacittaprasare acintiyā
darśayanta vipulā vikurvitā||14||
paśyami kvaci ca kṣetri nāyakān
prārthayanta varabodhimuttamām|
tiṣṭhataṁ tuṣitalokaṁ * * *
kṣetrakoṭinayutairacintiyaiḥ||15||
jāyamāna vipulairvikurvitaiḥ
kṣetrasāgaraśateṣu paśyami|
nārisaṁghavara saṁpuraskṛtā
bhāṣamāṇu dharma nāyakān||16||
kṣetrakoṭiparamāṇusadṛśā-
nekacittakṣaṇe vīra paśyami|
darśayanta jagatāmanekadhā
eki kṣaṇi śāntanirvṛtim||17||
janma yātuka jināna paśyami
prekṣamāṇa raji kṣetrasāgarān|
janmi janmi bahukāyakoṭibhiḥ
pūji teṣa karuṇāmupāgami||18||
kṣetrasāgaranayairacintanai-
rakṣayā gatipracāra yātukāḥ|
teṣu sarvajagadāmukhā ahaṁ
dharmamegha vipulān pravarṣami||19||
etamahaṁ jinasutā acintiyaṁ
jānamī varavimokṣamaṇḍalam|
kalpakoṭinayutairacintiyai-
ryaṁ na śakya ayu sarva darśitum||20||
etamahaṁ kulaputra aprameyakalpasarvārambaṇabodhisattvajanmavikurvitasaṁdarśanaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ bodhisattvānāṁ cittakṣaṇe cittakṣaṇe sarvakalpaprasthānagarbhasaṁbhūtacittānāṁ sarvadharmanayanidhyaptijātinidarśakānāṁ sarvatathāgatapūjāpraṇidhisaṁbhūtāśayānāṁ sarvabuddhadharmābhisaṁbodhipraṇidhiparamāṇāṁ sarvakulagotropapattigatisaṁdarśanapratibhāsakalpānāṁ sarvatathāgatapādamūlapadmagarbhopapattīnāṁ sarvajagatparipākakālābhijñānāṁ sarvavinayābhimukhajanmopapattivikurvitasaṁdarśakānāṁ sarvakṣetraprasaravikurvitameghasaṁdarśakānāṁ sarvajagadgatijātikulapratibhāsaprāptānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, iyamihaiva kapilavastuni mahānagare gopā nāma śākyakanyā prativasati| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvaparipākāya saṁsāre saṁsaritavyam||
atha khalu sudhanaḥ śreṣṭhidārakaḥ sutejomaṇḍalaratiśriyo lumbinīvanadevatāyāḥ pādau śirasābhivandya sutejomaṇḍalaratiśriyaṁ lumbinīvanadevatāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sutejomaṇḍalaratiśriyo lumbinīvanadevatāyā antikātprakrāntaḥ||40||
43 gopā|
atha khalu sudhanaḥ śreṣṭhidārakaḥ sutejomaṇḍalaratiśriyo lumbinīvanadevatāyā antikādapakramya yena kapilavastu mahānagaraṁ tenopasaṁkramya etamevāprameyakalpasarvārambaṇabodhisattvajanmavikurvitasaṁdarśanaṁ bodhisattvavimokṣaṁ bhāvayan avataran vipulīkurvan anutiṣṭhan uttāpayan parijayan paricintayan pravicinvan anupūrveṇa yena dharmadhātupratibhāsaprabho bodhisattvasaṁgītiprāsādastenopasaṁkrāmat| tasyopasaṁkramaṇasya aśokaśrīrnāma bodhisattvasaṁgītiprāsādadevatā daśabhirgṛhadevatāsahasraiḥ sārdhaṁ pratyudgamya sudhanaṁ śreṣṭhidārakamevamāha-svāgataṁ te mahāpuruṣa mahāprajñājñānavikrāmin acintyabodhisattvavimokṣabhāvanādhyālambanapraṇidhicittavipuladharmavimānagocaracārin dharmanagarābhimukha anantabodhisattvopāyanayāvatāraṇāpratiprasrabdhatathāgataguṇasāgarāvabhāsapratilabdha sarvajagadvinayapratibhāsapratibhānajñānābhimukhasarvasattvacaryājñānakāyamantrānuvartana caryābhimukhacitta sarvajagadvedanāprītisamudravegavivardhanapraṇidhāna sarvatathāgatadharmaprativedhamārgapratipanna| yathā tvāṁ paśyāmi animiṣanetragambhīracaryeryāpathaviśuddhagocaram, nacireṇa tvamanuttaratathāgatakāyavākcittālaṁkāraviśuddhiṁ pratilabdho lakṣaṇānuvyañjanapratimaṇḍitena kāyena daśabalajñānālokālaṁkṛtena cittena lokaṁ vicariṣyasi| yādṛśīṁ ca te dṛḍhavīryaparākramatāṁ paśyāmi, nacireṇa tvaṁ sarvatryadhvatathāgatasaṁmukhībhāvadarśanasamaṅgī sarvatathāgatadharmameghān saṁpratīcchan sarvabodhisattvadhyānavimokṣasamādhisamāpattiśāntadharmavimānaratimanubhavan gambhīraṁ buddhavimokṣamanupravekṣyasi| tathā hi tvaṁ kalyāṇamitropasaṁkramaṇadarśanaparyupāsanānuśāsanīḥ saṁpratīcchaṁstadguṇapratinayeṣu prayujyamāno na parikhidyase, na vinivartase, na paritapasi| na ca te kaścidantarāyo vā āvaraṇaṁ vā nivaraṇaṁ vā prasahate, mārā vā mārakāyikā vā devatāḥ| tena acirādeva tvaṁ sarvasattvānāṁ prītikaro bhaviṣyasi||
evamukte sudhanaḥ śreṣṭhidārako'śokaśriyaṁ bodhisattvasaṁgītiprāsādadevatāmetadavocat-tathāstu devate yathā vadasi| ahaṁ khalu devate sarvasattvakleśasaṁtāpavyupaśamena paramāṁ prītiṁ vindāmi| sarvasattvaviṣayakarmavipākavinivartanena sarvasattvasukhasaṁbhavena sarvasattvānavadyakarmapratipattyā paramāṁ prītiṁ vindāmi| yadā ca devate sattvā vividhaviṣayakarmakleśaprayogākṣiptacittā durgatiṣu prapatanti sugatiṣu vā, vividhāni kāyikacaitasikāni duḥkhadaurmanasyāni pratyanubhavanti, durmanasastasmin samaye bodhisattvā bhavanti paramadurmanasaḥ| tadyathāpi nāma devate puruṣasyaikāntatṛṣṇācaritasya ekaputrako bhavet priyo manāpaḥ| sa tasyāṅgapratyaṅgeṣu cchidyamāneṣu ekāntatṛṣṇācaritatvāt paramadurmanāḥ syādanāttamanaskaḥ, evameva devate bodhisattvo bodhisattvacārikāṁ caran sattvān karmakleśavaśena tisṛṣu durgatiṣu patitān dṛṣṭvā durmanā bhavati paramadurmanāḥ| yasmin vā punaḥ samaye sattvāḥ kāyavāṅbhanaḥsucaritasamādanahetoḥ kāyasya bhedātsugatau svargaloke deveṣūpapadyante, devamanuṣyagatiṣu ca kāyikacaitasikāni sukhāni pratyanubhavanti, paramasukhī tasmin samaye bodhisattvo bhavati sumanā āttamanaskaḥ pramuditaḥ prītisaumanasyajātaḥ| na khalu punardevate bodhisattvā ātmārthāya sarvajñatāmabhiprārthayante| na vicitrasaṁsāraratisukhaprabhavanārthaṁ na kāmadhātuparyāpannaṁ vividharativyūhaprārthanayā saṁjñācittadṛṣṭiviparyāsavaśena na saṁyojanabandhanānuśayaparyavasthānavaśagatāḥ| na tṛṣṇādṛṣṭivaśagatāḥ, na vividhasattvasaṁsargaratisaṁjñāvinibaddhacetasaḥ, na dhyānaratisukhāsvādaparigṛddhāḥ, na vividhāvaraṇāvṛtāḥ saṁsāragatiṣu parivartante| api tu khalu punardevate bodhisattvā bhavasamudragatānāmaparimitaduḥkhaprapīḍitānāṁ sattvānāmantike mahākaruṇāṁ saṁjanayitvā sarvajagatsaṁgrahamahāpraṇidhimabhinirharanti| te mahākaruṇāpraṇidhyabhinirhārabalavegena sattvaparipākavinayaprayuktāḥ saṁsāre bodhisattvacaryāṁ carantaḥ saṁdṛśyante| te sarvasattvanāṁ sarvāvaraṇasarvajñatājñānaṁ paryeṣamāṇāḥ sarvatathāgatapūjopasthānapraṇidhimabhinirharanti| te tathāgatapūjopasthānapraṇidhivaśairna parikhidyante bodhisattvacaryāyām| te bodhisattvacaryāṁ carantaḥ saṁkliṣṭāni kṣetrāṇi saṁpaśyantaḥ sarvabuddhakṣetrapariśodhanapraṇidhimabhinirharanti saṁkliṣṭān kṣetrasāgarān pariśodhayamānāḥ sarvasattvānāmāyatananānātvaṁ saṁpaśyamānāḥ| anānātvānuttaradharmakāyapariśuddhaye praṇidhimabhinirharanti saṁkliṣṭakāyavākcittatāṁ sattvānāṁ saṁpaśyamānāḥ| sarvasattvakāyavākcittālaṁkārapariśuddhaye praṇidhimabhinirharanti| vikalāyatanānapariśuddhacetasaḥ sarvān saṁpaśyamānāḥ sarvasattvacittacaritāni pariśodhayamānā bodhisattvacaryāṁ caranto na parikhidyante| evaṁ hi devate bodhisattvā anantamadhyāṁ bodhisattvacaryāṁ caranto'parikhinnacittāḥ| evaṁ caranto'laṁkārabhūtā bhavanti sadevakasya lokasya devamanuṣyasaṁpattisaṁjananatayā| mātāpitṛbhūtā bhavanti bodhisattvotpādapratiṣṭhāpanatayā| dhātrībhūtā bhavanti bodhisattvamārgāvataraṇatayā| nityānubaddhasahajadevatā bhavanti durgatiprapātabhayārakṣaṇatayā| mahādāśabhūtā bhavanti saṁsārasamudrottāraṇatayā| śaraṇabhūtā bhavanti sarvamārakleśabhayavinivartanatayā| parāyaṇabhūtā bhavanti antaparamaśītibhāvopanayanatayā| tīrthabhūtā bhavanti sarvabuddhasamudrāvataraṇayā| saṁgrāhakabhūtā bhavanti dharmaratnadvīpopanayanatayā| puṣpabhūtā bhavanti sarvabuddhaguṇasaṁpuṣpitacittatayā| alaṁkārabhūtā bhavanti vipulapuṇyajñānaprabhāpramuñcanatayā| paramaprītikarā bhavanti samantaprāsādikatayā| abhigamanīyā bhavanti anavadyakarmapratipattyā| samantabhadrā bhavanti sarvākāravarāṅgasuparipūrṇakāyatayā| asecanakarūpā bhavanti apratikūladarśanatayā| avabhāsakarā bhavanti jñānaraśmipramuñcanatayā| ālokakarā bhavanti dharmapradīpadhāraṇatayā| pradyotakarā bhavanti bodhyāśayapariśodhanatayā| senāpatibhūtā bhavanti mārakarmavinivartanatayā| sūryabhūtā bhavanti prajñāraśmijālaprabhāpramuñcanatayā| candrabhūtā bhavanti gaganabuddhicandrodāgamanatayā| meghabhūtā bhavanti sarvajaganmahādharmameghābhipravarṣaṇatayā| evaṁ khalu devate pratipadyamānā bodhisattvāḥ priyā bhavanti sarvasattvānām||
atha khalu aśokaśrīrbodhisattvasaṁgītiprāsādadevatā sārdhaṁ tairdaśabhiḥ gṛhadevatāsahasraiḥ sudhanaṁ śreṣṭhidārakaṁ divyasamatikrāntaiḥ manomayaiḥ puṣpamālyagandhacūrṇavilepanaratnābharaṇavarṣaiḥ pravṛṣya anuparivārya bodhisattvabhavanaṁ praviśantamābhirgāthābhirabhyaṣṭāvīt—
utpadyante jinā loke kadāci jñānabhāskarāḥ|
saṁbodhau cittamutpādya sarvasattvānukampayā||1||
bahubhiḥ kalpanayutaiḥ durlabhaṁ tacca darśanam|
avidyāndhasya lokasya jñānasūryo mahānasi||2||
dṛṣṭvā lokaṁ viparyastamajñānatimirāvṛtam|
mahākṛpāṁ saṁjanayya prasthito'si svayaṁbhutām||3||
viśuddhenāśayena tvaṁ buddhabodhyarthamudyataḥ|
kalyāṇamitraṁ bhajase'napekṣaḥ kāyajīvite||4||
na niśrayaste loke'sminna niketo na saṁstavaḥ|
anālayo'sya saṁkīrṇo niḥsaṅga gaganāśayaḥ||5||
bodhicaryāṁ carasyagrāṁ puṇyamaṇḍalasuprabhaḥ|
udayāstamite loke jñānaraśmipramuñcanaḥ||6||
lokānna caivoccalasi lokadharmairna lipyase|
asaṅgaścarase loke māruto gagane yathā||7||
kalpoddāhe yathā vahniḥ pradīptaḥ satatodyataḥ|
agnikalpena vīryeṇa carase bodhicārikām||8||
siṁhakalpa mahāvīra dṛḍhavīryaparākramaḥ|
jñānavikramasaṁpannastvaṁ carasyaparājitaḥ||9||
dharmadhātusamudre'smin ye kecinnayasāgarāḥ|
sanmitrasevayā śūra tvaṁ tānavatariṣyase||10||
atha khalvaśokaśrīrbodhisattvasaṁgītiprāsādadevatā sudhanaṁ śreṣṭhidārakamābhirgāthābhirabhiṣṭutya gacchantaṁ pṛṣṭhataḥ samanubadhnāti sma dharmakāmatayā| atha khalu sudhanaḥ śreṣṭhidārako dharmadhātupratibhāsaprabhabodhisattvasaṁgītiprāsādamupasaṁkramya anupraviśya samantādanuvilokayāmāsa gopāyāḥ śākyakanyāyā darśanakāmaḥ| so'paśyadgopāṁ śākyakanyāṁ dharmadhātupratibhāsaprabhasya bodhisattvasaṁgītiprāsādasya madhye sarvabodhisattvasya gṛhāvasanapratibhāsamaṇipadmagarbhāsananiṣaṇṇāṁ strīṇāṁ caturaśītyā sahasraiḥ parivṛtāṁ sarvāsāṁ pārthivakulasaṁbhavānāṁ pūrvabodhisattvacaryāsabhāgakuśalamūlānāṁ pūrvadānasaṁgrahasaṁgṛhītānāṁ ślakṣṇamadhuravacanasamudācārāṇāṁ sarvajñatārthābhimukhasukhasaṁgṛhītānāṁ buddhabodhisattvasamudāgamasamānārthatayā susaṁgṛhītānāṁ mahākaruṇāpūrvaṁgamaputradāraparigrahasusaṁparigṛhītānāṁ mahāmaitryupetasvadārānuvartanapariśodhitānāṁ pūrvabodhisattvācintyopāyakauśalyapariparipācitānām| sarvāṇi ca tāni caturaśītistrīsahasrāṇyavaivartikānyanuttarāyāṁ samyaksaṁbodhau bodhisattvapāramitānayāvatīrṇāni sarvabodhisattvaśikṣāsu aparapraṇeyāni sarvagrahavigatacitāni sarvasaṁsārarativiratamānasāni asaṅgadharmadhātunayapariśuddhāni sarvajñatābhimukhacittavegāni sarvanivaraṇāvaraṇajālavigatāni sarvāṅgapathasamatikrāntāni dharmakāyasunirmitavicārāṇi sarvalokaparipākavinayābhimukhāni vipulapuṇyasamudrasaṁbhūtacittāni samantabhadrabodhisattvacaryāpraṇidhānaniryātāni vipulabodhisattvabalavegasaṁvardhitāni jñānasūryamaṇḍalacittapradīpāni||
atha khalu sudhanaḥ śreṣṭhidārako yena gopā śākyakanyā tenopasaṁkramya gopāyāḥ śākyakanyāyāḥ kramatalayoḥ sarvaśarīreṇa praṇipatya utthāya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārye anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvāḥ saṁsāre saṁsaranti, saṁsāradoṣaiśca na lipyante| sarvadharmasamatāsvabhāvaṁ cāvabudhyante| śrāvakapratyekabuddhabhūmau na ca pratiṣṭhante| buddhadharmāvabhāsapratilabdhāśca bhavanti| bodhisattvacaryāṁ na ca vyavacchindanti| bodhisattvabhūmau ca pratiṣṭhitā bhavanti| sarvatathāgataviṣayaṁ ca saṁdarśayanti| sarvalokagatisamatikrāntāśca bhavanti| sarvalokagatiṣu copavicaranti| dharmakāyapariniṣpannāśca bhavanti| anantavarṇāṁśca rūpakāyānabhinirharanti| alakṣaṇadharmakāyaparāyaṇāśca bhavanti| sarvajagadvarṇasaṁsthānāṁśca kāyānādarśayanti| anabhilāpyāṁśca sarvadharmānavaranti| sarvavākpathaniruktyudāhāraiśca sattvānāṁ dharmaṁ deśayanti| niḥsattvāṁśca sarvadharmān prajānanti| sattvadhātuvinayaprayogācca na vinivartante| anutpādānirodhāṁśca sarvadharmānavataranti| sarvatathāgatapūjopasthānaprayogācca na vinivartante| akarmavipākāṁśca sarvadharmānavataranti kuśalakarmābhisaṁskāraprayogācca na vinivartante||
evamukte gopā śākyakanyā sudhanaṁ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yastvaṁ bodhisattvānāmimāmevaṁrūpāṁ caryāṁ dharmatāṁ paripraṣṭavyāṁ manyase, yathāpi tatsamantabhadrapraṇidhānacaryābhimukhasya ayaṁ praśnodāhāraḥ| tena hi kulaputra śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye buddhānubhāvena| daśabhiḥ kulaputra dharmaiḥ samanvāgatā bodhisattvā imāmevaṁrūpāmindrajālatalopamāṁ samantajñānaprabhāṁ bodhisattvacaryāṁ paripūrayanti| katamairdaśabhiḥ? yaduta udārakalyāṇamitrasaṁniśrayeṇa vipulādhimuktipratilābhena udārakalyāṇāśayaviśuddhyā vipulapuṇyajñānasamudropastabdhacittatayā buddhotpattisaṁbhavamahādharmanirdeśaśravaṇapratilābhena tryadhvatathāgatādhimukticetanāsaṁvāsena sarvabodhisattvacaryāmaṇḍalasamatānugamena sarvatathāgatādhiṣṭhānapratilābhena prakṛtimahākaruṇādhyāśayaviśuddhyā sarvasaṁsāracakropacchedacittabalādhānapratilābhena| ebhiḥ kulaputra daśabhirdharmaiḥ samanvāgatā imāmevaṁrūpāmindrajālatalopamāṁ samantajñānaprabhāṁ bodhisattvacaryāṁ paripūrayanti||
tatra kulaputra avivartyavīryā bodhisattvā etān dharmān pratilabhya akṣayākārābhinirhāreṇa bhāvayanto bahulīkurvantaḥ kalyāṇamitrāṇyārāgya daśabhirākārairabhirādhayanti| katamairdaśabhiḥ? yaduta kāyajīvitānapekṣatayā saṁsāropakaraṇānarthikatayā sarvadharmasvabhāvasamatānugamena sarvajñatāpraṇidhānāvivartyatayā sarvadharmadhātunayavyavalokanatayā sarvabhavasamudroccalitamānasatayā anālayadharmagaganapraviṣṭānālayatayā sarvabodhisattvapraṇidhānānāvaraṇatayā sarvakṣetrasāgaraprasaraṇatayā anāvaraṇabodhisattvajñānamaṇḍalasuparyavadāpitatayā| ebhiḥ kulaputra daśabhirākārairbodhisattvāḥ kalyāṇamitrāṇyārāgayitvā abhirādhayanti||
atha khalu gopā śākyakanyā etamevārthanayaṁ saṁdarśayamānā buddhādhiṣṭhānena daśa diśo vyavalokya tasyāṁ velāyāmimā gāthā abhāṣata—
ye prasthitāmalaviśāladhiyaḥ parārthāḥ
sanmitrasevanaparā gataśāṭhyamāyāḥ|
śāstṛtvasaṁjñapratilabdha akhinnavīryā-
ścaryendrajālasadṛśī carateṣa loke||11||
adhimukti yeṣa vipulā gaganaprakāśā
yasyāṁ samosarati sarvatriyadhvalokaḥ|
kṣetrāśca sattva tatha dharma tathaiva buddhā-
steṣāmiyaṁ cariya jñānaprabhaṁkarāṇām||12||
yeṣāśayo gaganakalpa anantamadhyaḥ
saṁkleśanirmalatayā paramaṁ viśuddhaḥ|
ye'trodbhavanti guṇa sarvatathāgatānāṁ
caryendrajālatalabhedasamāhitānām||13||
sarvajñajñānavipulairamitairacintyai-
rupastabdha ye guṇamahodadhibhiḥ sumedhāḥ|
te puṇyasāgaraśarīraviśuddhagarbhā
loke caranti na ca lokamalena liptāḥ||14||
sarvasvarāṅgarutaghoṣanayairjinānāṁ
ye dharmagarjita śṛṇonta na yāni tṛptim|
dharmaṁ nayānugataprajñaprabhapradīpā-
steṣāmiyaṁ jagapradīpakarāṇa caryā||15||
ye te daśaddiśi tathāgata aprameyān
sarvatra cittakṣaṇi otari anyamanyān|
sarvāṁstathāgatasamudra vicintayanti
buddhāśayānanugatānamayaṁ praveśaḥ||16||
paśyanti ye pariṣado vipulā jinānāṁ
teṣāṁ samādhinayasāgaramotaranti|
praṇidhānasāgaranayaṁ ca anantamadhyaṁ
teṣāmidaṁ caritamindratalopamānām||17||
ye'dhiṣṭhitā daśasu dikṣu jinairaśeṣaiḥ|
kalpāṁścarantyanaparāntasamantabhadrāḥ|
sarvatra kṣetraprasare pratibhāsaprāptā-
steṣāmiyaṁ cariya dharmaprabhaṁkarāṇām||18||
ye te mahākaruṇamaṇḍalajñānasūryā
dṛṣṭvā jagadvyasanaprāptamudenti dhīrāḥ|
dharmābhayā jagati moha vidhūya
teṣāmiyaṁ cari divākarasādṛśānām||19||
dṛṣṭvā prajāṁ bhavagatau parivartamānāṁ
saṁsārasrotapravilomasthitāḥ sumedhāḥ|
saddharmacakramamitaṁ samudānayanta-
ścaryāsamantavarabhadramatiṁ caranti||20||
te'tra śikṣita nayehi anantamadhyān
kāyān yathāśaya jagatyupadarśayitvā|
pratibhāsabimbasadṛśairapi taiḥ svakāyaiḥ
paripācayanti janatāṁ bhavasāgareṣu||21||
maitrīnayaiḥ suvipulairjanatāṁ spharitvā
nānādhimuktiṣu janeṣu cariṁ vidarśya|
dharmaṁ yathāśaya jagatyabhivarṣamāṇā
bodhāya sattvanayutān vinayanti dhīrāḥ||22||
atha khalu gopā śākyakanyā imā gāthā bhāṣitvā sudhanaṁ śreṣṭhidārakametadavocat-ahaṁ khalu kulaputra sarvabodhisattvasamādhisāgaranayavyavalokanaviṣayasya bodhisattvavimokṣasya lābhinī| sudhana āha-ka etasya ārye sarvabodhisattvasamādhisāgaranayavyavalokanaviṣayasya bodhisattvavimokṣasya viṣayaḥ? āha-etamahaṁ kulaputra bodhisattvavimokṣaṁ samāpannā iha lokadhātāvanabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpānavatarāmi| teṣu ye sattvāḥ sarvagatiparyāpannāḥ, tān prajānāmi| yāvanti ca teṣāṁ sattvānāṁ cyutyupapattimukhāni, tāni prajānāmi| yāvantyabhinirvṛttimukhāni, yāvatyaḥ karmābhisaṁskārasamāpattayaḥ, yāvatyaḥ karmavipākavicitratāḥ, tā api prajānāmi| kuśalamapyeṣāṁ karmasamādānaṁ prajānāmi| akuśalamapi nairyāṇikamapi anairyāṇikamapi niyatamapi aniyatamapi mithyātvaniyatamapi sānuśayamapi niranuśayamapi kuśalamūlasaṁpannamapi kuśalamūlavipannamapi kuśalamūlaparigṛhītamapi akuśalamūlaparigṛhītamapi kuśalākuśalaparigṛhītamapi samudānītakuśalamūlamapi asamudānītapāpadharmamapi eṣāṁ karmasamādānaṁ prajānāmi||
teṣu ca anabhilāpyabuddhakṣetraparamāṇurajaḥsameṣu kalpeṣu ye buddhā bhagavantaṁ utpannāḥ, teṣāṁ nāmasamudrānavatarāmi| teṣāṁ ca buddhānāṁ bhagavatāṁ prathamacittotpādasamudrānapi prajānāmi| sarvajñatāprasthānanayasamudrānapi prajānāmi| sarvapraṇidhisāgarābhinirhārānapi prajānāmi| pūrvabuddhotpādaprasthānasamudrānapi prajānāmi| pūrvabuddhapūjopasthānaprayogasamudrānapi prajānāmi| pūrvabodhisattvacaryāparipūrisamudrānapi prajānāmi| niryāṇavyūhasamudrānapi prajānāmi| teṣāṁ ca buddhānāṁ bhagavatāṁ sattvaparipākavinayasamudrānapi prajānāmi| abhisaṁbodhisamudrānapi prajānāmi| dharmacakrapravartanavṛṣabhitāvikurvitānyapi prajānāmi| sarvabuddhavikurvitasamudrānapi prajānāmi| teṣāṁ ca buddhānāṁ bhagavatāṁ parṣanmaṇḍalavibhaktīrapi prajānāmi| teṣu ca parṣanmaṇḍaleṣu ye śrāvakāsteṣāṁ niryāṇanayamapi prajānāmi| pūrvakuśalamūlānyapi prajānāmi| mārgabhāvanānānātvamapi prajānāmi| jñānapratilābhasaṁpadviśuddhaprabhedamapi prajānāmi| ye ca taistathāgataiḥ sattvāḥ pratyekabodhau pratiṣṭhāpitāstānapi prajānāmi| yāni ca teṣāṁ pratyekabuddhānāṁ pūrvakuśalamūlāni tānyapi prajānāmi| ye ca teṣāṁ pratyekabuddhānāṁ pratyekabodhyadhigamāstānapi prajānāmi| yāni ca teṣāṁ pratyekabuddhānāṁ śāntavihāravikurvitavimokṣamukhāni tānyapi prajānāmi| yāni ca teṣāṁ pratyekabuddhānāṁ vividhavikurvitāni tānyapi prajānāmi| yaśca teṣāṁ pratyekabuddhānāṁ sattvaparipākastamapi prajānāmi| yā ca teṣāṁ pratyekabuddhānāṁ dharmadeśanā, tāmapi prajānāmi| yāni ca teṣāṁ pratyekabuddhānāmanantasamādhivihāravividhavimokṣakrīḍitāni tānyapi prajānāmi| yacca teṣāṁ buddhānāṁ bhagavatāṁ parinirvāṇaṁ tadapi prajānāmi| ye ca buddhānāṁ bhagavatāṁ bodhisattvaparṣanmaṇḍalasamudrāstānapi prajānāmi| teṣāṁ ca bodhisattvānāṁ prathamakuśalamūlāvaropaṇānyapi prajānāmi| prathamacittotpādapraṇidhānānyapi prajānāmi| praṇidhānavimātratāmapi sarvabodhisattvacaryāniryāṇavyūhābhinirhāravimātratāmapi prajānāmi| pāramitāmārgāṅgasaṁbhāraviśuddhivimātratāmapi prajānāmi| bodhisattvamārgapratipattivyūhavimātratāmapi prajānāmi| bodhisattvabhūmyākramaṇasaṁbhāravimātratāmapi prajānāmi| bodhisattvabhūmyākramaṇavegavimātratāmapi prajānāmi| bodhisattvabhūmisaṁkramasamādhimaṇḍalavimātratāmapi prajānāmi| bodhisattvabhūmyākramaṇavikurvitānyapi prajānāmi| bodhisattvabhūmyākramaṇavihārānapi prajānāmi| bodhisattvabhūmipratiṣṭhānānyapi prajānāmi| bodhisattvabhūmibhāvanāvicārānapi prajānāmi| bodhisattvabhūmipariśodhananayānapi prajānāmi| bodhisattvabhūmisaṁvāsānapi prajānāmi| bodhisattvabhūminimittānyapi prajānāmi| bodhisattvabhūmivaśitāmapi prajānāmi| bodhisattvabhūmyākramaṇajñānamapi prajānāmi| bodhisattvasaṁgrahajñānamapi prajānāmi| bodhisattvaparipākajñānamapi prajānāmi| bodhisattvavyavasthānasaṁvāsamapi prajānāmi| bodhisattvacaryāmaṇḍalavistārānapi prajānāmi| bodhisattvacaryāvikurvitānyapi prajānāmi| bodhisattvasamādhisāgarānapi prajānāmi| bodhisattvavimokṣanayasamudrānapi prajānāmi| teṣāṁ ca bodhisattvānāṁ praticittakṣaṇaṁ nānāsamādhisamudrapratilābhānapi prajānāmi| sarvajñatāvabhāsanapratilābhānapi prajānāmi| sarvajñatāvidyudālokameghānapi prajānāmi| bodhisattvakṣāntipratilābhanayānapi prajānāmi| sarvajñatāvagāhanavikramānapi prajānāmi| teṣāṁ bodhisattvānāṁ kṣetrasamudrānugamānapi prajānāmi| dharmasamudranayāvatārānapi prajānāmi| sarvasamudralakṣaṇanānātvamapi prajānāmi| sarvabodhisattvavihāranayavikurvitānyapi prajānāmi| nānāpraṇidhānanayasamudrānapi prajānāmi| vividhavikurvitasamudravimātratāmapi prajānāmi||
yathā ca ahaṁ kulaputra asyāṁ lokadhātau atītavartamānān kalpasamudrān nānāvidhānavatarāmi, evamaparāntaparaṁparāvyavacchinnānanāgatān kalpasamudrān prajānāmi| yathā ca sahāyāṁ lokadhātau prajānāmi, tathā sahālokadhātusamavasaraṇāsu sarvalokadhātuparaṁparāsu prajānāmi| yathā ca sahālokadhātusamavasaraṇāsu sarvalokadhātuparaṁparāsu prajānāmi, evaṁ sahālokadhātuparamāṇurajontargatāsvapi sarvalokadhātuparaṁparāsu prajānāmi| yathā ca sahālokadhātuparamāṇurajontargatāsu sarvalokadhātuparaṁparāsu prajānāmi, evaṁ sahālokadhātudaśadigānantaryasthitāsvapi lokadhātuṣu prajānāmi| yathā ca sahālokadhātudaśadigānantaryasthitāsu sarvalokadhātuṣu prajānāmi, evaṁ sahālokadhātudaśadigānantaryaparaṁparāsthitāsvapi sarvalokadhātuṣu prajānāmi| yathā ca sahālokadhātudaśadigānantaryaparaṁparāsthitāsu sarvalokadhātuṣu prajānāmi, evaṁ samantadikprabhāsavairocanalokadhātuvaṁśaparyāpannāsvapi sarvalokadhātuṣu prajānāmi| yathā samantadikprabhāsavairocanalokadhātuvaṁśaparyāpannāsvapi lokadhātuṣu prajānāmi, evaṁ samantadikprabhāsavairocanalokadhātuvaṁśadigānantaryaparaṁparāsthitāsu sarvalokadhātuṣu prajānāmi| yathā cāsya samantadikprabhāsavairocanasya lokadhātuvaṁśasya daśadigānantaryaparaṁparāvasthitāsu sarvalokadhātuṣu prajānāmi, evamiha sarvāvati kusumatalagarbhavyūhālaṁkāreṣu lokadhātusumeruṣu lokadhātusamudrāntargateṣu lokadhātuprasareṣu prajānāmi| evaṁ lokadhātunayeṣu lokadhātucakreṣu lokadhātumaṇḍaleṣu lokadhātuvibhāgeṣu lokadhātunadīṣu lokadhātvāvarteṣu lokadhātuparivarteṣu lokadhātusumeruṣu lokadhātusamudgateṣu lokadhātupadmeṣu lokadhātuvṛkṣeṣu lokadhātukhārakeṣu lokadhātusaṁjñāgateṣvapi prajānāmi||
yathā ca asmin kusumatalagarbhavyūhālaṁkāre lokadhātusamudre prajānāmi, evaṁ daśasu dikṣu anantaparyanteṣu dharmadhātuparameṣu ākāśadhātuparyavasāneṣu sarvalokadhātusamudreṣu vairocanasya pūrvapraṇidhānasāgarān prajānāmi avatarāmi anusmarāmi| pūrvayogasamudrānapyavatarāmi| pūrvasamudrāgamanasāgarānapyavatarāmi| anantamadhyakalpabodhisattvacaryāsaṁvāsamapyavatarāmi| kṣetrapariśuddhinayānapyavatarāmi| sattvaparipākopāyanayānapyavatarāmi| pūrvatathāgatārāgaṇopasaṁkramaṇavikurvitānapyavatarāmi| pūrvatathāgatapūjopasthānaprayoganayānapyavatarāmi| pūrvatathāgatadharmadeśanāsaṁpratīcchananayānapyavatarāmi| pūrvabodhisattvasamādhipratilābhanayānapyavatarāmi| pariṣkāravaśitāpratilābhanayānapyavatarāmi| pūrvatathāgataguṇasamudrapratipattinayānapyavatarāmi| dānapāramitānayasamudrānapyavatarāmi| bodhisattvaśīlavratamaṇḍalapariśuddhyabhinirharaṇanayānapyavatarāmi| bodhisattvakṣāntipratilābhanayānapyavatarāmi| bodhisattvavīryavegasamudrānapyavatarāmi| sarvadhyānāṅgapariniṣpattinayasāgarānapyavatarāmi| prajñāmaṇḍalapariśuddhinayasamudrānapyavatarāmi| sarvalokopapattikāyapratibhāsasaṁdarśanopāyanayānapyavatarāmi| samantabhadracaryāpraṇidhānamaṇḍalapariśuddhinayānapyavatarāmi| sarvakṣetrasāgaraspharaṇatāmapyavatarāmi| sarvakṣetrapariśuddhinayasamudrānapyavatarāmi| sarvatathāgatajñānāvabhāsasamudrānapyavatarāmi| sarvabuddhabodhyākramaṇavikurvitasāgarānapyavatarāmi| sarvatathāgatajñānāvabhāsapratilābhanayānapyavatarāmi| sarvajñātādhigamāvatāranayasamudrānapyavatarāmi| abhisaṁbodhivikurvitasamudrānapyavatarāmi| dharmacakrapravartanavṛṣabhitāvikrīḍitanayasamudrānapyavatarāmi| nānāparṣanmaṇḍalasamudrānapyavatarāmi| teṣu ca sarvaparṣanmaṇḍaleṣu sarvabodhisattvānāṁ pūrvakuśalasamudrānapyavatarāmi| prathamapraṇidhānanayasamudrānapyavatarāmi| sattvaparipākavinayopāyanayasamudrānapyavatarāmi| ye ca bhagavatā purvaṁ bodhisattvacaryāṁ caratā sattvasamudrāḥ paripācitāstānapyavatarāmi| teṣāṁ ca bodhisattvānāṁ praticittakṣaṇaṁ kuśalamūlavivardhanopāyanayasamudrānapyavatarāmi| samādhipratilābhanayasamudrānapyavatarāmi| dhāraṇīmukhasamudrapratilābhanayasāgarānapyavatarāmi| pratibhānajñānamaṇḍalaviśuddhinayasamudrānapyavatarāmi| sarvabodhisattvabhūmyākramaṇavikurvitanayasamudrānapyavatarāmi| caryājālābhinirhāranayasamudrānapyavatarāmi| anupūrvasamudrānapyavatarāmi| anupūrvasamudāgamadikpraveśajñānanayasamudrānapyavatarāmi| teṣāṁ ca sarvendriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattivikurvitasamudrānapyavatarāmi||
yathā ca bhagavato vairocanasya sarvasmin dharmadhātau bodhisattvacaritasamudrānapyavatarāmi prajānāmi abhinirharāmi, evaṁ sarvatathāgatānāṁ daśasu dikṣu dharmadhātuparameṣvākāśadhātuparyavasāneṣu sarvalokadhātusamudreṣvasaṁbhinnasarvabodhisattvacaritasamudrānapyavatarāmi prajānāmi abhinirharāmi| evaṁ sarvatathāgatānāṁ daśasu dikṣu dharmadhātuparameṣvākāśadhātuparyavasāneṣu sarvalokadhātusamudreṣvasaṁbhinnasarvabodhisattvacaritapraveśamanantamāyājālapraveśamananta-dharmadhātuspharaṇamanantamukhanirdeśamaparyantakalpādhiṣṭhānapraveśanirdeśamavatarāmi prajānāmi abhinirharāmi| tatkasya heto? eṣa hi kulaputra asya sarvabodhisattvasamādhinayasāgaravyavalokanaviṣayasya bodhisattvavimokṣasya viṣayaḥ, yadetaṁ samāpannā sarvasattvacittacaritanayān prajānāmi| sarvasattvakuśalasaṁcayān prajānāmi| sarvasattvasaṁkleśavyavadānanayān prajānāmi| sarvasattvakarmanānātvaṁ prajānāmi| sarvaśrāvakasamādhidvārāṇi prajānāmi| sarvaśrāvakasamādhibhūmiṁ prajānāmi| sarvapratyekabuddhaśāntavimokṣavikurvitamavatarāmi| sarvabodhisattvasamādhisamudranayān prajānāmi| sarvabodhisattvavimokṣanayasāgarāvatāraṁ prajānāmi| sarvatathāgatavimokṣanayasāgarāvatāramapi prajānāmi||
atha khalu sudhanaḥ śreṣṭhidārako gopāṁ śākyakanyāmetadavocat-kiyaccirapratilabdhastvayāyamārye bodhisattvasamādhinayasāgaravyavalokanaviṣayo bodhisattvavimokṣaḥ? āha-bhūtapūrvaṁ kulaputra atīte'dhvani buddhakṣetraśataparamāṇurajaḥsamānāṁ kalpānāṁ pareṇa abhayaṁkarā nāma lokadhāturabhūt| tasyāṁ khalu lokadhātau gatipravaro nāma kalpo'bhūt| tasyāḥ khalu punarlokadhātormadhye kṣemāvatī nāma cāturdvīpikā abhūt| tasyāṁ khalu cāturdvīpikāyāṁ madhye jambudvīpasya drumameruśrīrnāma rājadhānyabhūccaturaśīternagarakoṭīsahasrāṇāṁ pramukhā| sā khalu punardrumameruśrī rājadhānī| tāni caturaśītinagarakoṭīsahasrāṇi pratyekaṁ nīlavaiḍūryabhūmibhāgasaṁsthāpitāni saptaratnamayaprākāraparikṣiptāni vicitravarṇaprabhājālaśubhagandhaśakaṭacakrapramāṇotpalapadmakumudapuṇḍarīkasaṁchannakanaka-vālikāsaṁstṛtatalagandhodakaparipūrṇasaptaparikhāparikṣiptāni ratnamayasaptavedikājālasaptatālapaṅktiparivṛtāni saptaratnamayavṛkṣamālāparikṣiptāni upari meghajālasaṁchāditāni ratnāṣṭāpadasuvibhaktavicitraratnabhaktivirājitabhūmibhāgāni siddhagaṇavicaritāni abhijātapakṣisaṁghamanojñarutaravitanirghoṣanikūjitāni udyānakoṭīśatasahasropaśobhitāni ṛddhisphītāni pramuditanaranārīgaṇaśatasahasrākīrṇāni śubhābhilaṣaṇīyamāruteritānuparatapuṣpavṛṣṭisahasrābhipravṛṣṭāni pārthivendraśatasahasrādhyuṣitāni| teṣāṁ khalu punarmahānagarāṇāṁ sarvaratnavṛkṣahemajālālaṁkārādibhyo vātasaṁghaṭṭitebhyo bahutūryanirghoṣasamarutaniścaritebhyo'yamevaṁrūpa ānandaśabdo niścarati sma-snāta, pibata, khādata, dharmaṁ carata, bodhicittamutpādayata, avinivartanīyabhūmivaśitāmadhigacchata| bhadramastu vaḥ| iti||
tasyāṁ khalu drumameruśriyāṁ rājadhānyāṁ dhanapatirnāma rājā abhūt maṇḍalikaḥ| tasya caturaśītistrīsahasrāṇyantaḥpuramabhūt| pañca ca amātyaśatānyabhūvan| rājñaḥ khalu punardhanapateḥ pañca putraśatānyabhūvan sarveṣāṁ śūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānāṁ prāsādikānāṁ darśanīyānāṁ paramaśubhavarṇapuṣkalatayā samanvāgatānāṁ| rājñaḥ khalu punardhanapateḥ padmaśrīgarbhasaṁbhavā nāma agramahiṣī abhūt teṣāṁ caturaśīteḥ strīsahasrāṇāṁ pramukhā| tasyāṁ tejodhipatirnāma putro'bhūdabhirūpaḥ prāsādiko darśanīyaḥ dvātriṁśanmahāpuruṣalakṣaṇasamalaṁkṛtakāyaḥ| tasyemāni dvātriṁśanmahāpuruṣalakṣaṇānyabhūvan| yaduta-supratiṣṭhitapāṇipādaḥ tejodhipatirājakumāro'bhūt| samaṁ mahāpṛthivyāṁ pādatalāvutkṣipati, samaṁ nikṣipati, nikṣipaṁśca sarvāvatpādatalābhyāṁ samaṁ mahāpṛthivīṁ saṁspṛśati| pādatalayoścāsya cakrāṇi jātāni sahasrārāṇi sanābhīni sanemikāni sarvākāraparipūrṇāni surucirāṇi darśanīyāni| ucchaṅkhapādatā cāsya abhinirvṛttābhūt, suvyaktaparamopaśobhitā upari pādacchavikusumagarbhātirekaprabhāsvarā| ubhe cāsya hastapādatale jālinī abhūtāṁ vicitrasuvibhaktācchidrāparisrāviṇī, tadyathā dhṛtarāṣṭrasya haṁsarājasya| āyatapādapārṣṇitā asyābhinirvṛttābhūtpariśuddhā prabhāsvarā sarvaratnavarṇāvabhāsapramuktā| dīrghā asyāṅgulayo'bhūvan vṛttāḥ samāyatasaṁdhayaḥ| sa tāḥ samaṁ pṛthivyāṁ pratiṣṭhāpayāmāsa, samuddharati sma| mṛdūni cāsya hastapādatalānyabhūvan kācilindikātirekasukhasaṁsparśāni| sa tairyān spṛśati striyaṁ vā puruṣaṁ vā dārakaṁ vā dārikāṁ vā, sarve te prītimanaso'bhūvan paramasukhasaumanasyasamarpitāḥ| eṇeyajaṅghatā cāsya abhinirvṛttābhūt| tasya jaṅghe anupurvasamudgate abhūtāṁ racite vṛtte sujāte eṇeyasyeva mṛgarajñaḥ| nainaṁ kaścitsamartho'nujavitumanaprāptuṁ vā, na ca vrajan klamamāpadyate sma| saptotsadaḥ khalu punaḥ sa tejodhipatirājakumāro'bhūt| tasya dvayoḥ pādayordvāvutsadau jātāvabhūtāṁ vṛttau sujātau suparipūrṇāvadṛśyasaṁdhī suracitau darśanīyau, dvau hastayordvāvaṁsakūṭayoḥ pṛṣṭhato grīvāyāmekaḥ| kośagatabastiguhyatā cāsya mahāpuruṣalakṣaṇamabhinirvṛttamabhūt| suguptamasya kośabastiguhyamabhūnnimagnaṁ saṁchāditam, tadyathā hastyājāneyasya vā aśvājāneyasya vā| nāsya kaścitstrī vā puruṣo vā dārako vā dārikā vā vṛddho vā madhyo vā daharo vā gururvā gurusthānīyo vā nirvasanasyāpyapaśyadanyatra svaparibhogena naimittikena vā kāmopacitena| siṁhapūrvārdhakāyaḥ khalu punaḥ sa tejodhipatirājakumāro'bhūt| anupūrvodgataśarīra upavistīrṇavṛtorasko'bhijātamṛgarājātirekasusaṁsthitasamucchrayaḥ| citāntarāṁsaḥ khalu punarabhavat sūpacitaśarīraḥ suvibhaktasamucchrayaḥ sarvakāyasamabhāgapratiṣṭhitaḥ anūnagātraḥ anunnatagātro'pariṇatagātro maṇiphalakavisṛṣṭātirekadyutigātraḥ| saṁvṛttaskandhaḥ khalu punarabhavat| vṛttāvasya skandhāvabhūtāṁ pīnau śubhau suparipuṣṭau| pralambabāhutāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat| so'navanamanenobhābhyāṁ pāṇibhyāṁ jānumaṇḍale parimārjati, parāmṛśati samabhāgasthitena śarīreṇa| vṛhadṛjugātramahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat sarvāvaropetaparamāṇusamagātraḥ praśamagātro gurugātraḥ prasannagātraḥ prahlādagātraḥ| kambugrīvatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat adīnakaṇṭhaśca| tasya yāvatyo grīvāsāmantakena mukhasāmantakena ca rasaharaṇyaḥ, tāḥ sarvāḥ samā abhūvan samantāḥ suparipūrṇāḥ| siṁhahanutāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat, suniṣpīḍitahanuḥ suparipūrṇamukhamaṇḍalaḥ sujātapariśuddhamukhamaṇḍalaḥ svāyatamukhadvāro'pavivaraḥ| samacatvāriṁśaddantatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhūt anūnadaśanaḥ| tasya kiṁcidbhaktaparibhogeṣu ekavāramapi mukhabhaktaṁ parivartamānamasaṁbhinnamabhyavahāramagamat antaśa ekodanabindurapi| aviralāviṣamadantatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punarabhavat| aviralā aviṣamā asya dantā abhūvan acchidrasaṁdhayaḥ samāṁ suvibhaktāḥ, yairasyāhāraṁ paribhuñjānasya nābhūtsaṅgo vā parisaṅgoparudvaṅgo(?) vā upakledo vā abhiṣyando vā paryavanāho vā atisarjanaṁ vā| samadantatāmahāpuruṣalakṣaṇapratilabdhaḥ khalu punarabhavat samadanto nonadanto nādhikadanto nonnatadanto na saṁnatadanto na saṁbhinnadantaḥ samantamadhyadanto'nutsannadanto avinirbhinnadantaḥ| suśukladaṁṣṭraśca kumāro'bhūt nirupakleśadaṣṭraḥ suprasannadaṁṣṭraḥ supariśuddhadaṁṣṭraḥ susaṁsthitavicitradaṁṣṭraḥ| suprabhūtajihvatāmahāpuruṣalakṣaṇapratilabdhaḥ khalu punarabhavat| prabhūtā cāsya jihvā abhūt tanvī mṛdvī sukumārā karmaṇyā kamanīyā laghuparivartinī mukhamaṇḍalasaṁchādanī tathyapathyārthavyañjanapadaniruktyadhiṣṭhānasaṁprayuktā| brahmasvaraśca sa kumāro'bhūdabhirucirasvaraḥ sarvatūryanirnādagītavādyaghoṣamanojñarutaravitālāpasaṁlāpavākkarmapravyāhāraḥ| vākpathābhiratisaṁjananīṁ sarvalokābhinandinīṁ vācamudīrayati sma| brahmātirekeṇa svareṇa ca parṣanmaṇḍalamatikrāmati, sarvaṁ ca anuravati| abhinīlanetraśca sa kumāro'bhūdacchanetraḥ pariśuddhanetraḥ prabhāsvaranetraḥ viprasannanetro'bhirūpanetro darśanīyanetraḥ suruciranetraḥ prahasitanetraḥ| gopakṣmo sa kumāro'bhūtpadmarāgasuviśuddhacakṣurāyatanaḥ samanetraraṅgaḥ samasadṛśanetraraṅgaḥ sujātanetraraṅgaḥ āyatanetraraṅgaḥ paripūrṇanetraraṅgaḥ supratiṣṭhitanetraraṅgaḥ| bhruvontare cāsya ūrṇā jātābhūnmṛdvī karmaṇyā sukumārākulasaṁsparśā svacchā śuddhā prabhāsvarā himaguḍikātuṣāravarṇā suśuklaraśmimaṇḍalaprabhāvabhāsā| murdhni ca asyoṣṇīṣamabhinirvṛttamabhūt sujātaṁ samantaparimaṇḍalaṁ madhyābhinyastakeśālaṁkāraṁ koṭīśatasahasrapatraratnapadmasaṁdarśitaṁ samantātsamabhāgapratiṣṭhitamaparimitamahārdhyatāpradhānamadhyam| sūkṣmacchaviśca sa kumāro'bhūt| nāsya kāye rajo vā malo vā kledo vā jālaṁ vā valī vā śaithilyaṁ vā bhaṅgo vā prasaraṇaṁ vā visaraṇaṁ vā asamaṁ vā asthiṣata| suvarṇavarṇacchaviśca sa kumāro'bhūjjāmbūnadahemanirbhāsaḥ samantavyāmaprabhaḥ kāñcanaikajvālāprabhāmaṇḍalopaśobhitaḥ sarvaromakūpapramuktagandharaśmivitimiraprabhāsvaraśarīrālaṁkāraḥ| ekaikaromā ca sa kumāro'bhūt| ekaikaromasya ekaikasmin romakūpe roma jātamabhūnnīlavaiḍūryavarṇapradakṣiṇāvartakuṇḍalajātaṁ suparisaṁcitaṁ suniviṣṭaṁ supratiṣṭhitam| ūrdhvāṅgaromā ca sa kumāro'bhūdavinivartanīyaromā apratyudāvartanīyaromā asaṁsṛṣṭaromā| indranīlavarṇakeśatāmahāpuruṣalakṣaṇapratilabdhaḥ| sa kumāro'bhūt| tasya nīlāḥ keśā abhūvan vairocanamaṇiratnanīlavarṇanirbhāsāḥ snigdhā mṛdavaḥ sukuñcitāḥ pradakṣiṇāvartakuṇḍalinaḥ sujātamūlā anuddhatāḥ niṣpīḍitā asaṁlulitāḥ samasadṛśasthānasaṁsthitāḥ| nyagrodhaparimaṇḍalatāmahāpuruṣalakṣaṇapratilabdhaḥ sa khalu punaḥ tejodhipatī rājakumāro'bhūt samantabhadraparimaṇḍalaḥ samantabhadraḥ samantaprāsādikaḥ| sa purato'pyatṛptikaracārudarśano'bhūt| pṛṣṭhato'pi dakṣiṇato'pi vāmato'pi gacchannapi tiṣṭhannapi niṣaṇṇo'pi bhāṣamāṇo'pi tūṣṇībhūto'pi atṛptikaramanāpacārudarśano'bhut| ebhiḥ kulaputra dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samalaṁkṛtakāyaḥ sa tejodhipatī rājakumāro'bhūt sarvasattvāpratikūladarśanaḥ sarvābhiprāyaparipūrikadarśanaḥ sarvasattvaratikaradarśanaḥ||
sa khalu kulaputra tejodhipatī rājakumāro'pareṇa samayena pitrābhyanujñāto drumameruśriyo rājadhānyā gandhāṅkuraprabhameghaṁ nāmodyānam, tatra bhūmidarśanāya abhiniryayau viṁśatyā kanyāsahasraiḥ sārdhaṁ mahatā puṇyatejautaḥśrīsaubhāgyavikurvitavyūhena naranārīgaṇaiḥ samantādabhinandyamāno jāmbūnadasuvarṇarathamāruhya mahāvajraratnacatuścakraṁ nārāyaṇavajramayadṛḍhākṣayākṣamuttamacandanasupariniṣṭhitapratiṣṭhiteṣaṁ sarvagandhamaṇirājasuvibhaktapañjaraṁ sarvaratnapuṣpasuvicitropaśobhitavyūhaṁ sarvaratnajālasaṁchāditavyūhaṁ mahāmaṇiratnarājavyūhagarbhamadhyapratiṣṭhāpitasiṁhāsanaṁ pañcakanyāśataratnasūtradāmaparigṛhītaṁ gaganāsaktavāyusamajavājāneyāśvasahasrayuktam anupūrvapariṇatacārudarśanena śvetavaidūryamaṇirājamayacchadanena vimalāpramāṇaprabheṇa acintyādbhutasarvaratnaviracanābhaktivinyāsacitrasarvākāravyūhopaśobhitena nīlavaidūryamaṇirājodviddhadaṇḍena mahatā ratnacchatreṇa dhriyatā bahuprāṇiśatasahasraparivṛtadivyamadhuramanojñanirdhoṣaistūryaśatasahasraiḥ pravādyamānaiḥ mahadbhiḥ puṣpameghairabhipravarṣadbhiḥ surabhidivyagandhadhūpaghaṭikāniyutaśatasahasraiḥ pradhūpyamānaiḥ| tasya tathā vrajato'ṣṭavartmā mārgaḥ samavasthiṣata nimnonnatavigato'pagataśarkarakaṭhallotsado jātarūparajatasarvaratnarājadhātusaṁcitabhūmitalapratiṣṭhānaḥ suvarṇavālikāsaṁstīrṇo vicitraratnapuṣpābhikīrṇaḥ ubhayato ratnavṛkṣapaṅktisamalaṁkṛtavicitraratnavedikāparivṛtaḥ| upari ratnakiṅkiṇījālasaṁchanno vividharatnavitatapratimaṇḍito'nekaratnadhvajapatākāpaṭṭaśatasahasrābhipralambitopaśobhitavyūhaḥ ubhayato nānāratnavyomakapaṅktiviracitavyūhaḥ||
tatra keṣucidratnavyomakeṣu vividharatnaparipūrṇāni ratnabhājanāni sthāpitānyabhūvan yācanakasaṁghapratipādanakārtham| keṣucidvyomakeṣu sarvaratnābharaṇavidhayaḥ sthāpitā alaṁkārārthināṁ yācakānāmalaṁkaraṇārtham| keṣucidvyomakeṣu cintāmaṇiratnāni sthāpitāni sarvasattvānāṁ sarvābhiprāyaparipūraṇārtham| keṣucidvyomakeṣu sarvākāravividhānnapānarasaparipūrṇāni bhojanāni sthāpitāni, yasya yenārthaḥ tasya taṁ pratipādanārtham| keṣucidvyomakeṣu sarvākāraparamasvādumanojñavarṇagandharasasparśāḥ divyabhaktavidhayaḥ sthāpitāḥ| keṣucidvyomakeṣu vicitrarasāsvādādivyasarvaphalavidhayaḥ sthāpitāḥ| keṣucidvyomakeṣu vividhojjvalavicitraraṅgaraktāni nānācitrabhaktivinyāsavirājitāni paramamahārhāṇi sūkṣmāṇi sukumārakāntavarṇāni divyavastrakoṭīśatasahasrāṇi sthāpitāni vastrārthināṁ yathābhiprāyaparibhogārtham| keṣucidvyomakeṣu sarvākāravividhadivyamanojñavarṇagandhāḥ sarvagandhavidhayaḥ sthāpitā abhuvan vilepanārthināṁ yathābhiprāyaparibhogārtham| keṣucidvyomakeṣu sarvopakaraṇarāśayaḥ sthāpitā abhūvan sattvānāṁ yathāśayābhiprāyaparibhogārtham| keṣucidvyomakeṣu nāryo'bhirūpāḥ prāsādikā darśanīyā vividhacārurūpaveśā vicitramanojñavastrasaṁdhitāḥ sarvābharaṇasvalaṁkṛtā vividhavilepanabhaktivinyāsapratimaṇḍitopaśobhitaśarīrāḥ sarvastrīśilpamāyākalāvidhijñāḥ sthāpitā abhūvan||
tena khalu punaḥ samayena tasyāmeva drumameruśriyāṁ rājadhānyāṁ sudarśanā nāma agragaṇikābhūdrājaparibhogyā| tasyāḥ sucalitaratiprabhāsaśrīrnāma dārikābhūdabhirūpā prāsādikā darśanīyā nātidīrghā nātihrasvā nātisthūlā nātikṛśā nātigaurā nātiśyāmā abhinīlanetrā abhinīlakeśī abhirāmavaktrā brahmasvarā madhurapriyavādinī prājñā sarvakalāvidhijñā sarvaśāstrakovidā dakṣā analasā sagauravā saprasādā maitracittā apratighātabahulā atṛptikaramanāpadarśanā mandarāgadoṣamohā hryapatrāpyasaṁpannā mārdavā ṛjvī aśāṭyā amāyā vinītā| sā mātrā sārdhamanekakanyāparivṛtā ratnarathābhirūḍhā drumameruśriyo rājadhānyā niṣkramya tejodhipate rājakumārasya purataḥ tejodhipatiṁ rājakumāraṁ parimārgayamāṇā rājājñāniyogādgacchantī tejodhipatiṁ rājakumāraṁ dṛṣṭvā tīvraṁ rāgacittamutpādayāmāsa| sā tejodhipate rājakumārasyāntike'dhimātraṁ saṁjātasnehānubaddhā asvatantracittā mātaraṁ sudarśanāmetadavocat-yatkhalu amba jānīyāḥ-sacenmāṁ tejodhipate rājakumārasya na dāsyasi, maraṇaṁ vopagamiṣyāmi maraṇamātrakaṁ vā duḥkham| sā prāha-maivaṁ dārike cetanāmutpādaya| eṣa hi kumāraścakravartilakṣaṇasamanvāgataḥ| sthānametadvidyate-yadeṣa piturdhanapateratyayāccakravartirājyamadhyāvasiṣyati| sa rājā bhaviṣyati cakravartī| tato'sya strīratnaṁ prādurbhaviṣyati vaihāyasaṁgamam| api tu khalu punardārike gaṇikā vayaṁ sarvalokaratikarāḥ| na vayamekasattvaṁ pratiniyamena yāvajjīvamupatiṣṭhāmahe| vayaṁ hi rājño dhanapaterājñayā tejodhipateḥ kumārasyopasthānāya niryātāḥ| maināṁ cetanāṁ dṛḍhīkuruṣva| durlabhametatsthānam||
tena ceha samayena sūryagātrapravaro nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| tasya khalu punargandhāṅkuraśikharaprabhameghasyodyānasyāntare dharmameghodgataprabhāso nāma bodhimaṇḍo'bhūt| tatra sa bhagavān sūryagātrapravarastathāgataḥ prathamasaptāhābhisaṁbuddho vyāhārṣīt| sa tayā dārikayā rathābhirūḍhayaiva pracalāyamānayā svapnāntare dṛṣṭaḥ| prativibuddhāyāśca purāṇajñātisālohitayā devatayā ārocitam-eṣa dārike sūryagātrapravarastathāgato dharmameghodgataprabhāse bodhimaṇḍe viharati prathamasaptāhābhisaṁbuddho bodhisattvagaṇaparivṛto devanāgayakṣagandharvāsuragaruḍakinnaramahoragadevendrabrahmābhāsvarākaniṣṭhadevagaṇapuraskṛtaḥ| tatraiva ca sarvāḥ pṛthvīdevatāḥ saṁnipatitāḥ| ākāśadevatā abdevatā jvalanadevatā vāyudevatāḥ sāgaradevatāḥ nadīdevatā parvatadevatā rātridevatā aruṇodgatadevatā vanadevatā vṛkṣadevatā auṣadhidevatāḥ sasyadevatā nagaradevatāḥ padagāminīdevatā bodhimaṇḍadevatāḥ śarīraraśmidevatāḥ sattvanikāyadevatā gaganadevatā sarvadigdevatāśca saṁnipatitāḥ tasya bhagavataḥ sūryagātrapravarasya tathāgatasya darśanāyeti||
sā tena tathāgatadarśanena tathāgataguṇaśravaṇena ca viśāradā bhūtvā avakāśapratilabdhā tejodhipate rājakumārasya puratastasyāṁ velāyāmimā gāthā abhāṣata—
rūpavareṇahu loki viśiṣṭā
viśruta sarvadiśāsu guṇebhiḥ|
prajñabalena na me sadṛśāsti
sarvakalāratimāyavidhijñā||1||
prāṇaśatā bahu naikasahasrā
ye mama prekṣiṣu rāgavaśena |
nāpi ca rajyati mahya kumārā
kasyacidantiki mānasu loke||2||
no ca mama pratihanyati cittaṁ
nāpyanunīyati kutraci sattve|
nāpi ca me kvaci vairu na doṣaḥ
sarvahite'bhirataṁ mama cittam||3||
yada mi tvamapi dṛṣṭa kumāro
rūpabalapravaro guṇadhārī|
tada indriya prīṇita sarve
prīta mamo vipulā upajātā||4||
śuddhavirocanaratnasuvarṇā
keśabhinīla suvallita tubhyam|
subhrulalāṭa sunāsā eṣa
nivedayamī tava ātmā||5||
varalakṣaṇadhāri sutejā
kāñcanaparvatasaṁnibharūpaḥ|
purato na virājami tubhyaṁ
śyāmakṛtā maṣivigrahatulyā||6||
svabhinīlamahāyatanetrā
siṁhahanyo (?) paripūrṇa suvaktraḥ|
na ca te pratihanyati vācyaṁ
agraruta pratigṛhṇami mahyam||7||
vadane tava jihva prabhūtā
tāmratanū vipulā ratanābhā|
varabrahmasvarāṅgasughoṣā
toṣayase jagadālapamānaḥ||8||
vadane sahitāstava dantā
śaṅkhanibhā vimalā suvibhaktā|
smitu yehi vidarśayamānaḥ
toṣayase janatāṁ naravīra||9||
tava lakṣaṇaśobhana kāya-
striṁśa duveva prabhāsura śuddhaḥ|
samalaṁkṛtu yehi surūpaḥ
cakradharo bhavitāsi narendrā||10||
atha khalu tejodhipatī rājaputraḥ sucalitaratiprabhāsaśriyaṁ dārikāmetadavocat-kasya tvaṁ dārike, ko vā tavārakṣakaḥ? na mama dārike kalpate paraparigṛhīteṣu dāreṣu mamatāṁ kartum| tasyāṁ velāyāmimā gāthā abhāṣata—
sudarśane rūpaguṇairupete
sulakṣaṇe puṇyaviśuddhakāye|
pṛcchāmi te brūhi mamaitamarthaṁ
parigrahastvaṁ varagātri kasya||11||
mātā pitā vā tava kaccidasti
bhartāpi vā svāmi parigraho vā|
sattvo'pi cānyaḥ khalu yena saṁjñā
kṛtā mameti tvayi saumyarūpe||12||
kaccinna hiṁsābhirataṁ manaste
harasyadattaṁ khalu mā pareṣām|
mā kāmamithyācaraṇe ratiste
mā vā mṛṣādya prasṛtaṁ manaste||13||
mā mitrabhedaprasṛtā matiste
mā marmabhedīni vacāṁsi vakṣi|
mā te'parakṣeṣu dhaneṣvabhidhyā
vyāpādacittaṁ janatāsu cāpi||14||
mā dṛṣṭikāntārapathi sthitāsi
mā karmavaṁśoddhuracetanā vā|
māyāvinī śāṭhyavaśānugā vā
mā bādhase tvaṁ viṣameṇa lokam||15||
mātāpitājñātisuhṛdgurūṇāṁ
kaccitpriyatvaṁ tava gauravaṁ vā|
daridrabhūteṣu ca saṁgrahāya
kaccitpradātuṁ prasṛtaṁ manaste||16||
premāsti kalyāṇasuhṛtsvatho vā
dharmeṇa kāle ca vadanti ye tvām|
kāyasya cittasya ca kalyatāṁ te
karmaṇyatāṁ vā janayanti samyak||17||
buddheṣu te gauravamasti kaccit
premāpi vā buddhasuteṣu tīvram|
kaccitprajānāsi tamagradharmaṁ
yataḥ prasūtiḥ sugatātmajānām||18||
kaccitpare tiṣṭhasi dharmavaṁśe
na cāpyadharmaṁ carituṁ matiste|
anantavarṇe ca guṇārṇave te
kaccitparaṁ prema ca gauravaṁ ca||19||
anāthabhūteṣu janeṣu kaccit
maitraṁ manaste'pariṇāyakeṣu|
āpāyike karmaṇi ca pravṛttā
kaccidbhṛśārtā karuṇāyase tvam||20||
pareṣu saṁpattimudīkṣya cāgrāṁ
kaccitparāṁ tuṣṭimupaiṣi ca tvam|
kleśāsvatantreṣu janeṣu kaccit
prajñābalātsaṁjanayasyupekṣām||21||
ajñānasuptāṁ janatāmudīkṣya
kacciddṛḍhāṁ prārthayase'grabodhim|
kalpānanantān caramāṇa caryāṁ
kaccinna te prārthanayāsti khedaḥ||22||
atha khalu sudarśanā agragaṇikā sucalitaratiprabhāsaśriyo dārikāyā mātā tejodhipatiṁ rājakumārametadavocat-mamaiṣā kumāra dārikā upapādukā padmagarbhasaṁbhūtā nābhiniṣkrāntapūrvā gṛhāt| tasyāṁ ca velāyāmimā gāthā abhāṣata—
māṁ bhāṣamāṇāṁ śṛṇu rājaputra
yaddārikā te paripṛcchateyam|
vakṣye'nupūrvyā tava dārikeyaṁ
jātā yathā saumya vivardhitā ca||23||
niśākṣaye yatra bhavān prasūtaḥ
tatraiva jātā mama dārikeyam|
upapādukā nirmalapadmagarbhe
sarvāṅgapūrṇā suviśālanetrā||24||
vasantakāle pravare ṛtūnāṁ
saṁbhūtasasyoṣadhisaṁprarohe|
sālaprabhodyānavare madīye
ciraṁ mayā tatra vinirgatāham||25||
pramuktaśākhāgravicitrakośe
praphullavṛkṣe ghanameghavarṇe|
nānādvijonnāditavṛkṣaṣaṇḍe
vane viśokā muditā ramāmi||26||
kanyāśatairaṣṭabhiranvitāhaṁ
vibhūṣitābhiḥ sumanoharābhiḥ|
vicitraratnāmbaradhāriṇībhiḥ
gīte ca vādye ca suśikṣitābhiḥ||27||
vicitragandhadhvajapuṇḍarīke
vāpītaṭe'bhūvamahaṁ niṣaṇṇā|
puṣpābhikīrṇe dharaṇīpradeśe
suśikṣitastrīgaṇasaṁprapūrṇe||28||
tatrāmbumadhye'tha sahasrapatraṁ
prādurbabhūvottamaratnapadmam|
vaiḍūryadaṇḍaṁ maṇirājapatraṁ
viśuddhajāmbūnadakarṇikaṁ ca||29||
sugandharattottamakesarāḍhyaṁ
jambudhvajodbhūtamahāvabhāsam|
āsaṁstadā saṁśayitā janaughā
rātryāṁ kimabhyudgata eṣa sūryaḥ||30||
mahāravīndrādrajanīkṣaye'smāt
prabodhyamānātsavituḥ prabhāmiḥ|
mukto'vabhāso madhuraśca śabda-
stajjanmanaḥ pūrvanimittamasyāḥ||31||
strīratnametaddhi manuṣyaloke
prādurbabhūvottamaśīlaśuddhyā|
na karmaṇo hyasti kṛtasya nāśaḥ
pūrve sucīrṇasya vipāka eṣaḥ||32||
sunīlakeśyutpalanīlanetrā
brahmasvarā kāñcanaśuddhavarṇā|
āmuktamālābharaṇā suveśā
padmodbhavā śrīriva nirmalābhā||33||
viśuddhagātrī samabhāgakāyā
saṁpūrṇagātrā suvibhaktadehā|
suvarṇabimbaṁ maṇineva mṛṣṭaṁ
virocate sarvadiśo'vabhāsya||34||
gotrodbhavaścandanarājagandhaḥ
pravāti cāsyābhidiśaḥ spharitvā|
rutaṁ ca divyaṁ madhuraṁ ruvatyā
gandho mukhādvāti yathotpalasya||35||
smitaṁ yadaiṣā prakaroti caiva
divyaṁ tadā tūryaravaṁ virauti|
strīratnametatkhalu jātu loke
na prākṛtānāṁ vaśamabhyupaiti||36||
manuṣyaloke na hi vidyate'sau
bhartā hi yo'syāstvadṛte paraḥ syāt|
sallakṣaṇaiścitritacārurūpaḥ
kanyāṁ pratīcchasva yatastvametām||37||
hrasvā na ceyaṁ hi na cātidīrghā
sthūlā na caiṣā na kṛśātimātram|
cāpodarī pīnapayodharā ca
tavānurūpeyamaninditāṅga||38||
saṁkhyālipijñānanaye tathaiva
mudrāvidhau śāstranayeṣvabhijñā|
śilpāni yāvanti ca sarvaloke
pāraṁgateyaṁ nikhileṣu teṣu||39||
iṣvastravijñāna paraṁ vidhijñā
sattvāna yuktau suviniścitā ca|
ākarṣaṇe śatrumanaḥprasāde
sarvatra pāraṁ paramaṁ gateyam||40||
viśuddharatnottamasarvagātra-
muktaprabhāmaṇḍalarājiteyam|
svalaṁkṛtā pūrvakṛtaiḥ svapuṇyai-
stavānurūpā paricārikeyam||41||
ye vyādhayaḥ kecana jīvaloke
teṣāṁ samutthānanaye vidhijñā|
teṣāmaśeṣapraśamaṁ ca saṁpa-
dbhaiṣajyasamyakpravicāraṇe ca||42||
jambudhvaje ye'pi ca sarvamantra-
niruktibhedā nikhilā janānām|
sarvatra lokavyavahārasaṁghau
citre gateyaṁ paramāṁ gatiṁ ca||43||
svarāṅganirhāranayāśca ye'pi
teṣāṁ prabhedeṣu naye praviṣṭā|
gītāni nṛtyāni ca yāni loke
teṣvapyaśeṣeṣu paraṁ vidhijñā||44||
tūryeṣu vādyeṣu ratiprayoge
hāsye ca lāsye ca gatiṁ gateyam|
rakteṣvarakteṣu nareṣvabhijñā
narānunītā pratighānvitā vā||45||
strīṇāṁ rutānīha ca yāni loke
viśeṣatastānyakhilānyavaiti|
ye cāprameyā vanitājanasya
doṣā na teṣāṁ nikhilena santi||46||
nirīkṣite cārdhanirīkṣite ca
aṅgapradāne'ṅgavidarśane ca|
niṣṭhāṁ gatā sarvakalāsu caiva
manorathānāṁ paripūraṇī te||47||
amatsarā ceyamanīrṣukā ca
na kāmalolā na pānagṛddhā|
kṣemārjavamārdavasūratā ca
akrodhanā cāparuṣā suvijñā||48||
utthānaśīlāpratikūlavākyā
nityaṁ gurūṇāmanuvartinī ca|
sagauravā kiṁkuśalaiṣiṇī ca
tavānuyogyā caritānuvṛttau||49||
jīrṇeṣu vṛddheṣu ca rogavatsu
daridrabhūteṣu suduḥkhiteṣu|
cakṣurvihīneṣvaparāyaṇeṣu
kāruṇyameghaṁ janayatyajasram||50||
parārthacintābhiratā sadaiṣā
na cintayatyātmahitāni caiva|
sarvasya lokasya hitaiṣiṇī ca
svalaṁkṛtā cittaguṇairudāraiḥ||51||
nityāpramattā smṛtisaṁprajanye
sthitā niṣaṇṇā śayitā vrajantī|
tūṣṇīṁ prabhāṣatyapi ca smṛtaiva
lokasya caivābhimatā sadaiṣā||52||
samantataḥ puṇyavatī vibhāti
sadaiva ca premakarī janānām|
etāmudīkṣanna hi tṛptimeti
loke na cāsyāḥ kvacidasti saktiḥ||53||
kalyāṇamitreṣu sagauraveyaṁ
tvaddarśane nityasamutsukā ca|
dīrghānudarśinyaviduṣṭaceṣṭā
sumerukalpasthiraśuddhacittā||54||
sadā svapuṇyaiḥ samalaṁkṛtaiṣā
na vidyate'syāḥ kvacidapyamitram|
jñāne na cāsyāḥ sadṛśāsti yoṣi-
deṣānurūpā tava rājaputra||55||
atha khalu tejodhipatī rājaputro gandhāṅkuraśikharaprabhameghamudyānaṁ praviśya sucalitaratiprabhāsaśriyo dārikāyā māturagragaṇikāyāḥ sudarśanāyāḥ samakṣaṁ sucalitaratiprabhāsaśriyaṁ dārikāmetadavocat-ahaṁ khalu dārike anuttarāṁ samyaksaṁbodhimabhisaṁprasthitaḥ| tena mayā aparimāṇāḥ sarvajñatāsaṁbhārāḥ samudānayitavyāḥ| anantamadhyān kalpān bodhisattvacaryāṁ caratā sarvapāramitāḥ pariśodhayitavyāḥ| aparāntakoṭīgatān kalpāṁstathāgatāḥ pūjayitavyāḥ| sarvabuddhaśāsanāni saṁdhārayitavyāni| sarvabuddhakṣetrāṇi pariśodhayitavyāni| sarvatathāgatavaṁśā na vyavacchettavyāḥ| sarvasattvavaṁśāḥ paripācayitavyāḥ| sarvasattvasaṁsāraduḥkhāni vinivartayitavyāni| atyantasukhe sattvāḥ pratiṣṭhāpayitavyāḥ| sarvasattvānāṁ jñānacakṣuḥ pariśodhayitavyam| sarvabuddhabodhisattvasamudāgame prayoktavyam| sarvabodhisattvasamatāyāṁ sthātavyam| sarvabodhisattvabhūmayo niṣpādayitavyāḥ| sarvasattvadhātuḥ pariśodhayitavyaḥ sarvasattvadāridryavyavacchedāya sarvasvaparityāginā bhavitavyam| aparāntakoṭīgatān kalpān dānapāramitāyāṁ caratā annapānadānena sattvāḥ saṁtarpayitavyāḥ| sarvopakaraṇavastuparityāgena sarvayācanakasaṁghaḥ saṁtarpayitavyaḥ| tena mayā sarvasvaparityāgitāyāṁ pratipadyamānena nāsti tadādhyātmikaṁ bāhyaṁ vā vastu yanna parityaktavyam| tena mayā putraduhitṛbhāryā dātavyāḥ| cakṣuḥśirohastapādasarvāṅgapratyaṅgāni parityaktavyāni| sā tvaṁ mama tadā pareṣu pratipadyamānā dānāntarāyaṁ kariṣyasi| priyeṣu putreṣu parityajyamāneṣvanāttamanā bhaviṣyasi| bahu kāyikacaitasikaṁ duḥkhaṁ pratyanubhaviṣyasi| mama sarvasvaparityāgacitte pratyupasthite mātsaryacittamutpādayiṣyasi| mamāṅgapratyaṅgāni cchittvā yācanakebhyaḥ parityajyamānasya duḥkhitā durmanasvinī bhaviṣyasi| bhaviṣyati ca sa kālo yadahaṁ tvāṁ parityajya tathāgataśāsane pravrajiṣyāmi| sā tvaṁ tasmin samaye'nāttamanā bhaviṣyasi||
atha khalu tejodhipatī rājaputraḥ tasyāṁ velāyāṁ sucalitaratiprabhāsaśriyaṁ dārikāṁ gāthābhiradhyabhāṣata—
saṁbodhisaṁbhāramahāsamudrā
mayāprameyāḥ paripūraṇīyāḥ|
yataḥ kṛpāṁ sarvajagatsu kṛtvā
saṁprasthito'haṁ sucirāya bodhau||56||
kalyārṇavaiḥ samyaganantamadhyaiḥ
vyomāpramāṇaiḥ praṇidhirviśodhyaḥ|
prasthānabhūmeśva tathāgatānāṁ
kalpānanantān parikarma kāryam||57||
tryadhvasthitānāṁ ca mayā jinānāṁ
saṁśikṣitā pāramitāpatheṣu|
viśodhanīyo varabodhimārgo
niruttarajñānamahānayena||58||
kṣetrāṇi sarvāṇyapi sarvadikṣu
kliṣṭāni śodhyāni mayākhilāni|
sarvākṣaṇā durgatayaśca sarvā
vyāvartanīyāḥ khalu sarvaloke||59||
sarve ca sattvā nikhilā viśodhyāḥ
kleśāvṛtā mohatamondhabhūtāḥ|
prapācayitvā vividhairupāyaiḥ
sarvajñatāmārganaye niveśyāḥ||60||
bhūmīrasaṅgāśca mayā viśodhyā
kalpārṇavāścaiva jināḥ prapūjyāḥ|
maitrīṁ ca saṁjanya jagatyaśeṣe
deyāni dānānyakhilāni loke||61||
samāgatān yācanakānudīkṣya
sarvapradānābhiratasya nityam|
mā līnadīnā kṛpaṇā tadānīṁ
bhūyā mama tvaṁ visabhāgacittā||62||
śirorthino me'rthamudīkṣya dhīmān
caryāmudārā ca ratastadānīm|
bhaviṣyasi tvaṁ bhṛśaduḥkhataptā
śrutvaivamarthaṁ sthitatāmupaihi||63||
tvaṁ daurmanasyaṁ mama hastapāda-
cchedān pradāsyāmyāpi yācakānām|
kaṭūni vakṣyasyabalārtarūpā
śrutvaitamarthaṁ paricintayasva||64||
priyāṇi vastūni tathaiva putrān
dāsyāmi ca tvāmahamarthinaḥ san|
śrutvaitamarthaṁ yadi te na sādaḥ
sarvaṁ tathaivāstu yathā taveṣṭam||65||
evamukte sucalitaratiprabhāsaśrīrdārikā tejodhipatiṁ rājaputrametadavocat-tathā bhavatu kumāra yathā vadasi| ahaṁ te yathākāmaṁ karaṇīyā yathecchāparibhogyā yenakāmaṁgamā sarvatrātyantānugāminī nityānubaddhā sarvakāryotsukā āśayānukūlopacārā samyakparākramā aviṣamapratipattiprayogopacārā bhaviṣyāmi||
atha khalu sucalitaratiprabhāsaśrīrdārikā tejodhipatiṁ rājaputraṁ gāthābhiradhyabhāṣata—
kāyo hi yanme narakāgnināyaṁ
saṁtāpyamāno vilayaṁ prayāyāt|
janmārṇavānapyahamutsahāmi
caryāsabhāgā paricārikā te||66||
jātiṣvanantāsvapi jātajāta-
śchidyeta kāyo yadi me'timātram|
tadutsahe'haṁ sthiradhīracittā
bhartā bhava tvaṁ mama sādhurūpa||67||
kalpānanantānapi cakravālāḥ
kaccicchiro me paricūrṇayeyuḥ|
āklāntacittāpi tadutsahe'haṁ
svāmī bhava tvaṁ mama sādhvacintya||68||
jātyantarāṇyapyamitāni ca tvaṁ
chittvāṅgamātmāni parasya dehi|
cetovaśitvaṁ mayi saṁniveśya
dṛḍhaṁ pratiṣṭhāpaya māṁ svadharme||69||
atyantameva pratipādayāmi
kāyaṁ tavemaṁ naradevaputra|
caryāṁ caran kalpamahāsamudrān
prayaccha māmarthijanāya hṛṣṭām||70||
saṁprasthitastvaṁ pravarāgrabodhau
sattveṣu saṁjanya kṛpāmanantām|
aśeṣasattvārṇavasaṁgrahāya
gṛhṇīṣva māmapyanukampayātaḥ||71||
na bhogahetorna dhanasya heto-
rna kāmacaryāratisaṁbhavārtham|
icchāmyahaṁ svāminamagrasattvaṁ
sabhāgacaryācaraṇāya tu tvām||72||
śuddhābhinīlekṣaṇa maitracittā
yathekṣase tvaṁ khalu sarvaloke|
āraktacittaḥ karuṇāyamāno
niḥsaṁśayaṁ tvaṁ bhavitā munīndraḥ||73||
yathā kramātprakramato mahī te
ratnojjvalā tiṣṭhati nirmaleyam|
sallakṣaṇālaṁkṛta cakravartī
niḥsaṁśayaṁ tvaṁ bhavitā nṛloke||74||
svapnāntare'paśyamahaṁ rajanyāṁ
sudharmameghaprabhabodhimaṇḍe|
drumendramūle sugataṁ niṣaṇṇaṁ
puraskṛtaṁ buddhasutairanekaiḥ||75||
taṁ sūryagātrapravaraṁ jinendraṁ
jāmbūnadottaptamahādrikalpam|
svapnāntare murdhnyakarotsa me'dya
pāṇiṁ prabuddhā muditā tato'ham||76||
ratiprabhā nāma viśuddhakāyā
purāṇasālohitadevatā me|
ārocayatyeṣa tathāgato'smin
saṁbodhimaṇḍe vicaratyudāre||77||
abhūtpurā me khalu cetanaiva-
mīkṣeya tejodhipatiṁ kumāram|
ārocitaṁ devatayā kumāraṁ
tvaṁ drakṣyasītyadya niśāntare me||78||
svapnāntare me sugato'dya dṛṣṭaḥ
tvaṁ caiva dṛṣṭaḥ pariśuddhasattvaḥ|
sārdhaṁ tvayāvāptamanorathāhaṁ
taṁ pūjayiṣyāmi munīndramadya||79||
atha khalu tejodhipatī rājaputraḥ sūryagātrapravarasya tathāgatasya nāmadheyaṁ śrutvā buddhadarśanāvakāśapratilabdho mahāprītiprasādavegasaṁjātaḥ sucalitaratiprabhāsaśriyaṁ dārikāṁ pañcabhirmaṇiratnaśatairabhyavakīrya śrīgarbhaprabhāsaṁ nāma cūḍāmaṇiratnamasyāḥ prādāt| agnivarṇena caināṁ mahāmaṇiratnacitreṇa vastraratnenācchādayāmāsa| saivaṁ satkṛtā na hṛpyati notpluvati na carati vā pramādaṁ vāgamat anyatra kṛtāñjalipuṭā animiṣanayanā tejodhipateḥ kumārasya vadanaṁ prekṣamāṇā sthitābhūt||
atha khalu sudarśanā agragaṇikā tejodhipatiṁ rājakumāraṁ gāthābhiradhyabhāṣata—
dadyāmimāṁ te khalu dārikāṁ ha-
mityevamāsīnmama dirgharātram|
seyaṁ pradattā tava cārurūpā
svalaṁkṛtā puṇyaguṇairupetā||80||
manuṣyaloke sadṛśī na kanyā
saṁvidyate'syāḥ kvaciduttamā yā|
śīlena buddhyātha guṇaistathānyaiḥ
strīṇāṁ vareyaṁ svalu sarvaloke||81||
padmodbhaveyaṁ na hi jātivādaḥ
saṁdūṣaṇāmarhati nirmalatvāt|
aśeṣadoṣānupaliptacittā
caryāsabhāgā tava saṁbabhūva||82||
sarvottamasparśasukhāvahāni
gātrāṇi cāsyāḥ paramaṁ mṛdūni|
vyādhyāturāḥ saṁspariśena yeṣā-
marogatāṁ tatkṣaṇameva yānti||83||
yo'syāḥ śubho vāti hi gātragandho
varāṁstadanyānabhibhūya gandhān|
taṁ gandhamāghrāya viśuddhaśīla-
pratiṣṭhitā sarvanarā bhavanti||84||
asyā hi kāyaḥ kanakaprakāśo
virocate nirmalapadmagarbhaḥ|
kruddhā yamudvīkṣya hi maitracittā
bhavanti sarve nikhilena sattvāḥ||85||
snigdhaṁ vaco'syā madhuraṁ manojñaṁ
kāntaṁ janānāṁ śravaṇābhirāmam|
śrutvaiva yaddoṣatamovighāti
karmāśubhaṁ nābhilaṣanti kartum||86||
śuddhāśayā nirmalamānaseyaṁ
sarvatra śāṭhyaṁ na hi vidyate'syāḥ|
yadbhāṣate cetasi tattathaiva
yato jagattoṣayati svareṇa||87||
na māyayā mohayate ca sattvān
vilobhayatyeva ca nārthahetoḥ|
lajjāvatī saṁvṛtamānaseyaṁ
sagauravā vṛddhanaveṣu nityam||88||
na jātigotreṇa na rūpamattā
tathaiva neyaṁ parivāramattā|
madena mānena ca viprayuktā
namrā jineṣu praṇatā sadaiva||89||
atha khalu tejodhipatī rājaputraḥ saparivārayā sucalitaratiprabhāsaśriyā dārikayā viṁśatyā kanyāsahasraiḥ parivāreṇa ca sārdhaṁ tato gandhāṅkuraśikharaprabhameghādudyānānniṣkramya yena dharmodgataprabhāso bodhimaṇḍo yena ca bhagavān sūryagātrapravaraḥ tathāgataḥ, tenopasaṁkrānto'bhūt bhagavataḥ sūryagātrapravarasya tathāgatasya darśanāya vandanāya pūjanāya paryupāsanāya| sa yāvadyānasya bhūmistāvadyānena gatvā yānādavatīrya padbhyāmeva bhagavataḥ sūryagātrapravarasya tathāgatasyāntikamupasaṁkrāman adrākṣīttejodhipatī rājaputro bhagavantaṁ sūryagātrapravaraṁ tathāgatarmahantaṁ samyaksaṁbuddhaṁ dūrata eva prāsādikaṁ darśanīyaṁ śāntendriyaṁ śāntamānasaṁ guptendriyaṁ nāgamiva sudāntaṁ hṛdamivācchaṁ anāvilaṁ viprasannam| dṛṣṭvā cāsya cittamabhiprasannam| prasannacitto buddhadarśanamahāprītiprasādavegān saṁvardhayāmāsa| mahāprītivegaprasādaprāmodyaparisphuṭena cittena taṁ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya tasya bhagavataḥ pādau śirasābhivandya sārdhaṁ sucalitaratiprabhāsaśrīdārikāpramukhena sarvaparivāreṇa pañcabhirmahāmaṇiratnapadmaśatasahasraiḥ taṁ bhagavantamabhicchādayāmāsa| pañca ca vihāraśātāni sarvagandhamaṇiratnamayāni sarvamaṇiratnarājavicitrāṇi tasya bhagavataḥ kārayāmāsa| ekaikaṁ ca vihāraṁ pañcabhirmahāmaṇiratnarājaśatasahasraiḥ pratimaṇḍayāmāsa||
atha khalu kulaputra sa bhagavān sūryagātrapravarastathāgataḥ tejodhipate rājakumārasya adhyāśayaṁ viditvā samantanetradvārapradīpaṁ nāma sūtrāntaṁ saṁprakāśayāmāsa| sa taṁ śrutvā sarvadharmanayeṣu daśa samādhimukhasamudrān pratyalabhata| yaduta-sarvatathāgatapraṇidhānasāgarasaṁbhavāvabhāsaṁ nāma samādhimukhaṁ pratyalabhata| tryadhvāvabhāsagarbhaṁ ca nāma samādhimukhaṁ pratyalabhata| sarvabuddhamaṇḍalābhimukhaniryāṇaṁ ca nāma samādhimukhaṁ pratyalabhata| sarvasattvapravarāvabhāsapraveśaṁ ca nāma samādhimukhaṁ pratyalabhata| sarvalokasamudayajñānāvabhāsapratipannaṁ ca nāma samādhimukhaṁ pratyalabhata| sarvasattvendriyasamudrāvabhāsapradīpaṁ ca nāma samādhimukhaṁ pratyalabhata| sarvajagatparitrāṇajñānameghaṁ ca nāma samādhimukhaṁ pratyalabhata| sarvasattvajagatparipākavinayābhimukhapradīpaṁ ca nāma samādhimukhaṁ pratyalabhata| sarvatathāgatadharmacakranirghoṣavijñapanaṁ ca nāma samādhimukhaṁ pratyalabhata| samantabhadracaryāmaṇḍalapariśuddhipraṇidhimeghaṁ ca nāma samādhimukhaṁ pratyalabhata| imāni daśa samādhimukhāni pramukhaṁ kṛtvā sarvadharmanayeṣu daśasamādhimukhasamudrān pratyalabhata| sucalitaratiprabhāsaśrīśca dārikā duryodhanajñānasāgaragarbhaṁ ca nāma cittanidhyaptiṁ pratyalabhata, avaivartikā cābhūdanuttarāyāṁ samyaksaṁbodhau||
atha khalu tejodhipatī rājaputraḥ bhagavataḥ sūryagātrapravarasya tathāgatasya pādau śirasābhivandya taṁ bhagavantamanekatasahasrakṛtvaḥ pradakṣiṇīkṛtya sucalitaratiprabhāsaśriyā dārikayā sarvaparivāreṇa ca sārdhaṁ tasya bhagavato'ntikātprākrāmat| sa yena drumameruśrī rājadhānī, yena ca pitā rājā dhanapatistenopajagāma| upetya piturdhanapate rājñaḥ pādau śirasābhivandya etamarthamārocayāmāsa-yatkhalu deva jānīyāḥ-sūryagātrapravaro nāma tathāgato'rhan samyaksaṁbuddho loka udapādi vidyācaraṇasaṁpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṁ buddho bhagavān| ihaiva tava vijite dharmameghodgataprabhāse bodhimaṇḍe viharatyacirābhisaṁbuddhaḥ| atha khalu rājā dhanapatistejodhipatiṁ kumārametadavocat-kena te kumāra ayamarthaṁ ārocito devena vā manuṣyeṇa vā? sa prāha-sucalitaratiprabhāsaśriyā dārikayeti||
atha khalu rājā dhanapatirbuddhotpādaśravaṇena mahānidhānapratilābhasaṁjñī sudurlabhabuddharatnaparilābhasaṁjñī tathāgatadarśane sarvadurgatiprapātabhayavinivartanasaṁjñī sarvakleśavyādhipraśamanamahāvaidyarājapratilābhasaṁjñī sarvasaṁsāraduḥkhaparimocakasaṁjñī atyantayogakṣemapratiṣṭhāpakasaṁjñī vitimirajñānālokadarśakasaṁjñī avidyāndhakāravidhvaṁsanamaholkāprādurbhāvasaṁjñī anāyakasya lokasya dharmanayavināyakapratilābhasaṁjñī apariṇāyakasya sarvajñatāyānapariṇāyakasamutpādasaṁjñī mahāprītiprasādaprāmodyapratilabdho buddhotpādaṁ śrutvā kṣatriyabrāhmaṇanaigamajanapadāmātyapurohitakumārakoṭṭarājāno dauvārikapārṣadyāṁśca saṁnipātya buddhotpādanandaśabdāvedinastejodhipateḥ kumārasya tadrājyaṁ dharmācchādaṁ prādāt| sa taṁ kumāraṁ rājye'bhiṣicya sārdhaṁ daśabhiḥ prāṇisahasrairyena bhagavān sūryagātrapravarastathāgatastenopajagāma| upetya tasya bhagavataḥ pādau śirasābhivandya taṁ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya tasya bhagavataḥ purastānnyaṣīdat sārdhaṁ svakena parivāreṇa||
atha khalu kulaputra sa bhagavān sūryagātrapravarastathāgato dhanapatiṁ rājānaṁ sarvāvacca parṣanmaṇḍalamavalokya tasyāṁ velāyāmūrṇākośātsarvajagaccittapradīpaṁ nāma raśmiṁ prāmuñcat| sā daśasu dikṣu sarvalokadhātūnavabhāsya sarvalokendrānabhimukhaṁ parisaṁsthāpya acintyāni buddhavikurvitāni saṁdarśya buddhavainayikānāṁ sattvānāmāśayān viśodhya tasyāṁ velāyāmacintyena buddhādhipateyena sarvalokābhyudgatena buddhakāyena sarvasvarāṅgasāgarasaṁprayuktena buddhaghoṣeṇa sarvadharmavitimirārthapradīpaṁ nāma dhāraṇīmukhaṁ saṁprakāśayāmāsa buddhakṣetraparamāṇurajaḥsamadhāraṇīmukhaparivāram| atha rājño dhanapatestaddhāraṇīmukhaṁ śrutvā sarvadharmeṣu mahān dharmāvabhāsaḥ prādurabhūt| tasyāṁ ca parṣadi jambudvīpaparamāṇurajaḥsamānāṁ bodhisattvānāṁ sarvadharmavitimirārthapradīpāyā dhāraṇyāḥ pratilambho'bhūt| ṣaṣṭeśca prāṇiniyutānāmanupādāya āsravebhyaścittāni vimuktāni| daśānāṁ ca prāṇisahasrāṇāṁ virajo vigatamalaṁ dharmeṣu dharmacakṣurviśuddham| aparimāṇānāmanutpannapūrvamanuttarāyāṁ samyaksaṁbodhau cittamutpannam| daśasu dikṣu acintyabuddhavikurvitasaṁdarśanenānantamadhyaḥ sattvadhāturvinayamagamāt tribhiryānaiḥ||
rājñaśca dhanapatermahādharmāvabhāsapratilabdhasya etadabhavat-na śakyamagāramadhyāvasatā imā evaṁrūpā dharmā adhimoktum, evaṁrūpaṁ ca jñānaṁ niṣpādayitum| yannvahaṁ bhagavato'ntike pravrājayeyam| atha khalu rājā dhanapatistaṁ bhagavantametadavocat-labheyāhaṁ bhagavato'ntike pravrajyāmupasaṁpadaṁ bhikṣubhāvam| āha-yasyedānīṁ mahārāja kālaṁ manyase||
atha khalu rājā dhanapatiḥ sūryagātrapravarasya tathāgatasyāntike prāvrajat sārdhaṁ daśabhiḥ prāṇisahasraiḥ| tena acireṇa pravrajitena sarvadharmavitimirārthapradīpaṁ dhāraṇīmukhaṁ saparivāraṁ niṣpāditaṁ bhāvitam, tāvantyeva ca samādhimukhāni pratilabdhāni| daśa ca bodhisattvābhijñāḥ pratilabdhā| anantamadhyaṁ ca pratisaṁvinnayasāgarāmavatīrṇaḥ| asaṅgagocarā ca nāma kāyapariśuddhiḥ daśadiktathāgatopasaṁkramaṇeṣu pratilabdhā| sa tasya bhagavato dharmacakraṁ pratīcchitavān saṁdhāritavān, kathāpuruṣatvaṁ ca kārayāmāsa| mahādharmabhāṇakatvaṁ ca akarot| śāsanaparigrahaṁ cākārṣīt| abhijñāpratilābhabalena ca sarvāvatīṁ lokadhātuṁ spharitvā yathāśayānāṁ sattvānāṁ kāyaṁ saṁdarśya etaṁ buddhotpādaṁ prabhāvayan tāṁ sarvatathāgatasamudayadharmatāmabhidyotayan tāṁ pūrvayogasaṁpadaṁ saṁprakāśayan taṁ buddhavikurvitaprabhāvaṁ saṁvarṇayamānaḥ śāsanaparigrahamakārṣīt||
tejodhipatinā ca rājaputreṇa tatraiva divase pūrṇāyāṁ pūrṇamāsyāṁ sapta ratnāni pratilabdhāni| tasyopariprāsādatalagatasya strīgaṇaparivṛtasya purastādapratihatavegaṁ nāma śatasahasrāraṁ sarvaratnasamalaṁkṛtaṁ divyaṁ jāmbūnadasuvarṇamayaṁ samantaprabhaṁ sarvākāravaropetaṁ mahācakraratnaṁ prādurabhūt| vajraratnagiritejaśca nāma mahāhastiratnaṁ prādurabhūt| nīlagiryanilavegaṁ ca nāma aśvaratnaṁ prādurabhavat| ādityagarbhaprabhamegharājaṁ ca nāma mahāmaṇiratnaṁ prādurabhavat| sā ca sucalitaratiprabhāsaśrī dārikā strīratnaṁ prādurabhavat| prabhūtaghanaskandhaṁ ca nāma gṛhapatiratnaṁ prādurabhavat| vimalanetraṁ ca nāma pariṇāyakaratnaṁ saptamaṁ prādurabhavat| sa saptaratnasamanvāgato rājābhavaccakravartī caturdvīpeśvaro dhārmiko dharmarājo vijitāvī janapadasthāmavīryaprāptaḥ| pūrṇaṁ khalu punarasya sahasraṁ putrāṇāmabhūcchūrāṇāṁ vīrāṇāṁ varāṅgarūpiṇāṁ parasainyapramardakānām| sa imāṁ mahāpṛthivīṁ sasāgaragiriparyantāmakhilāmakaṇṭakāmanītikāmanupadravāmṛddhāṁ sphītāṁ kṣemāṁ subhikṣāṁ ramaṇīyāmākīrṇabahujanamanuṣyāṁ dharmeṇābhinirjitya adhyāvasati sma||
sa tasmin jambudvīpe caturaśītirājadhānīsahasreṣu ekaikasyāṁ rājadhānyāṁ pañca vihāraśatāni kārayāmāsa sarvākāravaropetāni sarvopabhogaparibhogopacārasaṁpannāni sarvodyānaprāsādacaṁkramaniryāṇasukhaparibhogyavanarājīvibhūṣitāni| ekaikasmiṁśca vihāre tathāgatacaityaṁ kārayāmāsa vipulodviddhamatyantarānekākāraratnavyūhaṁ sarvamaṇiratnarājavicitram| sarvāsu ca tāsu rājadhānīṣu taṁ bhagavantaṁ sūryagātrapravaraṁ tathāgataṁ saparivāramupanimantrayāmāsa nagarapraveśāya| sarvāsu rājadhānīṣu taṁ tathāgataṁ sarvākārayā acintyayā tathāgatapūjayā pūjayan praveśayāmāsa| sa buddhanagarapraveśaprātihāryavikurvitena apramāṇānāṁ sattvānāṁ kuśalamūlāni saṁjanayamāsa| tatrāprasannacittāḥ sattvāḥ prasādaṁ pratyalabhanta| prasannacittāḥ sattvā buddhadarśanaprītivegān vivardhayāmāsuḥ| prītivegavivardhitāḥ sattvā bodhyāśayaviśuddhiṁ pratyalabhanta| bodhyāśayaviśuddhāḥ sattvāḥ mahākaruṇācetanāmutpādayāmāsuḥ| sattvahitapratipannāḥ sattvāḥ sarvabuddhadharmaparyeṣṭyabhiyuktā abhūvan| buddhadharmanayavidhijñāḥ sattvāḥ sarvadharmasvabhāvanidhyaptaye cittamabhinirṇāmayāmāsuḥ| dharmasamatāvatīrṇāḥ sattvāḥ tryadhvasamatāvatārāya cittamabhinirṇāmayāmāsuḥ| tryadhvajñānāvabhāsapratilabdhāḥ sattvāḥ sarvabuddhaparaṁparāvijñaptaye jñānālokamavakrāmati sma| vicitratathāgatavijñaptyavakrāntāḥ sattvāḥ sarvajagatsaṁgrahāya cittamabhinirṇāmayāmāsuḥ| sarvajagatsaṁgrahaprayuktāḥ sattvā bodhisattvamārgaviśuddhaye praṇidhānamutpādayāmāsuḥ| mārgasamatāvatīrṇāḥ sattvāḥ sarvatathāgatadharmacakrābhinirhārāya jñānālokamutpādayāmāsuḥ| dharmasāgaravinayābhimukhā sattvāḥ sarvakṣetrajālasvakāyaspharaṇatāyai cittamabhinirṇāmayāmāsuḥ| kṣetrasamatāvatīrṇāḥ sattvāḥ sarvasattvendriyasamudraparijñāyai praṇidhānamakārṣuḥ| sarvajagadindriyayathādhimuktivicāraprayuktāḥ sattvāḥ sarvajñatādhigamāya adhyāśayaṁ viśodhayāmāsuḥ| ityevaṁrūpāṇāṁ sattvānāmimāmevaṁrūpārthasiddhiṁ saṁpraveśya tejodhipatī rājā sarvāsu rājadhānīṣu taṁ sūryagātrapravaraṁ tathāgataṁ praveśayāmāsa acintyena buddhavikurvitaprātihāryasaṁdarśanena teṣāṁ sattvānāṁ paripākavinayāya||
tatkiṁ manyase kulaputra-anyaḥ sa tena kālena tena samayena tejodhipatirnāma rājaputro'bhūt? na khalu punastvayaivaṁ draṣṭavyam| ayaṁ sa bhagavān śākyamunistathāgatastena kālena tena samayena tejodhipatirnāma rājaputro'bhūt, yena taccakravartirājyaṁ pratilabdham, sa ca sūryagātrapravaro nāma tathāgata ārāgitaḥ| tatkiṁ manyase kulaputra-anyaḥ sa tena kālena tena samayena dhanapatirnāma rājā abhūt tejodhipateḥ kumārasya pitā? na khalvevaṁ draṣṭavyam| ratnakusumaprabho nāma tathāgatastena kālena tena samayena dhanapatirnāma rājā abhūt, ya etarhi pūrvasyāṁ diśi lokadhātau sāgaraparamāṇurajaḥsamānāṁ lokadhātusamudrāṇāṁ pareṇa dharmadhātugaganapratibhāsameghanāmni lokadhātusamudre tryadhvapratibhāsamaṇirājasaṁbhavakulamadhyame lokadhātuvaṁśe buddhaprabhāmaṇḍalaśrīpradīpāyāṁ lokadhātau sucandrakāyapratibhāsadhvaje bodhimaṇḍe anuttarāṁ samyaksaṁbodhimabhisaṁbuddho'nabhilāpyabuddhakṣetraparamāṇurajaḥsamabodhisattvaparivṛto dharmaṁ deśayati| tena ca bhagavatā ratnakusumaprabheṇa tathāgatena pūrvaṁ bodhisattvacaryāṁ caratā sarvadharmadhātugaganapratibhāsamegho lokadhātusamudraḥ pariśodhitaḥ| yāvantaśca tasmin lokadhātusamudre tathāgatā utpannāśca utpadyante ca utpatsyante ca, te sarve ca bhagavatā ratnakusumaprabheṇa tathāgatena pūrvabodhisattvacaryāścaratā anuttarāyāṁ samyaksaṁbodhau paripācitāḥ||
tatkiṁ manyase kulaputra-anyā sā tena kālena tena samayena padmaśrīgarbhasaṁbhavā nāma rājabhāryā abhūt tejodhipateḥ kumārasya mātā caturaśītistrīsahasrāṇāṁ pramukhānām? na khalvevaṁ draṣṭavyam| eṣā sā kulaputra māyādevī bhagavato mātā bodhisattvajananī samantāvabhāsānāvaraṇavimokṣapratiṣṭhitā asaṁkhyeyasarvatathāgatasamudrāgamapratyakṣā sarvabodhisattvajanmasaṁdarśanavidhijñā tena kālena tena samayena padmaśrīgarbhasaṁbhavā nāma rājño dhanateragramahiṣyabhūt| tatkiṁ manyase kulaputra-anyā sā tena kālena tena samayena sudarśanā nāma agragaṇikā abhūt? na khalvevaṁ draṣṭavyam| eṣā sā sunetrā nāma daṇḍapāṇeḥ śākyasya bhāryā mama mātā tena kālena tena samayena sudarśanā nāma agragaṇikābhūt| tatkiṁ manyase kulaputra-anyā sā tena kālena tena samayena sucalitaratiprabhāsaśrīrnāma gaṇikādārikābhūt? na khalvevaṁ draṣṭavyam| ahaṁ sā tena kālena tena samayena sucalitaratiprabhāsaśrīrgaṇikādārikā abhūt| tatkiṁ manyase kulaputra-anyaḥ sa tena kālena tena samayena tejodhipate rājñaḥ parivāro'bhūt? na khalvevaṁ draṣṭavyam| ime te bodhisattvāḥ sarve samantabhadrabodhisattvacaryāpraṇidhānaparipūryāṁ bhagavatā pratiṣṭhāpitā asminneva parṣanmaṇḍale saṁniṣaṇṇāsarvalokadhātupratibhāsaprāptena kāyena sarvabodhisattvasamādhivihārasaṁbhinnena cittena sarvatathāgataḥ saṁmukhabhāvavadanavijñaptena cakṣuṣā sarvatathāgatagaganasvarāṅgameghacakranigarjitanirghoṣavijñaptena śrotreṇa sarvadharmavihāravaśavartinā āśvāsapraśvāsena sarvabuddhakṣetrānucalitena nirghoṣeṇa sarvatathāgataparṣanmaṇḍalopasaṁkramaṇāpratiprasrabdhena bodhisattvakāyena bodhisattvayathāśayābhimukhena paripākavinayānukūlena ātmabhāvābhinirhāreṇa aśeṣasarvadigjālaprasṛtena nānāgatasarvakalpāvyavacchinnena samantabhadrabodhisattvacaryāpraṇidhānaparipūrisamudāgamena samanvāgatā bhagavataḥ parṣanmaṇḍale saṁniṣaṇṇāḥ| sa khalu kulaputra sūryagātrapravarastathāgatastejodhipatinā cakravartinā ca mayā ca yāvajjīvamupasthito'bhūt cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ||
tasya khalu punaḥ kulaputra sūryagātrapravarasya tathāgatasya parinirvṛtasyānantaraṁ tasyāmeva lokadhātau prasannagātro nāma tathāgato loka udapādi| so'pyasmābhirārāgitaḥ satkṛto gurukṛto mānitaḥ pūjitaḥ| tasyānantaraṁ sarvagātrajñānapratibhāsacandro nāma tathāgato loka udapādi| so'pyasmābhirdevendrabhūtairārāgitaḥ| tasyānantaraṁ jāmbūnadatejorājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ lakṣaṇabhūṣitagātro nāma tathāgata ārāgitaḥ| tasyānantaraṁ vicitraraśmijvalanacandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ suvilokitajñānaketurnāma tathāgata ārāgitaḥ| tasyānantaraṁ vipulamahājñānaraśmirājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ nārāyaṇavajravīryo nāma tathāgata ārāgitaḥ| tasyānantaramaparājitajñānasthāmo nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantavilokitajñāno nāma tathāgata ārāgitaḥ| tasyānantaraṁ vimalaśrīmegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ siṁhavijṛmbhitaprabho nāma tathāgata ārāgitaḥ| tasyānantaraṁ jñānaraśmijvalanacūḍo nāma tathāgata ārāgitaḥ| tasyānantaraṁ guṇaraśmidhvajonāma tathāgata ārāgitaḥ| tasyānantaraṁ jñānabhāskaratejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ ratnapadmapraphullitagātro nāma tathāgata ārāgitaḥ| tasyānantaraṁ puṇyapradīpadhvajo nāma tathāgata ārāgitaḥ| tasyānantaraṁ jñānaraśmimeghaprabho nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantavairocanacandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ ābharaṇacchatranirghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantajñānālokavikramasiṁho nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmadhātuviṣayamaticandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ sattvagaganacittapratibhāsabimbo nāma tathāgata ārāgitaḥ| tasyānantaraṁ praśamagandhasunābho nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantānuravitaśāntanirghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ sudṛḍhajñānaraśmijālabimbaskandho nāma tathāgata ārāgitaḥ| tasyānantaraṁ amṛtaparvataprabhātejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmasāgaranigarjitaghoṣo nāma tathāgata ārāgitaḥ| tasyānantaraṁ buddhagaganaprabhāsacūḍo nāma tathāgata ārāgitaḥ| tasyānantaraṁ raśmicandro nāma tathāgata ārāgitaḥ| tasyānantaraṁ raśmicandrorṇamegho nāma tathāgata ārāgitaḥ| tasyānantaraṁ suparipūrṇajñānamukhaktro nāma tathāgata ārāgitaḥ| tasyānantaraṁ suviśuddhajñānakusumāvabhāso nāma tathāgata ārāgitaḥ| tasyānantaraṁ ratnārciḥparvataśrītejorājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ vipulaguṇajyotiḥprabho nāma tathāgata ārāgitaḥ| tasyānantaraṁ samādhimervabhyudgatajñāno nāma tathāgata ārāgitaḥ| tasyānantaraṁ ratnacandradhvajo nāma tathāgata ārāgitaḥ| tasyānantaramarcirmaṇḍalagātro nāma tathāgata ārāgitaḥ| tasyānantaraṁ ratnāgraprabhatejo nāma tathāgata ārāgitaḥ| tasyānantaraṁ samantajñānacaryāvilambo nāma tathāgata ārāgitaḥ| tasyānantaraṁ arciḥsamudramukhavegapradīpo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmavimānanirghoṣarājo nāma tathāgata ārāgitaḥ| tasyānantaramasadṛśaguṇakīrtidhvajo nāma tathāgata ārāgitaḥ| tasyānantaraṁ pralambabāhurnāma tathāgata ārāgitaḥ| tasyānantaraṁ pūrvapraṇidhinirmāṇacandro nāma tathāgata ārāgitaḥ| tasyānantaramākāśajñānārthapradīpo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmodgatanabheśvaro nāma tathāgata ārāgitaḥ| tasyānantaraṁ vairocanaśrīgarbharājo nāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmanārāyaṇaketurnāma tathāgata ārāgitaḥ| tasyānantaraṁ jñānaketurnāma tathāgata ārāgitaḥ| tasyānantaraṁ dharmasāgarapadmo nāma tathāgata ārāgitaḥ| iti hi kulaputra etāṁstathāgatān pramukhān kṛtvā tasyāṁ lokadhātau ṣaṣṭibuddhakoṭīniyutaśatasahasrāṇyutpannāni abhūvan, yānyasmābhirārāgitāni satkṛtāni gurukṛtāni mānitāni pūjitāni cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ||
teṣāṁ khalu kulaputra ṣaṣṭerbuddhakoṭīniyutaśatasahasrāṇāṁ sarvapaścimo vipuladharmādhimuktisaṁbhavatejo nāma tathāgata utpanno'bhūt| tasya bhagavato nagare praviṣṭasya mayā rājabhāryābhūtayā sārdhaṁ svāminā sarvākārapūjāmukhaṁ prayuktayā tathāgatapūjayā pūjāṁ kṛtvā sarvatathāgatotpattisaṁbhavapradīpo nāma tathāgatadharmaparyāyastasya bhagavato'ntikāt śrutaḥ, yasya sahaśravaṇānmayā jñānacakṣuḥ pratilabdham| eṣa ca sarvabodhisattvasamādhinayasāgaravyavalokanaviṣayo bodhisattvavimokṣaḥ pratilabdhaḥ||
sā khalvahaṁ kulaputra etaṁ vimokṣaṁ bhāvayamānā buddhakṣetraśataparamāṇurajaḥsamān kalpānāgatān bodhisattvena sārdhaṁ bodhisattvacaryāṁ caramāṇā| teṣu ca me buddhakṣetraparamāṇurajaḥsameṣu kalpeṣu anantamadhyāstathāgatā ārāgitāḥ| kvacit kalpe kalpastho'pi ekatathāgata ārāgitaḥ| kvacit kalpe dvau tathāgatāvārāgitau| kvacit kalpe yāvadanabhilāpyāstathāgatā ārāgitāḥ| kvacit kalpe buddhakṣetraparamāṇurajaḥsamāstathāgatā ārāgitāḥ| na ca me jātu bodhisattvasya kāyo jñātaḥ-kiṁpramāṇaḥ kīdṛksaṁsthānaḥ kīdṛgvarṇaḥ| na kāyakarma jñātaṁ na vākkarma na manaskarma jñātaṁ na jñānadarśanaṁ na jñānagocaraṁ na jñānasamādhiviṣayo jñātaḥ| ye khalu punaḥ kulaputra sattvā bodhisattvaṁ bodhisattvacārikāṁ carantaṁ dṛṣṭvā bodhisattvasyāntike'nunayacittamutpādayāmāsuḥ, nānāsaṁketairnānāsaṁvāsaiśca prasādaṁ janayāmāsuḥ, sarve te bodhisattvena laukikalokottarairvividhairupāyaiḥ saṁgṛhītā bodhisattvasya parivārā bhavanti sma| te bodhisattvasya bodhisattvacaryāṁ carataḥ parivārasaṁvāse na avaivartikā bhavanti sma anuttarāyāṁ samyaksaṁbodhau||
sāhaṁ kulaputra vipuladharmādhimuktisaṁbhavatejastathāgatasya sahadarśanādimaṁ sarvabodhisattvasamādhisāgaravyavalokanaviṣayaṁ bodhisattvavimokṣaṁ pratilabhya bodhisattvena sārdhaṁ buddhakṣetraśataparamāṇurajaḥsamān kalpānāgatā etaṁ vimokṣaṁ saṁbhāvayamānā| ye ca teṣu buddhakṣetraparamāṇurajaḥ-sameṣu kalpeṣu tathāgatā utpannāḥ, sarve te mayā tathāgatā ārāgitāḥ pūjitā upasthitāḥ| sarveṣāṁ ca me teṣāṁ tathāgatānāṁ dharmadeśanā śrutā, śrutvā udgṛhītā saṁdhāritā| sarveṣāṁ ca mayā teṣāṁ buddhānāṁ bhagavatāmantikādeṣa vimokṣaḥ pratilabdho nānānayairvā nānāsūtrāntanayanirghoṣairnānāvimokṣaśarīrairnānāvimokṣadvārairnānāvimokṣavicārairnānādhvajapraveśaiḥ nānābuddhakṣetrasāgarāvatāraiḥ nānābuddhadarśanasamudravijñaptibhiḥ nānātathāgataparṣanmaṇḍalāvatāraiḥ nānābodhisattvapraṇidhānasāgaranayapathaiḥ nānābodhisattvacaryāprasaraiḥ nānābodhisattvacaryābhinirhāraiḥ nānābodhisattvaprasaraiḥ| na ca bodhisattvasya samantabhadravimokṣanayamavatarāmi| tatkasya hetoḥ? ākāśatalapraveśāpramāṇā hi kulaputra samantabhadrāṇāṁ bodhisattvānāṁ vimokṣanayāḥ sarvasattvasaṁjñāgatatalāpramāṇāḥ tryadhvaparivartasāgaratalāpramāṇā diksamudratalāpramāṇā dharmadhātunayasāgaratalāpramāṇāḥ| tathāgataviṣayasamaśarīrā hi kulaputra samantabhadrāṇāṁ bodhisattvānāṁ vimokṣanayāḥ||
sā ahaṁ kulaputra buddhakṣetraparmāṇurajaḥsamān kalpān bodhisattvaśarīraṁ prekṣamāṇā atṛptaiva darśanena| tadyathāpi nāma kulaputra ekāntarāgacaritayoḥ strīpuruṣayoranyonyasamāgame saṁketakṛtayorapramāṇā ayoniśomanasikāraprabhavāḥ śubhasaṁjñāvitarkasaṁmohasaṁbhavāścittotpādā utpadyante, evameva kulaputra mama bodhisattvasya śarīraṁ prekṣamāṇāyā ekaikasmādromavivarādanantamadhyāpramāṇanirdeśā lokadhātuvaṁśaprasarā nānāpratiṣṭhānā nānāsaṁdhivyūhā nānāsaṁsthānā nānāparvatavyūhā nānāpṛthivītalavyūhanirdeśā nānāgaganameghasaṁchannālaṁkārā nānākalpanāmasaṁkhyānirdeśā nānābuddhotpādatathāgatavaṁśaprabhavā nānābodhimaṇḍālaṁkārā nānātathāgatadharmacakrapravartanavikurvitā nānātathāgataparṣanmaṇḍalavyūhā nānāsūtrāntanayanirdeśanirghoṣā nānāyānanayanirhāraprabhavā nānāpariśuddhaprabhālokāvabhāsā adṛṣṭapūrvanimittāḥ praticittakṣaṇaṁ cakṣuṣa ābhāsamāgacchanti| ekaikasmādromavivarādanantamadhyā buddhasamudrāścakṣuṣa ābhāsamāgacchanti| nānābodhimaṇḍālaṁkārā nānādharmacakrapravartanavikurvitā nānāsūtrāntanirghoṣavikurvitāḥ apratisrabdhayogena praticittakṣaṇaṁ cakṣuṣa ābhāsamāgacchanti| ekaikasmādromavivarādanantamadhyāḥ sattvasamudrā nānābhavanārāmaparvatavimānanadīsamudranilayā nānārūpakāyā nānāparibhogaviṣayā nānācārayogacāraprayogā nānendriyapariniṣpattisaṁsthānāḥ praticittakṣaṇaṁ cakṣuṣa ābhāsamāgacchanti| ekaikasmādromavivarādanantamadhyāstryadhvasāgarapraveśanayā avabhāsamāgacchanti| anantamadhyā bodhisattvapraṇidhānasamudrā viśudhyante| anantamadhyā bodhisattvabhūmicaryāvimātratāsamudrā ābhāsamāgacchanti| anantamadhyā bodhisattvapāramitānayasāgarapariśuddhayo'vabhāsamāgacchanti| anantamadhyā bodhisattvapūrvayogasamudrā ābhāsamāgacchanti| anantamadhyā buddhakṣetrapariśodhananayasamudrā ābhāsamāgacchanti| anantamadhyā bodhisattvamahāmaitrīnayasamudrāḥ sarvasattvamahāmaitrīnayasamudrāḥ sarvasattvaparipākavinayaparākramaprayogasāgarā avakrāmanti| anantamadhyā bodhisattvamahākaruṇāmeghanayasāgarāḥ saṁbhavanti| anantamadhyā bodhisattvamahāprītivegasāgarā vivardhante| praticittakṣaṇamanantamadhyāḥ sarvasattvasaṁgrahaprayogasāgarā niṣpadyante||
sā ahaṁ kulaputra teṣu buddhakṣetraśataparamāṇurajaḥsameṣu kalpeṣu bodhisattvasya ekaikasmādromavivarātpraticittakṣaṇamanantamadhyān dharmanayasāgarānavataramāṇā paryantaṁ nādhigacchāmi| na ca avatīrṇapūrvamavatarāmi| na pratilabdhapūrvaṁ pratilabhe yāvadantaḥpuramadhyagatasyāpyahaṁ kulaputra sarvārthasiddhasya strīgaṇaparivṛtasya nānāvimokṣanayasāgarāvatāraiḥ| ekaikasmādromavivarādanantamadhyāṁstryadhvanayasāgarānavatārāmi dharmadhātvavatāranayasamudrāvatāreṇa||
etamahaṁ kulaputra sarvabodhisattvasamādhisāgaravyavalokanaviṣayaṁ bodhisattvavimokṣaṁ prajānāmi, samāpadye| kiṁ mayā śakyaṁ bodhisattvānāmanantamadhyopāyanayasāgaraprasṛtānāṁ sarvasattvasamasadṛśasaṁsthānasaṁsthitakāyavijñaptisaṁdarśakānāṁ sarvajagadāśayānukūlacaryāsaṁdarśakānām anantamadhyavarṇanirmitameghasamudrasarvaromamukhapramuñcakānāṁ sarvaśarīradharmatāsvabhāvaprakṛtipariśuddhānāmākāśalakṣaṇajagatprakṛtyavabodhanirvikalpānāṁ sarvatrānugatabuddhiviniścayatathāgatasamavikurvitaparamāṇām anantamadhyavimokṣaviṣayavikurvitaniryātānāṁ vipuladharmadhātucittotpādapraveśavihāravaśavartināṁ samantamukhasarvadharmabhūmivimokṣasāgaravikrīḍitānāṁ caryāṁ jñātuṁ guṇān vā vaktum, nikhilān vā guṇanidhīn saṁdarśayitum||
gaccha kulaputra, ihaiva bhagavato vairocanasya pādamūle vividharatnavyūhamahāmaṇirājapadmagarbhāsananiṣaṇṇā bodhisattvajanetrī māyā nāma devī| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvā bodhisattvacaryāṁ caranto'nupaliptā bhavanti sarvalokadharmamalaiḥ| apratiprasrabdhā bhavanti tathāgatapūjāprayogeṣu| avaivartikā bhavanti sarvabodhisattvakarmāntebhyaḥ| sarvāvaraṇavigatā bhavanti bodhisattvavimokṣāvatāreṣu| aparapratyayā bhavanti sarvabodhisattvavihāreṣu| saṁmukhībhāvagatā bhavanti sarvatathāgatānām| na vivartante sarvasattvasaṁgrahaprayogebhyaḥ, na nivartante'parāntakoṭīgatakalpasarvabodhisattvacaryāsaṁvāsebhyaḥ| na pratyudāvartante mahāyānapraṇidhānāt| na saṁsīdanti jagatkuśalamūlasaṁdhāraṇavivardhanatayā||
atha khalu gopā śākyakanyā etameva vimokṣamukhanayaṁ saṁdarśayantī buddhādhiṣṭhānena tasyāṁ velāyāmimā gāthā abhāṣata—
saṁbodhicaryācaraṇaprayuktaṁ
paśyanti sattvāḥ khalu ye'grasattvam|
prasannacittāḥ pratighātino vā
vrajanti te saṁgrahamasya sarve||90||
yāvanti hi kṣetraśate rajāṁsi
smarāmi kalpāniha tāvato'ham|
meruprabhābhūdvaralokadhātu-
stataḥ paraṁ vyūhasanāmni kalpe||91||
ṣaḍviṁśatiḥ koṭyayutāni tasmin
sahasrasaṁkhyā hyabhavanmunīnām|
teṣāmabhūdyaścaramo munīndro
dharmadhvajo nāma jagatpradīpaḥ||92||
śrītejanāmā nṛpatistadānīṁ
tasmin munīndre parinirvṛte'tha|
jambudhvaje'sminnihatāricakraḥ
so'vyāhatājñaḥ parameśvaro'bhūt||93||
śūrāṇi vīrāṇyatha rūpavanti
pañcābhavan putraśatāni tasya|
sarvāṅgasaṁpūrṇaviśuddhakāyā-
nyanuttamaśrīpratimaṇḍitāni||94||
rājā saputraḥ sugate prasannaḥ
pūjāmakārṣīdvipulāṁ jinasya|
nityaṁ ca saddharmaparigraho'sau
dharmābhiyukto'bhavadaprakampyaḥ||95||
suraśmināmā ca nṛpasya tasya
viśuddhasattvo'yamabhūtkumāraḥ|
sudarśanīyaśca manojñarūpaḥ
triṁśadvarālaṁkṛtalakṣaṇāṅgaḥ||96||
rājyaṁ parityajya nṛṇāṁ sa pañca-
koṭīvṛtaḥ pravrajitastadānīm|
sa pravrajitvā dṛḍhavīryayuktaḥ
saṁdhārayāmāsa jinasya dharmam||97||
drumāvatī nāma purī vṛtābhūt
koṭīsahasrairnagarottamānām|
āsīdvanaṁ tatra vicitraśākhaṁ
praśāntanirghoṣamanuttaraśriyam||98||
yataḥ suraśmirvijahāra tasmin
viśārado dhīpratibhānaśuddhaḥ|
sa dyotayāmāsa jinasya dharmaṁ
saṁkliṣṭasattvaughaviśodhanāya||99||
piṇḍāya dhīmān sa puraṁ viveśa
prāsādikeryāpathaśāntaveṣaḥ|
anutkṣiptacakṣuḥ smṛtimān prajānan
gambhīraceṣṭaḥ sthiradhīragāmī||100||
nandīdhvajo'bhūtpravaraḥ purāṇāṁ
śreṣṭhī tadānīṁ suvighuṣṭakīrtiḥ|
tasyāhamāsaṁ duhitā manāpā
bhānuprabhā nāma sucārurūpā||101||
dvāre'tha tasyottaramandirasya
dṛṣṭo mayābhūtsagaṇaḥ suraśmiḥ|
prāsādiko lakṣaṇacitritāṅgaḥ
tatrābhavanme sumahān prasādaḥ||102||
yadā gṛhadvāragato mamābhūt
pātre pradatto'sya maṇistadā me|
muktvā ca sarvābharaṇāni maitra-
cittānunītāhamadāttadāsmai||103||
sarāgacittena vidhāya pūjāṁ
suraśmiketoḥ sugatātmajasya|
ardhatṛtīyāni śatāni nāgāṁ
kalpottamāyāṁ khalu jātvapāyān||104||
deveṣu devendrakuleṣu jātā
narendraputrī manujeṣu cāham|
anantavarṇena samucchrayeṇa
sarvatra cādātsahadarśanaṁ me||105||
ardhatṛtīyeṣu gateṣu kalpa-
śateṣu jātāsmyabhayaṁkarāṇām|
sudarśanāyā gaṇikottamāyāḥ
saṁcālitākhyā duhitā tadānīm||106||
dṛṣṭvātha tejodhipatiṁ kumāraṁ
pūjāmakārṣaṁ muditāhamasya|
ātmānamasyaiva nivedayitvā
bhūtāsmi vaśyā khalu tasya bhāryā||107||
saṁpūjitastena mayā sahābhūt
sa sūryagātrapravaro maharṣiḥ|
prasannayā caiva tamīkṣya buddha-
mutpāditaṁ me varabodhicittam||108||
pūrṇā jinānāṁ khalu ṣaṣṭikoṭya-
statraiva kalpe susamutthitānām|
babhūva teṣāṁ caramo jinānāṁ
buddhastadānīmadhimuktitejāḥ||109||
tasmin viśuddhaṁ mama dharmacakṣu-
rdharmasvabhāvaśca mayāvabuddhaḥ|
ayoniśo'tyantavikalpa śāntā
labdhāvabhāsāsmyabhavaṁ tato'rvāk||110||
samādhibhūmiṁ ca vilokayāmi
tataḥprabhṛtyeva jinaurasānām|
kṣetrārṇavānekamanaḥkṣaṇena
cintāvyatītāṁśca diśāmi dikṣu||111||
nānāviśuddhāni ca sarvadikṣu
kṣetrāṇi paśyāmyamitādbhutāni|
dṛṣṭvā manasteṣu na sajjate me
kliṣṭeṣu naiva pratihanyate ca||112||
kṣetreṣu teṣveva ca bodhimaṇḍe
paśyāmi buddhān nikhileṣvaśeṣān|
prabhāsamudrānamitāṁśca teṣāṁ
ekena cittena vilokayāmi||113||
tathaiva teṣāṁ ca parṣatsamudrāṁ-
ścittakṣaṇenāvatarāmyasaṅgān|
teṣāṁ samādhīnakhilānavaimi
sarvān vimokṣānapi cāprameyān||114||
caryāṁ ca teṣāṁ vipulāṁ dharemi
bhūmīnayāṁścāvatarāmyaśeṣān|
praṇidhyasaṁkhyeyamahāsamudrān
pratikṣaṇaṁ cāvatarāmyanantān||115||
saṁprekṣatī satpuruṣasya kāyaṁ
kalpānanantāṁścaratī ca caryām|
ekaikaromno'sya vikurvitānāṁ
naiveha paryantamupaimi jātu||116||
saṁkhyāvyatītānapi caiva romni
kṣetrodadhīnapyavalokayāmi|
samārutaskandhamahājalaughā-
nagniprapūrṇān pṛthivīśarīrān||117||
nānāpratiṣṭhānavikalparūpān
vicitrasaṁsthānanayapraveśān|
nānāvidhān dhātuśarīrabhedai-
ranantamadhyākṛtavigrahāṁśca||118||
kṣetrodadhiṣvamiteṣvalāpyān
dhātūn pṛthag yānavalokayāmi|
dharmābhidhānairjanatāṁ vinītāṁ
teṣveva paśyāmi jinān prayuktān||119||
na kāyakarmāsya mayāvabuddhaṁ
na vāgna cittaṁ na tayośca karma|
ṛddhirna naivāsya pṛthagvikurvā
kalpāṁścarantyā vipulāṁ sucaryām||120||
atha khalu sudhanaḥ śreṣṭhidārako gopāyāḥ śākyakanyāyāḥ pādau śirasābhivandya gopāṁ śākyakanyāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya gopāyāḥ śākyakanyāyā antikāt prakrāntaḥ||41||
44 māyā|
atha khalu sudhanasya śreṣṭhidārakasya māyāyā devyāḥ sakāśaṁ gamanābhimukhasya buddhagocaravicārajñānapratipannasya etadabhavat-kenopāyena mayā śakyaṁ sarvalokoccalitaṣaḍāyatanānāmapratiṣṭhitānāṁ kalyāṇamitrāṇāṁ sarvasaṅgasamatikrāntakāyānāmasaṅgagatigāminīpratipadāpratipannānāṁ dharmakāyasuviśuddhānāṁ kāyakarmamāyāsunirmitaśarīrāṇāṁ jñānamāyāgatalokavicārāṇāṁ praṇidhirūpakāyānāṁ buddhādhiṣṭhānamanomayaśarīrāṇāmanutpannāniruddhakāyānāmasatyāmṛṣakāyānāmasaṁkrāntavinaṣṭakāyā-
nāmasaṁbhavāvibhavakāyānām alakṣaṇaikalakṣaṇakāyānām| advayasaṁṅgavinirmuktakāyānām, anālayanilayakāyānām, anakṣatakāyānāṁ pratibhāsasamanirvikalpakāyānāṁ svapnasamavicārakāyānām, ādarśamaṇḍalasamasadṛśākrāntakāyānāṁ diksamapraśāntapratiṣṭhakāyānāṁ sarvadikspharaṇanirmāṇakāyānāṁ tryadhvāsaṁbhinnakāyānāmaśarīracittanirvikalpakāyānāṁ sarvalokacakṣuṣpathasamatikrāntakāyānāṁ samantabhadracakṣuḥprasaravijñeyavinayakāyānām asaṅgagaganagocarāṇāṁ kalyāṇamitrāṇāṁ darśanamārāgayituṁ saṁmukhībhāvatāmanuprāptuṁ samavadhānaṁ cāptuṁ nimittaṁ codgrahītuṁ ghoṣamaṇḍalaṁ vā vijñātuṁ mantravyavacārān vā ājñātumanuśāsanīṁ codgrahītum||
tamevaṁ cintāmanasikāraprayuktaṁ ratnanetrā nāma nagaradevatā gaganadevatāgaṇaparivṛtā gaganatalagatamātmānamupadarśya nānāvibhūṣaṇavibhūṣitaśarīrā anekākāravarṇadivyakusumapuṭaparigṛhītā saṁmukhamabhyavakīramāṇā sudhanaṁ śreṣṭhidārakametadavocat-cittanagaraparipālanaprayuktena te kulaputra bhavitavyaṁ sarvasaṁsāraviṣayaratyasaṁvasanatayā| cittanagarālaṁkāraprayuktena te kulaputra bhavitavyaṁ daśatathāgatabalādhyānalambanatayā| cittanagarapariśodhanaprayuktena te kulaputra bhavitavyamīrṣyāmātsaryaśāṭhyāpanayanatayā| cittanagarasaṁtāpapraśamābhiyuktena te kulaputra bhavitavyaṁ sarvadharmanidhyaptyā| cittanagaravivardhanābhiyuktena te kulaputra bhavitavyaṁ sarvajñatāsaṁbhāramahāvīryavegavivardhanatayā| cittanagarabhavanakośavyūhārakṣāprayuktena te kulaputra bhavitavyaṁ sarvasamādhisamāpattidhyānavimokṣavipuladharmavinayamānavihāravaśavartitayā| cittanagarāvabhāsaprayuktena te kulaputra bhavitavyaṁ sarvatathāgataparṣanmaṇḍalasamudayasamantabhūmiprajñāpāramitāpratilambhapratīcchanatayā| cittanagaropastambhaprayuktena te kulaputra bhavitavyaṁ sarvatathāgatasaṁbhavopāyamārgasvacittanagarasamavasaraṇatayā| cittanagaradṛḍhaprākārābhinirhāraprayuktena te kulaputra bhavitavyaṁ samantabhadrabodhisattvacaryāpraṇidhānābhinirhāracittaviśuddhaye| cittanagaraduryodhanadurāsadatābhinirhāraprayuktena te kulaputra bhavitavyaṁ sarvakleśamārakāyikapāpamitramāracakrānavamṛdyatayā| cittanagarāvabhāsanaprayuktena te kulaputra bhavitavyaṁ sarvasattvatathāgatajñānāvabhāsapratipadyamānatayā| cittanagarābhiniṣyandanaprayuktena te kulaputra bhavitavyaṁ sarvatathāgatadharmameghasaṁpratīcchanatayā| cittanagaropastambhanaprayuktena te kulaputra bhavitavyaṁ sarvatathāgatapuṇyasamudrasvacittāśayasaṁpratīcchanatayā|
cittanagarapravistaraṇaprayuktena te kulaputra bhavitavyaṁ mahāmaitrīsarvajagatpharaṇatayā| cittanagarasaṁpraticchādanaprayuktena te kulaputra bhavitavyaṁ vipuladharmacchatrasarvākuśaladharmapratipakṣābhinirharaṇatayā| cittanagarapratisyandanaprayuktena te kulaputra bhavitavyaṁ vipulamahākaruṇāsarvajagadanukampanatayā| cittanagaradvāravivaraṇaprayuktena te kulaputra bhavitavyamādhyātmikavāhyavastusarvajagatsaṁprāpaṇatayā| cittanagaraviśodhanaprayuktena te kulaputra bhavitavyaṁ sarvasaṁsāraviṣayaratiparāṅbhukhatayā| cittanagaradṛḍhasthāmābhinirhāraprayuktena te kulaputra bhavitavyaṁ sarvākuśaladharmasvasaṁtatyasaṁbhavanatayā| cittanagaravīryaprayuktena te kulaputra bhavitavyaṁ sarvajñatāsaṁbhārasamārjanavīryābhinirvartanatayā| cittanagaraprabhāsanaprayuktena te kulaputra bhavitavyaṁ sarvatryadhvatathāgatamaṇḍalasmṛtyavabhāsanatayā| cittanagaravicayavidhijñena te kulaputra sarvatathāgatadharmacakrasūtrāntavividhadharmadvārapravicayaśrutābhijñatayā| cittanagaraniyāmavidhijñena te kulaputra bhavitavyaṁ sarvajagadabhimukhasarvajñatādvāramārgavividhasaṁdarśanatayā| cittanagarādhiṣṭhānavidhijñena te kulaputra bhavitavyaṁ sarvatryadhvatathāgatapraṇidhānanirhāraviśuddhaye| cittanagarasaṁbhārabalavivardhanavidhijñena te kulaputra bhavitavyaṁ sarvadharmadhātuvipulapuṇyajñānasaṁbhāravivardhanatayā| cittanagarasamantaprabhāsapramuñcanavidhijñena te kulaputra bhavitavyaṁ sarvasattvacittāśayendriyādhimuktisaṁkleśavyavadānajñānābhijñatayā| cittanagaravaśavartanavidhijñena te kulaputra bhavitavyaṁ sarvadharmadhātunayasamavasaraṇatayā| cittanagaraprabhāsvarābhiyuktena te kulaputra bhavitavyaṁ sarvatathāgatasmṛtyavabhāsanatayā| cittanagarasvabhāvaparijñābhiyuktena te kulaputra bhavitavyamaśarīrasarvadharmanayapratividhyanatayā| cittanagaramāyopamapratyavekṣaṇābhiyuktena te kulaputra bhavitavyaṁ sarvajñatādharmanagaragamanatayā| evaṁ cittanagarapariśuddhyabhiyuktena te kulaputra bodhisattvena śakyaṁ sarvakuśalasamārjanamanuprāptum| tatkasya hetoḥ? tathā hi bodhisattvasya evaṁ cittanagarapariśuddhasya sarvāvaraṇāni purato na saṁtiṣṭhante buddhadarśanāvaraṇaṁ vā dharmaśravaṇāvaraṇaṁ vā tathāgatapūjopasthānāvaraṇaṁ vā sattvasaṁgrahaprayogāvaraṇaṁ vā buddhakṣetrapariśuddhyāvaraṇaṁ vā| sarvāvaraṇavigatena hi kulaputra cittādhyāśayena kalyāṇamitraparyeṣṭyabhiyuktasya bodhisattvasya alpakṛcchreṇa kalyāṇamitrāṇyābhāsamāgacchanti| kalyāṇamitrādhīnā ca kulaputra bodhisattvānāṁ sarvajñatā||
tatra dharmapadmaśrīkuśalā śarīrakāyikadevatā hrīśrīmañjariprabhāvā aparimāṇadevatāgaṇaparivṛtā māyāyā devyā varṇamudīrayamāṇā bodhimaṇḍānniṣkramya sudhanasya śreṣṭhidārakasyābhimukhaṁ gaganatale sthitvā svakasvakebhyo'nekaratnavarṇāni raśmijālāni anekagandhadhūpavimalārcirvarṇāni cittāśayaprasādanavarṇāni cittaprītivegavivardhanavarṇāni kāyaparidāhaprahlādanavarṇāni kāyapariśuddhisaṁdarśanavarṇāni asaṅgakāyavikramasaṁbhavaviṣayāṇi raśmijālāni prāmuñcat| tāni vipulāni kṣetrāṇyavabhāsya sudhanasya śreṣṭhidārakasya sarvatrānugataṁ samantābhimukhaṁ sarvatathāgatakāyaṁ saṁdarśayitvā sarvāvantaṁ lokaṁ pradakṣiṇīkṛtya sudhanasya śreṣṭhidārakasya mūrdhasaṁdhau nipatanti sma| tāni mūrdhānamupādāya sarvaromakūpeṣvanupraviśya anuprasaranti sma| samanantaraspṛṣṭaśca sudhanaḥ śreṣṭhidārakastābhirdevatāraśmibhiḥ, atha tāvadeva virajaḥprabhāsaṁ nāma cakṣuḥ pratilebhe, yat sarvatamondhakāreṇa sārdhaṁ na saṁvasati| vitimiraṁ ca nāma cakṣuḥ pratilebhe, yena sattvasvabhāvamavatarati| virajaḥpatiṁ ca nāma cakṣuḥ pratilebhe, yena ca sarvadharmasvabhāvamaṇḍalaṁ vyavalokayati| viśuddhagatiṁ ca nāma cakṣuḥ pratilebhe, yena sarvakṣetraprakṛtiṁ vyavalokayati| vairocanaprabhaṁ ca nāma cakṣuḥ pratilebhe, yena tathāgatadharmaśarīraṁ vyavalokayati| viśuddhagatiṁ ca nāma cakṣuḥ pratilebhe, yenācintyāṁ tathāgatarūpakāyapariniṣpattiṁ vyavalokayati| samantaprabhaṁ ca nāma cakṣuḥ pratilebhe, yenācintyāṁ tathāgatarūpakāyapariniṣpattibhaktiṁ vyavalokayati| asaṅgaprabhaṁ ca nāma cakṣuḥ pratilebhe, yena sarvakṣetrasāgaraprasaralokadhātusaṁbhavavibhaktiṁ vyavalokayati| samantāvabhāsaṁ ca nāma cakṣuḥ pratilebhe, yena sarvatathāgatadharmeṣu sūtrāntanayanirhāradiśaṁ vyavalokayati| samantaviṣayaṁ ca nāma cakṣuḥ pratilebhe, yenānantamadhyabuddhavikurvitasattvavinayādhiṣṭhānaṁ vyavalokayati| samantadarśaṁ ca nāma cakṣuḥ pratilebhe, yena sarvakṣetrasamutpattiprasṛtaṁ buddhotpādaṁ vyavalokayati||
atha khalu sunetro nāma rākṣasendro bodhisattvasaṁgītiprāsādadvārapālo daśānāṁ rākṣasasahasrāṇāṁ pramukhaḥ sabhāryaḥ saputraḥ sasvajanaparivāraḥ sudhanaṁ śreṣṭhidārakaṁ nānāvarṇamanojñagandhaiḥ kusumairabhyavakīrya evamāha-daśabhiḥ kulaputra dharmaiḥ samanvāgato bodhisattva āsanno bhavati sarvakalyāṇamitrāṇām| katamairdaśabhiḥ? yaduta māyāśāṭhyāpagatena supariśuddhenāśayena, sarvajagatparigrahāsaṁbhinnayā mahākaruṇayā, sarvasattvaniḥsattvasvabhāvanidhyaptyā pratyavekṣayā, sarvajñatāgamanāvaivartyenādhyāśayabalena, tathāgatamaṇḍalābhimukhenādhimuktibalena, sarvadharmasvabhāvavimalaviśuddhena cakṣuṣā, sarvasattvamaṇḍalāsaṁbhinnayā mahāmaitryā, sarvāvaraṇavikiraṇena jñānālokena, sarvasaṁsāraduḥkhapratipakṣacchatrabhūtena mahādharmameghena, sarvadharmadhātuśrotrasamantaprasṛtena kalyāṇamitragamanābhimukhena jñānacakṣuṣā| ebhiḥ kulaputra daśabhirdharmaiḥ samanvāgato bodhisattva āsanno bhavati sarvakalyāṇamitrāṇām| daśabhiśca samādhinidhyaptimukhairvyavalokayan bodhisattvaḥ saṁmukhībhāvaṁ pratilabhate sarvakalyāṇamitrāṇām| katamairdaśabhiḥ? yaduta dharmagaganavirajovicāramaṇḍalena ca samādhinidhyaptimukhena, sarvadiksamudrābhimukhacakṣuṣā ca samādhinidhyaptimukhena, sarvārambaṇāvikalpāvicāreṇa ca samādhinidhyaptimukhena, sarvadiktathāgatameghasaṁbhavena ca samādhinidhyaptimukhena, sarvajñajñānapuṇyasamudropacayagarbheṇa ca samādhinidhyaptimukhena, sarvacittotpādāvirahitakalyāṇamitrasaṁbhavāsannena ca samādhinidhyaptimukhena, sarvatathāgataguṇakalyāṇamitrasukhasaṁbhavena ca samādhinidhyaptimukhena, sarvakalyāṇamitrātyantāvipravāsena ca samādhinidhyaptimukhena, sarvakalyāṇamitrasamatāsadāsamantopasaṁkramaṇaprayogena ca samādhinidhyaptimukhena, sarvakalyāṇamitropāyacariteṣvaklāntaprayogena ca samādhinidhyaptimukhena| ebhiḥ kulaputra daśabhiḥ samādhinidhyaptimukhaiḥ samanvāgato bodhisattvaḥ saṁmukhībhāvaṁ pratilabhate sarvakalyāṇamitrāṇām| sarvatathāgatadharmacakrakalyāṇamitramukhanirghoṣaṁ ca nāma samādhivimokṣaṁ pratilabhate, yatra pratipadyamāno bodhisattvo'saṁbhinnāṁ sarvabuddhasamatāmavatarati, asaṁbhinnāni ca sarvatrānugatāni kalyāṇamitrāṇi pratilabhate||
evamukte sunetreṇa rākṣasendreṇa sudhanaḥ śreṣṭhidārako gaganatalamavalokya evamāha-sādhu sādhu ārya, anukampako'smākamanugrahapravṛttaḥ kalyāṇamitrāṇāṁ darśayitā| tatsādhvamasmākaṁ samyagupāyamukhamupadiśan kathaṁ parikramāti? katamāṁ diśamabhimukhaṁ nirjavāmi? kasminnadhiṣṭhāne parimārgayāmi? katamadārambaṇamupanidhyāyāmi kalyāṇamitradarśanāya? āha-tena hi kulaputra samantadikpraṇipatitena śarīreṇa sarvārambaṇena kalyāṇamitrasmṛtyupanibaddhenāśayena samantanirjavena samādhyanugamena svapnopamena cittajavena pratibhāsopamena manaḥśarīravicāragamanena kalyāṇamitrasakāśamupasaṁkramitavyam||
atha khalu sudhanaḥ śreṣṭhidārako yathānuśiṣṭaḥ sunetreṇa rākṣasendreṇa pratipadyamāno'drākṣītpurato dharaṇitalānmahāratnapadmasamudgataṁ sarvavajraśarīradaṇḍaṁ sarvajagatsāgaramaṇirājagarbhaṁ sarvamaṇirājapatrapaṅktivairocanamaṇirājakarkaṭikāṁ sarvaratnavarṇagandhamaṇirājakesaramasaṁkhyeyaratnajālasaṁchāditam| tasyāṁ ca mahāratnarājapadmakarkaṭikāyāṁ dharmadhātudiksamavasaraṇagarbhaṁ nāma kūṭāgāramapaśyaccitraṁ darśanīyaṁ vajravairocanadharaṇitalasaṁsthānaṁ sarvamaṇirājamayaparipūrṇastambhasahasropaśobhitaṁ sarvaratnasaṁghaṭṭitāyāmaṁ jāmbūnadavimalakanakadivyavinyastapaṭṭamasaṁkhyeyanānāmuktāhārajālopanibaddhaṁ maṇiratnarājavicitrabhaktivinyāsaṁ jambūdhvajamaṇiratnasamantavyūhamasaṁkhyeyaratnavedikāparivṛtaṁ samantadigmaṇirājasopānasuvibhaktam| tasya kūṭāgārasya madhye cintārājamaṇiratnapadmagarbhamāsanamadrākṣīt sarvalokendrasaṁsthānamaṇivigrahabimbapratiṣṭhitaṁ sarvamaṇiratnavigrahavarṇamindradhvajapradyotasaṁsthānaṁ vajramaṇicakrabhūmitalapratiṣṭhitaṁ nānāmaṇirājapaṅktivyūhamanekaratnavedikāparivṛtaṁ jyotirdhvajamaṇirājasupratyarpitaṁ nānāratnavyūhopaśobhitaṁ divyātikrāntamaṇirājavastrasuprajñaptamanekavarṇavicitravastraratnasusaṁskṛtaṁ sarvaratnavastravitānavitatagaganālaṁkāraṁ sarvaratnajālasaṁchāditaṁ samantadiksuvibhaktavajradhvajanirghoṣaṁ sarvaratnapaṭṭadhvajasusamīritavidyotitaṁ sarvagandhamaṇirājadhvajavinyastasamatālaṁkāraṁ sarvapuṣpadhūpavicitrakusumaughasaṁpravarṣaṇaṁ sarvaratnakiṅkiṇīdhvajasusamīritaśravaṇamanaḥsukhamadhuranirghoṣaṁ nānāratnabhavanamukhadvāraprayuktaṁ nānāratnamaṇivigrahamukhānekavarṇagandhodakapravṛddhavairocanamaṇirājavigrahagajendramukhapadmajālaprayuktaṁ nānāvajrasiṁhamukhānantavarṇadhūpameghaprayuktaṁ brahmasaṁsthānavairocanamaṇirājamukhamahāmaitrīnayabrahmaghoṣanirnādapramuktaṁ nānāratnarajatamukhaśuklapakṣoddyotanamadhuranirnādarutavarṇaṁ tryadhvabuddhanāmakanakaghaṇṭāmālāmadhurarutapramuktanirghoṣaṁ sarvabuddhadharmacakramahāmaṇirājaghaṇṭāmālāmanojñarutaravaṇaṁ sarvabodhisattvapraṇidhinānāvajraghaṇṭāniścaritanirghoṣaṁ candradhvajamaṇirājapaṅktisarvabuddhapratibhāsanicitanāmanirnādavijñapanaṁ śuddhagarbhamaṇirājapaṅkti sarvatryadhvatathāgatajanmaparaṁparāpratibhāsavijñapanamādityagarbhamaṇirājapaṅkti sarvavikurvitapratipattyākāśadhātuparamadaśadiksarvabuddhakṣetravidhipatharaśmisaṁdarśanam avabhāsadhvajamaṇirājapaṅkti sarvatathāgataprabhāmaṇḍalāvabhāsapramuñcanavairocanamaṇirājapaṅkti sarvajagadindrasadṛśanirmāṇameghatathāgatapūjopasthānapramuñcanaṁ cintāmaṇirājapaṅkti samantabhadrabodhisattvavikurvitapratikṣaṇasarvadharmadhātuspharaṇaṁ merudhvajamaṇirājapaṅkti sarvadevendrabhavanameghāpsarorutanigarjitanirghoṣaṁ sarvārambaṇatathāgatastutimeghapramuñcanācintyaguṇavarṇanirdeśaṁ ca tadāsanamadrākṣīt acintyaratnavyūhāsanaparivāram||
tasmiṁścāsane māyādevīṁ niṣaṇṇāmadrākṣīt trailokyasamatikrāntena rūpeṇa, sarvalokābhimukhena sarvabhavagatyudgatena rūpeṇa, yathāśayajagadvijñaptena sarvalokānupaliptena rūpeṇa, vipulapuṇyasaṁbhūtena sarvajagatsadṛśena rūpeṇa, sarvasattvasukhopadarśanena sarvajagatparipākavinayānukūlena rūpeṇa, sarvasattvābhimukhapralambitena sarvakālagaganajagadvijñaptyasaṁbhinnena rūpeṇa, sarvajaganniṣṭhāvijñaptyādhiṣṭhānena agatikena rūpeṇa, sarvalokagatikena rūpeṇa, sarvalokagatiniruddhena anāgatikena rūpeṇa, sarvajagadasaṁbhūtena anutpannena rūpeṇa, anutpattisamadharmaniratena aniruddhena rūpeṇa, sarvalokavyavahāraparameṇa asatyena rūpeṇa, yathāvatpratilabdhena amṛṣeṇa rūpeṇa, yathālokavijñaptena akrāntena rūpeṇa, cyutyupapattivinivṛtena avinaṣṭena rūpeṇa, dharmadhātuprakṛtyavināśena alakṣaṇena rūpeṇa, tryadhvavākpathaparameṇa ekalakṣaṇena rūpeṇa, alakṣaṇasulakṣaṇaniryātena pratibhāsakalpena rūpeṇa, sarvajagaccittayathāśayavijñaptena māyākalpena rūpeṇa, jñānamāyāpariniṣpannena marīcikalpena rūpeṇa, pratikṣaṇajagatsaṁjñādhiṣṭhānaparameṇa cchāyopamena rūpeṇa, praṇidhānasarvajagadanubaddhena svapnopamena rūpeṇa, yathāśayajagadvijñaptyasaṁbhinnena sarvadharmadhātuparameṇa rūpeṇa, ākāśadhātuprakṛtipariśuddhena mahākaruṇāniryātena rūpeṇa, sattvavaṁśaparipālanaprayuktena asaṅgamukhaniryātena rūpeṇa, pratikṣaṇadharmadhātuspharaṇena anantamadhyena rūpeṇa, anāvilasarvajaganniśritena apramāṇena rūpeṇa, sarvavākpathasamatikrāntena supratiṣṭhitena rūpeṇa, sarvajagadvinayādhiṣṭhānanirvṛttena anadhiṣṭhitena rūpeṇa, adhiṣṭhānajagatkāyaprayuktena asaṁvṛtena rūpeṇa, praṇidhānamāyāpariniṣpannena anabhibhūtena rūpeṇa, sarvalokābhyudgatena ayathāvatena rūpeṇa, śamathālokavijñaptena asaṁbhavena rūpeṇa, yathākarmajagadanubaddhena cintāmaṇirājakalpena rūpeṇa, yathāśayasarvasattvābhiprāyaparipūrṇapraṇidhiparipūrṇena avikalpena rūpeṇa, sarvajagatparikalpopasthitena adhikalpena rūpeṇa, sarvajagadvijñaptyakalpena adhiṣṭhānena rūpeṇa, saṁsārāvinivṛttiparameṇa viśuddhena rūpeṇa tathatāsamanirvikalpena| ityevaṁprakāreṇa rūpeṇa sudhanaḥ śreṣṭhidārako māyādevīmadrākṣīdarūpeṇa rūpapratibhāsena avedanena rūpeṇa lokaduḥkhavedanāpraśāntiparameṇa, sarvasattvasaṁjñāgatoccālitena rūpeṇa parasattvasaṁjñāgatavijñaptena, anabhisaṁskāradharmatāniryātena rūpeṇa māyāgatakarmavinivṛttena, vijñānaviṣayasamatikrāntena rūpeṇa bodhisattvapraṇidhijñānasaṁbhavena, asvabhāvena rūpeṇa sarvajagadvākpathaparameṇa śarīreṇa, saṁsāre saṁtāpaniruddhena rūpeṇa dharmakāyaparamaśītībhāvopagatena yathāśayajagadrūpakāyasaṁdarśanīṁ sattvāśayavaśena sarvajagatsadṛśaṁ sarvajagadrūpakāyātirekaṁ rūpakāyaṁ saṁdarśayamānām| tatra kecitsattvā mārakanyārūpeṇa mārakanyātirekarūpāṁ māyādevīmadrākṣuḥ| kecitsattvā vaśavartyapsarotirekarūpāṁ kecitsunirmitāpsarotirekarūpāṁ kecitsaṁtuṣitāpsarotirekarūpāṁ kecitsuyāmāpsarotirekarūpāṁ kecitrtrāyastriṁśāpsarotirekarūpāṁ keciccāturmahārājikāpsarotirekarūpāṁ kecitkumbhāṇḍendrakanyātirekarūpāṁ kecinmahoragendrakanyātirekarūpāṁ| kecitsattvā manuṣyendrakanyātirekarūpāṁ māyādevīmapaśyan||
atha khalu sudhanaḥ śreṣṭhidārakaḥ sarvajagadrūpasaṁjñāpagataḥ parasattvāśayānavataran sarvasattvacittāśayagateṣu māyādevīmapaśyat sarvajagadupajīvyapuṇyāṁ sarvajñatāpuṇyopacitaśarīrāmasaṁbhinnadānapāramitāprayogāṁ sarvajagatsamatāpratipannāṁ mahākaruṇāgoṣṭhasarvasattvasamavasaraṇāṁ sarvatathāgataguṇapratipattiniryātāṁ sarvakṣāntinayasāgarāvatīrṇāṁ sarvajñatāvīryavegavivardhitacetanāṁ sarvadharmamaṇḍalapariśuddhyavivartyavīryāṁ sarvadharmasvabhāvanidhyaptiniryātāṁ sarvadhyānāṅganayaniṣpatticittāmasaṁbhinnadhyānāṅgaviṣayāsādhāraṇatathāgatadhyānamaṇḍalāvabhāsapratilabdhāṁ sarvasattvakleśasāgarocchoṣaṇaniścayanānānidhyaptiparamāṁ sarvatathāgatadharmacakrapravicayavidhijñāṁ sarvadharmanayasamudravyavacāraṇaprajñāṁ sarvatathāgatādarśanāvitṛptāṁ tryadhvatathāgataparaṁparāvyavalokanāpratiprasrabdhāṁ sarvabuddhadarśanadvārābhimukhāṁ sarvatathāgatasamudāgamamārgapariśuddhivimātratāvidhijñāṁ sarvatathāgatagaganagocarāṁ sarvasattvasaṁgrahopāyavidhijñāmanantamadhyayathāśayajagatparipākavinayapratibhāsaprāptāṁ sarvabuddhakāyaviśuddhivimātratāvatīrṇāṁ sarvakṣetrasāgarapariśuddhipraṇidhānasamanvāgatāṁ sarvasattvadhātuvinayādhiṣṭhānaparyavasānapraṇidhānapariśuddhāṁ sarvatathāgataviṣayapūjāspharaṇacittāṁ sarvabodhisattvavikurvitavīryaniryātāmanuttaradharmakāyapariśuddhāmanantarūpakāyasaṁdarśanīṁ sarvamārabalapramardanīṁ vipulakuśalamūlabalopapannāṁ dharmabalasaṁjātabuddhibuddhabalāvabhāsapratilabdhāṁ sarvabodhisattvaśitābalapariniṣpannāṁ sarvajñatāvegabalasaṁjātāṁ sarvatathāgatajñānavidyudavabhāsitaprajñāmanantamadhyasattvacittasamudravicaraṇajñānāṁ vipulajagadāśayāvatīrṇāṁ parasattvendriyavimātratājñānanayavidhijñāmanantasattvādhimuktivimātratājñānakauśalyānugatāṁ daśadigapramāṇakṣetrasamudrakāyaspharaṇāṁ sarvalokadhātuvimātratājñānanayavidhijñāṁ sarvakṣetrasaṁbhedavidhijñānanayakauśalyānugatāṁ sarvadiksāgaraprasṛtajñānadarśanāṁ sarvādhvasāgarānuprasṛtabuddhiṁ sarvabuddhasāgarābhimukhapraṇipatitakāyāṁ sarvabuddhadharmameghasamudrasaṁpratīcchanābhimukhacittāṁ sarvatathāgataguṇapratipūraṇapratipattiniryāṇaprayuktāṁ sarvabodhisaṁbhārasaṁbhavānuprasṛtabuddhiṁ sarvabodhisattvaprasthānavicāravikrāntāṁ sarvabodhicittotpādāṅgapariniṣpannāṁ sarvasattvaparipālanaprayuktāṁ sarvabuddhavarṇameghālokaprabhāvanāṁ sarvabodhisattvajinajanetrīpraṇidhānaniryātām| etatpramukhairjambudvīpaparamāṇurajaḥsamairdarśananayaiḥ sudhanaḥ śreṣṭhidārako māyādevīmapaśyat| sa tāṁ dṛṣṭvā yatpramāṇā māyādevī tatpramāṇaṁ svakāyamadhiṣṭhāya samantadigabhimukhāṁ māyādevīṁ sarvatrānugatena kāyena praṇipatitaḥ| tasya praṇipatamānasya anantamadhyāni samādhimukhāni avakrāntāni| sa tāni samādhimukhāni vyavalokya animittīkṛtvā prabhāvayitvā sārīkṛtvā anusmṛtya spharitvā prasaritvā avalokayitvā vipulīkṛtvā abhinirhṛtya mudrayitvā tebhyaḥ samādhimukhebhyo vyutthāya māyādevīṁ saparivārāṁ sabhavanāsanāṁ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-ahamārye mañjuśriyā kumārabhūtena anuttarāyāṁ samyaksaṁbodhau cittamutpādya kalyāṇamitraparyupāsanena samādāpitam| so'haṁ kalyāṇamitraṁ paryupāsamāno'nupūrveṇa yāvattava sakāśamupasaṁkrāntaḥ| tadvadatu me āryā-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣamāṇaḥ pariniṣpanno bhavati sarvajñatāyām| sā avocat-ahaṁ kulaputra mahāpraṇidhānajñānamāyāgatavyūhasya bodhisattvavimokṣasya lābhinī| sāhaṁ kulaputra anena vimokṣeṇa samanvāgatā yāvanti iha lokadhātusamudre bhagavato vairocanasya sarvalokadhātuṣu sarvajambudvīpeṣu caramabhavikabodhisattvajanmavikurvitāni pravartante, sarveṣāṁ ca teṣāṁ caramabhavikānāṁ bodhisattvānāmahaṁ jananī| sarve te bodhisattvā mama kukṣau saṁbhavanti| mama dakṣiṇātpārśvānniṣkramanti| ihaiva tāvadahaṁ kulaputra bhāgavatyāṁ cāturdvīpikāyāṁ kapilavastuni mahānagare rājñaḥ śuddhodanasya kulabaddhakalpena siddhārthaṁ bodhisattvaṁ janitravatī mahatācintyena bodhisattvajanmavikurvitena||
sā khalvahaṁ kulaputra tadā rājñaḥ śuddhodanasya gṛhagatā bhavāmi| atha bodhisattvasya tuṣitabhavanāccyavanakālasamaye pratyupasthite sarvaromamukhebhya ekaikasmādromamukhādanabhilāpyabuddhakṣetraparamāṇurajaḥsamāḥ sarvabodhisattvajananīguṇanayavyūhāḥ sarvatathāgatajananīguṇamaṇḍalaprabhavaprabhāsā nāma raśmayo niścaritvā sarvāvantaṁ lokadhātumavabhāsya mama śarīre nipatya mūrdhānamupādāya sarvaromakūpeṣvanuprāviśan| samanantarapraviṣṭābhiśca kulaputra tābhirbodhisattvaraśmibhiranekanāmadheyābhirnānābodhisattvajananīvikurvitavyūhapramuñcanībhiḥ, atha tāvadeva mama kāye bodhisattvaraśmimukhamaṇḍalābhivijñaptāḥ sarvabodhisattvajanmavikurvitanayavyūhāḥ saṁdṛśyante sma antargatena parivāreṇa| samanantarapraviṣṭābhiśca kulaputra mama kāye tābhirbodhisattvaraśmibhiḥ, atha tāvadeva yeṣāṁ bodhisattvānāṁ tāni bodhisattvaraśmimukhamaṇḍalāni vijñaptāni janmanayavikurvitāni pravartante, sarve te mama cakṣuṣa ābhāsamagaman, yaduta bodhimaṇḍavarāgragatā buddhasiṁhāsananiṣaṇṇā bodhisattvaparṣanmaṇḍalaparivṛtā lokendrābhipūjitā dharmacakraṁ pravartayamānāḥ| ye ca taistathāgataiḥ pūrvabodhisattvacaryāṁ caradbhistathāgatā ārāgitāḥ, te'pi sarve mama cakṣuṣa ābhāsamagaman| prathamacittotpādajanmavikurvitāḥ sābhisaṁbodhidharmacakrapravartanaparinirvāṇavikurvitāḥ sarvabuddhakṣetraviśuddhavyūhāḥ, yāni ca teṣāṁ tathāgatānāṁ nirmāṇamaṇḍalāni praticittakṣaṇaṁ sarvadharmadhātuṁ spharanti, tānyapi sarvāṇi mama cakṣuṣa ābhāsamagaman| tasyā mama kulaputra kāye tābhirbodhisattvaraśmibhiranupraviṣṭābhiḥ sarvajagadabhyudgataḥ kāyaḥ saṁsthito'bhūt, ākāśadhātuvipulaśca kukṣiḥ, na ca manuṣyāśrayapramāṇādatikrāntaḥ| yāvantaśca daśasu dikṣu bodhisattvagarbhāvāsabhavanavyūhāḥ, te sarve mama kāye'ntargatā anupraviṣṭāḥ sarve saṁdṛśyante||
samanantaraprādurbhūtasya ca mama kulaputra kāye bodhisattvagarbhāvāsabhavanavyūhaparibhogasya, atha tāvadeva bodhisattvaḥ sārdhaṁ daśabuddhakṣetraparamāṇurajaḥsamairbodhisattvairekapraṇidhānaiḥ sabhāgacaritairekakuśalamūlairekavyūhairekavimokṣavihāribhirekajñānabhūmisaṁvāsibhirekavikurvita-niryātairekapraṇidhānasamudāgatairekacaryāniryātairdharmakāyapariśuddhairanantamadhyarūpakāyādhiṣṭhānaiḥ samantabhadrabodhisattvacaryāpraṇidhivikurvitaniryātairnāgendragarbhamaṇikūṭāgāragataiḥ sāgaranāgarājapūrvaṁgamairaśītyā nāgendrasahasraiḥ sarvalokendrasahasraiścābhipūjyamāno mahatā bodhisattvavikurvitena sarvatuṣitabhavanacyutisaṁdarśanena ekaikasmāttuṣitabhavanāt sarvalokadhātuprasṛtacāturdvīpopapattipratilābhasaṁdarśanena acintyasattvaparipākopāyakauśalyānugatena pramattasarvasattvasaṁcodanena sarvābhiniveśoccālanena mahāraśmijālapramuñcanena sarvalokāndhakāravidhamanena sarvāpāyaduḥkhavyupaśamanena sarvanirayagatinivartanena sarvasattvapūrvakarmasaṁcodanena sarvasattvadhātuparitrāyaṇena sarvasattvābhimukhakāyasaṁdarśanena tuṣitabhavanāccyutvā sārdhaṁ saparivāreṇa mama kukṣau prāviśat||
te sarve mama kukṣau trisāhasralokadhātuvipulena yāvadanabhilāpyabuddhakṣetraparamāṇurajaḥ-samalokadhātuvipulena ākramavikrameṇa anuvicaranti sma| sarvāṇi ca daśasu dikṣu sarvalokadhātuprasareṣu sarvatathāgatapādamūleṣu sarvabodhisattvaparṣanmaṇḍalāni praticittakṣaṇamanabhilāpyāni mama kukṣau samavasaranti sma bodhisattvagarbhāvāsavikurvitaṁ draṣṭum| catvāraśca mahārājāḥ śakrasuyāmasaṁtuṣitasunirmitavaśavartinaśca devendrāḥ brahmendrāśca garbhāvāsopagatabodhisattvamupasaṁkrāmanti sma darśanāya vandanāya paryupāsanāya dharmaśravaṇāya sāṁkathyānubhāvanāya| na cāyaṁ mama kukṣistāvanti parṣanmaṇḍalāni pratīcchan vipulībhavati| na cāsmānmanuṣyāśrayādayaṁ mama kāyo viśiṣṭataraḥ saṁtiṣṭhate| tāni ca tāvanti parṣanmaṇḍalāni saṁpratīcchati| sarve ca te devamanuṣyā nānābodhisattvaparibhogapariśuddhivyūhānapaśyan| tatkasya hetoḥ? yathāpi tadasyaiva mahāpraṇidhānamāyāgatasya bodhisattvavimokṣasya subhāṣitatvāt||
yathā cāhaṁ kulaputra asyāṁ bhāgavatyāṁ cāturdvīpikāyāṁ jambudvīpe bodhisattvaṁ kukṣiṇā saṁpratīcchāmi, evaṁ trisāhasramahāsāhasre lokadhātau sarvacāturdvīpikājambudvīpeṣu saṁpratīcchāmi anena ca vikurvitavyūhena| na cāyaṁ mama kāyo dvayībhavati nādvayībhavati, na caikatve saṁtiṣṭhate na bahutve, yathāpi nāma tadasyaiva mahāpraṇidhānajñānamāyāgatasya bodhisattvavimokṣasya subhāṣitatvāt| yathā cāhaṁ kulaputra asya bhagavato vairocanasya mātā abhūvam, tathā pūrvakāṇāmapi tathāgatānāmanantamadhyānāṁ mātā abhūvam| yatra bodhisattvo loka upapāduka upāpadyata padmagarbhe, tatrāhaṁ nalinīdevatā bhūtvā bodhisattvaṁ saṁpratīcchāmi| lokaśca māṁ bodhisattvajananīti saṁjānāti| yatrotsaṅge prādurbabhūva, tatrāhamasya jananyabhūvam| yatra buddhakṣetre prādurbhavati, tatrāhaṁ bodhimaṇḍadevatā bhavāmi| iti hi kulaputra yāvadbhirupāyamukhaiścaramabhavikā bodhisattvā loka upapattiṁ saṁdarśayanti, tāvadbhirupāyamukhairahaṁ bodhisattvajananī bhavāmi||
yathā ahaṁ kulaputra iha lokadhātau asya bhagavataḥ sarvabodhisattvajanmavikurvitasaṁdarśaneṣu janetryabhūvam, tathā bhagavataḥ krakucchandasyāpi tathāgatasya, kanakamuneḥ, kāśyapasya tathāgatasya janetryabhūvam| tathā sarveṣāṁ bhadrakalpikānāmanāgatānāṁ tathāgatānāṁ janetrī bhaviṣyāmi| tadyathā maitreyasya bodhisattvasya tuṣitabhavanagatasya cyutisaṁdarśanakāle pravṛtte sarvabodhisattvopapattisaṁbhavagarbhasaṁvāsavikurvitasaṁdarśanaprabhāsāyāṁ raśmyāmutsṛṣṭāyāṁ prabhāsiteṣu sarvadharmadhātunayataleṣu yāvanti mama dharmadhātunayatalāni cakṣuṣo'vabhāsamāgamiṣyanti, yeṣu maitreyeṇa bodhisattvena manuṣyaloke manuṣyendrakuleṣu janmopapattisaṁdarśanena sattvā vinayitavyāḥ, teṣvahaṁ sarvatra bodhisattvajananī bhaviṣyāmi| yathā ca maitreyasya bodhisattvasya, tathā siṁhasya yo maitreyasyānantaramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate, tathā pradyotasya ketoḥ sunetrasya kusumasya kusumaśriyaḥ tiṣyasya puṣyasya sumanaso vajrasya virajasaḥ candrolkādhāriṇo yaśaso vajraśuddhasya ekārthadarśino sitāṅgasya pāraṁgatasya ratnārciḥparvatasya maholkādhāriṇaḥ padmottarasya vighuṣṭaśabdasya aparimitaguṇadharmasya dīpaśriyo vibhūṣitāṅgasya suprayāṇasya maitraśriyo nirmitasyāniketasya jvalitatejaso'nantaghoṣasya aninemasya aninetrasya vimativikiraṇasya pariśuddhasya suviśālābhasya yaśaḥśuddhoditasya meghaśriyo vicitrabhūtasya sarvaratnavicitravarṇamaṇikuṇḍalasya sāgaramateḥ śubharatnasya anihatamallasya paripūrṇamanorathasya maheśvarasya indraśriyo'gniśriyaḥ candanameghasya sitaviśālākṣasya śreṣṭhamatervibhāvitamateravaropaṇarājasyottāpanarājamatervibhūṣitasya vibhūteḥ keśaranandina īśvaradevasya īśvarasya uṣṇīṣaśriyo vajrajñānaparvatasya śrīgarbhasya kanakajālakāyavibhūṣitasya suvibhaktasya īśvaradevasya mahendradevasya anilaśriyo viśuddhanandino'rciṣmato varuṇaśriyo viśuddhamateragrayānasya nihitaguṇoditasya ariguptasya vākyanudasya vaśībhūtasya guṇatejasya vairocanaketorvibhavagandhasya vibhāvanagandhasya vibhaktāṅgasya suviśākhasya sarvagandhārcimukhasya vajramaṇivicitrasya prahasitanetrasya nihatarāgarajasaḥ pravṛddhakāyarājasya vāsudevasya udāradevasya nirodhanimnasya vibuddherdhūtarajasaḥ arcirmahendrasya upaśamavato viśākhadevasya vajragiro jñānārcijvalitaśarīrasya kṣemaṁkarasya aupagamasya śārdūlasya paripūrṇaśubhasya rucirabhadrayaśasaḥ parākramavikramasya paramārthavikrāmiṇaḥ śāntaraśmerekottarasya gambhīreśvarasya bhūmimaterasitasya ghoṣaśriyo viśiṣṭasya vibhūtapatervibhūtabhūtasya vaidyottamasya guṇacandrasya praharṣitatejaso guṇasaṁcayasya candrodgatasya bhāskaradevasya bhīṣmayaśaso raśmimukhasya śālendraskadhasya yaśasaḥ auṣadhirājasya ratnavarasya vajramateḥ sitaśriyo nirghautālayasya maṇirājasya mahāyaśaso vegadhāriṇo'mitābhasya mahāsanārciṣo mohadharmeśvarasya nihatadhīrasya devaśuddhasya dṛḍhaprabhasya viśvāmitrasya vimuktighoṣasya vinarditarājasya vākyacchedasya campakavimalaprabhasya anavadyasya viśiṣṭacandrasya ulkādhāriṇo vicitragātrasya anabhilāpyodgatasya jaganmitrasya prabhūtaraśmeḥ svarāṅgaśūrasya karuṇāvṛkṣasya dhṛtamatitejasaḥ kundaśriyo'rciścandrasya anihitamateranunayavigatasya anilambhamaterupacitaskandhasya apāyapramathanasya adīnakusumasya siṁhavinarditasya anihānārthasya anāvaraṇadarśinaḥ paragaṇamathanasya anilanemasya akampitasāgarasya śobhanasāgarasya aparājitameroranilayajñānasya anantāsanasya ayudhiṣṭhirasya caryāgatasya uttaradattasya atyantacandramaso'nugrahacandrasya acalaskandhasya agrasānumateranugrahamaterabhyuddharasya arcitanamasyānupagamanāmno nihatatejaso viśvavarṇasya animittaprajñasya acaladevasya acintyaśriyo vimokṣacandrasya anuttararājasya candraskandhārcitabrahmaṇo'kampyanetrasya anunayagātrasya abhyudgatakarmaṇo'nudharmamateranuttaraśriyo brahmadevasya acintyaguṇānuttaradharmagocarasya aparyantabhadrasya anurūpasvarasya abhyuccadevasya bodhisattvasya| iti hi kulaputra etān maitreyapramukhānanāgatāṁstathāgatān pramukhān kṛtvā sarveṣāṁ bhadrakalpikānāṁ tathāgatānāmarhatāṁ samyaksaṁbuddhānāmahameva jananī bhaviṣyāmi asyāṁ trisāhasramahāsāhasrāyāṁ lokadhātau| yathā ca iha lokadhātau, tathā daśasu dikṣu aparimāṇeṣu lokadhātuṣu anantamadhyān dharmadhātunayānavataramāṇā yathā ca maitreyasya tathāgatasya anabhilāpyairguṇaviśeṣairjananī bhaviṣyāmi, evamanabhilāpyaguṇaviśeṣaiḥ siṁhasya evaṁ yāvadrocamasya tathāgatasya jananī bhaviṣyāmi| yathā ca bhadrakalpikānāṁ tathāgatānām, evamasmin sarvāvati kusumatalagarbhavyūhālaṁkāre lokadhātusamudre sarvalokadhātuvaṁśeṣu sarvalokadhātuprasareṣu sarvalokadhātuṣu sarvajambudvīpeṣvaparāntakoṭīgatān kalpān samantabhadrāyāṁ bodhisattvacaryāyāṁ caramāṇā sarvakalpeṣu sarvasattvaparipākavinayamadhiṣṭhāya sarveṣāmanāgatānāṁ tathāgatānāṁ bodhisattvabhūtānāṁ jananī bhaviṣyāmi||
evamukte sudhanaḥ śreṣṭhidārako māyādevīmetadavocat-kiyaccirapratilabdhastvayā ayamārye mahāpraṇidhānajñānamāyāgatavyūho bodhisattvavimokṣaḥ? āha-bhūtapūrvaṁ kulaputra atīte'dhvani acintyānāṁ cittaviṣayasamatikrāntānāmabhijātabodhisattvacakṣuṣpathavijñaptānāṁ vijñānagaṇanāsamatikrāntānāṁ pareṇa śubhaprabho nāma kalpo'bhūt| tasmin khalu punaḥ śubhaprabhe kalpe merūdgataśrīrnāma lokadhāturabhūdviśuddhasaṁkliṣṭānekaratnamayī sacakravālasumerusāgarā pañcagatipracārā citrā darśanīyā| tasyāṁ khalu merūdgataśriyāṁ lokadhātau daśa cāturdvīpikakoṭīśatānyabhūvan| teṣāṁ khalu daśānāṁ cāturdvīpikakoṭīśatānāṁ madhye siṁhadhvajāgratejo nāma madhyamā cāturdvīpikābhūt, yasyāmaśītirājadhānīkoṭīśatānyabhūvan| teṣāṁ khalu aśītīnāṁ rājadhānīkotīśatānāṁ madhye dhvajāgravatī nāma madhyamarājadhānyabhūt| tasyāṁ mahātejaḥparākramo nāma rājā abhūccakravartī| tasyāṁ khalu punardhvajāgravatyāṁ rājadhānyāṁ citramañjariprabhāso nāma bodhimaṇḍo'bhūt| tatra netraśrīrnāma bodhimaṇḍadevatā abhūt| tasmin khalu punaścitramañjariprabhāse bodhimaṇḍe vimaladhvajo nāma bodhisattvo niṣaṇṇo'bhūt sarvajñatādharmādhigamāya| tasya sarvajñatādharmādhigamāntarāyāya suvarṇaprabho nāma māro mahāsainyaparivāro'ntardhitakāya upakrānto'bhūt| sa ca mahātejaḥparākramaścakravartī bodhisattvavaśitāpratilabdho'bhūt maharddhivikurvitaniryātaḥ| sa tato mahāsainyādvipulataramugrataraṁ ca mahāntaṁ balakāyamabhinirmāya taṁ bodhimaṇḍaṁ samantādanuparivārayāmāsa mārasainyaparājayāya| tena hi mahatī mārasenā vikīrṇā| tena ca bhagavatā vimaladhvajena tathāgatena anuttarā samyaksaṁbodhirabhisaṁbuddhā| atha khalu netraśrībodhimaṇḍadevatā mahātejaḥparākramasya cakravartino'ntike putrasaṁjñāmutpādya tasya tathāgatasya caraṇayoḥ praṇipatya praṇidhānamakārṣīt-yatra yatrāhaṁ bhagavan utpadyeyam, tatra tatraiṣa me mahātejaḥparākramaścakravartī putro bhavet| yadā caiṣo'nuttarāṁ samyaksaṁbodhimabhisaṁbudhyeta, tadāpyahametasya jananī bhaveyam| saivaṁ praṇidhānaṁ kṛtvā tasminneva citramañjariprabhāse bodhimaṇḍe tasminneva śubhaprabhe kalpe daśa nayutāni tathāgatānāmārāgayāmāsa||
tatkiṁ manyase kulaputra-anyā sā tena kālena tena samayena netraśrīrnāma bodhimaṇḍadevatā abhūt? na khalu punaste kulaputra evaṁ draṣṭavyam| ahaṁ sā tena kālena tena samayena netraśrīrnāma bodhimaṇḍadevatā abhūvam| tatkiṁ manyase kulaputra-anyaḥ sa tena kālena tena samayena mahātejaḥparākramo nāma cakravartyabhūdbodhisattvavaśitāpratilabdho maharddhikavikurvitaniryāto yena sā mahatī mārasenā vikīrṇā? na khalvevaṁ draṣṭavyam| ayaṁ sa bhagavān vairocanastathāgato'rhan samyaksaṁbuddhaḥ tena kālena tena samayena mahātejaḥparākramo nāma rājā cakravartyabhūt| sā ahaṁ kulaputra tata upādāya yatratatropapannāḥ, sarvatra eṣa mama putratvamupāgataḥ sarvabuddhakṣetreṣu bodhisattvacaryāṁ caran sarvagatimukheṣu sarvopapattimukheṣu sarvakuśalamūlamukheṣu sarvabodhisattvacaryāvicāraparākrameṣu sarvajātakanayeṣu sarvadevendrajanmasu sarvalokendragateṣu sarveśvarabhūmiṣu sarvagatiprabhāgeṣu| yatra yatropapadyate sattvaparipākahetoḥ, sarvatra ahamevāsya jananyabhūvam| carame ca bhave'sya ahameva sarvatrānugatā jananyabhūvam| sarvabodhisattvajanmamukheṣu kṣaṇe kṣaṇe yāvanti bodhisattvajanmavikurvitānyādarśayāmāsa, sarvatrāhamevāsya mātā abhūvam| atītānāmapi tathāgatānām, anantamadhyānāmaparimāṇānāmahaṁ jananyabhūvam| pratyutpannānāmapi daśasu dikṣu anantamadhyānāmaparimāṇānāṁ tathāgatānāmahameva jananītvaṁ pratyanubhavāmi| yāvatāṁ ca tathāgatānāmahaṁ carame bhave bodhisattvamātā abhūvam, sarveṣāṁ ca teṣāṁ tathāgatānāṁ nābhimaṇḍalebhyo raśmayo niścaritvā mahākāyamāsanaṁ cāvabhāsayāmāsuḥ| etamahaṁ kulaputra mahāpraṇidhānajñānamāyāgatavyūhaṁ bodhisattvavimokṣaṁ prajānāmi| kiṁ mayā śakyaṁ mahākaruṇāgarbhāṇāṁ bodhisattvānāṁ sarvajñatāparipākavinayāparitṛptakukṣīṇāṁ sarvatathāgatavikurvitaromamukhaniryātanidarśanavaśavartinā caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, iyamihaiva tridaśendrabhavane surendrābhā nāma devakanyā smṛtimato devaputrasya duhitā| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipatavyam||
atha khalu sudhanaḥ śreṣṭhidārako māyāyā devyāḥ pādau śirasābhivandya māyādevīmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya māyādevyā antikātprakrāntaḥ||42||
45 surendrābhā|
atha khalu sudhanaḥ śreṣṭhidārako yena tridaśendrabhavanaṁ yena ca surendrābhā devakanyā smṛtimato devaputrasya duhitā, tenopajagāma| upetya surendrābhāyā devakanyāyāḥ pādau śirasābhivandya surendrābhāṁ devakanyāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya surendrābhāyā devakanyāyāḥ purataḥ prāñjaliḥ sthitva evamāha-mayā ārye anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryā bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadasva me devate kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
evamukte surendrābhā nāma devakanyā sudhanaṁ śreṣṭhidārakametadavocat-ahaṁ kulaputra asaṅgasmṛtiviśuddhavyūhasya bodhisattvavimokṣasya lābhinī| sā ahaṁ kulaputra abhijānāmi-utpalako nāma kalpo'bhūt| tatra me gaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| abhiniṣkrāmatāṁ caiṣāmārakṣā kṛtā, pūjā kṛtā, ārāmāśca kṛtāḥ paribhogāya| yaśca tairbuddhairbhagavadbhirbodhisattvabhūtairmātuḥ kukṣigatairjāyamānaiḥ sapta padāni prakrāmadbhirmahāsiṁhanādaṁ nadadbhiḥ kumārabhūmisthitairantaḥpuramadhyagatairvā abhiniṣkrāmadbhirvā bodhimabhisaṁbudhyamānairvā dharmacakraṁ pravartayamānaiḥ sarvabuddhavikurvitaṁ vā saṁdarśayadbhiḥ sattvaparipākavinayaḥ kṛtaḥ, tatsarvaṁ prathamacittotpādāya yāvatsaddharmaparyantaniṣṭhaṁ prajānāmi smarāmi anusmarāmi dhārayāmi saṁdhārayāmi upadhārayāmi anusarāmi| subhūtirnāma kalpo'bhūt| tatra me daśa gaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| subhago nāma kalpo'bhūttatra me buddhakṣetraparamāṇurajaḥsamāstathāgatā ārāgitāḥ| anilambho nāma kalpo'bhūt, tatra me caturaśītirbuddhakoṭīniyutaśatasahasrāṇyārāgitāni| suprabho nāma kalpo'bhūt tatra me jambudvīpaparamāṇurajaḥsamāstathāgatā ārāgitāḥ| atulaprabho nāma kalpo'bhūt, tatra me viṁśatigaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| uttaptaśrīrnāma kalpobhūt, tatra me gaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| sūryodayo nāma kalpo'bhūt, tatra me'śītigaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| jayaṁgamo nāma kalpo'bhūt, tatra me ṣaṣṭigaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| sucandro nāma kalpo'bhūt, tatra me saptatirgaṅgānadīvālukāsamāstathāgatā ārāgitāḥ| iti hi kulaputra anenopāyena gaṅgānadīvālukāsamān kalpānanusmarāmi, yadahaṁ satatasamitamavirahitābhūvaṁ tathāgatairarhadbhiḥ samyaksaṁbuddhaiḥ| sarveṣāṁ ca me teṣāṁ tathāgatānāmantikādayamasaṅgasmṛtiviśuddhavyūho bodhisattvavimokṣaḥ śrutaḥ| śrutvā ca ārāgitaḥ yathoktaṁ ca pratipannaḥ| evaṁ cāhaṁ vimokṣaṁ satatasamitamanupraviṣṭā yacca teṣāṁ sarvatathāgatānāṁ bodhisattvabhūmimupādāya yāvatsaddharmasthitiparyantaniṣṭhaṁ buddhavikurvitaṁ tatsarvamanena asaṅgasmṛtiviśuddhavyūhena bodhisattvavimokṣeṇānusmarāmi dhārayāmi saṁdhārayāmi upadhārayāmi anusmarāmi| etamahaṁ kulaputra bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyaṁ bodhisattvānāṁ vigatatamondhakārāṇāṁ saṁsārarātriprabhāvitānāṁ vigatanivaraṇānāmanidrāgamānāṁ vigatastyānamiddhānāṁ prasrabdhakāyasaṁskārāṇāṁ sarvadharmasvabhāvānubodhasuviśuddhānāṁ daśabalaviśuddhibodhayitṝṇāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, kapilavastuni mahānagare viśvāmitro nāma dārakācāryaḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārakaḥ tuṣṭa udagra āttamanāḥ prītisaumanasyajāto'cintyakuśalamūlavegasaṁvardhitaḥ surendrābhāyā devakanyāyāḥ pādau śirasābhivandya surendrābhāṁ devakanyāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya surendrābhāyā devakanyāyā antikātprakrāntaḥ||43||
46 viśvāmitraḥ|
atha khalu sudhanaḥ śreṣṭhidārako tridaśendrabhavanādavatīrya anupūrveṇa yena kapilavastuni mahānagare viśvāmitro dārakācāryastenopajagāma| upetya viśvāmitrasya dārakācāryasya pādau śirasābhivandya viśvāmitraṁ dārakācāryamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya viśvāmitrasya dārakācāryasya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| evamukte viśvāmitro dārakācāryaḥ sudhanaṁ śreṣṭhidārakametadavocat-ayaṁ kulaputra śilpābhijño nāma śreṣṭhidārako bodhisattvāllipijñānaṁ śikṣitaḥ| etamupasaṁkramya paripṛccha| eṣa te nirdekṣyati yathā bodhisattvacaryāyāṁ śikṣitavyam, yathā pratipattavyam|| 44 ||
47 śilpābhijñaḥ|
atha khalu sudhanaḥ śreṣṭhidārako yena śilpābhijño śreṣṭhidārakastenopasaṁkramya śilpābhijñasya śreṣṭhidārakasya pādau śirasābhivandya śilpābhijñasya śreṣṭhidārakasya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
so'vocat-ahaṁ kulaputra śilpābhijñāvato bodhisattvavimokṣasya lābhī| tasya me kulaputra mātṛkāṁ vācayamānasya akāramakṣaraṁ parikīrtayato bodhisattvānubhāvena asaṁbhinnaviṣayaṁ nāma prajñāpāramitāmukhamavakrāntam| rakāraṁ parikīrtayato'nantatalasaṁbhedaṁ nāma prajñāpāramitāmukhamavakrāntam| pakāraṁ parikīrtayato dharmadhātutalasaṁbhedaṁ nāma prajñāpāramitāmukhamavakrāntam| cakāraṁ parikīrtayataḥ samantacakravibhakticchedanaṁ nāma prajñāpāramitāmukhamavakrāntam| nakāraṁ parikīrtayato'nilayapratilabdhaṁ nāma prajñāpāramitāmukhamavakrāntam| lakāraṁ parikīrtayato vigatānālayavimalaṁ nāma prajñāpāramitāmukhamavakrāntam| dakāraṁ parikīrtayato'vaivartyaprayogaṁ nāma prajñāpāramitāmukhamavakrāntam| bakāraṁ parikīrtayato vajramaṇḍalaṁ nāma prajñāpārabhitāmukhamavakrāntam| ḍakāraṁ parikīrtayataḥ samantacakraṁ nāma prajñāpāramitāmukhamavakrāntam| sakāraṁ parikīrtayataḥ sāgaragarbhaṁ nāma prajñāpāramitāmukhamavakrāntam| vakāraṁ parikīrtayataḥ samantavirūḍhaviṭhapanaṁ nāma prajñāpāramitāmukhamavakrāntam| takāraṁ parikīrtayato jyotirmaṇḍalaṁ nāma prajñāpāramitāmukhamavakrāntam| yakāraṁ parikīrtayataḥ saṁbhedakūṭaṁ nāma prajñāpāramitāmukhamavakrāntam| ṣṭakāraṁ parikīrtayataḥ samantadāhapraśamanaprabhāsaṁ nāma prajñāpāramitāmukhamavakrāntam| kakāraṁ parikīrtayato'saṁbhinnameghaṁ nāma prajñāpāramitāmukhamavakrāntam| ṣakāraṁ parikīrtayato abhimukhapravarṣaṇapralambaṁ nāma prajñāpāramitāmukhamavakrāntam| makāraṁ parikīrtayato mahāvegavicitravegaśikharaṁ nāma prajñāpāramitāmukhamavakrāntam| gakāraṁ parikīrtayataḥ samantatalaviṭhapanaṁ nāma prajñāpāramitāmukhamavakrāntam| thakāraṁ parikīrtayataḥ tathatāsaṁbhedagarbhaṁ nāma prajñāpāramitāmukhamavakrāntam| jakāraṁ parikīrtayato jagatsaṁsāraviśuddhivigāhanaṁ nāma prajñāpāramitāmukhamavakrāntam| svakāraṁ parikīrtayataḥ sarvabuddhasmṛtivyūhaṁ nāma prajñāpāramitāmukhamavakrāntam| dhakāraṁ parikīrtayato dharmamaṇḍalavicāravicayaṁ nāma prajñāpāramitāmukhamavakrāntam| śakāraṁ parikīrtayataḥ sarvabuddhānuśāsanīcakrarocaṁ nāma prajñāpāramitāmukhamavakrāntam| khakāraṁ parikīrtayato'bhisaṁskārahetubhūmijñānagarbhaṁ nāma prajñāpāramitāmukhamavakrāntam| kṣakāraṁ parikīrtayataḥ karmaniśāntasāgarakośavicayaṁ nāma prajñāpāramitāmukhamavakrāntam| stakāraṁ parikīrtayataḥ sarvakleśavikiraṇaviśuddhiprabhaṁ nāma prajñāpāramitāmukhamavakrāntam| ñakāraṁ parikīrtayato lokasaṁbhavavijñaptimukhaṁ nāma prajñāpāramitāmukhamavakrāntam| thakāraṁ parikīrtayataḥ saṁsārapraticakrajñānamaṇḍalaṁ nāma prajñāpāramitāmuikhamavakrāntam| bhakāraṁ parikīrtayataḥ sarvabhavanamaṇḍalavijñaptivyūhaṁ nāma prajñāpāramitāmukhamavakrāntam| chakāraṁ parikīrtayata upacayagarbhaprayogaṁ cāritracchatramaṇḍalabhedaṁ nāma prajñāpāramitāmukhamavakrāntam| smakāraṁ parikīrtayataḥ savarbuddhadaśarnadigabhimukhāvartaṁ nāma prajñāpāramitāmukhamavakrāntam| hvakāraṁ parikīrtayataḥ sarvasattvābhavyāvalokanabalasaṁjātagarbhaṁ nāma prajñāpāramitāmukhamavakrāntam| tsakāraṁ parikīrtayataḥ sarvaguṇasāgarapratipattyavatāravigāhanaṁ nāma prajñāpāramitāmukhamavakrāntam| ghakāraṁ parikīrtayataḥ sarvadharmameghasaṁdhāraṇadṛḍhasāgaragarbhaṁ nāma prajñāpāramitāmukhamavakrāntam| ṭhakāraṁ parikīrtayataḥ sarvabuddhapraṇidhānadigabhimukhagamanaṁ nāma prajñāpāramitāmukhamavakrāntam| ṇakāraṁ parikīrtayataḥ cakrākṣarākārakoṭivacanaṁ nāma prajñāpāramitāmukhamavakrāntam| phakāraṁ parikīrtayataḥ sarvasattvaparipākakoṭīgatamaṇḍalaṁ nāma prajñāpāramitāmukhamavakrāntam| skakāraṁ parikīrtayato bhūmigarbhāsaṅgapratisaṁvitprabhācakraspharaṇaṁ nāma prajñāpāramitāmukhamavakrāntam| syakāraṁ parikīrtayataḥ sarvabuddhadharmanirdeśaviṣayaṁ nāma prajñāpāramitāmukhamavakrāntam| ścakāraṁ parikīrtayataḥ sattvagaganadharmaghananigarjitanirnādaspharaṇaṁ nāma prajñāpāramitāmukhamavakrāntam| ṭakāraṁ parikirtayataḥ sattvārthanairātmyakāryātyantapariniṣṭhāpradīpaṁ nāma prajñāpāramitāmukhamavakrāntam| ḍhakāraṁ parikīrtayato dharmacakrasaṁbhedagarbhaṁ nāma prajñāpāramitāmukhamavakrāntam||
iti hi kulaputra mama mātṛkāṁ vācayata etāni dvācatvāriṁśat prajñāpāramitāmukhapramukhānyaprameyāsaṁkhyeyāni prajñāpāramitāmukhānyāvakrāntāni| etasya ahaṁ kulaputra śilpābhijñāvato bodhisattvavimokṣasya lābhī| etamahaṁ jānāmi| kiṁ mayā śakyaṁ sarvalaukikalokottaraśilpasthānapāramitāprāptānāṁ bodhisattvānāṁ caryāṁ jñātuṁ guṇān va vaktum? yathā sarvaśilpasthānapraveśeṣu sarvalipisaṁkhyāgaṇanānikṣepapraveśeṣu sarvamantrauṣadhividhijñānaprayogaprativedheṣu sarvabhūtagrahajyotiṣāpasmārakākhordavetālapratiṣṭhāneṣu sattvadhātucikitsābhaiṣajyasaṁyogajñāneṣu dhātutantrasaṁyogaprayogeṣu suvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālalohitakamusāragalvakeśaraśrīgarbhāśmagarbhasarvaratna-saṁbhavotpattigotrākaramūlyajñāneṣu udyānatapovanagrāmanagaranigamarāṣṭrarājadhānyabhinirhāreṣu mṛgacakrāṅkavidyāsarvalakṣaṇanimittabhūmicāladigdāholkāpātakṣemākṣemasubhikṣadurbhikṣasarvalaukikāvartanivartapraveśeṣu sarvalokottaradharmavibhaktisūcanādinirdeśapraveśatattvānugamajñāneṣu nāstyāvaraṇaṁ vā vimarśo vā vimatirvā saṁdeho vā saṁśayo vā saṁmoho vā dhaṁdhāyitatvaṁ vā vyābādhikaṁ vā avasādanaṁ vā ajñānaṁ vā anabhisamayo vā||
gaccha kulaputra, iyamihaiva magadhaviṣaye kevalake janapade vartanake nagare bhadrottamā nāmopāsikā prativasati| tāmupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārakaḥ śilpābhijñasya śreṣṭhidārakasya pādau śirasābhivandya śilpābhijñaṁ śreṣṭhidārakamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya śilpābhijñasya śreṣṭhidārakasyāntikātprakrāntaḥ||45||
48 bhadrottamā|
atha khalu sudhanaḥ śreṣṭhidārako yena kevalake janapade vartanakaṁ nagaram, yena ca bhadrottamopāsikā, tenopajagāma| upetya bhadrottamāyā upāsikāyāḥ pādau śirasābhivandya bhadrottamāmupāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bhadrottamāyā upāsikāyāḥ purataḥ prāñjaliḥ sthitvā evamāha-mayā ārye anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryā bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryā-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
sā avocat-ahaṁ kulaputra anālayamaṇḍalaṁ nāma dharmaparyāyaṁ jānāmi deśayāmi| adhiṣṭhānaśca me samādhiḥ pratilabdhaḥ| na tatra samādhau kasyaciddharmasyādhiṣṭhānam| tatra sarvajñatācakṣuḥ pravartate'dhiṣṭhānaṁ sarvajñatāśrotram| adhiṣṭhānaṁ sarvajñatāghrāṇam, adhiṣṭhānaṁ sarvajñatājihvā, adhiṣṭhānaḥ sarvajñatākāyaḥ, adhiṣṭhānaṁ tatra sarvajñatāmanaḥ pravartate, adhiṣṭhānā sarvajñatormiḥ, adhiṣṭhānā sarvajñatāvidyut, adhiṣṭhānāḥ sarvajñatāvegāḥ pravartante jagadrocanāmaṇḍalāḥ| etamahaṁ kulaputra, anālayamaṇḍalaṁ dharmaparyāyaṁ jānāmi| kiṁ mayā śakyamasaṅgabodhisattvacaryā sakalā jñātum?
gaccha kulaputra dakṣiṇāpathe| tatra bharukacchaṁ nāma nagaram| tatra muktāsāro nāma hairaṇyakaḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako bhadrottamāyā upāsikāyāḥ pādau śirasābhivandya bhadrottamāmupāsikāmanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya bhadrottamāyā upāsikāyā antikātprakrāntaḥ||46||
49 muktāsāraḥ|
atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa dakṣiṇāpathaṁ gatvā yena bharukacche nagare muktāsāro hairaṇyakaḥ, tenopasaṁkramya muktāsārahairaṇyakasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
so'vocat-ahaṁ kulaputra asaṅgasmṛtivyūhaṁ nāma bodhisattvavimokṣaṁ jānāmi| apratiprasrabdhā ca me daśasu dikṣu sarvatathāgatapādamūleṣu dharmaparyeṣṭiḥ| etamahaṁ kulaputra asaṅgasmṛtivyūhaṁ bodhisattvavimokṣaṁ jānāmi, prajānāmi| kiṁ mayā śakyaṁ bodhisattvānāmacchambhitasiṁhanādanādināṁ mahāpuṇyajñānapratiṣṭhitānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, ayamihaiva bharukacche nagare sucandro nāma gṛhapatiḥ prativasati| tadavabhāsitamasya gṛham| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako muktāsārasya hairaṇyakasya pādau śirasābhivandya muktāsāraṁ hairaṇyakamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya muktāsārasya hairaṇyakasyāntikātprakrāntaḥ||47||
50 sucandraḥ|
atha khalu sudhanaḥ śreṣṭhidārako yena sucandro gṛhapatiḥ, tenopasaṁkramya sucandrasya gṛhapateḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātītī| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
āha-mayā kulaputra vimalajñānaprabho nāma bodhisattvavimokṣaḥ pratilabdhaḥ| etamahaṁ kulaputra vimalajñānaprabhaṁ bodhisattvavimokṣaṁ jānāmi| kiṁ mayā śakyamapramāṇavimokṣapratilabdhānāṁ bodhisattvānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, idamihaiva dakṣiṇāpathe rorukaṁ nāma nagaram| tatra ajitaseno nāma gṛhapatiḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārakaḥ sucandrasya gṛhapateḥ pādua śirasābhivandya sucandraṁ gṛhapatimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya sucandrasya gṛhapaterantikātprakrāntaḥ||48||
51 ajitasenaḥ|
atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa rorukaṁ nagaraṁ gatvā yena ajitaseno nāma gṛhapatistenopasaṁkramya ajitasenasya gṛhapateḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadātīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
āha-mayā kulaputra akṣayalakṣaṇo nāma bodhisattvavimokṣaḥ pratilabdhaḥ, yasya sahapratilambhādakṣayabuddhadarśananidhānapratilābho bhavati||
gaccha kulaputra iyamihaiva dakṣiṇāpathe dharmagrāme śivarāgro nāma brāhmaṇaḥ prativasati| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako'jitasenasya gṛhapateḥ pādau śirasābhivandya ajitasenaṁ gṛhapatimanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya ajitasenasya gṛhapaterantikātprakrāntaḥ||49||
52 śivarāgraḥ|
atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa dharmagrāmaṁ gatvā yena śivarāgro brāhmaṇaḥ, tenopasaṁkramya śivarāgrasya brāhmaṇasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryo bodhisattvānāmavavādānuśāsanīṁ dadādīti| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
so'vocat-ahaṁ kulaputra satyādhiṣṭhānena carāmi| yena satyena satyavacanena tryadhvasu na kaścidbodhisattvo'nuttarāyāḥ samyaksaṁbodhervivṛttaḥ, na vivartate, na vivartiṣyati, tena satyavacanādhiṣṭhānena idaṁ ca me kāryaṁ smṛdhyatviti| tanme yathābhiprāyaṁ sarvaṁ samṛdhyati| etenāhaṁ kulaputra satyavacanādhiṣṭhānena sarvakāryāṇi sādhayāmi| etamahaṁ kulaputra satyādhiṣṭhānaṁ jānāmi| kiṁ mayā śakyaṁ satyānuparivartanī vākpratilabdhānāṁ bodhisattvānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
gaccha kulaputra, iyamihaiva dakṣiṇāpathe sumanāmukhaṁ nāma nagaram| tatra śrīsaṁbhavo nāma dārakaḥ prativasati, śrīmatiśca nāma dārikā| tāvupasaṁkramya paripṛccha kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu sudhanaḥ śreṣṭhidārako mahādharmagauravamutpādya śivarāgrasya brāhmaṇasya pādau śirasābhivandya śivarāgraṁ brāhmaṇamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥpunaravalokya śivarāgrasya brāhmaṇasyāntikātprakrāntaḥ||50||
53 śrīsaṁbhavaḥ śrīmatiśca|
atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa sumanāmukhanagaraṁ gatvā yena śrīsaṁbhavo dārakaḥ śrīmatiśca dārikā| tāvupakramya tayoḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā āryau anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| na ca jānāmi-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| śrutaṁ ca me āryau bodhisattvānāmavavādānuśāsanīṁ datta iti| tadvadatāṁ me āryau-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam||
atha khalu śrīsaṁbhavo dārakaḥ śrīmatiśca dārikā sudhanaṁ śreṣṭhidārakametadavocatām-iha āvābhyāṁ kulaputra māyāgato nāma bodhisattvavimokṣaḥ pratilabdhaḥ sākṣātkṛtaḥ| tāvāvāṁ kulaputra anena vimokṣeṇa samanvāgatau māyāgataṁ sarvalokaṁ paśyāvo hetupratyayamāyāsaṁbhūtam| māyāgatān sarvasattvān vijānīvaḥ| karmakleśamāyājñānena māyāgataṁ sarvajagatpaśyāvaḥ| avidyābhavatṛṣṇāmāyāsaṁbhavān māyāgatān sarvadharmān paśyāvaḥ| anyonyapratyayamāyānirvṛttaṁ māyāgataṁ sarvatraidhātukaṁ paśyāvaḥ abhinirhṛtamacintyaviṣayamāyābodhiviparyāsamāyāsaṁbhūtam| māyāgatān sarvasattvān cyutyupapattijātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsān paśyāvaḥ| asadbhūtasaṁkalpamāyājanitāni māyājanitāni sarvakṣetrāṇi paśyāvaḥ| saṁjñācittadṛṣṭiviparyāsamāyābhāvadravyasaṁjñāsaṁmohaprabhavān māyāgatān sarvaśrāvakapratyekabuddhān paśyāvaḥ| jñānaprahāṇamāyāsaṁkalpajanitāṁ māyāgatāṁ sarvabodhisattvacaryāpraṇidhānasattvaparipākavinayaparaṁparāṁ prajānīvaḥ| māyānirhārābhinirvṛttanirmitacaryāvinayamāyāsvabhāvān māyāgataṁ sarvabuddhabodhisattvamaṇḍalaṁ paśyāvaḥ praṇidhānajñānamāyābhinirhṛtamacintyaviṣayamāyāsvabhāvam| etamāvāṁ kulaputra māyāgataṁ bodhisattvavimokṣaṁ prajānīvaḥ| kimāvābhyāṁ śakyamanantakarmamāyāviṭhapajālānugatānāṁ bodhisattvānāṁ caryāṁ jñātuṁ guṇān vā vaktum||
atha khalu śrīsaṁbhavo dārakaḥ śrīmatiśca dārikā sudhanaṁ śreṣṭhidārakamacintyena kuśalamūlavegena abhiṣyandayitvā svaṁ ca vimokṣaviṣayaṁ śrāvya etadavocatām-gaccha kulaputra, ayamihaiva dakṣiṇāpathe samudrakaccho nāma digmukhapratyuddeśaḥ| tatra mahāvyūhaṁ nāmodyānam| tatra vairocanavyūhālaṁkāragarbho nāma mahākūṭāgāro bodhisattvakuśalamūlavipākābhinirvṛto bodhisattvacetanāmanasikārasaṁbhūto bodhisattvapraṇidhānasamudgato bodhisattvavaśitāsamutthito bodhisattvābhijñānabalābhinirmito bodhisattvopāyakauśalyasaṁbhūto bodhisattvapuṇyajñānabalapariniṣpanno bodhisattvamahākaruṇāsattvavinayasaṁdarśano bodhisattvādhiṣṭhānavyūhopacito bodhisattvācintyavimokṣavihārālaṁkāraḥ| tatra maitreyo nāma bodhisattvo mahāsattvaḥ prativasati janmabhūmikānāṁ manuṣyāṇāmanugrahāya| mātāpitṛjñātisaṁbandhināṁ paripākāya| tatropapannānāṁ sabhāgacaritānāṁ sattvānāṁ mahāyānadṛḍhīkaraṇāya| tadanyeṣāmapi sattvānāṁ yathābhūmiṣu kuśalamūlaparipācanāya| svasya ca vimokṣanayāvatārasya saṁdarśanāya| sarvatrānugatāṁ ca bodhisattvopapattivaśitāṁ prabhāvayan sarvasattvajanmasaṁdarśanābhimukhatayā ca sattvaparipākāriñcanatāyai| sarvajagatparigrahajugupsanatayā ca bodhisattvamahākaruṇābalodbhāvanāya| sarvaniketasthānoccalitaṁ ca bodhisattvavihāramavabodhanāya| aniketaparamaṁ ca sarvabhavopattisaṁvāsasaṁdarśanāya| tamupasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryā paripraṣṭavyā, kathaṁ bodhisattvena bodhisattvamārgaḥ pariśodhayitavyaḥ, kathaṁ bodhisattvena bodhisattvaśikṣāsu pratipattavyam, kathaṁ bodhisattvena bodhicittaṁ pratiśodhayitavyam, kathaṁ bodhisattvena bodhisattvapraṇidhānamabhinirhartavyam, kathaṁ bodhisattvena bodhisattvasaṁbhārāḥ samutthāpayitavyāḥ, kathaṁ bodhisattvena bodhisattvabhūmaya ākramitavyāḥ, kathaṁ bodhisattvena bodhisattvapāramitāḥ paripūrayitavyāḥ, kathaṁ bodhisattvena bodhisattvakṣāntayo'vataritavyāḥ, kathaṁ bodhisattvena bodhisattvapratipattiguṇeṣu sthātavyam, kathaṁ bodhisattvena kalyāṇamitrāṇi paryupāsitavyāni| tatkasya hetoḥ? sa hi kulaputra maitreyo bodhisattvo'vatīrṇaḥ sarvabodhisattvacaryāsu gatiṁgataḥ| sarvabodhisattvacittāśayeṣu so'nupraviṣṭaḥ| sarvasattvacaryāsu so'bhimukhaḥ sarvasattvaparipākavinayeṣu| tena paripūritāḥ sarvapāramitāḥ| supratiṣṭhitāḥ sarvabodhisattvabhūmiṣu| tena pratilabdhāḥ sarvabodhisattvakṣāntayaḥ| so'vakrānto bodhisattvaniyāmam| tena pratīṣṭāni sarvavyākaraṇāni| sa vikrīḍitaḥ sarvabodhisattvavimokṣeṣu| tena saṁdhāritāni sarvabuddhādhiṣṭhānāni| so'bhiṣiktaḥ sarvatathāgataiḥ sarvajñajñānaviṣayābhiṣekeṇa| sa te kulaputra kalyāṇamitro'bhiṣyandayiṣyati sarvakuśalamūlāni vivardhayiṣyati| bodhicittotpādaṁ dṛḍhīkariṣyati| adhyāśayadhātumuttāpayiṣyati| sarvakuśalamūlāni vivardhayiṣyati| bodhisattvendriyavegān saṁdarśayiṣyati| anāvaraṇadharmadiśaṁ praveśayiṣyati| samantabhadrabhūmyanugame niveśayiṣyati| sarvabodhisattvapraṇidhānaniryāṇamukheṣu saṁvarṇayiṣyati| sarvabodhisattvacaryāpraṇidhānaguṇapariniṣpattimākhyāsyati samantabhadrabodhisattvacaryāśravaṇaparyāyadvāram| na ca te kulaputra ekakuśalamūlatanmayena bhavitavyaṁ naikadharmamukhālokāvabhāsaparameṇa naikacaryāparisaṁtuṣṭena naikapraṇidhānābhinirhāraparameṇa naikavyākaraṇena, na niṣṭhāpratiprasrabdhena, na trikṣāntyavatāraparamasaṁjñinā, na ṣaṭpāramitāparipūriprasrabdhena, na daśabhūmipratilābhaniṣṭhāgatena, na prāmāṇikabuddhakṣetraparigrahapariśuddhipraṇidhānena, na pramāṇīkṛtakalyāṇamitrārāgaṇaparyupāsanasaṁtuṣṭena bhavitavyam| tatkasya hetoḥ? apramāṇāni hi kulaputra bodhisattvena kuśalamūlāni samudānetavyāni| apramāṇā bodhisattvasaṁbhārā utthāpayitavyāḥ| apramāṇā bodhicittahetavaḥ samārjayitavyāḥ| apramāṇā nayāḥ śikṣitavyāḥ| apramāṇāḥ sattvadhātuḥ parinirvāpayitavyaḥ| apramāṇā sattvāśayadhāturanupraveṣṭavyā| apramāṇāni sattvendriyāṇi parijñātavyāni| apramāṇā sattvavimuktiranuvartayitavyā| apramāṇāḥ sattvadhātucaryā anubodhyavyāḥ| apramāṇasattvavinayaḥ kartavyaḥ| apramāṇāḥ kleśānuśayāḥ samuddhāṭayitavyāḥ| apramāṇāni karmāvaraṇāni pariśodhayitavyāni| apramāṇāni dṛṣṭigatāni nivartayitavyāni| apramāṇāścittasaṁkleśā apanayitavyāḥ| apramāṇāścittaviśuddhaya utpādayitavyāḥ| apramāṇā duḥkhaśalyāḥ samuddhārayitavyāḥ| apramāṇaḥ sattvatṛṣṇārṇavaḥ samucchoṣitavyaḥ| apramāṇamavidyāndhakāraṁ vidhamitavyam| apramāṇāḥ parvatāḥ prapātayitavyāḥ| apramāṇāni saṁsārabandhanāni nirhārayitavyāni| apramāṇo janmasamudraḥ śoṣayitavyaḥ| apramāṇo bhavaughastaritavyāḥ| apramāṇāḥ sattvāḥ kāmapaṅkasaktā abhyuddhartavyāḥ| apramāṇāstraidhātukapuraniruddhāḥ sattvā niṣkrāmayitavyāḥ| apramāṇāḥ sattvā āryamārge pratiṣṭhāpayitavyāḥ| apramāṇā rāgadveṣamohāḥ praśamayitavyāḥ| apramāṇā mārapāśāḥ samatikramayitavyāḥ| apramāṇāni mārakarmāṇi vinivartayitavyāni| apramāṇo bodhisattvādhyāśayadhātuḥ pariśodhayitavyāḥ| apramāṇā bodhisattvaprayogā vivardhayitavyāḥ| apramāṇāni bodhisattvendriyāṇi saṁjanayitavyāni| apramāṇā bodhisattvādhimuktayo viśodhayitavyāḥ| apramāṇā bodhisattvasamatā avatārayitavyāḥ| apramāṇo bodhisattvacaryāviśeṣo'nusartavyaḥ| apramāṇā bodhisattvaguṇāḥ pariśodhayitavyāḥ| apramāṇā bodhisattvacāritracaryāḥ pratipūrayitavyāḥ| apramāṇāni lokacāritrāṇyanuvartayitavyāni| apramāṇā lokānuvartanāḥ saṁdarśayitavyāḥ| apramāṇaṁ śraddhābalaṁ saṁjanayitavyām| apramāṇaṁ vīryabalamupastambhayitavyam| apramāṇaṁ smṛtibalaṁ pariśodhayitavyam| apramāṇaṁ samādhibalaṁ pariśodhayitavyam| apramāṇaṁ prajñābalamutpādayitavyam| apramāṇamadhimuktibalaṁ dṛḍhīkartavyam| apramāṇaṁ puṇyabalaṁ samupārjayitavyam| apramāṇaṁ jñānabalaṁ vivardhayitavyam| apramāṇaṁ bodhisattvabalaṁ samutthāpayitavyam| apramāṇaṁ buddhabalaṁ paripūrayitavyam| apramāṇāni dharmamukhāni pravicetavyāni| apramāṇā dharmadiśaḥ praveṣṭavyāḥ| apramāṇāni dharmadvārāṇi pariśodhayitavyāni| apramāṇā dharmālokāḥ saṁjanayitavyāḥ| apramāṇo dharmāvabhāsaḥ kartavyaḥ| apramāṇā indriyavaṁśā avabhāsayitavyāḥ| apramāṇāḥ kleśavyādhayaḥ pariśodhayitavyāḥ| apramāṇāni dharmabhaiṣajyāni samudānetavyāni| apramāṇaḥ kleśavyādhyāturaḥ sattvadhātuḥ cikitsitavyaḥ| apramāṇā amṛtasaṁbhārāḥ samudānetavyāḥ| apramāṇāni buddhakṣetrāṇyākramitavyāni| apramāṇāstathāgatāḥ pūjayitavyāḥ| apramāṇāni bodhisattvaparṣanmaṇḍalānyavagāhayitavyāni| apramāṇāni tathāgataśāsanāni saṁdhārayitavyāni| apramāṇāni sattvadrohiṇyāni soḍhavyāni| apramāṇā akṣaṇāpāyapathāḥ samucchettavyāḥ| apramāṇāni sattvasukhānyupasaṁhartavyāni| apramāṇāḥ sattvasaṁgrahāḥ kartavyāḥ| apramāṇāni dhāraṇīmukhāni pariśodhayitavyāni| apramāṇāni praṇidhānamukhānyabhinirhartavyāni| apramāṇāni mahāmaitrīmahākaruṇābalāni paribhāvayitavyāni| apramāṇāni dharmaparyeṣṭyabhiyogāni na pratiprasrambhayitavyāni| apramāṇāni nidhyaptibalānyanusartavyāni| apramāṇā abhijñābhinirhārā utpādayitavyāḥ| apramāṇā vidyājñānālokā viśodhayitavyāḥ| apramāṇā sattvagatiranugantavyā| apramāṇā bhavotpattiḥ parigrahītavyāḥ| apramāṇā kāyavibhaktiḥ saṁdarśayitavyā| apramāṇā mantravibhaktiḥ parijñātavyā| apramāṇāḥ sattvacittavimātratā anupraveṣṭavyāḥ| vistīrṇo bodhisattvagocaro'nupraveṣṭavyaḥ| vipulaṁ bodhisattvabhavanamanuvicaritavyam| gambhīro bodhisattvavihāro vyavalokayitavyaḥ| duranubodho bodhisattvaviṣayo'nuboddhavyaḥ| durgamā bodhisattvagatirgantavyā| durāsadā bodhisattvavegāḥ saṁdhārayitavyāḥ| duravakrāmo bodhisattvaniyāmo'vakramitavyaḥ| vicitrā bodhisattvacaryā anuboddhavyā| sarvatrānugataṁ bodhisattvavikurvaṇaṁ saṁdarśayitavyam| abhisaṁbhinnā bodhisattvena dharmameghāḥ saṁpratyeṣṭavyāḥ| anantamadhyaṁ bodhisattvacaryājālaṁ pravistaritavyam| aparyantā bodhisattvena pāramitāḥ paripūrayitavyāḥ| aprameyāṇi bodhisattvena vyākaraṇāni saṁpratyeṣṭavyāni| asaṁkhyeyāni bodhisattvena kṣāntimukhānyavatartavyāni| asaṁkhyeyā bodhisattvena bhūmayaḥ pariśodhayitavyāḥ| asamantāni bodhisattvena dharmamukhāni paryavadāpayitavyāni| anabhilāpyāni bodhisattvena buddhakṣetrāṇi pariśodhayitavyāni| aparyantān bodhisattvena kalpān saṁnāhaḥ saṁnaddhavyaḥ| amāpyā bodhisattvena tathāgatāḥ pūjayitavyāḥ| acintyā bodhisattvena praṇidhānābhinirhārā abhinirhartavyāḥ| saṁkṣiptena kulaputra sarvasattvasamoktā bodhisattvānāṁ caryā sattvaparipācanatayā| sarvakalpasamoktā sarvakalpasaṁvasanatayā| sarvopapattisamoktā sarvatrajanmasaṁdarśanena| sarvādhvasamoktā tryadhvajñānānubodhāya| sarvadharmasamoktā tatpratipattyā| sarvakṣetrasamoktā tatpariśodhanena| sarvapraṇidhānasamoktā tatparipūraṇatayā| sarvabuddhasamoktā tatpūjābhinirhāreṇa| sarvabodhisattvasamoktā tatpraṇidhānaikatvena| sarvakalyāṇamitrasamoktā bodhisattvānāṁ caryā tadārāgaṇatayā||
tasmāttarhi kulaputra na te parikheda utpādayitavyaḥ kalyāṇamitraparimārgaṇāsu| na paritṛptirutpādayitavyā kalyāṇamitrasaṁdarśaneṣu| na parituṣṭirāpattavyā kalyāṇamitraparipṛcchāsu| nāśayo vinivartayitavyaḥ kalyāṇamitrasaṁsargeṣu| na prayogaḥ pratiprasrambhayitavyaḥ kalyāṇamitragauravopasthāneṣu| na vilomagrāhiṇā bhavitavyaṁ kalyāṇamitrāvavādānuśāsanīṣu| na saṁśaya utpādayitavyaḥ kalyāṇamitraguṇapratilābheṣu| na vicikitsā karaṇīyā kalyāṇamitraniryāṇamukhasaṁdarśaneṣu| na doṣotpādanaṁ karaṇīyaṁ kalyāṇamitropāyasaṁdhilokānuvartanapraticāreṣu| na kāyacittavinivartanaṁ karaṇīyaṁ kalyāṇamitraprasādavivardhaneṣu| tatkasya hetoḥ? kalyāṇamitrādhīnāḥ kulaputra bodhisattvānāṁ sarvabodhisattvacaryāḥśravāḥ| kalyāṇamitraprabhavāḥ sarvabodhisattvaguṇapariniṣpattayaḥ| kalyāṇamitraprabhavāṇi sarvabodhisattvapraṇidhānasrotāṁsi| kalyāṇamitrajanitāni sarvabodhisattvakuśalamūlāni| kalyāṇamitrotthāpitāḥ sarvabodhisattvasaṁbhārāḥ| kalyāṇamitraniryātāḥ sarvabodhisattvadharmamukhālokāḥ| kalyāṇamitrasaṁbhūtāḥ sarvabodhiniryāṇamukhaviśuddhayaḥ| kalyāṇamitrapratibaddhāḥ sarvabodhisattvaśikṣāpratipattayaḥ| kalyāṇamitrapratiṣṭhitāḥ sarvabodhisattvaguṇadharmāḥ| kalyāṇamitramūlāḥ sarvabodhisattvādhyāśayapariśuddhayaḥ| kalyāṇamitrasaṁjātā sarvabodhisattvacittotpādadṛḍhatā| kalyāṇamitranetrikāḥ sarvabodhisattvasamudradhāraṇīpratībhānamukhālokāḥ| kalyāṇamitrasaṁdhāritāḥ sarvabodhisattvaviśuddhimukhakośāḥ| kalyāṇamitrasaṁjanitāḥ sarvabodhisattvajñānālokāḥ| kalyāṇamitrahastagatā sarvabodhisattvapraṇidhānavaiśeṣikatā| kalyāṇamitrapradhāna ekotībhāvaḥ| kalyāṇamitragotrāḥ sarvabodhisattvasamudāgamavaiśeṣikaśraddhāḥ| kalyāṇamitrakośagatāni sarvabodhisattvaguhyasthānāni| kalyāṇamitrākarāḥ sarvabodhisattvadharmākarāḥ| kalyāṇamitravivardhitāḥ sarvabodhisattvendriyavegāṅkurāḥ| kalyāṇamitravivardhitāḥ sarvabodhisattvajñānasāgarāḥ| kalyāṇamitrapratipālitāḥ sarvabodhisattvanidhānakośāḥ| kalyāṇamitrarakṣitāḥ sarvabodhisattvapuṇyopacayāḥ| kalyāṇamitrajanitāḥ sarvabodhisattvajanmaviśuddhayaḥ| kalyāṇamitramukhāgatāḥ sarvabodhisattvadharmameghāḥ| kalyāṇamitrakoṣṭhagatāḥ sarvabodhisattvaniryāṇapathapraveśāḥ| kalyāṇamitrārādhanapratilabdhā sarvabuddhabodhiḥ| kalyāṇamitrasaṁgṛhītāḥ sarvabodhisattvacaryāḥ| kalyāṇamitroddyotitāḥ sarvabodhisattvaguṇodbhāvanāḥ| kalyāṇamitrasaṁdarśitāḥ sarvabodhisattvadiganugamāḥ| kalyāṇamitrasaṁvarṇitā sarvabodhisattvacittādhyāśayamahātmatā| kalyāṇamitrasaṁbhūtaṁ bodhisattvānāṁ mahāmaitrībalam| kalyāṇamitrasaṁjanitaṁ bodhisattvānāṁ mahākaruṇābalam| kalyāṇamitrasaṁgṛhītāni sarvabodhisattvādhipatyāni| kalyāṇamitrasaṁjanitāni sarvabodhyaṅgāni| kalyāṇamitrasaṁbhavāḥ sarvabodhisattvahitopasaṁhārāḥ| kalyāṇamitrasaṁdhāritāḥ kulaputra bodhisattvā na patanti durgatiṣu| kalyāṇamitraparigṛhītā bodhisattvā na nivartante mahāyānāt| kalyāṇamitrasamanvāhṛtā bodhisattvā nātikrāmanti bodhisattvaśikṣām| kalyāṇamitrasvārakṣitā bodhisattvā na gacchanti pāpamitravaśam| kalyāṇamitraparipālitā bodhisattvā na parihīyante bodhisattvadharmebhyaḥ| kalyāṇamitrasaṁgṛhītā bodhisattvā atikrāmanti pṛthagjanabhūmim| kalyāṇamitrānuśikṣitā bodhisattvā nāvakrāmanti śrāvakapratyekabuddhanipātam| kalyāṇamitrapraticchannā bodhisattvā abhyudgatā bhavanti lokāt| kalyāṇamitrasaṁvardhitā bodhisattvā anupaliptā bhavanti lokadharmaiḥ| kalyāṇamitraparyupāsitā bodhisattvā asaṁpramoṣacāriṇo bhavanti sarvacaryāsu| kalyāṇamitrotthāpitā bodhisattvā na nivartante sarvārambhebhyaḥ| kalyāṇamitraparigṛhītā bodhisattvā durdharṣā bhavanti karmakleśaiḥ| kalyāṇamitrabalopastabdhā bodhisattvā anavamardyā bhavanti sarvamāraiḥ| kalyāṇamitropaniśrayavihāriṇo bodhisattvā vivardhante sarvabodhyaṅgaiḥ| tatkasya hetoḥ? viśodhakāni kulaputra kalyāṇamitrāṇyāvaraṇīyānāṁ vinivartakāni| kalyāṇamitrāṇyapāyebhyaḥ saṁbodhanāni| kalyāṇamitrāṇyakaraṇīyānāṁ saṁnivārakāni pramādasthānebhyaḥ| vidhamitāro'vidyāndhakārasya| nirdārayitāro dṛṣṭibandhanānām| niṣkrāmayitāraḥ saṁsārāt| utkhāṭayitāro lokaniketāt| nirmocayitāro mārapaśebhyaḥ| samābṛṁhayitāro duḥśalyānām| parimocayitāraḥ ajñānagahanāt| samatikrāmayitāro dṛṣṭikāntārāt| uttārayitāro bhavaughebhyaḥ| uddhartāraḥ kāmapaṅkāt| vinivartayitāraḥ kumārgāt| saṁdarśayitāro bodhisattvamārgasya| niyojayitāro bodhisattvasamādānena| pratiṣṭhāpayitāraḥ pratipattiṣu| praṇetāraḥ sarvajñatāgamanadiśam| viśodhayitāraḥ prajñācakṣuṣaḥ| vivardhayitāro bodhicittasya| saṁjanayitāro mahākaruṇāyāḥ| ākhyātāraḥ caryāyāḥ| avavāditāraḥ pāramitāsu| pratiyāpayitāraḥ bhūmiṣu| vibhajitāraḥ kṣāntīnām| saṁbhāvayitāraḥ sarvakuśalamūlānām| utthāpayitāraḥ sarvasaṁbhārāṇām| dātāraḥ sarvabodhisattvaguṇānām| saṁprāpayitāraḥ sarvabuddhapādamūleṣu| saṁdarśayitāraḥ sarvaguṇeṣu| samādāpayitāraḥ artheṣu| samuttejayitāraḥ pratipattiṣu| nidarśayitāro niryāṇamukhānām| ārakṣitāraḥ praṇāśapathebhyaḥ| avabhāsayitāro dharmālokamukhānām| abhipravarṣayitāro dharmaśravaṇameghānām| nāśayitāraḥ sarvakleśānām| vinivartayitāraḥ sarvadṛṣṭikṛtānām| niveśayitāraḥ sarvabuddhadharmeṣu||
api ca kulaputra mātṛbhūtāni kalyāṇamitrāṇi buddhakuleṣu janayitrīṇi| pitṛbhūtāni kalyāṇamitrāṇi vipulahitopasaṁharaṇatayā| dhātrībhūtāni kalyāṇamitrāṇi sarvapāpārakṣaṇatayā| ācāryabhūtāni kalyāṇamitrāṇi bodhisattvaśikṣānubodhanatayā| daiśikabhūtāni kalyāṇamitrāṇi pāramitāmārgāvataraṇatayā| vaidyabhūtāni kalyāṇamitrāṇi kleśavyādhiparimocanatayā| himavatparvatabhūtāni kalyāṇamitrāṇi jñānauṣadhivivardhanatayā| śūrabhūtāni kalyāṇamitrāṇi sarvabhayārakṣaṇatayā| dāśabhūtāni kalyāṇamitrāṇi saṁbhāramahaughottaraṇatayā| karṇadhārabhūtāni kalyāṇamitrāṇi sarvajñajñānaratnadvīpasaṁprāpaṇatayā||
tasmāttarhi kulaputra evaṁ manasikārāt pratiprasrabdhena kalyāṇamitrāṇyupasaṁkramitavyāni pṛthivīsamacittena sarvabhāravahanāpariṇamanatayā| vajrasamacittenābhedyāśayatayā| cakravālasamacittena sarvaduḥkhāsaṁpravedhanatayā| samacittena yatheṣṭājñākaraṇatayā| śiṣyasamacittena sarvājñāvilomanatayā| lokadāsasamacittena sarvakarmasamādānāvijugupsanatayā| dhātrīsamacittena sarvakleśāparitamanatayā| bhṛtyasamacittena kiṁkaraṇīpradakṣiṇagrāhatayā| rajopaharaṇasamacittena mānātimānavivarjanatayā| pūrṇacandrasamacittena kālākālānāmāvamanatayā| ājāneyāśvasamacittena sarvakhaṭukatāvivarjanatayā| yānasamacittena gurubhāravahanatayā| nāgasamacittena dāntājāneyacittatayā| śailasamacittena acalākampyatayā| śvasamacittena akrodhanatayā| caṇḍālakumārakasamacittena nirmānanirahaṁkāratayā| chinnaviṣāṇarṣabhasamacittena sarvadarpavigatena| antevāsisamacittenānatimānatayā| nausamacittena gamanāgamanāparikhinnatayā| setusaṁkramacittena kalyāṇamitrājñottaraṇatayā| suputrasamacittena kalyāṇamitramukhodīkṣaṇatayā| rājakumārasamacittena dharmarājājñāprativahanatayā||
ātmani ca te kulaputra āturasaṁjñotpādayitavyā, kalyāṇamitreṣu vaidyasaṁjñā, anuśāsanīṣu bhaiṣajyasaṁjñā, pratipattiṣu vyādhinirghātanasaṁjñā| ātmani ca te kulaputra adhvagatasaṁjñotpādayitavyā, kalyāṇamitreṣu daiśikasaṁjñotpādayitavyā, anuśāsanīṣu mārgasaṁjñā, pratipattiṣu kṣetradiggamanasaṁjñotpādayitavyā| ātmani ca te kulaputra pāragasaṁjñotpādayitavyā, kalyāṇamitreṣu nāvikasaṁjñā, anuśāsanīṣu tīrthasaṁjñā, pratipattiṣu nausaṁjñotpādayitavyā| ātmani ca te kulaputra karṣakasaṁjñotpādayitavyā, kalyāṇamitreṣu bhujagendrasaṁjñā, anuśāsanīṣu varṣasaṁjñā, pratipattiṣu śasyaniṣpattisaṁjñotpādayitavyā| ātmani ca te kulaputra daridrasaṁjñotpādayitavyā, kalyāṇamitreṣu vaiśravaṇasaṁjñā, anuśāsanīṣu dhanasaṁjñā, pratipattiṣu dāridryāpanayanasaṁjñotpādayitavyā| ātmani ca te kulaputra antevāsikasaṁjñotpādayitavyā, kalyāṇamitreṣvācāryasaṁjñā, anuśāsanīṣu śilpasaṁjñā, pratipattiṣvadhigamanasaṁjñotpādayitavyā| ātmani ca te kulaputra abhīrusaṁjñotpādayitavyā, kalyāṇamitreṣu śūrasaṁjñā, anuśāsanīṣu praharaṇasaṁjñā, pratipattiṣu śatrunirghātanasaṁjñotpādayitavyā| ātmani ca te kulaputra vaṇiksaṁjñotpādayitavyā, kalyāṇamitreṣu karṇadhārasaṁjñā, anuśāsanīṣu ratnasaṁjñā, pratipattiṣu ratnagrahaṇasaṁjñotpādayitavyā| ātmani ca te kulaputra satputrasaṁjñotpādayitavyā, kalyāṇamitreṣu mātāpitṛsaṁjñā, anuśāsanīṣu kulavṛttisaṁjñā, pratipattiṣu vṛttyavipraṇāśasaṁjñotpādayitavyā| ātmani ca te kulaputra rājakumārasaṁjñotpādayitavyā, kalyāṇamitreṣu dharmarājāgrāmātyasaṁjñā, anuśāsanīṣu rājaśikṣā, pratipattiṣu jñānarājamakuṭālaṁkāradharmapaṭṭaśirobandhanadharmarājanagaravyavalokanasaṁjñotpādayitavyā| evaṁ cittasaṁjñāmanasikāraparibhāvitena kulaputra kalyāṇamitrāṇyupasaṁkramitavyāni| tatkasya hetoḥ? evaṁ kalyāṇamitrādhyāśayapariśuddhā hi kulaputra bodhisattvāḥ kalyāṇamitrājñāsu pratipadyamānā vivardhante sarvakuśalamūlaiḥ himavatsaṁniśritā iva tṛṇagulmauṣadhivanaspatayaḥ| bhājanībhavanti sarvabuddhadharmāṇāṁ mahāsāgara iva jalasya| ākarībhavanti sarvaguṇānāṁ mahāsamudra iva ratnānām| uttāpayanti bodhicittaṁ suvarṇamivāgnisaṁtāpe| abhyudgatā bhavanti lokāt, sumeruriva sāgarāt| anupaliptā bhavanti lokadharmaiḥ, padmamiva jalen| saṁvasanti sarvaduścaritaiḥ, mahāsāgara iva pūtikuṇapena| vivardhante śukladharmaiḥ, candra iva śuklapakṣe| avabhāsayanti dharmadhātuṁ sūrya iva jambudvīpam| pravardhayanti bodhisattvapraṇidhānaśarīrāṇi kumārakā iva mātṛpitṛniśritāḥ| saṁkṣiptena kulaputra kalyāṇamitrānuśāsanīṣu pratipannā bodhisattvā daśānabhilāpyaguṇakoṭīniyutaśatasahasrāṇi pratigṛhṇanti| daśādhyāśayakoṭīniyutaśatasahasrāṇi pariśodhayanti| daśa bodhisattvendriyakoṭīniyutaśatasahasrāṇi vivardhayanti| daśādhiṣṭhānakoṭīniyutaśatasahasrāṇi viśodhayanti| caraṇīyadharmāsaṁkhyeyaśatasahasrāṇi pariśodhayanti| daśa mārāsaṁkhyeyaśatasahasrāṇi samatikrāmanti| daśa dharmamukhadvārāsaṁkhyeyaśatasahasrāṇi prativasanti| daśasaṁbhāraviśuddhimukhāsaṁkhyeyakoṭīniyutaśatasahasrāṇi paripūrayanti| daśa caryāsaṁkhyeyaśatasahasrāṇi paripūrayanti| daśa caryāsaṁkhyeyaśatasahasrāṇi paryavadāpayanti| daśa mahāpraṇidhānāsaṁkhyeyaśatasahasrāṇyabhinirharanti| saṁkṣiptena kulaputra sarvabodhisattvacaryāḥ sarvabodhisattvapāramitāḥ sarvabodhisattvabhūmayaḥ sarvabodhisattvasamādhimukhāni sarvabodhisattvābhijñājñānavikurvitāni sarvabodhisattvadhāraṇīpratibhānālokāḥ, sarvabodhisattvapariṇamanājñānābhijñāpramāṇatāḥ, sarvabodhisattvapraṇidhānābhinirhārāḥ, sarvabuddhadharmapratilambhapariniṣpattayaḥ kalyāṇamitrādhīnāḥ kalyāṇamitramūlāḥ kalyāṇamitraprabhavāḥ kalyāṇamitrayonikāḥ kalyāṇamitrāyadvārāḥ kalyāṇamitrasaṁjātāḥ kalyāṇamitrasaṁvardhitāḥ kalyāṇamitrapratiṣṭhānāḥ kalyāṇamitrahetukāḥ kalyāṇamitraprabhūtāḥ||
atha khalu sudhanaḥ śreṣṭhidārakaḥ imāmevaṁrūpāṁ kalyāṇamitrāguṇavarṇānuśāsanīṁ bodhisattvacaryāpramāṇatāṁ buddhadharmavistīrṇatāṁ ca śrutvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ śrīsaṁbhavasya dārakasya śrīmatyāśca dārikāyāḥ pādau śirasābhivandya śrīsaṁbhavaṁ dārakaṁ śrīmatīṁ dārikāṁ ca anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya śrīsaṁbhavasya dārakasya śrīmatyāśca dārikāyā antikātprakrāntaḥ||51||52||
54 maitreyaḥ|
atha khalu sudhanaḥ śreṣṭhidārakaḥ kalyāṇamitrānuśāsanyabhiṣyanditacitto yena samudrakaccho janapadastenopasaṁkrāntaḥ tāmeva bodhisattvacaryānuśāsanīmanuvicintayan, samyakcaryāniḥsamarthapūrvāntakoṭīgatakāyapraṇāmasamanvāhāreṇa kāyabalaṁ dṛḍhīkurvāṇaḥ, pūrvāntakoṭīgatakāyacittapariśuddhiniṣkāraṇasaṁsārikacittapracārasamanvāhāreṇa cittamanasikāraṁ gṛhṇan, pūrvāntakoṭyasatkarmalaukikakāryaprayuktaḥ niṣprayojanapariṣyandasamanvāhāreṇa pratyutpannaprayojanamahāsāmarthyaṁ vicintayan, pūrvāntabhūtaparikalpasamutthitavitathasaṁkalpasaṁdarśitamanasikārasamanvāhāreṇa sarvabodhisattvacaryāsamyaksaṁkalpābhisaṁskārabalaṁ samutthāpayan, atītātmabhāvātmārthaprayogārambhaviṣamatāsamanvāhāreṇa sarvasattvārthārambhavaiśeṣikatayā adhyāśayabalaṁ dṛḍhīkurvāṇaḥ, atītakāyaparyeṣṭisamudācārasvādatāsamanvāhāreṇa sarvabuddhadharmāpratilambhaprayogamahāśvāsapratilambhena indriyavegān vivardhayamānaḥ, atītādhvaviparyāsasaṁprayuktamithyāmayayogaprayogasamanvāhāreṇa pratyutpannādhvasamyaksaṁdarśanāviparyāsasaṁprayuktena bodhisattvapraṇidhānena saṁtatiṁ pariśodhayan, pūrvāntagatavīryārambhakāryāpariniṣpannasamanvāhāreṇa pratyutpannasarvabuddhadharmasamudāgamapratyupasthānena mahāvīryārambhavikrameṇa kāyacittasaṁpragrahaṁ janayan, pūrvāntakoṭīpañcagatyapāyanikṣiptātmabhāvanirupaṇākhyanirupajīvyasamucchrāyamaparāntakoṭīgatakalpaparigrahaprayuktasya samanvāhāreṇa sarvabuddhadharmotthāpakasarvajagadupajīvyasarvakalyāṇasamarthātmabhāvaparigraheṇa vipulaprītiprāmodyavegān vivardhayamānaḥ pratyutpannajanmābhinivṛttaṁ jarāvyādhimaraṇaśokakarabhūtaṁ saṁyogaviyoganidhānabhūtaṁ samucchrayamaparāntakoṭīgatakalpabodhisattvacaryācaraṇaprayuktasya sattvaparipācanabuddhadharmaparigrahaprayuktasya tathāgatadarśanasarvakṣetrānucaraṇasarvadharmabhāṇakopasthānasarvatathāgataśāsanasaṁdhāraṇaprayuktasyasarva-dharmaparyeṣṭisahāyabhūtasya sarvakalyāṇamitradarśanasarvabuddhadharmasamudānayanaprayuktasya bodhisattvapraṇidhānaśarīrasya hetupratyayabhūtamavalokya acintyakuśalamūlendriyavegān vivardhayamānaḥ| evaṁcittaḥ evaṁmanasikāraḥ evaṁyoniśaḥprayuktaḥ sarvabodhisattvaprasādasamāropitayā śraddhayā sarvabodhisattvāśayasamāropitena premṇā sarvabodhisattvāśayasamāropitena gauraveṇa sarvabodhisattvendriyaprasādasamāropitena citrīkāreṇa sarvabodhisattvaśāstryadhimuktisamutthitairindriyaprasādavegaiḥ sarvabodhisattvagauravaniryātena cittaprasādena sarvabodhisattvaśraddhāsamutthitaiḥ kuśalamūlasaṁbhāraiḥ, sarvabodhisattvābhisaṁskārasamutthitābhiḥ pūjāvimātratābhiḥ, sarvabodhisattvasamairāśrayaiḥ kṛtāñjalipuṭaiḥ sarvajagaccharīrasaṁbhavābhiścakṣurvimātratāvalokanatābhiḥ, sarvajagatsaṁjñājagatsamāropitābhiḥ sarvabodhisattvasvarāṅgaviśuddhisamutthitavarṇodāhāravyūhābhinirhāraiḥ, pūrvāntapratyutpannakoṭīgatasarvabodhisattvādhiṣṭhānaparipūrṇena tathāgatavihārābhimukhībhāvagatena saṁjñāgatena sarvatrānugatena tathāgatabodhisattvavikurvaṇāsaṁbodhena ekavālapathāvyatiriktena sarvabuddhabodhisattvakāyaspharaṇānugatena sarvabodhisattvacakṣuṣpathapariśuddhisamāropitābhijñājñānālokavijñaptibhiḥ, sarvadigjālasaṁbhedānugatena manaāyatanena dharmadhātutalabhedaspharaṇena praṇidhyabhinirhārabalena ākāśadhātuparamaparyavasānena sarvatrānugatena tryadhvāsaṁbhinnena apratiprasrabdhena sarvadharmāvatāramukhena sarvakalyāṇamitrānuśāsanyavabhāsadikprasṛtena śraddhādhimuktipraveśabalena| iti hi sudhanaḥ śreṣṭhidārakaḥ evaṁ gauravacitrīkārapūjāstavapraṇipātodīkṣamāṇādhiṣṭhānapraṇidhānasaṁjñānugatamānasaḥ evamapramāṇajñānagocarabhūmiprasṛtena jñānacakṣuṣā vairocanavyūhālaṁkāragarbhasya mahākūṭāgārasya purastāddvāramūle sarvaśarīreṇa praṇipatitaḥ| sa imamevaṁrūpamabhinirhāraprayogaṁ muhūrtaṁ vicārya adhimuktiśraddhāsamutthitena adhyāśayapraṇidhyabhinirhārabalena apratiprasrabdhamātmānamadhyatiṣṭhat sarvatathāgatapādamūleṣu, evaṁ sarvabodhisaṁmukhībhāveṣu sarvakalyāṇamitrabhavaneṣu sarvatathāgatacaityeṣu sarvatathāgatavigraheṣu sarvabodhisattveṣu sarvabuddhāvāseṣu sarvadharmaratnasthāneṣu sarvaśrāvakapratyekabuddhāśrayacaityasaṁmukhībhāveṣu sarvāryagaṇadakṣiṇīyagurumātāpitṛparyanteṣu apratiprasrabdhamātmānamadhyatiṣṭhat sarvajagatkāyasaṁmukhībhāveṣu sarvatrānugatena jñānaśarīrāsaṁbhedanayapraveśānugatena saṁjñādhiṣṭhānajñānamanasikāreṇa| yathā ca vairocanavyūhālaṁkāragarbhasya mahākūṭāgārasya purastāt, evaṁ pūrvaparikīrtiteṣu sarvārambaṇeṣu sarvadharmadhātuspharaṇaṁ praṇipātamadhyatiṣṭhat| evamaparāntakoṭīgatān kalpānapratiprasrabdhamadhiṣṭhāya ākāśadhātuparyantapramāṇasamatayā dharmadhātvanāvaraṇasamatayā sarvatrānugatabhūtakoṭīsamatayā tathāgatāvikalpasamatayā chāyāgatajñānasaṁjñāspharaṇatayā svapnasamavicārasamatayā pratibhāsasamasarvalokajagadvijñaptisamatayā pratiśrutkāsamahetupratyayasamutthānasamatayā anutpādasamatayā saṁbhavavibhavasamatayā abhāvasamapratyayapratītyāvartanasamatayā yathākarmasamutthitaṁ vipākamadhimucyamāno yathāhetusamutthitaṁ phalamadhimucyamāno yathopacayasamutthitāṁ sarvakriyāmadhimucyamānaḥ śraddhāsamutthitaṁ sarvatathāgatotpādamadhimucyamāno yathādhimuktisamutthitāni sarvabuddhapūjānirmāṇānyadhimucyamāno gauravasamutthitāni sarvatathāgatanirmāṇānyadhimucyamānaḥ kuśalamūlopacayasamutthitāṁ sarvabuddhadharmatāmadhimucyamānaḥ prajñopāyasamutthitān sarvamanomayavyūhopacayānadhimucyamānaḥ praṇidhisamutthitān sarvabuddhadharmānadhimucyamānaḥ pariṇāmanāsamutthitān sarvabodhisattvacaryāsarvajñatāviṣayadharmadhātuviṭhapanaspharaṇālaṁkāravyūhānadhimucyamānaḥ ucchedasaṁjñāvigatena pariṇāmanājñānena śāśvatasaṁjñāvibhūtena anutpādajñānena hetukriyādṛṣṭivigatena samyak-kriyādṛṣṭivigatena samakriyādṛṣṭivigatena samakriyāvatārahetūpacayajñānena, viparyāsadṛṣṭivigatena aparapratyayajñānena, ātmaparasaṁjñādṛṣṭivigatena pratītyāvatārajñānena, antagrāhadṛṣṭivigatena anantamadhyadharmadhātupraveśajñānena, saṁkrāntidṛṣṭivigatena pratiṣṭhāsamatābhinirvṛttijñānena bhavavibhavadṛṣṭivigatena anutpādanirodhajñānena, sarvadṛṣṭivigatena śūnyatānutpādajñānena, anaiśvaryadharmatāpratibaddhena praṇidhyabhinirhārajñānabalena sarvanimittasaṁjñāpanītena animittakoṭīmukhajñānena bījāṅkuravināśadharmatayā mudrāpratimudrāsamutthānasamadharmatayā pratibimbadarśanasamadharmatayā pratiśrutkāsamarutaghoṣavijñaptidharmatayā svapnasamavicāravijñaptidharmatayā pratibhāsadarśanasamadharmatayā māyāgatasamakarmasamutthānadharmatayā cittārūpilokotthāpanadharmatayā yathāpratyayahetūpacayaphaladharmatayā, yathākarmopacayavipākasamadharmatayā upāyakauśalyaviṭhapanadharmatayā dharmādharmasamatisamatābhiṣyanditadharmatayā| evaṁ jñānapraveśābhinirhṛtena saṁjñāmanasikāreṇa sudhanaḥ śreṣṭhidārako vairocanavyūhālaṁkāragarbhasya mahākūṭāgārasya purastāt praṇipātitaḥ| suciramatinamayya acintyakuśalamūlavegābhiṣyanditasaṁtānaḥ prahlāditakāyacittaḥ tataḥ kūṭāgāradvāramūlādutthāya muhūrtamanimiṣābhyāṁ netrābhyāṁ vairocanavyūhālaṁkāragarbhaṁ mahākūṭāgāraṁ saṁprekṣya kṛtāñjalipuṭo'nekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya evaṁsaṁjñāmanasikārasaṁpreṣitacitto vācamabhāṣata-ayaṁ sa śūnyatānimittāpraṇihitavihāravihāriṇāmāvāsaḥ| ayaṁ sa sarvadharmāvikalpavihāravihāriṇāmāvāsaḥ| dharmadhātvasaṁbhedavihāravihāriṇāṁ sattvadhāttvanupalambhavihāravihāriṇāṁ sarvadharmānutpādavihāravihāriṇāṁ sarvalokāniketavihāravihāriṇāṁ sarvajagadālayānilayavihāravihāriṇāṁ sarvāvasiñcitavihāravihāriṇāṁ sarvāpāśrayāniśritavihāravihāriṇāṁ sarvasamucchrayāniśritavihāravihāriṇāṁ sarvakleśasaṁjñāgatavidhūtavihāravihāriṇāṁ sarvadharmāsvabhāvavihāravihāriṇāṁ sarvakalpavikalpāvikalpavihāravihāriṇāṁ sarvasaṁjñācittamanoviviktavihāravihāriṇāṁ sarvasaṁjñānāyūhaniryūhavihāravihāriṇāṁ gambhīraprajñāpāramitāpraveśavihāravihāriṇāṁ samantamukhadharmadhātuspharaṇopāyavihāravihāriṇāṁ samantakleśaśāntopāyavihāravihāriṇāṁ sarvadṛṣṭitṛṣṇāmānaprahīṇaprajñottaravihāriṇāṁ sarvadhyānavimokṣasamādhisamāpattyabhijñāvidyotpādavikrīḍitavihāravihāriṇāṁ sarvabodhisattvasamādhigocarabhāvanāvihāravihāriṇāmayaṁ sarvabuddhapādamūlopaniśritavihāravihāriṇāmāvāsaḥ| ye te ekakalpasarvakalpasarvakalpaikakalpānupraveśavihāravihāriṇaḥ| ye te ekakṣetrasarvakṣetraikakṣetrāsaṁbhedavihāravihāriṇaḥ| ye te ekadharmasarvadharmasarvadharmaikadharmāvirodhavihāravihāriṇaḥ| ye te ekasattvasarvasattvaikasattvānānātvavihāravihāriṇaḥ| ye te ekabuddhasarvabuddhasarvabuddhaikabuddhādvayavihāravihāriṇaḥ| ye te sarvārthaikakṣaṇapraveśavihāravihāriṇaḥ| ye te sarvakṣetraikacittotpādagamanavihāravihāriṇaḥ| ye te sarvasattvabhavanapratibhāsavihāravihāriṇaḥ| ye te sarvalokahitasukhacittavihāravihāriṇaḥ| ye te sarvasvādhīnapratilambhavihāravihāriṇaḥ, teṣāmayaṁ vihāraḥ| ye te lokaniketoccalitāśca sarvajagadbhavaneṣu saṁdṛśyante sarvasattvaparipācanāya| ye te sarvakṣetrāniśritāśca sarvakṣetreṣu ca anuvicaranti tathāgatapūjākarmaṇe| ye te sarvakṣetrāṇi ca anuvicaranti sarvabuddhakṣetravyūhaparigrahaṇatāyai, na ca sthānādvicaranti| ye te sarvatathāgatapādamūlagatāśca buddhasaṁjñābhiniveśavigatāśca| ye te sarvakalyāṇamitropaniśrayavihāravihāriṇaśca, na caiṣāṁ sarvajagati samasamo'sti jñānena| ye te sarvamārabhavanavihāravihāriṇaśca kāmaguṇarativiprayuktāśca| ye te sarvasaṁjñāgatapraveśavihāravihāriṇaśca sarvasaṁjñāgatavidhūtamānasāśca| ye te sarvajagaccharīrānugatakāyāśca na cātmasattvadvayavihāriṇaḥ| ye te sarvalokadhātvantargatakāyā na ca dharmadhātusaṁbhedavihāriṇaḥ| ye te sarvānāgatakalpasaṁvāsapraṇidhānāśca, na ca dīrghahrasvakalpasaṁjñāgatavihāravihāriṇaḥ| ye te ekavālapathāśca na calanti, sarvalokadhātuṣu ca saṁdṛśyante, teṣāmayaṁ dūrāsadadharmadiganupraveśavihāravihāriṇāṁ durājñeyavihāravihāriṇāṁ gambhīravihāravihāriṇām advayavihāravihāriṇām alakṣaṇavihāravihāriṇāṁ niḥpratipakṣavihāravihāriṇām anupalambhavihāravihāriṇāṁ niṣprapañcavihāravihāriṇāṁ mahāmaitrīmahākaruṇāvihāravihāriṇāṁ sarvaśrāvakapratyekabuddhaduravagāhavihāravihāriṇāṁ sarvamāraviṣayasamatikrāntavihāravihāriṇāṁ sarvalokaviṣayānupaliptavihāravihāriṇāṁ sarvabodhisattvapāramitāvihāravihāriṇāṁ sarvabuddhavihārānukūlavihāravihāriṇāmayaṁ vihāraḥ| ye te sarvanimittāpagatavihāriṇaśca, na ca śrāvakaniyāmamavakrāmanti| ye te sarvadharmānutpādavihāravihāriṇaśca, na ca anutpādadharmatāyāṁ patanti| ye te'śubhāvihāravihāriṇaśca, na ca rāgavirāgadharmatāṁ sākṣātkurvanti, na ca rāgadharmaiḥ sārdhaṁ saṁvasanti| ye te maitrīvihāravihāriṇaśca, na ca doṣamalopagatacittāḥ| pratītyasamutpādavihāravihāriṇaśca atyantāsaṁmūḍhāśca sarvadharmeṣu| ye te caturdhyānavihāriṇaśca, na ca dhyānavaśenopapadyante| ye te caturapramāṇavihāravihāriṇaśca, na ca rūpadhātugatiṁ gacchanti sarvasattvaparipācanārtham|ye te caturārūpyasamāpattivihāravihāriṇaśca, na cārūpyadhātugatiṁ gacchanti mahākaruṇāparigṛhītatvāt| ye te śamathavipaśyanāvihāravihāriṇaśca, na cātmanā vidyāvimuktiṁ sākṣātkurvanti sarvasattvaparipākāya| ye te mahopekṣāvihāravihāriṇaśca, na ca sattvadhātuṁ parityajanti| ye te śūnyatāvihāravihāriṇaśca, na ca dṛṣṭigatasaṁniśritāḥ| ye te ānimittagocarāśca nimittacaritasattvanayābhimuktāśca| ye te sarvapraṇidhānavigatāśca bodhisattvapraṇidhānavyavacchinnāśca| ye te sarvakarmakleśavaśavartinaśca, sattvaparipākāya ca karmakleśavaśānugāḥ saṁdṛśyante| ye te cyutyupapattiparijñātāvinaśca, janmacyutimaraṇaṁ ca saṁdarśayanti| ye te sarvagativyativṛttāśca, sarvagatiṣu ca gacchanti sarvavinayavaśena| ye te maitrīvihāriṇaśca, na kvacidanunayavihāriṇaḥ| ye te karuṇāvihāriṇaśca, na kvacidanusaṁśayadarśanavihāriṇaḥ| ye te muditāvihāriṇaśca nityodvignāśca duḥkhitasarvavyavalokanatayā| ye te upekṣāvihāriṇaśca parakāryeṣu| ye te navānupūrvavihārasamāpattivihāriṇaśca, na kāmadhātūpapattivijugupsakāḥ| ye te sarvopapattyaniśritavihāriṇaśca, na ca bhūtakoṭīsākṣātkaraṇavihāriṇaḥ| ye te trivimokṣavihāriṇaśca, na ca śrāvakavimuktisparśavihāriṇaḥ| ye te caturāryasatyavyavalokanavihāriṇaśca, na ca phalasākṣātkaraṇavihāriṇaḥ| ye te gambhīrapratītyasamutpādavyupaparīkṣaṇavihāriṇaśca, na cātyantanipatanavihāriṇaḥ| ye te āryāṣṭāṅgamārgabhāvanāvihāriṇaśca, na cātyantaniryāṇavihāriṇaḥ| ye te pṛthagjanabhūmisamatikrāntavihāriṇaśca, na ca śrāvakapratyekabuddhabhūmipatanavihāriṇaḥ| ye te pañcopādānaskandhaparijñānavihāriṇaśca, na cātyantaskandhanirodhavihāriṇaḥ| ye te caturmārapathasamatikrāntavihāriṇaśca, na ca mārakalpanavihāriṇaḥ| ye te ṣaḍāyatanasamatikrāntavihāriṇaśca, na cātyantānabhinirvṛttivihāriṇaḥ| ye te tathatāvihāriṇaśca, na ca bhūtakoṭyāyatanavihāriṇaḥ| ye te sarvayānaniryāṇasaṁdarśanavihāriṇaśca, na ca mahāyānacyavanavihāriṇaḥ teṣāmayaṁ sarvaguṇavihāriṇāṁ vihāraḥ||
atha khalu sudhanaḥ śreṣṭhidārakastasyāṁ velāyāmimā gāthā abhāṣata—
iha so mahākaruṇa lābhi viśuddhabuddhi-
rmaitreya maitraśiri lokahitābhiyuktaḥ|
abhiṣekabhūmisthita jyeṣṭhasuto jinānāṁ
viharāti buddhaviṣayaṁ anucintayantaḥ||1||
sarveṣa yo jinasutāna mahāyaśānāṁ
mahājñānagocara vimokṣapratiṣṭhitānām|
ye dharmadhātu vicaranti asajjamānā
āvāsu teṣamayamapratipudgalānām||2||
damadānaśīlakṣamavīryabalodgatānāṁ
dhyānairabhijñabalapāragatiṁgatānām|
prajñāupāyapraṇidhānabalasthitānāṁ
mahāyānapāramigatānamayaṁ vihāraḥ||3||
eṣo asaṅgamatināṁ vipulāśayānāṁ
ākāśagocararatānamaniśritānām|
sarvatriyadhvaspharaṇānamanāvṛtānāṁ
āvāsu sarvabhavabhāvavibhāvitānām||4||
ye sarvadharmaanutpādanayapraviṣṭā
vimṛśanti dharmaprakṛtiṁ gaganasvabhāvām|
na karonti niśrayu kvacidgagane va pakṣī
teṣāṁ vihāru ayu jñānaviśāradānām||5||
ye rāgadoṣamatha mohasvabhāva jñātvā
saṁkalpahetujanitāṁ vitathapravṛttim|
nirvikalpayanti ca virāgamayīha teṣāṁ
śāntapraśāntyumagatānamayaṁ vihāraḥ||6||
ye te vimokṣamukhasatyanayārthamārga-
skandhāṁstathāyatanasattvapratītyatāṁ ca|
praparīkṣamāṇa na patanti vidū praśānti-
prajñāupāyakuśalānamayaṁ vihāraḥ||7||
ye te anāvaraṇajñānadiśaṁ praviṣṭā
jinakṣetra sattvaparikalpavikalpaśāntā|
bhāvasvabhāvarahitā na vimṛṣanti dharmān
āvāsu teṣamaya śāntiparāyaṇānām||8||
ye te asaṅgacaritā ima dharmadhātuṁ
vicaranti bhāvavigatā khagavāyubhūtāḥ|
sarvaṁ niketavigatā aniketacārī
teṣāmaniśritamatīnamayaṁ vihāraḥ||9||
ye dṛṣṭidurgatigatāṁ janatāmakhinnāṁ
duḥkhāntarāṁ kaṭuka vedana vedayantīm|
maitraprabhāya śamayanti apāya sarvān
āvāsu teṣamaya maitrakṛpāśayānām||10||
saṁsārasaṁkaṭagatāryapathapranaṣṭaṁ
jātyandhasārthamiva daiśikaviprahīṇam|
ye prekṣya lokamiha mokṣapathe praṇenti
sārthātivāhasadṛśānamayaṁ vihāraḥ||11||
ye jātiśokajaramṛtyuvaśopanītaṁ
dṛṣṭvā jagannamuciskandhavapāśabaddham|
saṁprāpayatyabhayakṣemadiśaṁ vimocya
śūrāṇa teṣamayamā(vā)su sudurjayānām||12||
kleśāturaṁ janamimaṁ vyavalokayitvā
samudānayantyamṛtajñānamahauṣadhāni|
parimocayanti vipulāṁ karuṇāṁ janitvā
mahavaidyarājadṛśānamayaṁ vihāraḥ||13||
ye te niśāmya janatāṁ dukhitāmatrāṇāṁ
śokākare patita mṛtyusamudragāmi|
tārenti kṛva mahatīṁ śubhadharmanāvaṁ
teṣāṁ vihāramaya dāśasutopamānām||14||
ye kleśasāgaracarāṁ janatāṁ niśāmya
sarvajñacittaratanāśayaśuddhasattvā|
abhyuddharanti bhavasāgaramotaritvā
kaivartaputrasadṛśānamayaṁ vihāraḥ||15||
praṇidhānaālayagatā kṛpamaitryadṛṣṭyā
ye sarvasattvabhavanānyavalokayitvā|
abhyuddharanti janatāṁ bhavasāgarasthāṁ
garuḍendrapotasadṛśānamayaṁ vihāraḥ||16||
ye dharmadhātugagane śaśisūryabhūtā
vicaranti sattvabhavanapratibhāsaprāptāḥ|
praṇidhānamaṇḍala* * * * jñānaraśmī
lokaprabhāsakaraṇānamayaṁ vihāraḥ||17||
ye ekasattvaparipācanatāya dhīrā
tiṣṭhanti kalpanayutānaparāntaniṣṭhā|
yatha eki sattvi tatha sarvajagatyaśeṣam
āvāsu teṣamaya lokaparāyaṇānām||18||
ye ekakṣetraprasare aparāntakalpān
vicaranti cārika jagārthamakhinnavīryāḥ|
yatha ekakṣetri tatha sarvadaśaddiśāsu
āvāsu teṣamaya vajradṛḍhāśayānām||19||
ye dharmamegha sugatāna daśaddiśāsu
ekāsane sthita pibanti asaṁpramūḍhāḥ|
aparāntakalpaniyutānyavitṛptacittā
sahabuddhisāgarasamānamayaṁ vihāraḥ||20||
ye kṣetrasāgara vrajanti anābhilāpyān
praviśanti co pariṣasāgara nāyakānām|
ye pūjasāgara vicitra jine karonti
teṣāmasaṅgacaraṇānamayaṁ vihāraḥ||21||
ye cāryasāgarapraviṣṭamanantamadhyāt
praṇidhānasāgara vigāhayamāna dhīrāḥ|
bahukalpasāgara caranti jagaddhitārthā
teṣāṁ vihāru ayu sarvaguṇākarāṇām||22||
ye eki vālapathi uttaramāna kṣetrāt
buddhāṁśca sattva tatha kalpa anantamadhyān|
praviśanti enta na punā ca upenti sīmāṁ
teṣāmasaṅganayanānamayaṁ vihāraḥ||23||
ye ekacittakṣaṇi kalpamahāsamudrān
praviśanti kṣetra tatha buddhajagatpracārān|
teṣāmanāvaraṇajñānamatisthitānām
eṣo vihāra guṇapāramitodgatānām||24||
ye sarvakṣetraparamāṇurajān gaṇitvā
bindupramāṇa tulayitva jalaugha sarvam|
tāvatpramāṇapraṇidhīnabhinirharanti
teṣāmasaṅgatagatānamayaṁ vihāraḥ||25||
praṇidhānadhāraṇisamādhimukhapraveśān
dhyānā vimokṣa praṇidhānamukhāni caiva|
abhinirharanti vicaranti anantakalpān
iha te praviṣṭa sugatāna sutāḥ smṛtīmāḥ||26||
iha te sthitā jinasutā vividhā vicitrā
abhinirharanti bahuśāstrakathārthayuktāḥ|
saukhyāvahāni jagatāmiha śilpasthānā-
nyanucintayanta viharanti satāṁ vihāraḥ||27||
iha te sthitā mahaabhijñaupāyajñāne
yāvanta sattvagatibheda daśaddiśāsu|
sarvatra janmacyutibheda vidarśayanti
māyāgate sthita vimokṣa asaṅgacaryāḥ||28||
iha te sthitā prathamacittasamudbhavādyāṁ
darśenti dharmacaryāṁ vasudharmaniṣṭhām|
āpūrya nirmitaghanairapi dharmadhātum
evaṁ vikurvitaśatānyupadarśayanti||29||
ye ekacittaprasareṇa vibuddha bodhiṁ
praviśanti jñānamatikarma anantamadhyā|
saṁmohaketvavraji loku ya cintayāna
evaṁ durāsadagatānamayaṁ vihāraḥ||30||
eṣo asaṅgamatināmanāvaraṇadharmadhātucaraṇānām|
anilambhagocarāṇāṁ vihāru vimalāśayamatīnām||31||
ye te asaṅgacārī aniketavihāri sarvakṣetreṣu|
advayajñānavihārī ayu teṣa vihāru asamānām||32||
khaprakṛtisamān ya ete dharmānanālayān śāntān|
viharanti gaganagocara teṣayamāvāsu virajānām||33||
iha te kṛpāśayamatī sthitvā jagadīkṣya duḥkhaśokahatam|
lokahitacintanaparā viharanti mahakaruṇalābhī||34||
iha te anantarahitā dṛśyante sarvasattvabhavaneṣu|
śaśisūryamaṇḍalasamādhi mukta saṁsārapāśebhyaḥ||35||
iha te sthitā jinasutāḥ sarvajinānāṁ ca pādamūleṣu|
dṛśyanti sarvakṣetreṣvanantakalpān kṣapayamāṇāḥ||36||
iha te jagadaṇḍasamaiḥ sarvajinasutāśrayapramāṇaiśca|
sarvadiśo'navaśeṣāḥ spharanti nirmāṇameghebhiḥ||37||
iha te praviṣṭa śūrāḥ sarvaṁ jinagocaraṁ tulayamānā|
viharanti kalpanayutānna cāpi tṛptiṁ samupayānti||38||
iha te samādhinayutānabhilāpyāni pratikṣaṇaṁ buddhyā|
darśenti buddhaviṣayaṁ yathā samādhipraveśena||39||
iha te kṣaṇāvalambā kalpakṣetrāṇi buddhanāmāni|
praviśanti vipulabuddhī kalpān kṣapayantyaparimāṇān||40||
iha te sthitāprameyākalpān praviśanti ekacittena|
parikalpasaṁjñavigatā jagataḥ saṁjñāvaśagatena||41||
iha te samādhibhavanapratiṣṭha paśyanti trayo'dhvānaḥ|
ekakṣaṇakoṭiprāptā vimokṣabhavane vicaramāṇāḥ||42||
iha te sthitā vihāre paryaṅkaniṣaṇṇānuccalitakāyāḥ|
sarveṣu kṣetreṣu yugapaddṛśyanti sarvagatāḥ||43||
iha viharanto vṛṣabhī dharmasamudrātpibanti sugatānām|
avatīrṇa jñānasāgaramakṣayaguṇapāramitāprāptāḥ||44||
iha sarvakṣetrasaṁkhyāṁ kalpānāṁ caiva dharmasaṁkhyāṁ ca|
sarvajinānāṁ saṁkhyāṁ cintenti anāvaraṇacintī||45||
iha te sthitā jinasutā yāvat kṣetrāstriyadhvasaṁkhyātāḥ|
ekakṣaṇena teṣāṁ saṁbhavavibhavaṁ vicinvanti||46||
iha te sthitā jinānāṁ caryāṁ praṇidhiṁ ca indriyaṁ jagatām|
paśyantasamatāyo jinasutabhavane vicaramāṇāḥ||47||
ekarajāgragatān ye sarvarajasamānanāvaraṇa asyām|
paśyanti parṣasāgarakṣetrān sattvāni kalpāṁśca||48||
sarvarajāgreṣu evaṁ pariṣakṣetrāṇi sattvakalpāṁśca|
pratibhāsagatān sarvān suvibhaktān saṁprapaśyanti||49||
iha te dharmasvabhāvaṁ sarvakṣetrādhvakalpasaṁbuddhān|
bhāvasvabhāvavigatānasaṁbhavanayairvicinvanti||50||
sthitveha sattvasamatāṁ dharmeṣu buddhasamatāṁ ca prekṣya|
tryadhvani kṣetrasamatāṁ praṇidhānasamatāṁ ca praviśanti||51||
vinayanti sattvanayutānanye mahayanti buddhanayutāni|
vimṛṣantyapare dharmāniha te bhavanavare sthitā dhīrāḥ||52||
kalpanayutairna yeṣāṁ praṇidhānajñānaviṣayamatikalpāḥ|
śakyā mayā hi vaktuṁ vistīrṇo'nantu buddhīnām||53||
teṣāmaninditānāṁ anāvaraṇagocaraṁ ca niratānām|
āvāsaṁ vande'haṁ kṛtakaraṇakośaḥ praṇatakāyaḥ||54||
tamapi jinajyeṣṭhasutaṁ nirāvaraṇacaryamāryamaitreyan|
nirupamaviśuddhabuddhiṁ tadanu smṛtimāṁ praṇipatāmi||55||
iti hi sudhanaḥ śreṣṭhidārako vairocanavyūhālaṁkāragarbhamahākūṭāgāranivāsino bodhisattvānevaṁ ca apramāṇairbodhisattvastavairabhiṣṭutya vanditvā namaskṛtya praṇipatya udvīkṣa citrīkṛtya āmukhībhūya abhisaṁpūjya vairocanavyūhālaṁkāragarbhasya mahākūṭāgārasya mūle'tiṣṭhanmaitreyasya bodhisattvasya mahāsattvasya darśanamabhilaṣamāṇo maitreyasya bodhisattvasya samavadhānamākāṅkṣamāṇaḥ| so'drākṣīnmaitreyaṁ bodhisattvaṁ bahirdhā kūṭāgārasya anyatamasmātpradeśādāgacchantamanekaprāṇiśatasahasraparivāramanekadevanāgayakṣagandharvāsuragaruḍa-kinnaramahoragendrapuraskṛtaṁ vāmadakṣiṇābhyāṁ śakrabrahmalokapālairnamasyamānaṁ janmabhūmikaiśca bahubhirjñātisaṁbandhibhirbrāhmaṇaśatasahasraiḥ parivṛtaṁ puraskṛtaṁ vairocanavyūhālaṁkāragarbhakūṭāgārābhimukhamāgacchantam| dṛṣṭvā ca tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena maitreyo bodhisattvastenābhimukho bhūtvā dūrata eva maitreyasya bodhisattvasya sarvaśarīreṇa praṇipatitaḥ||
atha khalu maitreyo bodhisattvaḥ sudhanaṁ śreṣṭhidārakaṁ vyavalokya sarvaparṣado dakṣiṇena hastenopadarśya bhūtairguṇaiḥ saṁvarṇayan gāthābhiradhyabhāṣata—
paśyathemu suviśuddhaāśayaṁ
sūdhanaṁ dṛḍhadhanāna ātmajam|
eṣamāṇu varabodhicārikā-
māgato mama samīpi paṇḍitaḥ||56||
svāgataṁ ti kṛpamaitrasaṁbhava
svāgataṁ vipulamaitramaṇḍalā|
svāgataṁ praśamaśāntilocana
mā kilāmyasi carantu cārikām||57||
ehi svāgatu viśuddhaāśayā
ehi svāgatamakhinnamānasā|
ehi svāgatamalīnaindriyā
mā kilāmyāsi carantu sūrata||58||
sarvadharmavicarāya utthitā
sarvasattvavinayāya utsukā|
sarvamitrabhajanāya prasthitā
svāgataṁ ti acalā dṛḍhavratā||59||
svāgataṁ śubhapathena āgatā
svāgataṁ guṇapathe pratiṣṭhitā|
svāgataṁ jinapathena prasthitā
mā śramaṁ kila samarthasva kvacit||60||
ehi svāgatu guṇeṣu tanmayā
svāgataṁ ti kuśalāni(bhi)syandita(?)|
sādhu svāgatamanantagocarā
darśanaṁ tava sudurlabhaṁ jage||61||
lābhālābhasamatulyamānasā
nindaduḥkhaayaśovivarjitā|
lokadharmikamalotpalopamā
sādhu svāgatamabhrāntamānasā||62||
māyaśāṭhyavigatā śubhāśaya
mānadarpavigatā subhājana|
krodharoṣavigatā anunnata
sādhu te darśanaṁ sudarśanam||63||
ehi sarvadiśagocarāmukhā
ehi sarvadiśakośasaṁbhavā|
ehi sarvajinakośavardhanā
svāgataṁ ti akilāntamānasā||64||
ehi svāgatu triyadhvagocarā
dharmadhātuadhimuktimaṇḍalā|
sarvabuddhaguṇagarbhasaṁbhavā
svāgataṁ ti akilānta sūrata||65||
ehi mañjuśirijñānapaṅkaja
ehi meghaśiritoyavardhita|
ehi sarvajinaputrapreṣita
darśayāmi ti anāvṛtāṁ diśam||66||
paśyatha praṇidhijālu kīdṛśaṁ
dharmadhātuspharaṇaṁ acintiyam|
bodhisattvacarimārgakarṣaṇaṁ
vistarantu sudhano ihāgataḥ||67||
eṣamāṇu sugatāna gocaraṁ
mārgamāṇu virajāna cārikām|
pṛcchamāna praṇidhānasāgaraṁ
āgato ayamakhinnamānasaḥ||68||
yatra śikṣita atīta nāyakāḥ
śikṣiṣenti tatha ye anāgatāḥ|
tiṣṭhatāṁ ca sugatāna yā carī
pṛcchamāṇu ayu tāmihāgataḥ||69||
eti mitra mama dharmabhāṇakāḥ
sarvadharmapratipattideśakāḥ|
bodhisattvacarimārgadeśakā
evacitta ayamāgato iha||70||
bodhisattva mama buddhivardhikā
buddhaputra mama bodhidāyakāḥ|
eti mitra mama buddhavarṇitā
evacittakuśalo ihāgataḥ||71||
mātṛbhūta janakāyime mama
dhātribhūta guṇastanyadāyakāḥ|
bodhiaṅgaparipālakāḥ sadā
eti mitra ahitānnivārakāḥ||72||
vaidyabhūta jaramṛtyumocakāḥ
śakrabhūta amṛtābhivarṣikāḥ|
candrabhūta śubhapūrṇamaṇḍalāḥ
sūryabhūta śivamārgadarśakāḥ||73||
merubhūta sama mitraśatruṣu
sāgaropama akṣobhyacetasaḥ|
karṇadhāraparipālakopamā
evacinti sudhano ihāgataḥ||74||
śūrabhūta abhayapradāyakāḥ
sārthavāha śaraṇaṁ parāyaṇam|
nāyakā mama sukhaṁdadā ime
evacitta ayu mitra sevate||75||
sarvadharmadiśasudarśakāḥ sadā
sarvabuddhaguṇajñānadarśakāḥ|
sarvadurgatiapāyaśodhakā
eti mitra mama sādhu darśakāḥ||76||
eti sarvajinakośadāyakā
eti sarvajinagañjarakṣakāḥ|
eti sarvajinaguhyadhārakā
eva mitra bhajateṣa paṇḍitaḥ||77||
jñānasaṁpada ato viśudhyate
rūpabhogakulajanmasaṁpadaḥ|
* * * *ato na durlabhā
evamāśaya ayamihāgataḥ|| 78||
paśyathā ayamudāraāśayaḥ
sevamāna ima mitra paṇḍitaḥ|
yādṛśīṁ pratijaneti sūrata
eva yūyamanuśikṣatho sadā||79||
eṣa pūrvaśubhapuṇyahetunā
dṛṣṭamañjuśiri bodhiprasthitaḥ|
anuśāsti ayu tasya kurvato
paśyathā kathamaṭatyakhedavān||80||
eṣa sarvasukhasaukhya ujjhiya
utsṛjitva amaropamaṁ gṛham|
dhātrimātṛpitṛbhogavistaraṁ
dāsabhūta ima mitra sevate||81||
eṣa āśaya viśodhya paṇḍitaḥ
svāśrayaṁ jahiya mānuṣaṁ imam|
sarvabuddhabhavanaṁ pravekṣyate
īdṛśaṁ phalamato bhaviṣyati||82||
eṣa dṛṣṭva janavyādhipīḍitān
prāṇino dukhaśatairupadrutān|
janmamṛtyubhayaśokatāpinaḥ
teṣu arthi carate kṛpāśayaḥ||83||
duḥkhayantraparipīḍitaṁ jagad
dṛṣṭva pañcagaticakramaṇḍale|
jñānavajramayameṣate dṛḍhaṁ
duḥkhayantragaticakrabhedanam||84||
rāgadoṣatṛṇathāṇukaṇṭakaṁ
dṛṣṭisaṅgabahukaṁ kṣatāṅkuram|
sattvakṣetrapariśodhanārthikaḥ
prajñalāṅgala dṛḍhaṁ gaveṣate||85||
mohavidyagahanāśayaṁ jagat
prajñacakṣuhata naṣṭadaiśikam|
tasya kṣemadiśadarśanaprabhuḥ
sārthavāhu jagato bhaviṣyati||86||
kṣāntidharmatrivimokṣavāhano
jñānakhaṅga ripukleśadharṣakaḥ|
śūrabhūta abhayasya dāyako
deśiko hi jagatāṁ bhaviṣyati||87||
dharmanāva samudānayatyayaṁ
jñānasāgarapathe suśikṣitaḥ|
śāṇtiratnavaradvīpanāyakaḥ
karṇadhāra tribhavārṇave ayam||88||
jñānaraśmipraṇidhānamaṇḍalaḥ
sarvasattvabhuvanāvabhāsanaḥ|
dharmadhātugagane mahāprabho
buddhasūrya samudeṣyate ayam||89||
maitracandanasamānaśītalaḥ
sarvasattvasamacitta suprabhaḥ|
śukladharmaparipūrṇamaṇḍalo
buddhacandra samudeṣyate ayam||90||
āśaye dṛḍhatalapratiṣṭhito
bodhicarya anupūrva udgataḥ|
sarvadharmaratanākaro hyayaṁ
jñānasāgaravaro bhaviṣyati||91||
bodhicittabhujagendrasaṁbhavo
dharmadhātugagane samudgataḥ|
dharmameghayugapatpravarṣaṇe
sarvaśuklaphalasasyavardhanam||92||
śuddhavarti trimalaṁ tamoharaṁ
maitrasnehasmṛtibhājanaṁ dṛḍham|
bodhicittavimalāgnisuprabhaṁ
dharmadīpamayu jālayiṣyati||93||
bodhicittakalalaḥ kṛpārbudo
maitrapeśi raṇvanāśayo ghanaḥ|
bodhiaṅgaanupūrvasaṁbhavo
buddhagarbhu ayu saṁpravardhate||94||
pūnyagarbhamabhivardhayiṣyati
jñānagarbhamapi śodhayiṣyati
jñānagarbhu samuddiśyate ayaṁ
yādṛśaḥ praṇidhigarbhasaṁbhavaḥ||95||
īdṛśaḥ karuṇamaitravarmitaḥ
sattvamocanamatī hitāśayaḥ|
durlabho jagi sadevamānuṣe
yādṛśo ayu viśuddhamānasaḥ||96||
īdṛśāśayasumūlasaṁsthito
īdṛśo dṛḍhaprayogavardhitaḥ|
īdṛśastribhavachādanaprabho
jñānavṛkṣa phaladaḥ sudurlabhaḥ||96||
eṣā guṇasaṁbhavanārthikaḥ
sarvadharmaparipṛcchanārthikaḥ|
sarvasaṁśayavidāraṇārthikaḥ
sarva mitra bhajate atandritaḥ||97||
eṣa mārakalikleśasūdano
eṣa dṛṣṭimalatṛṣṇaśodhanaḥ|
eṣa sarvajagamokṣaṇodyataḥ
eṣa te sadaviśeṣapaṇḍitaḥ||98||
eṣa durgati viśodhayiṣyati
eṣa svargamupadarśayiṣyati|
mokṣamārgamupaneṣyate jagat
yādṛśe guṇapathe pratiṣṭhitaḥ||99||
eṣa sarvagatiduḥkhamocako
eṣa sarvagatisaukhyadāyakaḥ|
eṣa sarvabhavapāśachedano
bheṣyate bhavagatīniṣūdanaḥ||100||
dṛṣṭisaṁkaṭa vimocayiṣyati
tṛṣṇajālalata chedayiṣyati|
nandirāgamupaśodhayiṣyati
bheṣyate tṛbhavamārgadarśakaḥ||101||
eṣa lokaśaraṇaṁ parāyaṇaṁ
eṣa sarvajagati prabhākaraḥ|
nāyakastribhuvane bhaviṣyati
sarvato bhavavibhāvakovidaḥ||102||
kleśasuptajanatāviśodhakaḥ
kāmapaṅkatarutārako viduḥ|
saṁjñasaktaparimocako ayaṁ
bandhamokṣakaraṇo bhaviṣyati||103||
dharmadhātutalabhedabhāsano
lokadhātutalabhedaśodhanaḥ|
sarvadharmatalabhedapārago
bheṣyase sudhana prītimān bhava||104||
yādṛśaṁ tava prayoga sūrataḥ
śraddha yādṛśa tavā aninditaḥ|
yādṛśaśca guṇavāṁstavāśayaḥ
sarva āpa paripūrayiṣyati||105||
sarvabuddha nacireṇa drakṣyasi
sarvakṣetra nacireṇa yāsyasi|
sarvadharma nacireṇa jñāsyasi
tādṛśaṁ ti śubhamātmanā kṛtam||106||
kṣetrasāgara viśodhayiṣyase
sattvasāgara vimocayiṣyasi|
caryasāgara prapūrayiṣyasi
tādṛśo* * pratipattisāgaraḥ||107||
tvaṁ bhaviṣyasi guṇān bhājanaṁ
tvaṁ bhaviṣyasi śubhāna saṁbhavaḥ|
tvaṁ bhaviṣyasi jinaurasaiḥ samo
yādṛśaṁ ti adhimuktimaṇḍalam||108||
māramaṇḍala parājitaṁ tvayā
karmamaṇḍala viśodhitaṁ ca te|
kleśamaṇḍala viśodhitaṁ tvayā
yādṛśaṁ ti praṇidhānamaṇḍalam||109||
jñānavartani viśodhayiṣyase
dharmavartani prabhāvayiṣyasi|
karmakleśadukhayantravartaniṁ
nocireṇa vinivartayiṣyasi||110||
lokacakrabhavacakramāśritaṁ
pañcagaṇḍagaticakramohitam|
sarvasattvadukhacakracchedanaṁ
dharmacakrataru vartayiṣyasi||111||
buddhavaṁśamanudhārayiṣyasi
dharmavaṁśa pariśodhayiṣyasi|
saṁghavaṁśa parikarṣayiṣyase
ratnasaṁbhavakaro bhaviṣyasi||112||
tṛṣṇajāla vinivartayiṣyase
dṛṣṭijālagahanaṁ tathaiva ca|
duḥkhajāla jagu mocayiṣyase
tādṛśaḥ praṇidhijālu śodhitaḥ||113||
sattvadhātu paripācayiṣyase
lokadhātu pariśodhayiṣyasi|
jñānadhātumutthāpayiṣyase
āśayasya tava dhātu tādṛśaḥ||114||
sarvasattvahitaprītinandano
bodhisattvakulavaṁśanandanaḥ|
sarvabuddhapraṇidhānanandano
bheṣyase sudhana nandivardhanaḥ||115||
sarvasattvagativāsadarśanaḥ
sarvakṣetrapratibhāsadarśanaḥ|
sarvadharmaavabhāsadarśana-
stvaṁ bhaviṣyasi jinaḥ sudarśanaḥ||116||
dharmadhātuavabhāsanaprabhaḥ
sarvadurgatiśamaṁkaraprabhaḥ|
bheṣyase tribhavaduḥkhaśaṁkaraḥ
* * * * * ||117||
svargadvāramupadarśayiṣyase
buddhadvāru vivariṣyase jage|
mokṣadvāramupaneṣyase jagat
dvāru tādṛśu viśodhitaṁ tvayā||118||
mithyamārga vinivartayiṣyase
āryamārga janatāṁ vineṣyasi|
bodhimārga tatha tvaṁ anuddhato
mārgase dṛḍhamate atandritaḥ||119||
tvaṁ bhavārṇavagatāna dehināṁ
duḥkhapāragamanāya utsukam|
tārayiṣyasi jagadbhavārṇavā-
ttādṛśaṁ bhava mahāguṇārṇavaḥ||120||
kleśasāgara viśoṣya dehināṁ
jñānasūryavararaśmisāgaraiḥ|
tānniveśya pratipattisāgare
jñānasāgara pratiṣṭhapeṣyasi||121||
buddhisāgara vivardhayiṣyasi
caryasāgara viśodhayiṣyasi|
sarvabuddhapraṇidhānasāgaraṁ
nocireṇa avagāhayiṣyasi||122||
kṣetrasāgara bahu pravekṣyasi
drakṣyase pariṣasāgarān bahūn|
buddhisāgarabalena paṇḍitaḥ
* * * * ||123||
buddhameghanayutāni drakṣyase
pūjamegha vipulāṁ kariṣyasi|
dharmameghanayutāni śroṣyasi
tādṛśā praṇidhimegha kurvasi||124||
sarvasattvabhavanā sphariṣyase
sarvakṣetrabhavanāni yāsyasi|
sarvabuddhabhavanaṁ pravekṣyase
tādṛśāya diśāya prasthitaḥ||125||
tvaṁ samādhibhavanaṁ pravekṣyase
tvaṁ vimokṣabhavanāni lapsyase|
* * * * *
dharmadhātubhavanapratiṣṭhitaḥ||126||
sarvasattvabhavane udeṣyase
candrasūryapratibhāsasādṛśaḥ|
udgamiṣyasi jināna saṁmukhaṁ
tādṛśastava mahāpathodgamaḥ||127||
tvaṁ cariṣyasi nataḥ sugocare
sarvalokaaniketagocare|
tvaṁ bhaviṣyasi praśāntagocaraḥ
tādṛśastava abhijñagocaraḥ||128||
indrajālatalabhedane viduḥ
kṣetrajālatalabheda yāvataḥ|
nocireṇa spharamāṇu paśyase
māruto va gagane asaṅgavān||129||
dharmadhātuprasaraṁ pravekṣyase
lokadhātuprasarān gamiṣyase|
sarvabuddhaprasarāṁstriyadhvagān
drakṣyase sudhana prīti vindahi||130||
maiva kheda janayāhi sūratā
tuṣṭi vindi vipulāṁ nirāmiṣam|
yena te imu vimokṣu īdṛśo
dṛṣṭu paśyasi ca bhūyu drakṣyase||131||
tvaṁ subhājana guṇān sūdhanā
* * * * jinānuśāstiṣu|
tvaṁ samartha imu dhārituṁ nayaṁ
tena paśyasi idaṁ vikurvitam||132||
yeṣa kalpanayutaiḥ sudurlabhaṁ
darśanaṁ kutu guṇaprabhāvana|
tehi dṛṣṭa carato sucārikāṁ
buddhaputra aniketagocarāḥ||133||
lābha bhūya vipulā acintiyā
svāgataṁ ca tava mānuṣo bhava|
yena mañjuśiri dṛṣṭa saṁmukha-
mīdṛśaṁ kṛtu guṇān bhājanam||134||
sarvadurgatipathā vivardhitāḥ
sarvaakṣaṇaapāyaśodhakāḥ|
duḥkhadharma tvayi sarva ujjhitāḥ
sarvakheda ca vivarjitā bhava||135||
bālabhūmi vinivartitā tvayā
bodhisattvaguṇabhūmisusthitaḥ|
jñānabhūmi paripūrya uttamā
buddhabhūmi nacireṇa lapsyase||136||
bodhisattvacari sāgaropamā
buddhajñānavidhi ākāśasādṛśam|
tatpramāṇapraṇidhānasāgarā
eṣa tāni bhava tuṣṭamānasaḥ||137||
īdṛśo aparikhinnaindriyā
āśayadṛḍhaprayoganiścitāḥ|
ye bhajanti ima mitra īdṛśāḥ
te bhavanti nacireṇa nāyakāḥ||138||
dṛṣṭva sattva vinayaṁgatā bahu
bodhisattvacari citra yāvat|
mā tu jātu vimatiṁ kariṣyase
sarvadharmamukha bodhicārikam||139||
puṇyasaṁpada acintiyā tava
arthadharmaguṇaśraddhasaṁpadaḥ|
yena saṁpada imā tvamīdṛśī
buddhaputra iha adya paśyasi||140||
paśya lābha tava kīdṛśo mahān
paśyato jinasutā nirantaram|
darśayanti praṇidhī svakasvakāṁ-
stvaṁ ca tānakhilato'nugacchasi||141||
durlabhā bhavaśatairapīdṛśā
bodhisattvacariteṣu bhājanā|
tena co jinasutā nirantaraṁ
te vimokṣanaya darśayanti mām||142||
kalpakoṭinayutāni te janā
saṁvasanti sugatātmajaiḥ saha|
te'pi teṣu na vidanti gocaraṁ
nātma tairhi guṇabhājanaṁ kṛtam||143||
tvaṁ śṛṇoṣi ima īdṛśaṁ nayaṁ
paśyase ca sudurlabhaṁ jage|
bodhisattvamahatāṁ vikurvitaṁ
sūdhanā bhava agramānasaḥ||144||
sarvabuddha samanvāharanti te
bodhisattva tava saṁgrahasthitāḥ|
tvaṁ ca teṣa anuśāsanisthitaḥ
sādhu sūdhana sujīvitaṁ tava||145||
bodhisattvakuladharmi vartase
śikṣase jinasutāna tvaṁ guṇaiḥ|
bheṣyase sugatavaṁśavardhanaḥ
prīti vindahi udāra sudhanā||146||
sarvabuddha pitarastavāsamā
bodhisattva tava sarvi bhrātaraḥ|
bodhiaṅga tava sarvi jñātayaḥ
tvaṁ sujātu sugatāna orasaḥ||147||
dharmarājakulavaṁśadhāriṇo
bodhisattvakulavaṁśavardhanaḥ|
dharmarājamacireṇa lapsyase
sūdhanā tuṣṭa bhava prīṇitendriyaḥ||148||
sarvabuddhamabhiṣekamuttamaṁ
nocireṇa* * * lapsyase'dbhutam|
bheṣyase'samasamairjinaurasaiḥ
tādṛśo bhava sabhāgato bhava||149||
yādṛśaṁ vapati bīja yo naro
tādṛśaṁ labhati tasya so phalam|
prīti vinda vipulāmacintiyāṁ
eṣa te'dya samanvāsayāmyaham||150||
cīrṇa kalpanayutāna ye carī
bodhisattvanayutā acintiyā|
ta'pi saṁpada labhanti nedṛśī-
mekajanmi pratilabdha yā tvayā||151||
sarvametadiha muktitaḥ phalaṁ
āśayasya dṛḍhavīryatāya ca|
yasya cārika bhavediyaṁ priyā
so dhareya sudhanasya yā carī||152||
sarvacarya praṇidhānasaṁbhavā
sarvadharma adhimuktisaṁbhavā|
sudhana eva samudānitāstvayā
nityameṣa hi viśeṣacārikā||153||
yātukā bhujagacetanodbhavā-
stātuko bhavati vārisaṁbhavaḥ|
yātukā praṇidhijñānagocara-
stātukā spharati bodhicārikā||154||
eṣa bhotu tava darśito tayā
bhadranāmacariyāya sūdhana|
eta jñātva sa kadāci bheṣyate
sevamāna iha mitra tanmayaḥ||155||
kāyakoṭi smara pūrvikā tvayā
kāmahetu kṣayitā nirarthakam|
adya bodhiya mārgaṇo hyayaṁ
kāya tarjatu vratena suvrataḥ||156||
kalpakoṭi atināmitāstvayā
sarvaduḥkhamanubhūtu saṁskṛte|
gaṅgavālikasamatā virāgitā
buddha no ca śruta īdṛśo nayaḥ||157||
so idāni kṣaṇa labdha mānuṣo
buddhapādu imu mitru īdṛśāḥ|
śrūyate ca varabodhicārikā
viśuddhi na bhaviṣyate katham||158||
bhoti bhūya sugatāna saṁbhavo
mitradharmaśravaṇaṁ ca śrūyate|
no ca śrūyati ayaṁ punarnayo
āśayo yadi na bhoti śodhitaḥ||159||
tena śraddhamadhimuktiāśayaṁ
saṁjanitva gurugauravaṁ param|
kāṅkṣadṛṣṭiparikhedavarjito
bhūya bhūya nayamīdṛśaṁ śṛṇu||160||
teṣa lābha paramā acintiyā-
steṣa mānuṣabhavaḥ suāgataḥ|
yairiyaṁ cari praveśamīdṛśaṁ
śrutva eva praṇidhī bhirnirhṛtā|||161||
tasya sarvi sugatā na durlabhā
tasya sarvi jinaputra nārataḥ|
tasya bodhayi na bhūyu saṁśayo
yena eva adhimukti śodhitā||162||
tena sarvi vinayā na varjitāḥ
tena sarvadukhadharma ujjhitāḥ|
tena sarvaguṇasaṁgrahaḥ kṛtaḥ
yo imaṁ nayu praviṣṭa īdṛśam||163||
nocireṇa imu kāyu ujjhiyā
buddhakṣetra pariśuddha yāsyasi|
bodhisattvabhavanaṁ pravekṣyasi
drakṣyase daśadiśe tathāgatān||164||
pūrvahetughana tubhya sūdhana
pratyutpanna adhimukti niścitā|
mitra sevasi viśeṣaarthikaḥ
tena vardhayi jale yathotpalam||165||
sarvamitraabhirādhanāśayā
sarvabuddhaārāgaṇāśayāḥ|
sarvadharmaparipṛcchanāśayā
utthiho kilamatho na suvratā||166||
sarvadharmapratipattimutthitaḥ
sarvamārgaanumārgasusthitaḥ|
buddhaputra praṇidhānasusthita
utthi sarvaguṇadharmabhājana||167||
yādṛśāya adhimuktisaṁpadā
vandanaṁ kṛtamidaṁ tvayā mama|
sarvabuddhapariṣāsu saṁmukhaṁ
nocireṇa hi samudgamiṣyasi||168||
sādhu sūdhana akhinnamānasaḥ
sarvabuddhapraṇidhānacetanaḥ|
tvaṁ bhaviṣyasi dṛḍhavratāciraṁ
sarvabuddhaguṇapāramiṁgataḥ|| 169||
sattva mañjuśiri pṛccha sūdhana
jñānagocaravimokṣapāragam|
bhadranāma vara carya uttamāṁ
tanumantime praveśayiṣyati||170||
eva maitraku asaṅgagocaro
dṛṣṭa sūdhana guṇaiḥ samudgatam|
darśayitva pariṣāya saṁmukhaṁ
varṇakośamimu tasya vyāhari||171||
śrutva sūdhana tadānuśāsanī-
mīdṛśīṁ ca anuśāsti uttamām|
prītivega abhiṣyanditendriyā
aśruvega vipulān pramuñcati||172||
sarvaromahariṣodgatāśrayo
niśvasantu pariprīṇitendriyaḥ|
utthihitva sudhanaḥ kṛtāñjaliḥ
maitra nāma kurute pradakṣiṇam||173||
tasya mañjuśiri tena tejasā
puṣpahāraratanā ca pāṇiṣu|
saṁsthitā surucirā manoramā
bodhisattvapraṇidhānasaṁbhavāḥ||174||
sūdhano varaprahṛṣṭamānaso
maitrakasya kṣipi tāni harṣitaḥ|
tasya śīrṣu parimārjate tadā
maitranātha sudhanaṁ ca bhāṣate||175||
sādhu sādhu jinaputra sūdhana
yasya te aparikheda īdṛśaḥ|
tvaṁ bhaviṣyasi guṇāna bhājanaṁ
mañjughoṣu yatha yādṛśo va ham||176||
śrutva sūdhana udānudānayi
durlabhā bhavaśateṣu īdṛśāḥ|
mitra yebhiriha me samāgamaḥ
sādu āgamanamadya me iha||177||
sādhu sattvaguṇapāramiṁgato
mañjughoṣa bhavato'nubhāvataḥ|
mitra labdha maya durlabhā ime
bhotu me laghu samāgamasvayi||178||
atha khalu sudhanaḥ śreṣṭhidārako maitreyasya bodhisattvasya purataḥ prāñjaliḥ sthitvā evamāha-ahamārya anuttarāyāṁ samyaksaṁbodhāvabhisaṁprasthitaḥ| na ca jānāmi kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam| āryamaitreyo vyākṛtaḥ sarvatathāgatairekajātipratibaddhatayā anuttarāyāṁ samyaksaṁbodhau| yaścaikajatipratibaddho'nuttarāyāṁ samyaksaṁbodhau, sa samatikrāntaḥ sarvabodhisattvavyavasthānāni, so'vakrānto bodhisattvaniyāmam| tena paripūritāḥ sarvapāramitāḥ| so'vatīrṇaḥ sarvāśākṣāntimukhāṇi| tena pratilabdhāḥ sarvabodhisattvabhūmayaḥ| sa vikrīḍitaḥ sarvavimokṣamukheṣu| tena pariniṣpāditāḥ sarvasamādhayaḥ| sa gatiṁgataḥ sarvabodhisattvagatiṣu| tena pratilabdhāḥ sarvadhāraṇīpratibhānā ālokanayāḥ| sa vaśiprāptaḥ sarvabodhisattvavaśitāsu| tena samupārjitāḥ sarvabodhisattvasaṁbhārāḥ| sa vikrīḍitaḥ prajñopāyakauśalyanayeṣu| tenotpāditā mahābhijñāvidyājñānālokanayāḥ| sa niryātaḥ sarvaśikṣāsu| tena pariśodhitāḥ sarvabodhisattvacaryāḥ| tenābhinirhṛtāni sarvapraṇidhānaniryāṇamukhāni| tena pratīṣṭāni sarvatathāgatavyākaraṇāni| so'bhijñaḥ sarvayānaniryāṇamukhānām| tena saṁdhāritāni sarvatathādhiṣṭhānāni| tena saṁgṛhītā sarvabuddhabodhiḥ| tenādhāritāḥ sarvatathāgatakośāḥ| sa gañjadharaḥ sarvatathāgataguhyānām| sa mūrdhaprāptaḥ sarvabodhisattvaguhyamaṇḍalasya| sa śūraḥ sarvakleśavaṁśavikṣobhitāsu| sa daiśikaḥ saṁsārāṭavīprāptānām| sa vaidyaḥ kleśāturāṇām| so'graḥ sarvasattvānām| sa indraḥ, sa jyeṣṭhaḥ sarvāryapudgalānām| sa uttamaḥ sarvāryaśrāvakapratyekabuddhānām| sa karṇadhāraḥ saṁsārasāgaraprāptānām| tenākarṣitaṁ mahattvasattvavinayopāyajālam| tena vyavalokitāni paripakvajagadindriyāṇi| sa saṁprayuktaḥ sarvasattvānām, paripālanayuktaḥ sarvabodhisattvānām| sa saṁgāyanaprayuktaḥ sarvabodhisattvakriyāsu| sa saṁsthitaḥ sarvatathāgataparṣanmaṇḍaleṣu| sa pratibhāsaprāptaḥ sarvajagadbhavaneṣu| so'nupaliptaḥ sarvalokadharmaiḥ| sa samatikrāntaḥ sarvamāraviṣayebhyaḥ| so'nugataḥ sarvabuddhaviṣayam| so'nāvaraṇaprāptaḥ sarvabodhisattvaviṣaye| sa pūjāprayuktaḥ sarvatathāgatānām| sa ekotībhāvagataḥ sarvabuddhadharmeṣu| tasyāvabaddho'bhiṣekapaṭṭaḥ| tenādhyāsitaṁ mahādharmarājyam| so'bhiṣiktaḥ sarvajñajñānaviṣaye| tataḥ prabhavaḥ sarvabuddhadharmāṇām| tasya bodhiprāptaṁ sarvajñajñānādhipatyam| tadvadatu me āryaḥ-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam, yathā pratipadyamāno bodhisattvo bodhimadhigacchati, sarvabuddhadharmān pratimānayati, yathānimantritaṁ sattvadhātumuttārayati, yathābhirūḍhāṁ pratijñāṁ nistārayati, mahābodhicaryārambhaṁ samāśvāsayati sadevakaṁ lokaṁ na visaṁvadati, ātmanā sarvabuddhadharmasaṁghān vyavacchinatti| buddhāvaṁśamaśūnyīkaroti bodhisattvakulam| saṁdhārayati tathāgatanetrīm||
atha khalu maitreyo bodhisattvaḥ sarvaṁ tatparṣanmaṇḍalamavalokya sudhanaṁ śreṣṭhidārakamupadarśayannevamāha-paśyatha kulaputrā imaṁ śreṣṭhiputram, yo'yaṁ māṁ bodhisattvacaryāguṇapariniṣpattiṁ paripṛcchati| eṣa mārṣāḥ śreṣṭhidārakaḥ anena vīryārambheṇa, anayā arthikatayā, etena cchandasamādānena, etayā dṛḍhāśayatayā, anivartyavīryatayā, etayā buddhadharmātṛptatayā, etayā viśeṣaparimārgaṇatayā, etayā dīptaśiraścailopamatayā, etayā kalyāṇamitradarśanakāmatayā, etayā kalyāṇamitraparyupāsanāparikhedatayā sarvakalyāṇamitrāṇi parimārgamāṇaḥ paripṛcchan paryupāsīno mañjuśriyā kumārabhūtena saṁpreṣito dhanyākarānnagarādupādāya sarvadakṣiṇāpathamaṭan daśottaraṁ kalyāṇamitraśataṁ paripṛcchan yāvanmamāntikamanuprāptaḥ sarvaparikhedavigatenādhyāśayena| durlabhaṁ kulaputrā evaṁrūpāṇāṁ mahāyānasaṁprasthitānāṁ mahāpratijñāsamārūḍhānāṁ mahārambhavyavasitamānasānāṁ mahākaruṇāsaṁnaddhagātrāṇāṁ mahāmaitrīsattvaparitrāṇamatīnāṁ mahāvīryapāramitodyuktānāṁ mahāsattvasārthaparipālanābhiyuktānāṁ mahāsaṁsārasāgarasattvatāraṇapratipannānāṁ sarvajñatāmārgasaṁprasthitānāṁ mahādharmanausamudānayanodyuktānāṁ mahādharmaratnapuṇyasamudānayanakṛtavyavasāyānāṁ mahādharmayajñasaṁbhāropacayodyuktānāṁ nāmadheyaśravaṇaṁ vā rūpakāyadarśanaṁ vā gocarasaṁvāso vā caryāsabhāgatā vā| tatkasya hetoḥ? eṣa hi kulaputrāḥ satpuruṣaḥ sarvajagatparitrāṇāya abhyutthitaḥ, sarvaduḥkhasattvaparimocanatāyai sarvadurgatisamucchoṣaṇāya sarvākṣaṇavinivartanāya sarvaviṣamamārgaparivartanatāyai sarvājñānatamondhakāravidhamanatāyai sarvasaṁsārakāntārasamatikramaṇatāyai sarvagaticakravinivartanatāyai sarvamāraviṣayasamatikramaṇatāyai sarvaniketasthānoccalanatāyai sarvālayanilayonnodanatāyai kāmapaṅkasamuddharaṇatāyai nandīrāgaprahāṇāya dṛṣṭibandhananirhāraṇāya satkāyābhiṣvaṅgavinivartanatāyai saṁjñāpāśasamucchedanatāyai viparyāsapathavinivartanatāyai anuśalyasamābṛṁhaṇatāyai nivaraṇakavāṭanirbhedanatāyai āvaraṇaparvatavikiraṇatāyai tṛṣṇājāloddharaṇatāyai avidyāsaṁyojanaviśleṣakaraṇatāyai bhavoddyotakaraṇatāyai māyāśāṭhyaprahāṇāya cittakāluṣyaprasādanāya saṁśayavimativilekhanasamuddharaṇatāyai ajñānamahaughottaraṇatāyai sarvasaṁsāradoṣavijugupsanatāyai pratipannaḥ||
eṣa hi kulaputrāḥ satpuruṣaḥ sattvānāṁ caturoghottaraṇatāyai mahādānaṁ mahādharmanāvaṁ samudānetukāmo dṛṣṭipaṅkanimagnānāṁ mahādharmasetuṁ sthāpayitukāmo mohāndhakāraprāptānāṁ jñānālokaṁ kartukāmaḥ saṁsārakāntārapranaṣṭānāmāryamārgaṁ saṁdarśayitukāmaḥ mahākleśavyādhiprapīḍitānāṁ dharmabhaiṣajyaṁ pradātukāmo jātijarāmaraṇopadrutānāmamṛtadhātuṁ dātukāmaḥ trividhāgnisaṁpradīptānāṁ śamathasalilena prahlādayitukāmaḥ śokaparidevaduḥkhadaurmanasyopāyāsasaṁtaptānāṁ mahāśvāsaṁ dātukāmo bhavacārakāvaruddhānāṁ jñānaprahāṇaṁ dātukāmo dṛṣṭibandhanabaddhānāṁ prajñāśastramupasaṁhartukāmaḥ traidhātukanagarāvaruddhānāṁ mokṣadvāraṁ darśayitukāmaḥ traidhātukanagarāvaruddhānāṁ muktidvāraṁ darśayitukāmaḥ akṣemadigabhimukhānāṁ kṣemāṁ diśamupadarśayitukāmaḥ kleśasaṁskāropadrutānāṁ mahāśvāsaṁ dātukāmo durgatiprapātabhayabhītānāṁ hastālambaṁ dātukāmaḥ skandhavadhakapraghātitānāṁ nirvāṇanagaramupadarśayitukāmo dhātūragaparivṛtānāṁ niḥsaraṇamākhyātukāmaḥ āyatanaśūnyagrāmasaṁniśritānāṁ prajñālokena niṣkāśayitukāmaḥ kutīrthapratipannān samyaktīrthamavatārayitukāmaḥ amitrahastagatānāṁ bhūtakalyāṇamitrāṇi darśayitukāmo bāladharmagocarābhiratānāmāryadharmeṣu pratiṣṭhāpayitukāmaḥ saṁsārapurābhiratānuccālya sarvajñatāpuraṁ praveśayitukāmaḥ||
sa eṣa kulaputrāḥ satpuruṣaḥ evaṁ sattvaparitrāṇāya apratiprasrabdho bodhicittotpādaviśuddhiṁ parimārgamāṇo'yamaparikhinno mahāyānasamudānayāya, aparitṛptaḥ, sarvadharmameghayānaiḥ, nityodyuktaḥ sarvasaṁbhāraparipūraṇāya, anikṣiptadhuraḥ sarvadharmamukhaparyavadāpanāya, asaṁśritavīryaḥ sarvabodhisattvacaraṇatāyai, anivartaprayogaḥ sarvapraṇidhānābhinirhārāya, avitṛptaḥ sarvakalyāṇamitradarśanena, aklāntakāyaḥ sarvakalyāṇamitraparyupāsanena, pradakṣiṇagrāhī sarvakalyāṇamitrāvavādānuśāsanīṣu||
durlabhāḥ kulaputrāste sattvāḥ sarvaloke, ye'nuttarāyāṁ samyaksaṁbodhau praṇidadhati| ataste durlabhatarāḥ sattvāḥ, ye'nuttarāṁ samyaksaṁbodhimabhisaṁprasthitāḥ| īdṛśena vīryārambhaprayogena buddhadharmān samudānayanti| īdṛśyā tīvracchandikatayā bodhisattvamārgaṁ paryeṣante| īdṛśyā arthikatayā bodhisattvacaryāṁ pariśodhayanti| īdṛśena śrameṇa kalyānamitrāṇi paryupāsate| īdṛśyā dīptaśiraścailopamatayā kalyāṇamitrajñānaṁ na vilomayanti| īdṛśyā dṛḍhādhyāśayapratipattyā kalyāṇamitrānuśāsanīṣu pratipadyante| īdṛśyā pradakṣiṇagrāhitayā sarvabodhyaṅgāni samārjayanti| īdṛśyā sarvalābhasatkāraślokānarthikatayā bodhisattvādhyāśayadhātumavikopakriyayā īdṛśyā gṛhabhogakāmaratisukhamātāpitṛjñātisarvavastvanapekṣaparityāgatayā bodhisattvamahāyānān paryeṣante| īdṛśyā kāyajīvitanirapekṣatayā sarvajñatāmabhilaṣante| na hi kulaputrastāmanye bodhisattvāḥ kalpakoṭīniyutaśatasahasrairbodhisattvacaryāpraṇidhiparipūrimadhigamiṣyante buddhabodhau vasanto bhaviṣyanti buddhakṣetrapariśuddhau vā, sattvaparipākavinaye vā, dharmadhātujñānapraveśe vā, pāramitāsamudāgame vā, caryājālapravistāre vā, praṇidhānābhinirhāraparipūryāṁ vā, mārakarmasamatikramaṇe vā, kalyāṇamitrārāgaṇe vā, sarvabodhisattvacaryāsamudānayapariśodhane vā, samantabhadrabodhisattvacaryābhinirhārabalapariniṣpattau vā samudāgamiṣyanti, yadeṣo'nena ekajanmapratilambhena adhigamiṣyati||
atha khalu maitreyo bodhisattvo mahāsattvaḥ sudhanasya śreṣṭhidārakasya bhūtaguṇavarṇakīrtanaṁ kṛtvā tadārambaṇaṁ ca prāṇiśatasahasrāṇāṁ bodhyaṅgāśayaṁ dṛḍhīkṛtya sudhanaṁ śreṣṭhidārakametadavocat-sādhu sādhu kulaputra, yena te sarvalokahitasukhāya sarvasattvadhātuparitrāṇāya sarvabuddhadharmapratilambhāya anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| sulabdhāste kulaputra lābhāḥ, svāgataśca tvaṁ manuṣyapratilambhaḥ| sujīvitaṁ te jīvalokeṣu| ārādhitaśca te buddhotpādaḥ| sudṛṣṭaśca te mañjuśrīḥ kalyāṇamitram| subhājanatā ca te saṁtānasya| svabhiṣyanditaśca tvaṁ kuśalamūlaiḥ| sūpastabdhaśca śukladharmaiḥ| suviśodhitā ca te udārādhimuktikalyāṇādhyāśayatā| samanvāhṛtaścāsi sarvabuddhaiḥ| suparigṛhītaśca tvaṁ kulaputra kalyāṇamitraiḥ, yena te'dhyāśayena anuttarāyāṁ samyaksaṁbodhau cittamutpāditam| tatkasya hetoḥ? bodhicittaṁ hi kulaputra bījabhūtaṁ sarvabuddhadharmāṇām| kṣetrabhūtaṁ sarvajagacchukladharmavirohaṇatayā, dharaṇibhūtaṁ sarvalokapratiśaraṇatayā, vāribhūtaṁ sarvakleśamalanirdhāvanatayā, vāyubhūtaṁ sarvalokāniketatayā, agnibhūtaṁ sarvadṛṣṭyupādānakakṣanirdahanatayā, sūryabhūtaṁ sarvasattvabhavanāvabhāsanatayā, candrabhūtaṁ śukladharmamaṇḍalaparipūraṇatayā, pradīpabhūtaṁ dharmālokakaraṇatayā, cakṣurbhūtaṁ samaviṣamasaṁdarśanatayā, mārgabhūtaṁ sarvajñatānagarapraveśanatayā, tīrthabhūtaṁ kutīrthavivarjanatayā, yānabhūtaṁ sarvabodhisattvābhirohaṇatayā, dvārabhūtaṁ sarvabodhisattvacaryāmukhapraveśanatayā, vimānabhūtaṁ samādhibhāvanādhyāśanatayā, udyānabhūtaṁ dharmaratyanubhāvanatayā, layanabhūtaṁ sarvajagatparitrāṇatayā, pratiśaraṇabhūtaṁ sarvalokahitavahanatayā, niśrayabhūtaṁ sarvabodhisattvacaraṇatayā, pitṛbhūtaṁ sarvabodhisattvārakṣaṇatayā, janayitrībhūtaṁ sarvasattvānām, dhātrībhūtaṁ sarvataḥ paripālanatayā, rājabhūtaṁ sarvaśaikṣāśaikṣapratyekabuddhacittābhibhavanatayā, adhipatibhūtaṁ sarvapraṇidhānaviśiṣṭatayā, mahāsāgarabhūtaṁ sarvaguṇaratnasamavasaraṇatayā, mahāmerubhūtaṁ sarvasattvasamacittatayā, cakravālabhūtaṁ sarvalokapratiśaraṇatayā, himavadbhūtaṁ jñānauṣadhivivardhanatayā, gandhamādanabhūtaṁ sarvaguṇagandhāśrayatayā, gaganabhūtaṁ mahāguṇavistīrṇatayā, padmabhūtaṁ sarvalokadharmānupaliptatayā, nāgabhūtaṁ dāntājāneyatayā, ājāneyāśvabhūtaṁ sarvakhaṭuṅkatāvigatatayā, sārathibhūtaṁ mahāyānapratilayanapūrvaṁgamanatayā, bhaiṣajyabhūtaṁ kleśavyādhicikitsanatayā, pātālabhūtaṁ sarvākuśaladharmaparyavadānakaraṇatayā, vajrabhūtaṁ sarvadharmanirvedhanatayā, gandhakaraṇḍakabhūtaṁ guṇagandhakaraṇatayā, mahāpuṣpabhūtaṁ sarvalokābhirucitadarśanatayā, himacandanabhūtaṁ rāgasaṁtāpaprahlādanatayā, kalāpabhūtaṁ sarvadharmadhātuspharaṇatayā, sudarśanamahābhaiṣajyarājabhūtaṁ sarvakleśavyādhinirghātanatayā, vigamabhaiṣajyabhūtaṁ sarvānuśayaśalyasamuddhātanatayā, indrabhūtaṁ sarvendriyādhipateyatayā, vaiśravaṇabhūtaṁ sarvadāridryasamucchedanatayā, śrībhūtaṁ sarvaguṇālaṁkāratayā, vibhūṣaṇabhūtaṁ sarvabodhisattvopaśobhanatayā, kalpoddāhāgnibhūtaṁ sarvaduṣkṛtanirdahanatayā, anirvṛttamūlamahābhaiṣajyarājabhūtaṁ sarvabuddhadharmavivardhanatayā, nāgamaṇibhūtaṁ sarvakleśaviṣanivartanatayā, udakaprasādamaṇiratnabhūtaṁ sarvakāluṣyāpanayanatayā, cintāmaṇirājabhūtaṁ sarvārthasaṁsādhanatayā, bhadraghaṭabhūtaṁ sarvābhiprāyaparipūraṇatayā, kāmaṁdadavṛkṣabhūtaṁ sarvaguṇālaṁkārābhipravarṣaṇatayā, haṁsalakṣaṇavastrabhūtaṁ sarvasaṁsāradoṣāsaṁsṛṣṭatayā, karpāsatantubhūtaṁ prakṛtiprabhāsvaratayā, lāṅgalabhūtaṁ sattvāśayakṣetraviśodhanatayā, nārācabhūtaṁ satkāyadharmanistāḍanatayā, bāṇabhūtaṁ duḥkhalakṣyanirvedhanatayā, śaktibhūtaṁ kleśaśatruvijayāya, varmabhūtamayoniśomanaskārasaṁchādanatayā, khaṅgabhūtaṁ kleśaśiraḥprapātanatayā, asipatrabhūtaṁ mānamadadarpasaṁnāhacchedanatayā, kṣuraprabhūtamanuśayadharmanirvedhanatayā, śūradhvajabhūtaṁ mānadhvajaprapātanatayā, śastrabhūtamajñānataruprapātanatayā, kuṭhārabhūtaṁ duḥkhavṛkṣasaṁchedanatayā, praharaṇabhūtaṁ sarvopadravaparitrāṇatayā, hastabhūtaṁ pāramitāśarīraparipālanatayā, caraṇabhūtaṁ sarvaguṇajñānapratiṣṭhānatayā, śalākībhūtamavidyākośapaṭalapariśodhanatayā, ābṛṁhaṇabhūtaṁ satkāyaśalyasamābṛṁhaṇatayā, eṣaṇībhūtamanuśayakaṇṭakakarṣaṇatayā, mitrabhūtaṁ saṁsārabandhanaparimokṣaṇatayā, dravyabhūtaṁ sarvānarthapratibādhanatayā, śāstṛbhūtaṁ sarvabodhisattvacaryāniryāṇapathābhijñatayā, nidhānabhūtamakṣayapuṇyatayā, utsabhūtamakṣayajñānatayā, ādarśamaṇḍalabhūtaṁ sarvadharmamukhapratibhāsasaṁdarśanatayā, puṇḍarīkabhūtamanāvilatayā, mahānadībhūtaṁ pāramitāsaṁgrahavastusrotaḥpravahanatayā, mahābhūjagendrabhūtaṁ dharmameghābhipravarṣaṇatayā, jīvitendriyabhūtaṁ sarvabodhisattvamahākaruṇāsaṁdhāraṇatayā, amṛtabhūtamamaradhātusaṁprāpaṇatayā, samantapāśajālabhūtaṁ sarvavineyasattvasaṁgrahākarṣaṇatayā, gandhakaraṇḍabhūtaṁ sarvaguṇagandhādhāraṇatayā, agadabhūtamatyantārogyakaraṇatayā, prativiṣabhūtaṁ kāmarativiṣanirviṣīkaraṇatayā, mantradhāraṇībhūtaṁ sarvāyoniśoviṣaparyādānatayā, vātamaṇḍalībhūtaṁ sarvāvaraṇanivaraṇabṛṁhaṇatayā, ratnadvīpabhūtaṁ sarvabodhipakṣyadharmaratnākaratayā, gotrabhūtaṁ sarvaśukladharmasaṁbhāvanatayā, ākarabhūtaṁ sarvaguṇadharmāyadvāratayā, pattanabhūtaṁ sarvabodhisattvavaṇiksaṁsevanatayā, rasadhātubhūtaṁ sarvakarmakleśāvaraṇasaṁśodhanatayā, madhukalpabhūtaṁ sarvajñatāsaṁbhāraparipūraṇatayā, mārgabhūtaṁ sarvabodhisattvasarvajñatāpuropagamanatayā, bhājanabhūtaṁ sarvaśukladharmasaṁdhāraṇatayā, vṛṣṭibhūtaṁ kleśarajaḥpraśamanatayā, pratiṣṭhānabhūtaṁ sarvabodhisattvavyavasthānanirdeśanatayā, ayaskāntabhūtaṁ śrāvakavimuktyasaṁśleṣaṇatayā, vaiḍūryabhūtaṁ svabhāvavimalatayā, indranīlabhūtaṁ sarvaśrāvakapratyekabuddhasarvalokajñānaparyādānābhibhavanatayā, yāmabherībhūtaṁ kleśaprasuptasattvaprabodhanatayā, prasannodakabhūtamanāvilatayā, jāmbūnadasuvarṇālaṁkārabhūtaṁ sarvasaṁskṛtāvacarakuśalamūlopacayajihmīkaraṇatayā, mahāśailendrarājabhūtaṁ sarvatrailokyācyutatayā, trāṇabhūtaṁ śaraṇagatāparityāgitayā, arthabhūtamarthaprativahanatayā, cittabhūtaṁ hṛdayasaṁtuṣṭikaraṇatayā, yajñopakaraṇabhūtaṁ sarvajagatsaṁtarpaṇatayā, buddhibhūtaṁ sarvajagaccittajyeṣṭhaśreṣṭhatayā, nidhānabhūtaṁ sarvabuddhadharmodgrahaṇatayā, uddānabhūtaṁ sarvabodhisattvacaryāpraṇidhānasaṁgrahaṇatayā, pālakabhūtaṁ sarvalokānupālanatayā, ārakṣakabhūtaṁ sarvapāpavinivartanatayā, indrajālabhūtaṁ kleśāsurākarṣaṇatayā, varuṇapāśabhūtaṁ vineyākarṣaṇatayā, indrāgnibhūtaṁ sarvavāsanānuśayakleśanirdahanatayā, caityabhūtaṁ sadevamānuṣāsurasya lokasya| iti hi kulaputra bodhisattvaścānyaiścāpramāṇairguṇaviśeṣaiḥ samanvāgataḥ| saṁkṣiptena kulaputra yāvantaḥ sarvabuddhadharmāḥ sarvabuddhaguṇāśca, tāvanto bodhicittaguṇāśca tāvanto bodhicittaguṇānuśaṁsā anugantavyāḥ| tatkasya hetoḥ? ataḥ prabhavati sarvabodhisattvacaryāmaṇḍalam| ato niryānti atītānāgatapratyutpannāḥ sarvatathāgatāḥ| tasmāttarhi kulaputra yena anuttarāyāṁ samaksaṁbodhau cittamutpāditam, so'pramāṇaguṇasamudito bhavati sarvajñatācittādhyāśayasusaṁgṛhītatvāt||
tadyathāpi nāma kulaputra, astyabhayā nāmauṣadhiḥ| tayā pañca bhayāni na bhavanti| tadyathā-agninā na dahyate, viṣasya na ākramati, śastreṇa na kṣaṇyate, udakena nohyate, dhūmena na mriyate| evameva kulaputra sarvajñatācittauṣadhiparigṛhīto bodhisattvo rāgāgninā na dahyate, viṣayaviṣamasya nākramati, kleśaśastreṇa na kṣaṇyate, bhavaughena nohyate, saṁkalpadhūmena na mriyate| tadyathā kulaputra astyanirmuktā nāmauṣadhiḥ| tayā gṛhītayā sarvaparopakramabhayāni na bhavanti| evameva bodhicittajñānauṣadhiparigṛhītasya bodhisattvasya sarvasaṁsāropakramabhayāni na bhavanti| tadyathā kulaputra, asti maghī nāmauṣadhiḥ| tayā gṛhītayā gandhenaiva sarvāśīviṣāḥ palāyante| evameva bodhicittagandhenaiva sarvakleśāśīviṣāḥ palāyante| tadyathā kulaputra aparājitabhaiṣajyagṛhītaḥ puruṣo'jayo bhavati sarvaśatrumaṇḍalena, evameva sarvajñatācittāparājitabhaiṣajyagṛhīto bodhisattvo durgharṣo bhavati sarvamārapratyarthikamaṇḍalena| tadyathā kulaputra asti vigamo nāma bhaiṣajyam| tena sarvaśalyāḥ patanti| evameva bodhicittavigamabhaiṣajyaparigṛhītasya bodhisattvasya sarvarāgadoṣamohadṛṣṭiśalyāḥ patanti|
tadyathā kulaputra asti sudarśano nāma mahābhaiṣajyarājaḥ| tadgṛhītaḥ sarvavyādhīnnirghātayati| evameva bodhicittasudarśanamahābhaiṣajyarājagṛhīto bodhisattvaḥ sarvakleśājñānavyādhīnnirghātayati| tadyathā kulaputra asti saṁtāno nāma mahābhaiṣajyavṛkṣaḥ| tasya sahanipātitā tvak sarvavraṇān saṁrohayati, yathotpāṭitāsya tvak saṁbhavati| evameva bodhisattvabījasaṁbhūtaḥ sarvajñatāsaṁtānavṛkṣaḥ sahadarśanena śrāddhānāṁ kulaputrāṇāṁ karmakleśavraṇān saṁrohayati| sa ca sarvajñatāvṛkṣaḥ sarvalokena akṣato'nupahataḥ| tadyathā kulaputra astyanirvṛttamūlā nāma mahābhaiṣajyajātiḥ, yasyāḥ prabhāvena sarvajambudvīpakā vṛkṣā sarvā vivardhante, evameva bodhicittanirvṛttamūlamahābhaiṣajyaprabhāvena sarvaśaikṣāśaikṣapratyekabuddhabodhisattvadharmataravo vivardhante| tadyathā kulaputra asti ratilambhā nāmauṣadhiḥ| sā yasya śarīragatā bhavati, tasya kāyacittakalyatā jāyate| evameva sarvajñatācittotpādaratilambhauṣadhiḥ sarvabodhisattvānāṁ kāyacittakalyatāṁ saṁjanayati| tadyathā kulaputra asti smṛtilabdhā nāmauṣadhiḥ| tayā cittasmṛtirviśudhyati| evameva sarvajñatācittotpādasmṛtilambhauṣadhirbodhisattvānāṁ sarvabuddhadharmānāvaraṇasmṛtiviśuddhaye saṁvartate| tadyathā kulaputra asti mahāpadmā nāmauṣadhiḥ| tayā kalpamāyuḥpramāṇaṁ bhavati| evameva bodhicittamahādharmauṣadhiprasito bodhisattvo'saṁkhyeyakalpāyurvaśitāprāpto bhavati| tadyathā kulaputra asti adṛśyā nāmauṣadhiḥ| tayā gṛhītayā sarvamanuṣyāmanuṣyairna dṛśyate| evameva bodhicittādṛśyamahauṣadhigṛhīto vyavakīrṇavihārī bodhisattvaḥ sarvamāraviṣaye na dṛśyate| tadyathā kulaputra asti sarvamaṇiratnasamuccayaṁ nāma mahāmaṇiratnarājaṁ mahāsamudre| tasya anyalokadhātvasaṁkrāntasya asthānamanavakāśo yanmahāsamudrasya sarvakalpoddāhāgninā śakyaṁ tālamātramapi pariśoṣayitum| evameva sarvajñatācittotpādasarvamaṇiratnasamuccayamahāmaṇiratnarājādhyāśayasaṁtānagatānāṁ bodhisattvānāmasthānamanavakāśo yadekakuśalamapi sarvajñatāpariṇāmitaṁ praṇaśyet nedaṁ sthānaṁ vidyate| utsṛṣṭe ca punaḥ sarvajñatācittotpāde sarvakuśalamūlānyupaśuṣyanti| tadyathā asti sarvaprabhāsasamuccayaṁ nāma mahāmaṇiratnam| tena kaṇṭhāvasaktena sarvamaṇiratnālaṁkārā jihmībhavanti|
evameva bodhisattvasarvaprabhāsasamuccayamahāmaṇiratnāśayālaṁkārāvabaddho bodhisattvaḥ sarvaśrāvakapratyekabuddhacittotpādaratnālaṁkārānabhibhavati| tadyathā kulaputra asti udakaprasādakaṁ mahāmaṇiratnam| tadvāriprakṣiptaṁ sarvakardamakāluṣyaṁ prasādayati| evameva bodhicittodakaprasādakamahāmaṇiratnaṁ sarvakleśakardamakāluṣyaṁ prasādayati| tadyathā kulaputra udakasaṁvāsamaṇiratnāvabaddhaḥ kaivarta udake na mriyate, evameva sarvajñatācittodakasaṁvāsamaṇiratnagṛhīto bodhisattvaḥ sarvasaṁsārasāgare na mriyate| tadyathā kulaputra asti nāgamaṇivarmamahāratnam| tena sahagate kaivartādayo jalajīvinaḥ sarvanāgabhavanāni praviśanto'dhṛṣyā bhavanti sarvanāgoragaiḥ| evameva sarvajñatācittotpādajñānanāgamaṇidharmadhārī bodhisattvaḥ sarvakāmadhātubhavanāni praviśanna kṣaṇyate| tadyathā kulaputra śakrābhilagnamaṇiratnāvabaddhaḥ śakro devarājo sarvadevagaṇānabhibhavati, evameva sarvajñatācittaśakrābhilagnamahāmaṇiratnarājapraṇidhimakuṭāvabaddho bodhisattvaḥ sarvatraidhātukamabhibhavati| tadyathā kulaputra cintārājamahāmaṇiratnagṛhītaḥ puruṣaḥ sarvadāridryānna bibheti, evameva sarvajñatācittotpādacintārājamahāmaṇiratnagṛhīto bodhisattvaḥ sarvopakaraṇajīvikābhayebhyo na bibheti| tadyathā kulaputra sūryakāntamaṇiratnaṁ sūryadarśitamagniṁ pramuñcati, evameva sarvajñatācittotpādasūryakāntamaṇiratnaṁ prajñāratnaraśmisaṁsṛṣṭaṁ jñānāgniṁ pramuñcati| tadyathā kulaputra candrakāntaṁ nāma mahāmaṇiratnaṁ candrābhayā spṛṣṭamudakadhārāṁ pramuñcati, evameva bodhicittotpādacandrakāntamahāmaṇiratnaṁ kuśalamūlapariṇāmanācandraprabhāspṛṣṭaṁ sarvakuśalamūlapraṇidhitoyadhārāḥ pramuñcati| tadyathā kulaputra cintārājamaṇimakuṭāvabaddhānāṁ mahānāgarājānāṁ nāsti paropakramabhayam, evameva bodhicittamahākaruṇācintārājamaṇimakuṭāvabaddhānāṁ nāsti durgatyapāyopasaṁkramabhayam|
tadyathāpi nāma kulaputra jagadvyūhagarbhaṁ nāma mahāmaṇiratnaṁ sarvasattvābhiprāyaparipūraṇatayā na kadācitkṣayamupaiti, evameva bodhisattvacittotpādasarvajagadvyūhagarbhamahāmaṇiratnaṁ sarvasattvābhiprāyabodhipraṇidhiparipūraṇatayā na kadācitkṣayamupaiti| tadyathā kulaputra rājñaścakravartino mahāmaṇiratnaḥ sa tamondhakāravidhamaṁ gacchati, antaḥpuramadhyagataṁ ca prabhāsayati, evameva sarvajñatācittotpādacakravartimahāmaṇiratnaṁ sarvamavidyāndhakāravidhamaṁ sattvagatiṣu gacchati, kāmadhātusthitaṁ ca mahājñānālokamavamuñcati| tadyathā kulaputra ye indranīlamahāmaṇiratnābhayā spṛśyante, sarve te indranīlamahāmaṇiratnavarṇā bhavanti, evameva sarvajñatācittotpādendranīlamahāmaṇiratnaṁ yeṣu vicāryate preṣyate, yāni ca kuśalamūlāni sarvajñatācittotpādena pariṇamyante, tāni sarvāṇi sarvajñatāmahāmaṇiratnavarṇāni bhavanti| tadyathā kulaputra vaiḍūryamaṇiratnaṁ varṣaśatasahasramapi amedhyamadhyagataṁ tiṣṭhat sarvadaurgandhyena sārdhaṁ na saṁvasati, evameva sarvajñatācittotpādātyantavimalaviśuddhaprabhamaṇiratnaṁ sarvapṛthagjanaśaikṣāśaikṣapratyekabuddhaguṇaratnākarānabhibhavati| tadyathā kulaputra ekamāgneyaṁ nāma mahāmaṇiratnaṁ sarvatamondhakāraṁ vidhamati, evameva ekasarvajñatācittotpādāgneyamahāmaṇiratnaṁ vipaśyanāsaṁprayuktaṁ yoniśo manasikārataḥ sarvamajñānatamondhakāraṁ vidhamati| tadyathā kulaputra mahāsamudre potāropitamanardhyeyamaṇiratnaṁ vaṇigghastagataṁ nagarapratiṣṭhāni kācamaṇiśatasahasrāṇyabhibhavati varṇataśca āyataśca, evameva saṁsāramahāsamudragatamapi sarvajñatācittotpādānarghamahāmaṇiratnaṁ praṇidhipotāropitaṁ prathamacittotpādikabodhisattvādhyāśayasaṁtānagatamaprāptameva sarvajñatānagaraṁ vimuktinagaraṁ praviṣṭān sarvaśrāvakapratyekabuddhakācamaṇikānabhibhavati| tadyathāsti vaśirājaṁ nāma maṇiratnaṁ yajjambudvīpagatameva catvāriṁśadyojanasahasrasthitānāṁ candrasūryamaṇḍalānāṁ bhavanavimānapratibhāsavyūhān saṁdarśayati, evameva sarvaguṇapariśodhitaṁ sarvajñatācittotpādavaśirājamaṇiratnaṁ saṁsāragatameva dharmadhātugaganagocarāṇāṁ tathāgatamahājñānasūryacandramasāṁ sarvabuddhaviṣayamaṇḍalapratibhāsavyūhān saṁdarśayati|
tadyathā kulaputra yāvaccandrasūryamaṇḍalāni prabhayāvabhāsayanti, atrāntare ye keciddhanadhānyaratnajātarūparajatapuṣpagandhamālyavastraparibhogāḥ, sarve te vaśirājamaṇiratnasya mūlyaṁ na kṣamante, evameva yāvat tryadhvasu sarvajñajñānaṁ dharmadhātuviṣayamavabhāsayati, atrāntare yāni kāniciddevamanuṣyasarvaśrāvakapratyekabuddhakuśalāni sāsravāṇyanāsravāṇi vā, sarvāṇi tāni bodhicittotpādavaśirājamahāmaṇiratnasya mūlyaṁ na kṣamante| tadyathā kulaputra asti sāgaravyūhagarbhaṁ nāma mahāmaṇiratnaṁ yatsarvamahāsāgaravyūhān saṁdarśayati, evameva bodhicittotpādasāgaravyūhagarbhamahāmaṇiratnaṁ sarvajñajñānaviṣayasāgaravyūhaṁ saṁdarśayati| tadyathā kulaputra cintārājamaṇiratnaṁ sthāpayitvā nāsti kiṁcitprativiśiṣṭataraṁ divyena jāmbūnadasuvarṇena, evameva sarvajñajñānacintārājamahāmaṇiratnaṁ sthāpayitvā nāsti kiṁcitprativiśiṣṭataraṁ bodhicittotpādadivyajāmbūnadasuvarṇena| tadyathā kulaputra nāgamaṇḍalasiddha āhituṇḍikaḥ sarvanāgoragān vaśe sthāpayati, evameva sarvajñatācittotpādapratipattināgamaṇḍalasiddho bodhisattvāhituṇḍikaḥ sarvakleśanāgoragān vaśe sthāpayati| tadyathā kulaputra praharaṇagṛhītaḥ śūro durgharṣo bhavati śatrumaṇḍalena, evameva sarvajñatācittotpādapraharaṇagṛhīto bodhisattvo durgharṣo bhavati sarvakleśaśatrumaṇḍalena|
tadyathā kulaputra divyoragasāracandanasya ekacūrṇadhāraṇaṁ sāhasraṁ lokadhātuṁ gandhena spharati, karṣapramāṇaṁ sarvatrisāhasre lokadhāturatnaparipūrṇena mūlyaṁ na kṣamate, evameva sarvajñatācittotpādadivyoragasāracandanasyaikādhyāśayadhātuḥ sarvadharmadhātuṁ guṇagandhena spharati, sarvaśaikṣāśaikṣapratyekabuddhacittāni cābhibhavati| tadyathā kulaputra himavaccandanaṁ nāma mahācandanaratnaṁ sarvadāhaṁ praśamayati, sarvaṁ cāśrayaṁ śītalīkaroti, evameva sarvajñatācittotpādahimavaccandanaratnaṁ sarvakleśasaṁkalparāgadoṣamohadāhaṁ praśamayati, jñānāśrayaṁ ca prahlādayati| tadyathā kulaputra ye sumeruṁ parvatarājamupasaṁkrāmanti, sarve te ekavarṇā bhavanti yaduta suvarṇavarṇāḥ, evameva ye sarvajñatācittotpādasamān bodhisattvānupasaṁkrāmanti, sarve te ekavarṇā bhavanti yaduta sarvajñatāvarṇāḥ| tadyathā kulaputra yaḥ pāriyātrakasya kovidārasya cchavigandhaḥ pravāti, sa sarvajambudvīpe sarvavārṣikājātisumanādīnāṁ puṣpajātīnāṁ na saṁvidyate, evameva yo bodhisattvasya sarvajñatācittotpādabījapraṇidhivṛkṣaguṇajñānatvaco gandhaḥ pravāti, sa sarvapratyavarakuśalamūlānāṁ sarvaśrāvakapratyekabuddhavārṣikājātisumanānāmanāsravaśīlasamādhiprajñāvimuktivimuktijñānadarśanānāṁ na saṁvidyate| tadyathā kulaputra pāriyātrakasya kovidārasya śuṅgībhūtasya veditavyaṁ bahūnāṁ puṣpaśatasahasrāṇāmāyadvāraṁ bhaviṣyatīti, evameva sarvajñatācittotpādapāriyātrakavṛkṣasya kuśalamūlaśuṅgībhūtasya veditavyamasaṁkhyeyānāṁ devamanuṣyāṇāṁ sāsravanāsravabodhikusumāyadvāraṁ bhaviṣyatīti| tadyathā kulaputra yaḥ ekadivasaparibhāvitasya pāriyātrakusumairvastrasya tailasya vā gandhaḥ pravāti, sa divasatasahasraparibhāvitasya campakavārṣikāsumanābhivastrasya vā tailasya vā na saṁvidyate|
evameva ya ekajanmaparibhāvitasya sarvajñatācittasaṁtānasya bodhisattvaguṇajñānagandho daśasu dikṣu sarvabuddhapādamūleṣu pravāti, sa kalpaśatasahasraparibhāvitānāṁ sarvaśrāvakapratyekabuddhacittānāmanāsravakuśaladharmajñānagandho na saṁvidyate| tadyathā kulaputra asti nālīkerī nāma vṛkṣajātiḥ udyatake samudre saṁbhūtā| sā mūlata upādāya yāvatpuṣpaphalaparyantātsarvakālaṁ sarvasattvānāṁ na kadācinnopajīvyā bhavati| evameva mahākaruṇāpraṇidhimūlasaṁjāto bodhisattvasya prathamasarvajñatācittotpādo yāvatsaddharmasthitiparyavasānāt sadevakasya lokasya na kadācinnopajīvyo bhavati| tadyathā kulaputra asti hāṭakaprabhāsaṁ nāma rasajātam| tasya ekapalaṁ lohapalasahasraṁ svarṇīkaroti| na ca tadrasapalaṁ śakyaṁ tena lohapalasahasreṇa paryādātuṁ na lohīkartum| evameva ekasarvajñatācittotpādarasadhātuḥ kuśalamūlapariṇāmanājñānasaṁgṛhītaḥ sarvakarmakleśāvaraṇalohāni paryādāya sarvadharmān sarvajñatāvarṇān karoti| na ca sarvajñatācittotpādarasadhātuḥ śakyaṁ sarvakarmakleśalohaiḥ saṁkleśayituṁ paryādātuṁ vā| tadyathā kulaputra kiyatparītto'pyagniryāvadupādānaṁ labhate tāvatīṁ jvālāṁ pramuñcati, evameva kiyatparītto'pi sarvajñatācittotpādāgnirārambaṇavyavakīrṇatayā yāvat saṁbhāropādānaṁ labhate, tāvadvivardhate jñānārciḥpramocanatayā| tadyathā kulaputra ekasmātpradīpādanekāni pradīpakoṭīśatasahasrāṇyādīpyante, akṣaya eva pradīpo bhavatyaparyādattaḥ sarvapradīpaniryāṇaiḥ evameva ekasmātsarvajñatācittotpādapradīpādatītānāgatapratyutpannānāṁ sarvatathāgatānāṁ sarvajñatācittotpādapradīpānāṁ dīpyamānānāmakṣaya eva sa ekaḥ sarvajñatācittotpādapradīpo'vabhāti aparyādattaḥ sarvajñatācittotpādapradīpaniryāṇaiḥ| tadyathā kulaputra ekaḥ pradīpo yādṛśe gṛhe vātāyane vā praveśyate, sahapraveśito varṣasahasrasaṁcitamapi tamondhakāraṁ vidhamati avabhāsaṁ ca karoti, evameva ekasarvajñatācittotpādapradīpo yādṛśe sattvāśayagṛhagahane'vidyātamondhakārānugate praveśyate, sa sahapraveśito'nabhilāpyakalpaśatasahasrasaṁcitamapi kleśāvaraṇatamondhakāraṁ vidhamati, jñānālokaṁ ca saṁjanayati| tadyathā kulaputra yādṛśī pradīpavartirbhavati tādṛśaṁ pradīpo'vabhāsaṁ karoti, yāvāṁśca snehasaṁcayo bhavati tāvaddīpyate|
evameva yasya bodhisattvasya yādṛśī praṇidhānavartiviśeṣatā bhavati, tādṛśaṁ sarvajñatācittotpādapradīpo dharmadhātvavabhāsaṁ karoti| yāvacca mahākaruṇācaryāsnehasaṁcayo bhavati, tāvatsattvavinayakṣetraviśuddhibuddhakāryaprabhāvanā bhavati| tadyathā kulaputra divyajāmbūnadasuvarṇālaṁkāro vaśavartino devarājasya mūrdhnāvabaddho'saṁhāryo bhavati sarvakāmāvacarairdevaputraiḥ, evameva pratipattiguṇapratiṣṭhitaḥ sarvajñatācittotpādadivyajāmbūnadasuvarṇālaṁkāro'vinivartanīyānāṁ bodhisattvānāṁ mahāpraṇidhānamūrdhnāvabaddho'saṁhāryo bhavati sarvabālapṛthagjanaśaikṣāśaikṣapratyekabuddhaiḥ| tadyathā kulaputra siṁhasya mṛgarājasya nādena acirajātāḥ siṁhapotāḥ puṣyanti, sarvamṛgāśca vilayaṁ gacchanti, evameva tathāgatapuruṣasiṁhasya bodhicittasaṁvarṇanasarvajñatānādena prayuktena sarvādikarmikabodhisattvasiṁhapotāḥ puṣyanti buddhadharmaiḥ, sarvopalambhasaṁniśritāśca sattvā vilayaṁ gacchanti| tadyathā kulaputra siṁhasnāyukṛtavīṇātantrīśabdena sarvavīṇātantryaḥ saṁchidyante, evameva pāramitāśarīratathāgatasiṁhabodhicittotpādasnāyutantrīguṇavarṇaśabdena sarvakāmaguṇarativīṇātantryaḥ saṁchidyante, sarvaśrāvakapratyekabuddhacaryāguṇakathāśca saṁnirūdhyante| tadyathā kulaputra gomahiṣyajākṣīrapūrṇamahāsamudre ekasiṁhadugdhabinduprakṣepeṇa sarvakṣīrāṇyapakrāmanti, na saṁdhayati, evameva kalpaśatasahasrasaṁcitaḥ karmakleśakṣīramahāsamudraḥ tathāgatamahāpuruṣasiṁhasarvajñatācittotpādadugdhaikabinduprakṣepeṇa sarvo'navaśeṣaḥ kṣayaṁ gacchanti, sarvaśrāvakapratyekabuddhavimuktayaśca na saṁtiṣṭhante, na saṁvasati| tadyathā kulaputra aṇḍakośādanirgatasya kalaviṅkapotasya yo nādabalaviśeṣaḥ sarvabalavegasaṁpannānāṁ himavannivāsināṁ sarvapakṣigaṇānāṁ na saṁvidyate, evameva yaḥ saṁsārāṇḍakośagatasyādikarmikabodhisattvakalaviṅkapotasya mahākaruṇābodhicittanādabalaviśeṣaḥ sarvaśrāvakapratyekabuddhānāṁ na saṁvidyate| tadyathā kulaputra yo'cirajātasya mahāgaruḍendrapotasya pakṣavātabalaparākramo nayanapariśuddhiguṇaśca, sa sarvaśarīrapravṛddhānāṁ tadanyeṣāṁ pakṣiṇāṁ na saṁvidyate, evameva yaḥ prathamacittotpādikasya tathāgatamahāgaruḍendrasya kulagotrasaṁbhavasya bodhisattvamahāgaruḍendrapotasya sarvajñatācittotpādabalaparākramo mahākaruṇādhyāśayanayanapariśuddhiguṇaśca, sa kalpaśatasahasraniryātānāṁ sarvaśrāvakapratyekabuddhānāṁ na saṁvidyate| tadyathā kulaputra mahāpuruṣahastagato nārācaḥ kiyaddṛḍhamapi varma nirbhinatti, evameva dṛḍhavīryabodhisattvahastagataḥ sarvajñatācittotpādanārācaḥ sarvadṛṣṭyanuśayavarmāṇi nirbhinatti| tadyathā kulaputra krodhāviṣṭasya mahānagnasya yāvallalāṭe piṭakāstiṣṭhanti, tāvadaghṛṣyo bhavati sarvajambudvīpakairmanuṣyaiḥ, evameva mahāmaitrīmahākarūṇāviṣṭasya bodhisattvamahānagnasya yāvadadhyāśayavadane sarvajñatācittotpādapiṭakā na vigacchanti, tāvadaghṛṣyo bhavati sarvalokadhātuparyāpannaiḥ sarvamāraiḥ sarvakarmabhiśca|
tadyathā kulaputra yaḥ śikṣitasyeṣvastrāntevāsina iṣvastrajñāne kṛtābhyāsasya śilpasthānayogabalaviśeṣaḥ, sa sarvaśikṣitasya iṣvastrācāryasya na saṁvidyate, evameva yaḥ sarvādikarmikasya sarvajñatābhūmyā kṛtābhyāsasya bodhisattvājāneyasya praṇidhijñānādhimukticaryābalaviśeṣaḥ, so'nutpāditabodhicittānāṁ sarvaśaikṣāśaikṣapratyekabuddhānāṁ ca na saṁvidyate| tadyathā kulaputra iṣvastraṁ śikṣamāṇasya prathamaḥ padabandhayogyābhyāsaḥ pūrvaṁgamo bhavati sarveṣvastrajñānasya, evameva bodhisattvasya sarvajñabhūmau śikṣamāṇasya prathamaṁ sarvajñatācittādhyāśayasaṁprasthānaṁ pūrvagamaṁ bhavati sarvabuddhadharmādhigamāya| tadyathā kulaputra māyākārasya māyāgataviṣayaṁ saṁdarśayamānasya prathamamantrapadasiddhyabhinirhārameva manasikurvāṇasya sarvakriyāsiddhirbhavati, evameva bodhisattvasya sarvabuddhabodhisattvaviṣayavikurvāḥ saṁdarśayataḥ prathamacittotpādapraṇidhānābhinirhāra evotthāpako bhavati sarvabuddhabodhisattvaviṣayasya| tadyathā kulaputra sarvamāyāvidyāmantrāścārūpiṇo'nidarśanāḥ sarvamāyānirmāṇarūpagatāni saṁdarśayanti cittotpādena, evameva sarvajñatācittotpādaścārūpyānidarśanaḥ sarvadharmadhātuṁ viṭhapayati sarvaguṇālaṁkāravyūhaiścittotpādavaśitāmātreṇa| tadyathā kulaputra mārjārasya sahadṛṣṭavicāramātreṇa sarvamūṣikā vilayamāpadyante, evameva bodhisattvasya sarvajñatācittotpādādhyāśayaprayogavicāramātreṇa sarvakarmakleśā vilayamāpadyante| tadyathā kulaputra jāmbūnadasuvarṇālaṁkāra ābaddhaḥ sarvābharaṇāni jihmīkaroti, evameva bodhicittajāmbūnadasuvarṇālaṁkārādhyāśayāvabaddho bodhisattvaḥ sarvaśrāvakapratyekabuddhaguṇālaṁkārānabhibhavati jihmīkaroti| tadyathā kulaputra ayaskāntarājasya kiyatparītto'pi dhātuḥ sarvadṛḍhamāyasaṁ bandhanaṁ sphoṭayati, evameva kiyatparītto'pyadhyāśayotpāditaḥ sarvajñatācittotpādadhātuḥ sarvadṛṣṭikṛtāvidyātṛṣṇābandhanāni sphoṭayati|
tadyathā kulaputra yatra yatraiva ayaskāntadhāturvicāryate, tatra tatraiva sarvāṇītarāṇyayāṁsi palāyante, na tiṣṭhante na saṁdadhati| evameva yatra yatraiva sarvajñatācittotpādadhāturvicāryate kārmeṣu vā kleśeṣu vā śrāvakapratyekabuddhavimuktau vā, tatastata eva karmakleśāḥ sarvaśrāvakapratyekabuddhavimuktayaśca palāyante na tiṣṭhanti, na saṁdadhati| tadyathā kulaputra makaraviddhāśritaḥ kaivartaḥ sarvodakaprāṇibhayavinirvṛto bhavatyanupaghātaśarīro makaramukhagato'pi, evameva adhyāśayabodhicittaviddhāśrito bodhisattvaḥ sarvasaṁsārakarmakleśabhayavinivṛtto bhavati sarvaśrāvakapratyekabuddhābhisamayāntaraprāptyanughātyo bhūtakoṭīsākṣātkriyāpraṇāśapathāpatanatayā| tadyathā kulaputra amṛtapānapītaḥ puruṣaḥ sarvaparopakramairna mriyate, evameva sarvajñatācittotpādāmṛtapānapīto bodhisattvaḥ sarvaśrāvakabhūmiṣu na mriyate, na coparamati bodhisattvamahākaruṇāpraṇidhānāt| tadyathā kulaputra añjanasiddhaḥ puruṣaḥ sarvamanuṣyabhavaneṣu cānuvicarati na ca sarvamanuṣyairdṛśyate, evameva bodhicittotpādaprajñāpraṇidhyupastabdho bodhisattvaḥ sarvamāraviṣayeṣu cānuvicarati, sarvamāraiśca na dṛśyate| tadyathā kulaputra mahārājasaṁniśritaḥ puruṣaḥ sarvaprākṛtajanāt na bibheti, evameva sarvajñatācittotpādamahādharmarājasaṁniśrito bodhisattvaḥ sarvāvaraṇanivaraṇadurgatibhyo na bibheti| tadyathā kulaputra parvatagṛheṣu sarvabhūmyantargatapānīyabhayānnāstyagnibhayam, evameva bodhicittakuśalamūlābhiṣyanditasaṁtānasya bodhisattvasya nāsti śrāvakapratyekabuddhavimuktijñānāgnibhayam| tadyathā kulaputra śūrasaṁniśritaḥ puruṣaḥ sarvaśatrubhyo na bibheti, evameva sarvajñatācittotpādaśūrasaṁniśrito bodhisattvaḥ sarvaduścaritaśatrubhyo na bibheti|
tadyathā kulaputra vajrapraharaṇagṛhītaḥ śakro devendraḥ sarvāsuragaṇaṁ pramardayati, evameva sarvajñatācittotpādadṛḍhādhyāśayavajrapraharaṇagṛhīto bodhisattvaḥ sarvamāraparapravādyasuragaṇaṁ pramardayati| tadyathā kulaputra rasāyanopayuktaḥ puruṣo dīrghamāyuḥ pālayati na ca durbalībhavati, evameva sarvajñatācittotpādarasāyanasaṁbhāraprayukto bodhisattvo'saṁkhyeyān kalpān saṁsāre saṁsaranna parikhidyate, na ca saṁsāradoṣairlipyate| tadyathā kulaputra sarvabhaiṣajyarasasaṁprayogeṣu pānīyaṁ pūrvaṁgamaṁ na kvacidduṣyati, evameva sarvabodhisattvacaryāpraṇidhānasaṁbhārayogeṣu sarvajñatācittotpādaḥ pūrvaṁgamo bhavati, na kvacidduṣyati| tadyathā kulaputra puruṣasya sarvakāryeṣu jīvitendriyaṁ pūrvaṁgamam, evameva bodhisattvasya sarvabuddhadharmādāneṣu bodhicittaṁ pūrvaṁgamam| tadyathā kulaputra jīvitendriyavimuktaḥ puruṣo nirupajīvyo bhavati mātāpitṛjñātivargasya sarvakarmāsamarthatvāt, evameva sarvajñatācittotpādaviyukto bodhisattvaḥ sarvajñatāguṇanirupajīvyo bhavati sarvasattvānāṁ buddhajñānapratilambhāsamarthatvāt| tadyathā kulaputra mahāsamudraḥ sarvaviṣairadūṣyo bhavati, evameva sarvajñatācittotpādamahāsamudro'dūṣyo bhavati sarvakarmakleśaśrāvakapratyekabuddhacittotpādaviṣaiḥ| tadyathā kulaputra sūryamaṇḍalamaparyantaḥ sarvatārāvabhāsaiḥ, evameva sarvajñatācittotpādasūryamaṇḍalamaparyāpannaṁ bhavati, sarvaśrāvakapratyekabuddhatārānāsravaguṇānabhibhavati| tadyathā kulaputra acirajāto rājaputro mūrdhaprāptān sarvavṛddhāmātyānabhibhavati kulābhijātyādhipatyena, evameva acirotpāditabodhicittastathāgatadharmarājakulapratyājāta ādikarmiko bodhisattvaściracaritabrahmacaryān vṛddhaśrāvakānabhibhavati bodhicittamahākaruṇādhipatyena| tadyathā kulaputra kiyadvṛddhenāpyamātyena kiyadbālasyāpi rājakumārasya praṇipatitavyam, na ca rājaputreṇa vṛddhāmātyasya gauravaṁ na karaṇīyam, evameva kiyadvṛddhairapi ciracaritabrahmacaryaiḥ śrāvakapratyekabuddhairādikarmikasya bodhisattvasya avanamitavyam, na ca bodhisattvena pratyekabuddheṣu gauravaṁ na karaṇīyam|
tadyathā kulaputra sarvāparibhūto rājaputro'virahito rājalakṣaṇena sarvāgratāprāptairapi rājāmātyairna samo jātyadhyakṣatvāt, evameva kiyatkarmakleśopādānaparibhūta ādikarmiko bodhisattvaḥ sarvajñatācittotpādalakṣaṇenāvirahitaḥ sarvāgraprāptairapi sarvaśrāvakapratyekabuddhairna samo buddhakulādhipatyādhyakṣatvāt| tadyathā kulaputra pariśuddhamaṇiratnaṁ cakṣustimiradoṣeṇāpariśuddhamityābhāsamāgacchati, evameva prakṛtipariśuddhaṁ sarvajñatācittotpādaratnaṁ sattvā aśraddhānayanājñānatimiradoṣeṇāpariśuddhamiti saṁjānanti| tadyathā kulaputra sarvavidyauṣadhisaṁgrahasaṁprayukto bhaiṣajyavigraho darśanasparśanasaṁvāsanaiḥ sattvānāṁ vyādhīn śamayati, evameva sarvakuśalamūlopacayaprajñopāyavidyauṣadhisaṁgṛhītaṁ bodhicittasaṁprayuktaṁ bodhisattvapraṇidhijñānaśarīraṁ śravaṇadarśanasaṁvāsanānusmṛtiprayogena sattvānāṁ kleśavyādhīn praśamati| tadyathā kulaputra haṁsalakṣaṇaṁ vastraṁ sarvakardamadoṣairna kliśyate, evameva bodhicittotpādahaṁsalakṣaṇavastraṁ saṁsārakleśakardamadoṣairna kliśyate| tadyathā kulaputra mūrdhaśalyasaṁgṛhīto dāruvigraho na vikīryate, sarvakriyāścānubhavati, evameva bodhicittotpādapraṇidhimūrdhaśalyasaṁgṛhītaṁ sarvajñatāpraṇidhijñānaśarīraṁ bodhisattvakriyāsamarthaṁ bhavati, na ca vikīryate sarvajñatāpraṇidhiśarīratvāt| tadyathā kulaputra śalyavimuktaṁ yantramakāryasamarthaṁ bhavati tānyeva dārupratyaṅgāni, evameva sarvajñatācittotpādādhyāśayaviyukto bodhisattvo buddhadharmapariniṣpādanāsamartho bhavati, evaṁ ca te bodhyaṅgasaṁbhārāḥ| tadyathā kulaputra rājñaścakravartino hastigarbhaṁ nāma kālāgaruratnam|
tena saha dhūpitamātraḥ sarvarājñaścaturaṅgabalakāyo vihāyase tiṣṭhati| evameva sarvajñatācittotpādāgarudhūpitāni bodhisattvasya kuśalamūlāni sarvatraidhātukavyativṛttāni bhavanti asaṁskṛtasarvatathāgatajñānagaganagocaraparyavasānāni| tadyathā kulaputra vajraṁ netarādratnākarādutpadyate'nyatra vajrākarātsuvarṇākarādvā, evameva vajropamaḥ sarvajñatācittotpādaḥ| sa netarātsattvāśayakuśalamūlaratnākarādutpadyate'nyatra sattvaparitrāṇamahākaruṇāvajrākarāt sarvajñajñānādhyālambanamahāsuvarṇākarādvā| tadyathā kulaputra astyamūlā nāma vṛkṣajātiḥ| tasya mūlapratiṣṭhānaṁ nopalabhyate sarvaśākhāpatrapalāśasaṁkusumitā ca vṛkṣeṣu jālībhūtā ca saṁdṛśyate, evameva sarvajñatācittotpādasya mūlapratiṣṭhānaṁ nopalabhyate, sarvapuṇyajñānābhijñāsaṁkusumitaścasa sarvalokopapattiṣu mahāpraṇidhānajālībhūtaḥ saṁdṛśyate| tadyathā kulaputra vajraṁ netare bhājane tiṣṭhacchobhate, nāpi cchidraśuṣirabhājanena śakyaṁ saṁdhārayitumanyatra acchidrabhāja'nena, evameva sarvajñatācittotpādavajraṁ na hīnādhimuktikeṣu sattvabhājaneṣu matsariṣu duḥśīleṣu vyāpannacitteṣu kusīdeṣu muṣitasmṛtiṣu duḥprajñeṣu śobhate, nādhyāśayavipannacalācalabuddhisarvabhājanena śakyaṁ saṁdhārayitumanyatra bodhisattvādhyāśayaratnabhājanena| tadyathā kulaputra vajraṁ sarvaratnāni nirvidhyāti, evameva sarvajñatācittotpādavajraṁ sarvadharmaratnāni nirvidhyati| tadyathā vajraṁ sarvaśailāni bhinatti, evameva sarvajñatācittotpādavajraṁ sarvadṛṣṭigataśailāni bhinatti| tadyathā kulaputra bhinnamapi vajraratnaṁ sarvaratnaprativiśiṣṭaṁ suvarṇālaṁkāramabhibhavati, evameva āśayavipattibhinnamapi sarvajñatācittotpādavajraratnaṁ sarvaśrāvakapratyekabuddhaguṇasuvarṇālaṁkārānabhibhavati| tadyathā kulaputra bhinnamapi vajraratnaṁ sarvadāridryaṁ vinivartayati, evameva pratibhinnamapi sarvajñatācittotpādavajraratnaṁ sarvasaṁsāradāridryaṁ vinivartayati| tadyathā kulaputra kiyatparītto'pi vajradhātuḥ sarvamaṇipāṣāṇabhedalakṣaṇaḥ, evameva kiyatparīttārambaṇaprasṛto'pi sarvajñatācittotpādavajradhātuḥ sarvājñānabhedalakṣaṇaḥ| tadyathā kulaputra vajraratnaṁ na prākṛtajanahastagataṁ bhavati, evameva sarvajñatācittotpādavajraratnaṁ na prākṛtādhyāśayānāmitvarakuśalamūlānāṁ devamanuṣyāṇāṁ hastagataṁ bhavati| tadyathā kulaputra ratnaparīkṣānabhijñaḥ puruṣo vajramaṇiratnaguṇānajānan nāsya guṇaviśeṣamanubhavati, evameva duṣprajñajātīyaḥ puruṣapudgalo bodhisattvacittamahāprajñāvajraratnaguṇānabhijño nāsya guṇaviśeṣamanubhavati|
tadyathā kulaputra vajraṁ na śakyaṁ jarayitum, evameva sarvajñatāhetubhūtaṁ bodhicittotpādavajraṁ na śakyaṁ jarayitum| tadyathā kulaputra vajraṁ mahāpraharaṇaṁ na śakyaṁ mahānagnenāpi saṁdhārayitumanyatra mahānārāyaṇasthāmabalavegena, evameva sarvajñatācittotpādamahāvajrapraharaṇaṁ na śakyaṁ sarvaśrāvakapratyekabuddhamahānagnairapi saṁdhārayitumanyatra sarvajñatāhetubalopastabdhāpramāṇakuśalamūlamahānārāyaṇasthāmaprativiśiṣṭairmahāvabhāsaprāptairmahābodhisattvaiḥ| tadyathā kulaputra yatra sarvapraharaṇāni na prasahante tatra vajraṁ prasahate, na pratihanyate, evameva yatra sarvaśrāvakapratyekabuddhapraṇidhijñānapraharaṇāni na prasahante sattvaparipākavinaye vā tryadhvakalpacaryāduḥkhasaṁvāse vā, tatra sarvajñatācittotpādamahāvajrapraharaṇagṛhīto bodhisattvo'parikhinnamānasaḥ prasahate, na pratihanyate| tadyathā kulaputra vajraṁ na śakyaṁ kenacitpṛthivī pradeśena saṁdhārayitumanyatra vajratalena, evameva sarvaśrāvakapratyekabuddhairbodhisattvaniryāṇapraṇidhānasaṁbhāravajraṁ na śakyaṁ saṁdhārayitumanyatrādhyāśayabodhicittotpādavajradṛḍhapṛthivītalena| tadyathā kulaputra dṛḍhavajratalācchidrabhājanatvānmahāsamudre pānīyaṁ na visarati, evameva bodhisattvavajrācchidradṛḍhatalapariṇāmanāpratiṣṭhitāni bodhisattvasya kuśalamūlāni na kṣīyante sarvabhavopapattiṣu| tadyathā kulaputra vajratalapratiṣṭhitā mahāpṛthivī na vidīryate na saṁsīdati, evameva bodhicittotpādavajradṛḍhatalapratiṣṭhitāni bodhisattvapraṇidhānāni sarvatraidhātuke na vidīryante na saṁsīdanti| tadyathā kulaputra vajramudakena na klidyate, evameva bodhicittotpādavajraṁ sarvakarmakleśodakena sarvakarmasaṁvāsairna klidyate na svidyate| tadyathā kulaputra vajraṁ sarvāgnidāhairna dahyate na saṁtapyate, evameva sarvajñatācittotpādavajraṁ sarvasaṁsāraduḥkhāgnidāhairna dahyate, sarvakleśāgnitāpairna saṁtapyate| tadyathā kulaputra tathāgatānāmarhatāṁ samyaksaṁbuddhānāṁ bodhimaṇḍe niṣīdatāṁ māraṁ yodhayatāṁ sarvajñatābhisaṁbuddhamānānāṁ nānyena pṛthivīpradeśena śakyamāsanaṁ saṁdhārayitumanyatra trisāhasramahāsāhasravajranābhidharaṇitalena, evameva bodhisattvānāmanuttarāyāṁ samyaksaṁbodhau praṇidadhatāṁ caryāṁ caratāṁ pāramitāḥ paripūrayatāṁ kṣāntimavakrāmatāṁ bhūmiṁ pratilabhamānānāṁ kuśalamūlāni pariṇāmayatāṁ vyākaraṇaṁ saṁpratīcchatāṁ sarvabodhisattvamārgasaṁbhāramupastambhayatāṁ sarvatathāgatānāṁ mahādharmameghān saṁdhārayatāṁ te mahākuśalamūlabalādhānavegā nānyena cittena śakyāḥ saṁdhārayitumanyatra sarvapraṇidhānajñānavajradṛḍhanābhinā sarvajñatācittotpādena|
iti hi kulaputra ebhiśca anyaiśca apramāṇairyāvadanabhilāpyānabhilāpyairguṇaviśeṣaiḥ samanvāgataḥ sarvajñatācittotpādaḥ| te'pi sattvā evaṁguṇadharmasamanvāgatā bhūtāśca bhaviṣyanti ca, yairanuttarāyāṁ samyaksaṁbodhau cittānyutpāditāni| tasmāttarhi kulaputra sulabdhāste lābhāḥ, yastvamanuttarāyāṁ samyaksaṁbodhau cittamutpādya bodhisattvacaryāṁ parimārgasi eṣāṁ guṇānāṁ pratilābhāya||
api ca kulaputra yadvadasi-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyamiti| gaccha kulaputra, asya vairocanavyūhālaṁkāragarbhasya mahākūṭāgārasya abhyantaraṁ praviśya vyavalokaya| atra jñāsyasi yathā bodhisattvacaryāyāṁ śikṣitavyam, śikṣamāṇasya ca yādṛśī guṇapariniṣpattirbhavati||
atha khalu sudhanaḥ śreṣṭhidārako maitreyaṁ bodhisattvaṁ pradakṣiṇīkṛtvā evamāha-vivṛṇu ārya asya kūṭāgārasya dvāram| pravekṣyāmi| atha khalu maitreyo bodhisattvo vairocanavyūhālaṁkāragarbhasya kūṭāgārasya dvāramūlamupasaṁkramya dakṣiṇena pāṇinā acchaṭāśabdamakārṣīt| tasya dvāraṁ vivṛtamabhūt| sa āha-praviśa kulaputra etatkūṭāgāram| atha khalu sudhanaḥ śreṣṭhidārakaḥ paramāścaryaprāptastatkūṭāgāraṁ prāviśat| tasya samanantarapraviṣṭasya taddvāraṁ saṁvṛtamabhūt| so'drākṣīt taṁ kūṭāgāraṁ vipulavistīrṇaṁ bahuyojanaśatasahasravistīrṇaṁ gaganatalāpramāṇaṁ samantādākāśadhātuvipulam asaṁkhyeyacchatradhvajapatākālaṁkāram asaṁkhyeyaratnālaṁkāram| asaṁkhyeyamuktāhārapralambitālaṁkāram asaṁkhyeyaratnahārapralambitālaṁkāram asaṁkhyeyalohitamuktāhārapralambitālaṁkāram asaṁkhyeyasiṁhamuktāhārapralambitālaṁkāram asaṁkhyeyasiṁhadhvajālaṁkāram asaṁkhyeyacandrārdhacandrālaṁkāram asaṁkhyeyavicitrapaṭṭadāmābhipralambitālaṁkāram asaṁkhyeyavividhapaṭṭapaṭṭālaṁkāram asaṁkhyeyamaṇijālaprabhālaṁkāram asaṁkhyeyahemajālālaṁkāram asaṁkhyeyaratnapaṭṭālaṁkāram
asaṁkhyeyaratnasuvarṇasūtrapratyuptālaṁkāram asaṁkhyeyaghaṇṭāmadhuranirghoṣālaṁkāram asaṁkhyeyaratnakiṅkiṇījālasamīritamanojñaśabdālaṁkāram asaṁkhyeyadivyapuṣpaughābhipravarṣaṇālaṁkāram asaṁkhyeyadivyamālyadāmābhipralambitālaṁkāram asaṁkhyeyagandhaghaṭikānirdhūpitopacārālaṁkāram asaṁkhyeyasuvarṇacūrṇasaṁpravarṣaṇālaṁkāram asaṁkhyeyaharmyajālālaṁkāram asaṁkhyeyagavākṣālaṁkāram asaṁkhyeyatoraṇālaṁkāram asaṁkhyeyaniryūhālaṁkāram asaṁkhyeyādarśamaṇḍalaṁkāram asaṁkhyeyaratneṣṭakānicitālaṁkāram asaṁkhyeyaratnabhittyalaṁkāram asaṁkhyeyasthūṇālaṁkāram asaṁkhyeyaratnavastrameghālaṁkāram asaṁkhyeyaratnavṛkṣālaṁkāram asaṁkhyeyaratnavedikālaṁkāram asaṁkhyeyaratnapathālaṁkāram asaṁkhyeyaratnacchadanasarvavyūhālaṁkāram asaṁkhyeyabhūmitalapratiṣṭhānavicitravyūhālaṁkāram asaṁkhyeyaratnanicitaprāsādālaṁkāram asaṁkhyeyaratnāsanālaṁkāram asaṁkhyeyamaṇikanyālaṁkāram asaṁkhyeyaratnapaṭṭasaṁstṛtacaṁkramālaṁkāram asaṁkhyeyajāmbūnadasuvarṇavarṇakadalīstambhasuvibhaktālaṁkāram asaṁkhyeyasarvaratnavigrahālaṁkāram asaṁkhyeyabodhisattvātmabhāvālaṁkāram asaṁkhyeyapakṣigaṇavicitramanojñarutānuravitālaṁkāram asaṁkhyeyaratnapadmālaṁkāram asaṁkhyeyaratnayaṣṭisaṁdhāraṇālaṁkāram asaṁkhyeyapuṣkariṇyalaṁkāram asaṁkhyeyapuṇḍarīkālaṁkāram asaṁkhyeyaratnasopānālaṁkāram asaṁkhyeyaratnavāmakaviracanālaṁkāram asaṁkhyeyavicitraratnanicitabhūmyalaṁkāram asaṁkhyeyamahāmaṇiratnaprabhāpramuktālaṁkāram asaṁkhyeyasarvaratnavyūhālaṁkāram asaṁkhyeyaguṇavarṇasamuditālaṁkāram| tasya ca mahākūṭāgārasya abhyantare tadanyāni kūṭāgāraśatasahasrāṇyevaṁrūpavyūhālaṁkṛtānyevāpaśyat asaṁkhyeyaratnacchatradhvajapatākālaṁkārāṇi yāvadasaṁkhyeyaguṇavarṇasamuditālaṁkārāṇi ca| tāni kūṭāgārāṇi vipulavistīrṇānyapramāṇākāśakośabhūtānyapaśyat samantāt suvibhaktāni| te cāsya kūṭāgāravyūhā anyonyāsaṁbhinnā anyonyāmaitrībhūtā anyonyāsaṁkīrṇāḥ pratibhāsayogena ābhāsamagaman ekasminnārambaṇe| yathā ca ekasminnārambaṇe, tathā śeṣasarvārambaṇeṣu||
atha khalu sudhanaḥ śreṣṭhidārako vairocanavyūhālaṁkāragarbhasya mahākūṭāgārasya idamevaṁrūpamacintyaviṣayavikurvitaṁ dṛṣṭvā atulaprītivegavivardhitena mahāharṣaprāmodyena abhiṣyanditakāyacittaḥ sarvasaṁjñāgatavidhūtamānasaḥ sarvāvaraṇavivartitacittaḥ sarvamohavigato'saṁpramoṣadivyanayanaḥ sarvaśabdāsaṅgasmṛtivijñaptiśrotraḥ sarvamanasikāravikṣepavigato'nāvaraṇavimokṣanayanānusaraṇabuddhiḥ sarvadiksrotobhimukhena kāyapraśamena sarvārambaṇānāvaraṇasaṁpreṣitacakṣuḥ sarvatrānugatena abhinirhārabalena sarvaśarīreṇa praṇipatitaḥ||
samanantarapraṇipatitamātraśca sudhanaḥ śreṣṭhidārako maitreyasya bodhisattvasya adhiṣṭhānabalena sarveṣu teṣu kūṭāgāreṣvabhyantarapraviṣṭamātmānaṁ saṁjānīte sma| teṣu ca sarvakūṭāgāreṣu vividhavaimātryagatānyacintyaviṣayavikurvitānyadrākṣīt| kvacitkūṭāgāre yatra maitreyeṇa bodhisattvena prathamaṁ praṇidhānacittamutpāditamanuttarāyāṁ samyaksaṁbodhau, yannāmagotropapannena yena kuśalamūlena yayā samādāpanayā yena kalyāṇamitrasaṁcodanena yadāyuḥpramāṇena yannāmake kalpe yatratathāgate yadvyūhe yādṛśyāṁ parṣadi yādṛśena praṇidhānaviśeṣābhinirhāreṇa, tatsarvamadrākṣīt, saṁjānīte anusarati| yāvacca teṣāṁ sattvānāṁ tasya ca tathāgatasya tena samayenāyuḥpramāṇamabhūt, tāvatkāle tasya tathāgatasya pādamulagatamātmānaṁ saṁjānīte sma| tāṁ ca sarvāṁ kriyāmapaśyat||
kvacitkūṭāgāre yatra maitreyeṇa bodhisattvena prathamo maitrasamādhiḥ pratilabdhaḥ, yata upādāya asya maitreya iti saṁjñodapādi tadadrākṣīt| kvacidyatra caryāḥ cīrṇāḥ, kvacidyatra pāramitāḥ paripūritāḥ, kvacidyatra kṣāntiravatīrṇā, kvacidyatra bhūmiravakrāntā, kvacidyatra buddhakṣetravyūhāḥ parigṛhītāḥ, kvacidyatra tathāgataśāsanaṁ saṁdhāritam, kvacidyatra anutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā, kvacidyatra vyākṛto'nuttarāyāṁ samyaksaṁbodhau, yathā vyākṛto yena vyākṛto yāvaccireṇa ca vyākṛtastatsarvamadrākṣīt| sa kvacitkūṭāgāre maitreyaṁ bodhisattvaṁ cakravartirājabhūtaṁ sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayamānamapaśyat| kvacillokapālabhūtaṁ sarvalokahitasukhaṁ sattvānāmupasaṁharamāṇam, kvacicchakrabhūtaṁ kāmaguṇaratiṁ sattvānāṁ vinivartayamānam, kvacidbrahmabhūtaṁ dhyānāpramāṇaratiṁ sattvānāṁ saṁvarṇayamānam, kvacitsuyāmadevādhipatibhūtamapramāṇaguṇān sattvānāṁ saṁvarṇayamānam, kvacit saṁtuṣitadeveśvarabhūtamekajātipratibaddhabodhisattvaguṇānudbhāvayamānam, kvacitsunirmitadevarājabhūtaṁ sarvabodhisattvanirmāṇavyūhaṁ devaparṣadi saṁdarśayamānam, kvacidvaśavartidevarājabhūtaṁ sarvadharmavaśavartitāṁ devānāṁ saṁprakāśayamānam, kvacinmāratvaṁ kārayamāṇam, sarvasaṁpattyanityatāṁ devānāṁ deśayamānam, kvacidasurendrabhavanopapannaṁ sarvamānamadadarpaprahāṇāya mahājñānasāgaravigāhanāya dharmajñānasāgaravigāhanāya dharmajñānamāyāpratilambhāya asuraparṣadi dharmaṁ deśayamānamapaśyat| kvacitkūṭāgāre yamalokamadrākṣīt| tatra maitreyaṁ bodhisattvaṁ prabhayā mahānarakānavabhāsya narakopapannānāṁ sattvānāṁ sarvanirayaduḥkhaṁ praśamayamānamadrākṣīt| kvacitkūṭāgāre pretabhavanamadrākṣīt| tatra maitreyaṁ bodhisattvaṁ pretabhavanopapannānāṁ sattvānāṁ vipulamannapānamupasaṁhṛtya kṣutpipāsāṁ praśamayamānamadrākṣīt| kvacitkūṭāgāre tiryagyonau vividhopapatyāyatanavimātratayā tiryagyonigatān sattvān vinayantamadrākṣīt| kvacitkūṭāgāre mahārājikadevaparṣadi lokapālānāṁ dharmaṁ deśayamānamapaśyat| kacicchakradevarājaparṣadi kvacitsuyāmadevarājaparṣadi kvacitsaṁtuṣitadevarājaparṣadi kvacitsunirmitadevarājaparṣadi kvacidvaśavartidevarājaparṣadi kvacitkūṭāgāre brahmendraparṣadi maitreyaṁ bodhisattva mahābrahmabhūtaṁ dharmaṁ deśayamānapaśyat|
kvacinnāgamahoragaparṣadi kvacidyakṣarākṣasaparṣadi kvacidgandharvakinnaraparṣadi kvacidasuradānavendraparṣadi kvacinmahoragendraparṣadi kvacinmanuṣyendraparṣadi kvacitkūṭāgāre devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaparṣadi maitreyaṁ bodhisattvaṁ dharmaṁ deśayamānamapaśyat| kvacicchrāvakaparṣadi kvacitpratyekabuddhaparṣadi kvacidbodhisattvaparṣadi kvacitkūṭāgāre prathamacittotpādikānāmādikarmikāṇāṁ bodhisattvānāṁ maitreyaṁ bodhisattvaṁ dharmaṁ deśayamānamapaśyat| kvaciccaryāpratipannānāṁ kvacitkṣāntipratilabdhānāmavinivartanīyānāṁ kvacidekajātipratibaddhānāmabhiṣekaprāptānāṁ kvacitkūṭāgāre prathamabhūmisthitānāṁ bodhisattvānāṁ bhūmivaiśeṣikatāṁ saṁvarṇayamānamapaśyat| kvacidyāvaddaśabhūmisthitairbodhisattvaiḥ saha maitreyaṁ bodhisattvaṁ sarvabhūmivaiśeṣikatāṁ saṁgāyantamapaśyat| kvacitsarvapāramitāparipūraye'pramāṇatāṁ kvacitsarvaśikṣābhimukhāvatārasamatāṁ kvacitsamādhimukhapraveśavistīrṇatāṁ kvacidvimokṣanayagambhīratāṁ kvacicchāntadhyānasamādhisamāpattyabhijñāviṣayaspharaṇatāṁ kvacidbodhisattvacaryāvinayopāyamukhapraveśatāṁ kvacitpraṇidhānābhinirhāravistīrṇatāṁ kvacitkūṭāgāre maitreyaṁ bodhisattvaṁ caṁkramābhiyuktaṁ sabhāgacaritairbodhisattvaiḥ sārdhaṁ lokahitakriyārthaṁ vividhaśilpaśānaśāstraviśeṣāṁ sarvasattvahitasukhādhānopasaṁhitatāṁ saṁgāyamānamapaśyat| kvacidekajātipratibaddhairbodhisattvaiḥ sārdhaṁ sarvabuddhajñānābhiṣekamukhaṁ saṁgāyantamapaśyat| kvacitkūṭāgāre maitreyaṁ bodhisattvaṁ caṁkramābhiyuktaṁ varṣaśatasahasrairanikṣiptadhuramapaśyat| kvaciduddeśasvādhyāyaprayuktaṁ kvaciddharmamukhapratyavekṣaṇaprayuktaṁ kvaciddharmasaṁgāyanaprayuktaṁ kvaciddharmalekhanaprayuktaṁ kvacinmaitrīsamādhisamāpannaṁ kvacitsarvadhyānāpramāṇāni samāpannaṁ kvacisarvakṛtsnāyatanavimokṣasamāpannaṁ kvacitkūṭāgāre bodhisattvābhijñābhinirhāraprayogasamādhisamāpannaṁ maitreyaṁ bodhisattvamapaśyat||
kvacitkūṭāgāre nirmāṇavatīṁ bodhisattvasamādhiṁ samāpannān bodhisattvānapaśyat| teṣāṁ ca sarvaśarīraromamukhebhyaḥ sarvanirmāṇameghānniścarato'paśyat| keṣāṁcitsarvaromamukhebhyo devanikāyameghānniścarato'paśyat| keṣāṁcinnāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālacakravartimeghān keṣāṁcitkoṭṭarājameghān keṣāṁcidrājakumārameghān keṣāṁcicchreṣṭhyamātyagṛhapatimeghān keṣāṁcicchrāvakapratyekabuddhabodhisattvameghān keṣāṁcittathāgatakāyameghān keṣāṁcitsarvaśarīraromamukhebhyo'pramāṇān sarvasattvanirmāṇameghānniścarato'paśyat| keṣāṁcitsarvaromamukhebhyo vividhāni dharmamukhāni niścaramāṇānyaśrauṣīt-yaduta bodhisattvaguṇavarṇamukhāni dānapāramitāmukhāni śīlakṣāntivīryadhyānaprajñopāyapraṇidhānabalajñānapāramitāmukhāni saṁgrahavastudhyānāpramāṇasamādhisamāpattyabhijñāvidyādhāraṇīpratibhānasatyapratisaṁviccha-
mathavipaśyanāvimokṣamukhapratītyasamutpādapratiśaraṇadharmoddānasmṛtyupasthānasamyakprahāṇarddhi-pādendriyabalabodhyaṅgamārgaśrāvakayānakathāpratyekabuddhayānakathāmahāyānakathābhūmikṣānticaryāpraṇidhānamukhāni evaṁ sarvadharmamukhapraveśaśabdānniścarato'śrauṣīt| kvacitkūṭāgāre tathāgataparṣanmaṇḍalasaṁnipātānadrākṣīt| teṣāṁ ca tathāgatānāṁ nānāvimātratāṁ janmakulavimātratāṁ kāyavyūhāpramāṇavimātratāmāyurvimātratāṁ kṣetravimātratāṁ kalpavimātratāṁ dharmadeśanāvimātratāṁ nirmāṇamukhavimātratāṁ saddharmasthitivimātratāṁ yāvadaśeṣasarvākāraparṣanmaṇḍalavimātratāmadrākṣīt||
madhye ca vairocanavyūhālaṁkāragarbhasya mahākūṭāgārasya ekamudārataraṁ vistīrṇataraṁ ca tadanyasarvakūṭāgārāśeṣasarvavyūhātiriktataravyūhasamalaṁkṛtaṁ kūṭāgāramadrākṣīt| sa tasya kūṭāgārasyābhyantare trisāhasramahāsāhasraṁ lokadhātumadrākṣīt| tasmiṁśca trisāhasramahāsāhasre lokadhātau koṭīśataṁ cāturdvīpikānāṁ koṭīśataṁ jambudvīpakānāṁ koṭīśataṁ tuṣitabhavanānāmadrākṣīt| sa tatra jambudvīpeṣu maitreyaṁ bodhisattvaṁ padmagarbhagataṁ jāyamānamapaśyat| śakrabrahmābhyāṁ pratīkṣyamāṇaṁ saptapadāni prakrāntaṁ daśa diśo vyavalokayamānaṁ mahāsiṁhanādaṁ nadantaṁ sarvakumārabhūmiṁ saṁdarśayamānaṁ antaḥpuramadhye gatamudyānabhūmiṁ niṣkrāntaṁ sarvajñatābhimukhamabhiniṣkramya pravrajantaṁ duṣkaracaryāṁ saṁdarśayantamāhāraṁ paribhuñjānaṁ bodhimaṇḍamupasaṁkrāntaṁ māraṁ dharṣayamāṇaṁ bodhiṁ vibudhyamānaṁ bodhivṛkṣamanimiṣaṁ nirīkṣamāṇaṁ mahābrahmaṇādhyeṣyamāṇaṁ dharmacakraṁ pravartayamānaṁ devabhavaneṣu praviśantamadrākṣīt| nānābhisaṁbodhidharmacakrapravartanaviṣayasaṁdarśanavimātratābhirnānākalpanāmapravartanavimātratā-bhirnānāyuḥpramāṇavimātratābhirnānāparṣanmaṇḍalavyūhavimātratābhirnānākṣetraviśuddhinayasaṁdarśanavimātratābhiḥ nānācaryāpraṇidhānaprabhāvanāvimātratābhiḥ nānādharmadeśanāvyavasthānasarvaparipācanopāyavimātratābhiḥ nānādhātuvibhaṅgaśāsanasthityadhiṣṭhānasaṁdarśana vimātratābhiḥ| sarvatra ca tatra sudhanaḥ śreṣṭhidārakaḥ pādamūlagatamātmānaṁ saṁjānīte sma||
sa sarvaparṣanmaṇḍaleṣu sarvakriyāsaṁdarśaneṣu sarvāyuḥpramāṇavimātratāsu asaṁpramuṣitena smṛtyadhiṣṭhānajñānena sarvasaṁjñāgatavyavasitāyāṁ jñānabhūmau sthito yāvanti teṣu sarvakūṭāgāreṣu ghaṇṭākiṅkiṇījālatūryasaṁgītiprabhṛtīnyārambaṇāni sattvebhyastebhyo'cintyameghanigarjitanirghoṣaśabdaṁ niścarantamaśrauṣīt| kvacidbodhicittavimātratāṁ kvacitpāramitācaryāpraṇidhānavimātratāṁ kvacidbhūmyapramāṇavimātratāṁ kvacidabhijñācintyavikurvitavimātratāṁ kvacittathāgatapūjāvimātryavimātratāṁ kvacidbuddhakṣetravyūhavimātratāṁ kvacidapramāṇatathāgatadharmameghavimātratām evaṁ sarvadharmanirghoṣān yathāpūrvaparikīrtitānaśrauṣīt| kvacitsarvajñatāprasthānaśabdamaśrauṣīt-amuṣmin lokadhātāvamuko nāma bodhisattvo bodhicittamutpādayati amukaṁ dharmamukhaṁ śrutvā amukena kalyāṇamitreṇa samādāpito'mukasya tathāgatasya pādamūle evaṁnāmni kalpe īdṛśe buddhakṣetre īdṛkparṣanmadhyagate īdṛśaṁ kuśalamūlamūlamavaropya īdṛśāṁstathāgataguṇān śrutvā īdṛśenādhyāśayena īdṛśyā praṇidhānavimātratayā| iyataḥ kalpān bodhisattvacaryāṁ caritvā iyadbhiḥ kalpairanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyate| īdṛgnāmadheyaḥ īdṛśena āyuḥpramāṇena īdṛśyā buddhakṣetraguṇavyūhāsaṁpadā|
īdṛśena praṇidhānaviśeṣeṇa īdṛśena sattvavinayena īdṛśena śrāvakapratyekabuddhabodhisattvasaṁnipātena| tasya parinirvṛtasya iyataḥ kalpān saddharmaḥ sthāsyati, iyān samartho bhaviṣyati| kvacinnirghoṣamaśrauṣīt-amuṣmiṁllokadhātāvamuko nāma bodhisattvo dānapāramitāyāṁ carannīdṛśāni duṣkaraparityāgaśatāni karoti| amuko bodhisattvaḥ śīlaṁ rakṣati, kṣāntiṁ bhāvayati, vīryamālabhate, dhyānāni samāpadyate prajñāvicayaprayuktaḥ| amuko bodhisattvaḥ saddharmaparyeṣṭiheto rājaparityāgaṁ karoti, ratnaparityāgaṁ putraparityāgaṁ bhāryāparityāgaṁ hastapādanayanottamāṅgaparityāgaṁ karoti, agniprapatanaṁ karoti| amuko nāma bodhisattvaḥ tathāgataśāsanamabhyudgato dharmabhāṇakatvaṁ karoti, dharmadānaṁ dadāti, dharmayajñaṁ yajati, dharmadhvajamucchrayati, dharmabherīṁ parāhanti, dharmaśaṅkhamāpūrayati, dharmavarṣaṁ pravarṣati, tathāgataśāsanaṁ dhārayati, tathāgatacaityānyalaṁkaroti, tathāgatavigrahān kārayati, sattvasukhopadhānamupasaṁharati, saddharmakośamārakṣati| kvacinnirghoṣamaśrauṣīt-amuṣmiṁllokadhātāvamuko nāma tathāgata etarhi tiṣṭhati dhriyate yāpayati, dharmaṁ ca deśayati evaṁnāmnābhiṣekeṇa īdṛśyāṁ parṣadi īdṛśe buddhakṣetre īdṛśe kalpe īdṛśenāyuḥpramāṇena īdṛśyā dharmadeśanayā īdṛśena sattvavinayena īdṛkpraṇidhyabhisaṁbodhena| evamekaikasmād ghaṇṭākiṅkiṇījālatūryādikādārambaṇādapramāṇadharmamukhavimātratānirghoṣānaśrauṣīt| sarveṣāṁ ca teṣāṁ nirghoṣāṇāṁ śraveṇa sudhanaḥ śreṣṭhidārako vipulaprītivegābhiṣyandita cittastāni dharmamukhāni śṛṇoti| kvaciddhāraṇīmukhāni pratyalabhata, kvacitpraṇidhānamukhāni, kvacitkṣāntimukhāni, kvaciccaryāmukhāni, kvacitpraṇidhānamukhāni, kvacitpāramitāmukhāni, kvacidabhijñāmukhāni, kvacidvidyājñānālokamukhāni, kvacidvimokṣamukhāni, kvacitsamādhipraveśamukhāni pratyalabhata||
tebhyaśca ādarśamaṇḍalebhyo'parimāṇapratibhāsavyūhavijñaptimapaśyat| kvacittathāgataparṣanmaṇḍalapratibhāsavijñaptiṁ kvacidbodhisattvaparṣanmaṇḍalapratibhāsavijñaptiṁ kvacicchrāvakaparṣanmaṇḍalapratibhāsavijñaptiṁ kvacitpratyekabuddhaparṣanmaṇḍalapratibhāsavijñaptiṁ kvacittathāgataparṣanmaṇḍalapratibhāsavijñaptiṁ kvacitsaṁkliṣṭakṣetrapratibhāsavijñaptiṁ kvacidviśuddhakṣetrapratibhāsavijñaptiṁ kvacitsaṁkleṣṭaviśuddhakṣetrapratibhāsavijñaptiṁ kvacitsarvabuddhaikalokadhātupratibhāsavijñaptiṁ kvacidbuddhalokadhātupratibhāsavijñaptiṁ kvacitparīttalokadhātupravibhāsavijñaptiṁ kvacinmahadgatalokadhātupratibhāsavijñaptiṁ kvacitsūkṣmalokadhātupratibhāsavijñaptiṁ kvacidudāralokadhātupratibhāsavijñaptiṁ kvacidindrajālapraveśalokadhātupratibhāsavijñaptiṁ kvacidvyatyastalokadhātupratibhāsavijñaptiṁ kvacidadhamūrdhvaṁlokadhātupratibhāsavijñaptiṁ kvacitsamadharaṇītalapraveśalokadhātupratibhāsavijñaptiṁ kvacinnarakatiryakpretāvabhāsalokadhātupratibhāsavijñaptiṁ kvaciddevamanuṣyākīrṇalokadhātupratibhāsavijñaptimadrākṣīt| teṣu ca caṁkrameṣu niṣadya svāsaneṣu ca asaṁkhyeyān bodhisattvān nānākāryaprayuktānapaśyat| kāṁściccaṁkramyamāṇān kāṁścidvyāyacchataḥ kāṁścidvipaśyataḥ kāṁścinmahākaruṇayā spharamāṇān kāṁścidvividhān śāstranayān lokārthasaṁprayuktānabhinirharamāṇān kāṁściduddiśataḥ kāṁścitsvādhyāyamānān kāṁścillikhitaḥ kāṁścitparipraśnayataḥ kāṁścitrtriskandhadeśanāpariṇamanābhiyuktān kāṁścitpraṇidhānānyabhinirharamāṇān||
tebhyaśca stambhebhyaḥ sarvamaṇirājaprabhājālāni niścaranti vyapaśyat| kvacinnīlavarṇāni kvacitpītavarṇāni kvacillohitavarṇāni kvacidavadātavarṇāni kvacitsphaṭikavarṇāni kvacittapanīyavarṇāni kvacidindranīlavarṇāni kvacidindrāyudhavarṇāni kvacijjāmbūnadasuvarṇavarṇāni kvacitsarvaprabhāsavarṇāni kāyacittaprītisaṁjananaparamanayanābhirāmāṇi| tāṁśca jāmbūnadasuvarṇavarṇakadalīstambhān sarvaratnavigrahāṁśca puṣpameghāvalambitāpāṇīnadrākṣīt| mālyadāmapāṇīn chatradhvajapatākāpāṇīn gandhadhūpavilepanapāṇīn vividharatnavicitrasuvarṇasūtrapāṇīn vividhamuktāhārapāṇīn nānāratnahārapāṇīn sarvavyūhaparigṛhītapāṇīn| kāṁścidavanatacūḍāmaṇimakuṭān animiṣanayanān kṛtāñjalipuṭān namasyato'paśyat| tebhyaśca muktāhārebhyaḥ sarvagandhaparibhāvitāṣṭāṅgopetasūkṣmajaladharān prasravamāṇānapaśyat| tebhyaśca vaiḍūryamaṇihārajālebhyo dīrghapaṅktīn kṣarantīnapaśyat| tāni ca ratnacchatrāṇi sarvālaṁkāravyūhopaśobhitānyapaśyat| tāṁ ca ratnaghaṇṭākiṅkiṇījālapaṭṭadāmakalāpamaṇiśalākāvicitramaṇiratnakośasamalaṁkṛtagarbhāmapaśyat| tābhyaśca puṣkiriṇībhyo'saṁkhyeyāni ratnapadmotpalakumudapuṇḍarīkānyabhyudgatānyapaśyat| kānicidvitastipramāṇamātrāṇi kānicidvyāmapramāṇamātrāṇi kānicicchakaṭacakrapramāṇamātrāṇi| teṣu ca nānārūpān vyūhānapaśyat| yaduta strīrūpān puruṣarūpān dārakarūpān dārikārūpān śakrarūpān brahmarūpān lokapālarūpān devanāgayakṣagandharvāsuragaruḍakinnaramahoragarūpān śrāvakapratyekabuddhabodhisattvarūpān sarvajagadrūpasaṁsthānaśarīrān vicitranānāvarṇān kṛtāñjalipuṭānavanatakāyānnamasyato'paśyat| dvātriṁśanmahāpuruṣalakṣaṇasamalaṁkṛtakāyāṁśca tathāgatavigrahān paryaṅkaniṣaṇṇānapaśyat||
yā ca sā vaiḍūryatalāṣṭāpadamahāpṛthivī, tatra ekaikato'ṣṭāpadādacintyāḥ pratibhāsavijñaptīrapaśyat| kvacitkṣetrapratibhāsavijñaptiṁ kvacidbuddhapratibhāsavijñaptim| yāvantaśca teṣu kūṭāgāreṣvalaṁkāravyūhāḥ, tān sarvānekaikasminnaṣṭāpade pratibhāsaprāptānapaśyat| teṣāṁ ca ratnavṛkṣāṇāṁ sarvatra puṣpaphalakośebhyo nānāsaṁsthānavicitrasuvarṇarūpārdhakāyānapaśyat| kvacidbuddhārdhakāyān kvacidbodhisattvārdhakāyān kvaciddevanāgayakṣagandharvāsuragaruḍakinnaramahoragārdhakāyān kvacicchakrabrahmalokapālārdhakāyān kvaciccakravartimanuṣyendrārdhakāyān kvacidrājakumāraśreṣṭhigṛhapatyamātyastrīpuruṣadārakadārikābhikṣubhikṣuṇyupāsakopāsikārdhakāyān kāṁścitpuṣpadāmāvalambitapāṇīn kāṁścidratnahārābhipralambitapāṇīn kāṁścitsarvavyūhaparigṛhītapāṇīn kāṁścidavanatakāyān kṛtāñjalipuṭānanimiṣanayanān namasyataḥ kāṁścidabhiṣṭuvataḥ kāṁścitsamāpannān kāṁścitsuvarṇavarṇāvabhāsān kāṁścidrūpyavarṇāvabhāsān kāṁścittuṣārasukumāravarṇāvabhāsān kāṁścidindranīlamaṇivarṇāvabhāsān kāṁścidvirocanamaṇiratnāvabhāsān kāṁścitsarvaratnavarṇāvabhāsān kāṁściccampakapuṣpavarṇāvabhāsān kāṁścitprabhākāyāvabhāsān kāṁścillakṣaṇavicitrātmabhāvānapaśyat| tebhyaśca ardhacandrebhyo'saṁkhyeyāṁścandrasūryagrahanatārāpratibhāsān niścarya daśadiśo'vabhāsayamānānapaśyat||
tāśca prāsādavimānakūṭāgārabhittīḥ sarvaratnāṣṭāpadavicitrā apaśyat| teṣu ca sarvaratnāṣṭāpadeṣu maitreyasya bodhisattvasya sarvabodhisattvacaryākramamapaśyat yathā pūrvaṁ bodhisattvāścaryāmacaran| kvacidaṣṭāpade maitreyasya bodhisattvasya śiraḥpradānamapaśyat| kvacinnetrapradānaṁ kvacidvastrapradānaṁ kvaciccūḍāmaṇiratnapradānaṁ kvacitsaddharmacūḍāmaṇipradānaṁ kvaciddantapradānaṁ kvacijjihvāpradānaṁ kacitkarṇanāsāpradānaṁ kvaciddhṛdayapradānaṁ kvacinmajjamāṁsapradānaṁ kvacidrudhirapradānaṁ kvacicchavicarmapradānaṁ kvacinmāṁsanakhapradānaṁ kvacitsajālāṅgulipradānaṁ kvacitsarvaśarīrapradānaṁ kvacitputraduhitṛbhāryāpradānaṁ kvacidratnarāśipradānaṁ kvacidgrāmanagaranigamajanapadarāṣṭrarājadhānīpradānaṁ kvacijjambudvīpapradānaṁ kvaciccaturdvīpapradānaṁ kvacitsarvarājyaiśvaryapradānaṁ kvacidbhadrarājāsanapradānaṁ kvaciddāsadāsīpradānaṁ kvacidantaḥpurapradānaṁ kvacidudyānatapovanapradānaṁ kvacicchatradhvajapatākāpradānaṁ kvacitpuṣpamālyagandhānulepanapradānaṁ kvacid glānapratyayabhaiṣajyapradānaṁ kvacitsarvānnapānavidhipradānaṁ kvacitsarvopakaraṇapradānaṁ kvacitsarvopāśrayapradānaṁ kvacidratnakāṁsyapātrīpradānaṁ kvacidvararathapradānaṁ kvacidbandhanāgāragatān vimokṣayantaṁ kvacidvadhyān nirmokṣayantaṁ kvacidbālāṁścikitsamānaṁ kvacitpranaṣṭamārgāṇāṁ mārgamupadarśayantaṁ kvaciddāśabhūtaṁ nadīpathe nāvaṁ vāhayamānaṁ kvacidbālāhāśvarājabhūtaṁ mahāsamudre rākṣasīdvīpagatān sattvān paritrāyamāṇaṁ kvacinmaharṣibhūtaṁ śāstrāṇyabhinirharamāṇaṁ kvaciccakravartibhūtaṁ daśakuśaleṣu karmapatheṣu sattvān pratiṣṭhāpayamānaṁ kvacidvaidyabhūtamāturāṇāṁ cikitsāṁ prayojayamānaṁ kvacinmātāpitaramupatiṣṭhantaṁ kvacitkalyāṇamitrāṇi śuśrūṣantaṁ kvacicchrāvakavarṇarūpeṇa sattvavinayena prayuktaṁ kvacitpratyekabuddhavarṇarūpeṇa kvacidbodhisattvavarṇarūpeṇa kvacidbuddhavarṇarūpeṇa kvacitsattvavinayaprayuktaṁ kvacitsattvajātakaviśeṣairupapattiṁ saṁdarśya sattvān paripācayamānaṁ kvaciddharmabhāṇakarūpeṇa tathāgataśāsanopagatamuddiśantaṁ svādhyāyamānaṁ yoniśomīmāṁsāprayuktaṁ tathāgatacaityānyalaṁkurvāṇaṁ tathāgatavigrahān kārayamāṇaṁ buddhapūjāyāṁ sattvān samādāpayamānaṁ gandhānulepanapradānaṁ sugandhatailābhyañjanapuṣpamālyāropaṇādisarvākārabuddhapūjāprayuktaṁ daśasu kuśalamūleṣu karmapatheṣu sattvān pratiṣṭhāpayamānaṁ pañcasu śikṣāpadeṣu aṣṭāṅgapoṣadheṣu buddhadharmasaṁghaśaraṇagamaneṣu pravrajyāyāṁ dharmaśravaṇe uddeśasvādhyāyayoniśomanasikāreṣu sattvānniyojayamānaṁ dharmasāṁkathyāya siṁhāsanasaṁniṣaṇṇaṁ buddhabodhiṁvivṛṇvantam| iti hi yāvanmaitreyo bodhisattvo'saṁkhyeyaiḥ kalpakoṭīniyutaśatasahasraiḥ ṣaṭsu pāramitāsu cīrṇacaritaḥ, tatsarvaṁ sudhanaḥ śreṣṭhidārakastata ekaikasmādaṣṭāpadādaparāparairākārairadrākṣīt| sa kvacitkūṭāgāre yāvanti maitreyeṇa bodhisattvena kalyāṇamitrāṇi paryupāsitāni teṣāṁ vikurvitavyūhānadrākṣīt| sarveṣu ca teṣu kalyāṇamitreṣu upasaṁkrāntamābhāṣyamāṇamātmānaṁ saṁjānīte sma-ehi sudhana svāgatam| māsi klāntaḥ| paśyemāṁ bodhisattvācintyatām||
iti hi sudhanaḥ śreṣṭhidārakastata ekaikasmātkūṭāgārādekaikasmādārambaṇādimāni ca anyāni ca avicintyavyūhaviṣayavikurvitānyadrākṣīt| asaṁpramuṣitena smṛtibalādhānena samantadigvyavacāritayā cakṣuḥpariśuddhyā anāvaraṇena vipaśyanākauśalyajñānena bodhisattvajñānādhiṣṭhānavaśitāpratilambhena bodhisattvasaṁjñāgataprasṛtāyāṁ jñānabhūmau sthitaḥ, tatsarvamanantavyūhaviṣayavikurvitamadrākṣīt| tadyathā puruṣaḥ suptaḥ svapnāntaragato vividhān rūpārambaṇaviśeṣān paśyet yaduta gṛhavimānaramaṇīyāni vā grāmanagaranigamajanapadaramaṇīyāni vā vastrānnapānaparibhogaramaṇīyāni vā gītavādyatūryasaṁgītivividharatikrīḍāramaṇīyāni vā paśyet| udyānārāmatapovanaramaṇīyāni vā vṛkṣanadīpuṣkiriṇīparvataramaṇīyāni vā mātāpitṛmitrajñātisālohitasamavadhānagataṁ vā ātmānaṁ saṁjānīte| mahāsamudraṁ vā paśyet sumeruṁ vā parvatarājānaṁ sarvadevabhavanāni vā jambudvīpaṁ vā, anenakayojanaśatasthitaṁ vā ātmānaṁ saṁjānīte| tacca gṛhaṁ vā avacarakaṁ vā vipulaṁ paśyet| sarvaguṇālaṁkārasamavasṛtaṁ divasameva saṁjānīte| na rātridīrghaṁ ca saṁjānīte na hrasvam, na svapna iti saṁjānīte| sukhopasthānaṁ cātmanaḥ paśyet| sa prasrabdhakāyasaṁskāro vigatastyānamiddhaḥ sarvaratyapakarṣito vipulaprītisukhasaṁvedī dīrghaṁ ca vipulaṁ ca saṁjānīte| divasaṁ vā saptāhaṁ vā ardhamāsaṁ vā saṁvatsaraṁ vā varṣaśataṁ vā tato vā uttari saṁjānīte| prativibuddhaśca tatsarvamanusmaret| evameva sudhanaḥ śreṣṭhidārakaḥ bodhisattvādhiṣṭhānena sarvatraidhātukasvapnasamavasaraṇajñānena parīttasaṁjñāgataniruddhacetā vipulamahadgatānāvaraṇabodhisattvasaṁjñāgatavihārī bodhisattvaviṣayānugato'cintyabodhisattvanayapraveśānusṛtabuddhistatsarvavyūhavikurvitamapaśyat saṁjānīte'nubhavati vicārayati nimittīkaroti ālakṣayati, tatra ca sthitamātmānaṁ saṁjānīte| tadyathā glānaḥ puruṣaścarame cittotpāde vartamāna upapatyānantaryacitte pratyupasthite karmabhave āmukhībhūte yathākṛtakarmopacayavipākena aśubhakarmapratyayena narakaṁ vā paśyet, tiryagyoniṁ vā pretaviṣayaṁ vā yamapuruṣān vā dṛḍhapraharaṇagṛhītān ruṣitānākrośato ruditākrośitaśabdaṁ ca nārakāṇāṁ śruṇuyāt|
tāṁ ca kṣāranadīṁ paśyet, tāṁśca kṣuradhārāparvatān, tāṁ ca kūṭāśālmalīm, tacca asipatravanaṁ paśyet| tāṁśca mahānarakānādīptān saṁprajvalitānekajvālībhūtān, tāśca lohakumbhīḥ paśyet, tāḥ kāraṇāḥ kāryamāṇān, tāṁśca vedanāmanubhūyamānān saṁjānīt| tāni ca nairayikānyagnisaṁtāpaduḥkhāni paśyedanubhavet| śubhakarmopacayena vā devabhavanaṁ paśyet| devaparṣadapsarogaṇaṁ sarvavyūhālaṁkārāṁśca paśyet, udyānavimānanadīpuṣkariṇīratnaparvatakalpavṛkṣaparibhogān vā paśyedanubhavet, tadāyuḥkālaṁ ca saṁjānīyāt-itaścyutastatra vopapanno'nantarhita eva karmaviṣayācintyatayā etāṁ kriyāṁ paśyet saṁjānīta anubhavet| evameva sudhanaḥ śreṣṭhidārako bodhisattvakarmaviṣayācintyatayā tatsarvavyūhavikurvitamadrākṣīt| tadyathā bhūtagrahāviṣṭaḥ puruṣo vividhāni rupagatāni paśyati| yacca paripṛcchate, tadvyākaroti| evameva sudhanaḥ śreṣṭhidārako bodhisattvajñānādhiṣṭhānabalena tān sarvavyūhānadrākṣīt| tadyathā nāgabhavanapraviṣṭaḥ puruṣo nāgasaṁjñāgatapraveśena divasaṁ vā saptāhaṁ vā ardhamāsaṁ vā māsaṁ vā saṁvatsaraṁ vā varṣaśataṁ vā saṁjñāmātraṁ saṁjānīte, nāgasaṁjñāgatotsṛṣṭo manuṣyasaṁjñāgatena muhūrtamātraṁ paśyet| evameva sudhanaḥ śreṣṭhidārako bodhisattvasaṁjñāgatānusmṛtabuddhistanmaitreyasya bodhisattvasya adhiṣṭhānavaśena tanmuhūrtaṁ bahūni kalpakoṭīniyutaśatasahasrāṇi saṁjānīte sma| tadyathāsti sarvajagadvaravyūhagarbhaṁ nāma mahābrahmaṇo vimānam| tatra sarvatrisāhasramahāsāhasro lokadhāturābhāsamāgacchati pratibhāsayogena sarvārambaṇāmiśrībhūtaḥ| evameva sudhanaḥ śreṣṭhidārakaḥ tān sarvān vyūhānanyonyāsaṁkīrṇān sarvārambaṇeṣu pratibhāsaprāptaḥ tadyathā kṛtsnāyatanasamāpattivihārī bhikṣureko'dvitīyaḥ śayane vā caṁkrame vā niṣadyāyāṁ vā utthito vā niṣaṇṇo vā yathākṛtsnasamāpattiviṣayāvatāreṇa sarvalokaṁ saṁjānīte paśyatyanubhavati dhyāyiviśeṣācintyatāyai| evameva sudhanaḥ śreṣṭhidārakaḥ tān sarvān vyūhān yathāviṣayāvatāreṇa paśyati saṁjānīte| tadyathā gandharvanagarāṇāṁ sarvavyūhālaṁkārā gaganatale saṁdṛśyante, na ca kasyacidāvaraṇatvāya kalpante| tadyathā yakṣavimānapraviṣṭāni manuṣyavimānāni yakṣavimānāntargatānyanyonyāsaṁbhinnāni yathākāmaviṣayapariśuddhyā saṁdṛśyante| tadyathā mahāsamudre sarvasya trisāhasramahāsāhasrasya lokadhātoḥ pratibhāsasamudrāḥ saṁdṛśyante| tadyathā māyākāro mantravidyauṣadhibalādhiṣṭhānena sarvarūpagatāni sarvakriyāśca saṁpaśyati| evameva sudhanaḥ śreṣṭhidārako maitreyasya bodhisattvasyādhiṣṭhānajñānamāyācintyapradeśena tāni sarvavyūhavikurvitānyadrākṣīt dharmajñānamāyābalābhinirhṛtena bodhisattvavaśitādhiṣṭhānajñānamāyāgatena||
atha khalu maitreyo bodhisattvastatkūṭāgāraṁ praviśya tadadhiṣṭhānamavasṛjya sudhanaṁ śreṣṭhidārakamacchaṭāśabdaṁ kṛtvā etadavocata-uttiṣṭha kulaputra| eṣā dharmāṇāṁ dharmatā| aviṣṭhapanapratyupasthānalakṣaṇāḥ kulaputra sarvadharmā bodhisattvajñānādhiṣṭhitāḥ| evaṁ svabhāvāpariniṣpannā māyāsvapnapratibhāsopamāḥ| atha khalu sudhanaḥ śreṣṭhidārakaḥ tenācchaṭāśabdena tataḥ samādhervyutthitaḥ| taṁ maitreyo bodhisattva āha-dṛṣṭā te kulaputra bodhisattvādhiṣṭhānavikurvāḥ? dṛṣṭāste bodhisattvasaṁbhārabalaniṣyandāḥ? dṛṣṭā te bodhisattvapraṇidhijñānaviṭhapanā? dṛṣṭāste bodhisattvacaryāsamudāgamāḥ? śrutaṁ te bodhisattvaniryāṇamukham? dṛṣṭā te buddhakṣetravyūhāpramāṇatā? dṛṣṭā te tathāgatapraṇidhivaiśāradyavaiśeṣikatā? anugatā te bodhisattvavimokṣācintyatā? anubhūtaṁ te bodhisattvasamādhiprītimukham? sudhana āha-dṛṣṭamārya kalyāṇamitrādhiṣṭhānena kalyāṇamitraprabhāveṇa| api tu khalu ārya ko nāmaiṣa vimokṣaḥ? maitreya āha-sarvatryadhvārambaṇajñānapraveśāsaṁmoṣasmṛtivyūhagarbho nāma kulaputra eṣa vimokṣaḥ| īdṛśānāṁ ca kulaputra vimokṣāṇāmanabhilāpyānabhilāpyānāmekajātipratibaddho bodhisattvo lābhī| sudhana āha-kva asau ārya vyūho gataḥ? maitreyo bodhisattva āha-yata evāgataḥ| sudhana āha-kuta āgataḥ? maitreyo bodhisattva āha-bodhisattvajñānādhiṣṭhānābhinirhārādāgataḥ| tatraivādhiṣṭhānena tiṣṭhati| na kvacidgato nāgato na rāśībhūto na saṁcayabhūto na kūṭastho na bhāvastho na bhāvasthito na deśastho na pradeśasthaḥ| tadyathā kulaputra nāgānāṁ meghajālaṁ na kāyena cittena abhyantarībhūtaṁ na saṁcayasthitaṁ na saṁdṛśyate| nāgacetanāvaśena apramāṇā vārighārāḥ pramuñcati nāgaviṣayācintyatayā| evameva kulaputra te vyūhā nādhyātmagatā na bahirdhāgatā na ca na saṁdṛśyante, bodhisattvādhiṣṭhānavaśena, tava ca subhājanatayā| tadyathā kulaputra māyākārasya sarvamāyāgataviṣayaṁ saṁdarśayamānasya māyā na kutaścidāgacchanti na vigacchanti na kvacitsaṁkrāntim, saṁdṛśyate ca mantrauṣadhibalena| evameva kulaputrate vyūhā na kvacidgatā na kutaścidāgatā na kvacidrāśībhūtāḥ| saṁdṛśyante ca acintyabodhisattvajñānamāyāsuśikṣitvāt pūrvapraṇidhānādhiṣṭhānajñānavaśitayā| sudhana āhaṁ-kiyaddūrādārya āgacchasi? āha-anāgatagatiṁgataḥ| kulaputra bodhisattvānāṁ gatiḥ acalanāsthānagatiḥ| anālayāniketagatiḥ| acyutyupapattigatiḥ| asthānasaṁkrāntigatiḥ| acalanānutthānagatiḥ| anavekṣāniketagatiḥ| akarmavipākagatiḥ| anutpādānirodhagatiḥ| anucchedāśāśvatagatiḥ| api tu kulaputra mahākaruṇāgatirbodhisattvānāṁ vineyasattvāvekṣaṇatayā, mahāmaitrīgatirbodhisattvānāṁ duḥkhitasattvaparitrāṇatayā, śīlagatirbodhisattvānāṁ yathāśayopapattitayā, praṇidhānagatirbodhisattvānāṁ pūrvādhiṣṭhānena, abhijñāgatirbodhisattvānāṁ sarvasukhasaṁdarśanatayā, anabhisaṁskāragatirbodhisattvānāṁ sarvatathāgatapādamūlānuccalanatayā, anāyūhaviyūhagatirbodhisattvānāṁ kāyacittāsaṁpravaṇatayā, prajñopāyagatirbodhisattvānāṁ sattvānuvartanatayā, nirmāṇasaṁdarśanagatirbodhisattvānāṁ pratibhāsapratibimbanirmitaśarīrasamatayā|
api ca kulaputra yadvadasi-kiyaddūrāttvamāgacchasīti| ahamasmin kulaputra āgacchāmi janmabhūmermāladebhyo janapadebhyaḥ kuṭigrāmakāt| tatra gopālako nāma śreṣṭhī| taṁ buddhadharmeṣu pratiṣṭhāpya janmabhūmakānāṁ ca manuṣyāṇāṁ yathābhājanatayā dharmaṁ deśayitvā mātāpitṛjñātisaṁbandhinaśca brāhmaṇagṛhapatīn mahāyāne samādāpya| sudhana āha-katamā ārya bodhisattvānāṁ janmabhūmiḥ? āha-daśemāḥ kulaputra bodhisattvānāṁ janmabhūmayaḥ| katamā daśa? yaduta bodhicittotpādo bodhisattvānāṁ janmabhūmiḥ| bodhisattvakulajanaka adhyāśayo bodhisattvānāṁ janmabhūmiḥ| kalyāṇamitrakule janayitāḥ.......bhūmipratiṣṭhānaṁ bodhisattvānāṁ janmabhūmiḥ| pāramitākule janakaṁ........ praṇidhānābhinirhāro bodhisattvānāṁ janmabhūmiḥ| anutpattikadharmakṣāntikule janakau.......| sarvadharmapratipattiḥ kulaputra bodhisattvānāṁ janmabhūmiḥ| atītānāgatapratyutpannasarvatathāgatakule janayitrī janmabhūmiḥ| imāḥ kulaputra bodhisattvānāṁ daśa janmabhūmayaḥ||
prajñāpāramitā kulaputra bodhisattvānāṁ mātā, upāyakauśalyaṁ pitā, dānapāramitā stanyam, śīlapāramitā dhātrī, kṣāntīpāramitā bhūṣaṇālaṁkāraḥ, vīryapāramitā saṁvardhikā, dhyānapāramitā caryāviśuddhiḥ kalyāṇamitrāṇi śikṣācaryaḥ, sarvabodhyaṅgāni sahāyāḥ, sarvabodhisattvā bhrātaraḥ bodhicittaṁ kulam, pratipattiḥ kuladharmāḥ, bhūmyavasthānaṁ kṣāntipratilambhaḥ, kulābhijātiḥ praṇidhānābhinirhāraḥ, kulavidyālābhaḥ, caryāviśuddhiḥ, kuladharmānuvartanatā mahāyānasamādāpanā, kulavaṁśāvyavacchedaḥ abhiṣekaikajātipratibaddhatā, dharmarājeṣu putratvam, sarvatathāgatasamudāgamaḥ kulavaṁśapariśuddhiḥ| evaṁ hi kulaputra bodhisattvo'tikrānto bhavati bālapṛthagjanabhūmim| avakrānto bhavati bodhisattvaniyāmam| saṁbhūto bhavati tathāgatakūle| pratiṣṭhito bhavati tathāgatavaṁśe| avyavacchedāya pratipanno bhavati triratnavaṁśasya| paripālanābhiyukto bhavati bodhisattvakulasya| pariśuddho bhavati jātigotreṇa| anupakruṣṭo bhavati varṇajātyoḥ| anavadyo bhavati sarvajātaḥ| adoṣaḥ sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṁ prajāyām| kulīno bhavati uttamabuddhakulasaṁbhūto mahāpraṇidhigarbhaśarīraḥ||
evaṁ kulajātisamṛddhāśca kulaputra bodhisattvāḥ pratibhāsāyatanasarvadharmaparijñātatvānna vijugupsante sarvalokopapattiṣu| nirmitopamasarvabhavopapattiparijñātatvānna saṁkliśyante sarvabhavagatyupapattisaṁvāseṣu| nirātmasarvabuddhatvānna parikhidyante sarvasattvaparipākavinayeṣu| mahāmaitrīmahākaruṇāśarīratvānna śrāmyanti sarvasattvānugraheṣu| svapnopamasaṁsārādhimuktatvānna paritrasanti sarvakalpasaṁvāseṣu| māyāmayaṁ ca skandhaparijñātatvānna krāmyanti sarvajanmacyutimaraṇasaṁdarśanena| dharmadhātuprakṛtikatvāyatanamucitvānna kṣaṇyante sarvaviṣayeṣu| marīcyupamasarvasaṁjñāgatasubhāvitatvānna muhyanti sarvasaṁsāragatiṣu| māyopamasarvadharmavikrīḍitatvādanupaliptā bhavanti sarvamāraviṣayaiḥ| sarvakāyaprabhāvitatvādavañcanīyā bhavanti sarvakleśaiḥ| upapattivaśitālabdhatvādgatiṁgatā bhavanti sarvagatiṣu| so'haṁ kulaputra sarvalokadhātūpapattyantargatena kāyena sarvajagadrūpasamairbalaviśeṣaiḥ sarvasattvopamairniruktisaṁbhedaiḥ sarvajagadupamābhirnāmadheyavimātratābhiḥ sarvasattvādhimuktisamairīryāpathaiḥ, sarvajagadvinayapramāṇairlokānuvartanaiḥ, sarvaviśuddhisamairjanmakulopapattisaṁdarśanaiḥ, kriyāvatāramukhaiḥ sarvasattvasaṁjñānupraveśaiḥ sarvabodhisattvapraṇidhinirmāṇasamairātmabhāvasaṁdarśanaprabhāvanaiḥ sarvadharmadhātuṁ spharitvā pūrvasabhāgacaritānāṁ sattvānāṁ pranaṣṭabodhicittānāṁ paripācanārthaṁ jambudvīpe ca janmopapattisaṁdarśanārthamiha dakṣiṇāpathe māladeṣu janapadeṣu kūṭāgrāmake brāhmaṇakuleṣūpapannānāṁ mātṛpitṛjñātisaṁbandhināṁ vinayārthaṁ brāhmaṇakulajātiviśeṣeṇa caiṣāṁ jātyabhimānikānirabhimānatāyai tathāgatakule saṁjananārthamihopapannaḥ| so'haṁ kulaputra iha dakṣiṇāpathe anenopāyena yathāśayānāṁ sattvānāṁ yathāvineyānāṁ paripākavinayaṁ kurvan ihaiva vairocanavyūhālaṁkāragarbhe kūṭāgāre prativasāmi| itaścāhaṁ cyutaḥ tuṣitabhavane upapattiṁ saṁdarśayiṣyāmi yathāśaye sattvānuvartanatāyai, tuṣitakāyikānāṁ ca sabhāgacaritānāṁ devaputrāṇāṁ paripākāya, sarvakāmadhātusamatikrāntānāṁ bodhisattvapuṇyajñānanirmāṇavyūhasaṁdarśanatāyai, kāmaratitṛṣṇāvinivartanatāyai, sarvasaṁsārānityatvaparidīpanatāyai, vipattiparyavasānasarvadevopapattisaṁdarśanatāyai, cyavanākāraṁ nāma mahājñānadharmamukhamekajātibaddhairbodhisattvaiḥ sārdhaṁ saṁgāyanāya, sahaparipācitānāṁ ca tatropapattisaṁgrahaṇatāyai, śākyamunisaṁpreṣitānāṁ ca vineyakalānāṁ prabodhanatāyai| kāle paripūrṇābhiprāyasarvajñatāmadhigamiṣyāmi| bodhiprāptaṁ ca māṁ kulaputra tvaṁ punarapi drakṣyasi sārdhaṁ mañjuśriyā kalyāṇamitreṇa||
api tu khalu punaḥ kulaputra-gaccha tvaṁ tameva mañjuśriyaṁ kumārabhūtam| upasaṁkramya paripṛccha-kathaṁ bodhisattvena bodhisattvacaryāyāṁ śikṣitavyam, kathaṁ pratipattavyam, kathaṁ samantabhadracaryāmaṇḍalamavataritavyam, kathamabhinirhartavyam, kathaṁ praṇidhātavyam, kathaṁ vipulīkartavyam, kathamanusartavyam, kathaṁ paryadātavyam, kathaṁ praveṣṭavyam, kathaṁ paripūrayitavyam, sa te kulaputra kalyāṇamitra saṁdarśayiṣyati| tatkasya hetoḥ? sa kulaputra bodhisattvakoṭīniyutaśatasahasrāṇāṁ praṇidhānaviśeṣaḥ saṁvidyate yo mañjuśriyaḥ kumārabhūtasya| vistīrṇaḥ kulaputra mañjuśriyaḥ kumārabhūtasya caryānihāraṁ| apramāṇo mañjuśriyaḥ kumārabhūtasya praṇidhānābhinirhāraḥ apratiprasrabdho mañjuśriyaḥ kumārabhūtasya sarvabodhisattvaguṇaviśeṣābhinirhāraḥ| mātā mañjuśrīḥ kumārabhūto buddhakoṭīniyutaśatasahasrāṇām| avavādako mañjuśrīḥ kumārabhūto bodhisattvakoṭīniyutaśatasahasrāṇām| udyukto mañjuśrīḥ kumārabhūtaḥ sarvasattvadhātuparipākavinayāya| vistīrṇanāmacakro mañjuśrīḥ kumārabhūto daśadiksarvalokadhātuṣu| kathāpuruṣo mañjuśrīḥ kumārabhūto'nabhilāpyeṣu tathāgataparṣanmaḍaleṣu| saṁvarṇito mañjuśrīḥ kumārabhūtaḥ sarvatathāgataiḥ| gambhīradharmajñānavihārī mañjuśrīḥ kumārabhūtaḥ sarvadharmayathārthadarśī| durāgatagocaro mañjuśrīḥ kumārabhūtaḥ sarvavimokṣanayeṣu| avatīrṇaḥ samantabhadrabodhisattvacaryāyām| sa te kulaputra kalyāṇamitrājanakaḥ, tathāgatakule saṁvardhakaḥ, sarvakuśalamūlānutthāpakaḥ, bodhisaṁbhārāṇāṁ darśakaḥ, bhūtakalyāṇamitrāṇāṁ samādāpakaḥ sarvaguṇeṣu avatārakaḥ, mahāpraṇidhānajāle pratiṣṭhāpakaḥ, sarvapraṇidhānābhinirhāreṣu śrāvayitā, sarvabodhisattvaguhyānāṁ saṁdarśakaḥ, sarvabodhisattvacintyatāyāḥ, sabhāgacaritaḥ pūrvajanmasaṁvāseṣu| tasmāttarhi tvaṁ kulaputra mañjuśrīpādamūlagataḥ eva mā parīttamanamutpādaya, mā parikhedaṁ janaya sarvaguṇānuśāsanīpratilambheṣu| tatkasya hetoḥ? yāvanti tvayā sudhana kalyāṇamitrāṇi dṛṣṭāni, yāvanti caryāmukhāni śrutāni, yāvanto vimokṣanayā avatīrṇāḥ, yāvantaḥ praṇidhānaviśeṣā avagāḍhāḥ, sarvaṁ mañjuśriyaḥ kumārabhūtasyānubhāvo'dhiṣṭhānaṁ ca draṣṭavyam| sa ca mañjuśrīḥ kumārabhūtaḥ paramapāramitāprāptaḥ||
atha khalu sudhanaḥ śreṣṭhidārako maitreyasya bodhisattvasya pādau śirāsābhivandya maitreyaṁ bodhisattvaṁ mahāsattvamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya maitreyasya bodhisattvasyāntikāt prakrāntaḥ||52||
55 Mañjuśrīḥ|
atha khalu sudhanaḥ śreṣṭhidārako daśottaraṁ nagaraśatamaṭitvā sumanāmukhadikpratyuddeśaṁ gatvā atiṣṭhat mañjuśriyaṁ kumārabhūtaṁ cintayan anuvilokayan mañjuśriyaḥ kumārabhūtasya darśanamabhilaṣan prārthayamānaḥ samavadhānamākāṅkṣamāṇaḥ| atha khalu mañjuśrīḥ kumārabhūto daśottarādyojanaśatātpāṇiṁ prasārya sumanāmukhanagarasthitasyaiva sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpya evamāha-sādhu sādhu kulaputra na śakyaṁ śraddhendriyavirahitaiḥ khinnacittaiḥ līnacittairanabhyastaprayogaiḥ pratyudāvartyavīryairitvaraguṇasaṁtuṣṭairekakuśalamūlatanmayaiścaryāpraṇidhānābhinirhārākuśalaiḥ kalyāṇamitrāparigṛṣṭītairbuddhāsamanvāhṛtairiyaṁ dharmatā jñātum, eṣa nayaḥ eṣa gocaraḥ eṣa vihāro jñātuṁ vā avagāhayituṁ vā avatarituṁ vā adhimoktuṁ vā kalpayituṁ vā pratyavagantuṁ vā pratilabdhuṁ vā iti||
sa taṁ dharmakathayā saṁdarśayitvā samādāpya samuttejya saṁpraharṣayitvā asaṁkhyeyadharmamukhasamanvāgataṁ kṛtvā anantajñānamahāvabhāsaprāptaṁ kṛtvā aparyantabodhisattvadhāraṇīpratibhānasamādhyabhijñajñānaveśāviṣṭaṁ kṛtvā samantabhadracaryāmaṇḍale'vatārayitvā svadeśe ca pratiṣṭhāpya sudhanasya śreṣṭhidārakasyāntikāt prakrāntaḥ||53||
56 samantabhadracaryāpraṇidhānam|
atha khalu sudhanaḥ śreṣṭhidārakaḥ trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamakalyāṇamitraparyupāsitaḥ sarvajñatāsaṁbhāropacitacetāḥ sarvakalyāṇamitrāvavādānuśāsanīṣu pradakṣiṇagrāhitayā pratipannaḥ sarvakalyāṇamitrāśayasamatāprasṛtaḥ sarvakalyāṇamitrārāgaṇāvirāgaṇabuddhiḥ sarvakalyāṇamitrāvavādānuśāsanīnayasamudrānugataḥ mahākaruṇāśayasāgarasaṁbhūtagarbho mahāmaitrīnayameghasarvajagadvirocanaḥ mahāprītivegasaṁvardhitaśarīraḥ vipulabodhisattvavimokṣapraśāntavihārī samantasukhaprasṛtatyāgacakṣuḥ sarvatathāgataguṇasamudrapratipattisuparipūrṇaḥ sarvatathāgatādhimuktipathaprasṛtaḥ sarvajñatāsaṁbhāravīryavegavivardhitaḥ sarvabodhisattvacittāśayasupariṇāmitabuddhiḥ sarvatryadhvatathāgataparaṁparāvatīrṇaḥ sarvabuddhadharmanayasāgarānubuddhaḥ sarvatathāgatadharmacakranayasāgarānugataḥ sarvalokopapattipratibhāsasaṁdarśanagocaraḥ sarvabodhisattvapraṇidhānanayasāgarāvatīrṇaḥ sarvakalpabodhisattvacaryāsaṁprasthitaḥ sarvajñatāviṣayāvabhāsapratilabdhaḥ sarvabodhisattvendriyavivardhitaḥ sarvajñatāmārgāvabhāsapratilabdhaḥ sarvadigvitimirālokaprāptaḥ sarvadharmadhātunayaprasṛtabuddhiḥ sarvakṣetranayāvabhāsasaṁjātaḥ sarvasattvaprasārārthakriyāpratisrotonugataḥ sarvāvaraṇaprapātaparvatavikiraṇo'nāvaraṇadharmatānugataḥ samantatalabhūmidharmadhātugarbhabodhisattvavimokṣapraśāntavihārī sarvatathāgatagocaramanveṣamāṇaḥ sarvatathāgatādhiṣṭhitaḥ samantabhadrasya bodhisattvasya gocaraṁ vicārayamāṇaḥ sthito'bhūt| samantabhadrasya bodhisattvasya nāmadheyaṁ śrutvā bodhicaryāṁ śrutvā praṇidhānaviśeṣaṁ ca śrutvā saṁbhārasaṁbhavaprasthānapratiṣṭhitaviśeṣaṁ ca śrutvā abhinirhāraniryāṇapathaviśeṣaṁ ca śrutvā samantabhadrabhūmyācāravicāraṁ ca śrutvā bhūmisaṁbhāraṁ ca śrutvā lambhaviśeṣaṁ ca śrutvā bhūmipratilambhavegaṁ ca śrutvā bhūmyākramaṇaṁ ca śrutvā bhūmipratiṣṭhānaṁ ca śrutvā bhūmiparākramavikramaṁ ca śrutvā bhūmigauravaṁ ca śrutvā bhūmyadhiṣṭhānaṁ ca śrutvā bhūmisaṁvāsaṁ ca śrutvā samantabhadrabodhisattvadarśanaparitṛṣitastasminneva vajrasāgaragarbhabodhimaṇḍe tathāgatasiṁhāsanābhimukhaḥ sarvaratnagarbhapadmāsananiṣaṇṇaḥ ākāśadhātuvipulena cittena sarvābhiniveśoccalitena, subhāvitayā sarvakṣetrasaṁjñayā, sarvasaṅgasamatikrāntena cittena, sarvadharmānāvaraṇagocareṇa apratihatena cittena, sarvadiksamudraspharaṇena anāvaraṇena cittena, sarvajñatāviṣayākramaṇena śuddhena cittena, bodhimaṇḍālaṁkāravipaśyanāpariśuddhena suvibhaktena cittena, sarvabuddhadharmasamudrāvatīrṇena vipulena cittena, sarvasattvadhātuparipākavinayaspharaṇena mahadgatena cittena, sarvabuddhakṣetrapariśodhanena aparimāṇena cittena, sarvabuddhaparṣanmaṇḍalapratibhāsaprāptena sarvakalpasaṁvāsāparyādattena anantena cittena sarvatathāgatabalavaiśāradyāveṇikabuddhadharmaparyavasānena| evaṁ cittamanasikāraprayuktasya khalu punaḥ sudhanasya śreṣṭhidārakasya pūrvakuśalamūlābhiṣyanditasarvatathāgatādhiṣṭhānena ca samantabhadrasya bodhisattvasya pūrvakuśalamūlasabhāgatayā samantabhadrasya bodhisattvasya darśanāya daśa pūrvanimittāni prādurabhūvan| katamāni daśa? yaduta sarvabuddhakṣetrāṇi viśudhyanti sma sarvatathāgatabodhimaṇḍālaṁkāraviśuddhyā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvākṣaṇāpāyadurgatipathavinivṛttatayā| sarvabuddhakṣetrāṇi viśudhyanti sma dharmanalinīvyūhabuddhakṣetraviśuddhyā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvakāyacittaprahlādanaprāptatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvaratnamayasaṁsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvadhātulakṣaṇānuvyañjanapratimaṇḍitasaṁsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvadhātulakṣaṇānuvyañjanapratimaṇḍitasaṁsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvavyūhālaṁkārameghasaṁsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvadhātvanyonyamaitrahitacittāvyāpannacittasaṁsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma bodhimaṇḍālaṁkāravyūhasaṁsthānatayā| sarvabuddhakṣetrāṇi viśudhyanti sma sarvasattvabuddhānusmṛtimanasikāraprayuktasaṁsthānatayā| imāni daśa pūrvanimittāni prādurabhavan samantabhadrasya bodhisattvasya mahāsattvasya darśanāya||
apare daśa mahāvabhāsāḥ prādurabhavan samantabhadrasya bodhisattvasya mahāsattvasya darśanapūrvanimittam| katame daśa? yaduta sarvalokadhātuparamāṇurajaḥsu ekaikasmin paramāṇurajasi sarvatathāgatajālāni vidyotayanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvabuddhaprabhāmaṇḍalameghā niścarya anekavarṇā nānāvarṇā anekaśatasahasravarṇāḥ sarvadharmadhātuṁ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvaratnameghāḥ sarvatathāgatapratibhāsavijñapanānniścaritvā sarvadharmadhātuṁ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvatathāgatārciścakramaṇḍalameghā niścaritvā sarvadharmadhātuṁ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvagandhapuṣpamālyavilepanadhūpameghā niścaritvā samantabhadrasya bodhisattvasya sarvaguṇadharmasamudrameghānnigarjamāṇā daśadiksarvadharmadhātuṁ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvacandrasūryajyotirmeghā niścaritvā samantabhadrabodhisattvaprabhāṁ pramuñcamānāḥ sarvadharmadhātuṁ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvasattvakāyasaṁsthānapradīpameghā niścaritvā buddharaśmivatprabhāsamānāḥ sarvadharmadhātuṁ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvatathāgatakāyapratibhāsamaṇiratnavigrahameghā niścaritvā daśasu dikṣu sarvadharmadhātuṁ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvatathāgatakāyasaṁsthānaraśmivigrahameghā niścaritvā sarvabuddhādhiṣṭhānapraṇidhānameghānabhipravarṣamāṇāḥ sarvadharmadhātuṁ spharanti sma| sarvalokadhātuparamāṇurajobhya ekaikasmātparamāṇurajasaḥ sarvarūpagatavarṇāvabhāsā bodhisattvakāyapratibhāsameghasamudrāḥ sarvasattvanirmāṇakāryaprayogāḥ sarvasattvasarvābhiprāyaparipūriniṣpādanā niścaritvā sarvadharmadhātuṁ spharanti sma| ime daśa mahāvabhāsāḥ prādurabhūvan samantabhadrasya bodhisattvasya darśanapūrvanimittam||
atha khalu sudhanaḥ śreṣṭhidāraka imān daśa pūrvanimittāvabhāsān dṛṣṭvā samantabhadrasya bodhisattvasya darśanāvakāśapratilabdhaḥ svakuśalamūlabalopastabdhaḥ sarvatathāgatādhiṣṭhānasarvabuddhadharmāvabhāsasaṁjātaḥ samantabhadrabodhisattvapraṇidhānāviṣṭaḥ sarvatathāgatagocarābhimukhaḥ udārabodhisattvagocaraniścayabalādhānaprāptaḥ samantabhadrabodhisattvadarśanasarvajñatāprabhālābhasaṁjñī samantabhadrabodhisattvadarśanābhimukhendriyaḥ samantabhadrabodhisattvadarśanamahāvīryavegaprāptaḥ samantabhadrabodhisattvaparigaveṣamāṇāvivartyavīryaprayogaḥ sarvadigabhimukhenendriyacakreṇa samantabhadracakṣurviṣayāvakramaṇena bodhisattvaśarīreṇa sarvatathāgatārambaṇasaṁpreṣitena anavaśeṣabuddhapādamūlagatasamantabhadrabodhisattvānubaddhena cittena samantabhadrabodhisattvārambaṇaparigaveṣaṇāvipravasitenāśayena sarvārambaṇeṣu samantabhadrabodhisattvadarśanasaṁjñāgatagarbhaḥ samantabhadrabodhisattvapathaprasṛtena jñānacakṣuṣā ākāśadhātuvipulenāśayena mahākaruṇāvajrasusaṁgṛhītenādhyāśayena aparāntakoṭīgatakalpādhiṣṭhānena samantabhadrabodhisattvānubandhanapraṇidhānena samantabhadrabodhisattvacaryāsamatānugatayā kramavikramaviśuddhyā sarvatathāgataviṣayasaṁvasanena samantabhadrabodhisattvabhūmipratiṣṭhānajñānavihāreṇa samanvāgato'drākṣīt samantabhadraṁ bodhisattvaṁ bhagavato vairocanasya tathāgatasyārhataḥ samyaksaṁbuddhasya purato mahāratnapadmagarbhe siṁhāsane niṣaṇṇaṁ bodhisattvaparṣanmaṇḍalasamudragataṁ bodhisattvagaṇaparivṛtaṁ bodhisattvasaṁghapuraskṛtaṁ sarvaparṣamaṇḍalānusṛtābhyudgatakāyaṁ sarvalokānabhibhūtaṁ sarvabodhisattvānuvyavalokitamaparyantajñānaviṣayamasaṁhāryagocaramacintyaviṣayaṁ tryadhvasamatānugataṁ sarvatathāgatasamatānuprāptam| sa tasya sarvaromavivarebhyaḥ ekaikasmādromavivarāt sarvalokadhātuparamāṇurajaḥsamān raśmimeghānniścaritvā dharmadhātuparamākāśadhātuparyavasānān sarvalokadhātūnavabhāsya sattvānāṁ duḥkhaṁ praśamayamānānapaśyat| sa tasya kāyāt sarvabuddhakṣetraparamāṇurajaḥsamān prabhāmaṇḍalameghānniścaritvā nānāvarṇān sarvabodhisattvānudāraprītiprāmodyavegān vivardhayamānānapaśyat| mūrdhatoṁ'sakūṭābhyāṁ sarvaromavivarebhyaśca nānāvarṇān gandhārcimeghānniścārya sarvatathāgataparṣanmaṇḍalāni spharitvā abhipravarṣamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān sarvapuṣpameghānniścārya sarvatathāgataparṣanmaṇḍalāni spharitvā abhipravarṣamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt sarvabuddhakṣetraparamāṇurajaḥsamān sarvagandhavṛkṣameghānniścārya ākāśadhātuparyavasānaṁ sarvadharmadhātuṁ gandhavṛkṣameghālaṁkārāṁlaṁkṛtaṁ kṛtvā akṣayagandhacūrṇavilepanakośaprayuktān sarvatathāgataparṣanmaṇḍalāni spharitvā abhipravarṣamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātsarvavastrameghānniścārya ākāśadhātuparyavasānaṁ sarvadharmadhātuṁ saṁchādya alaṁkurvāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān sarvapaṭṭadāmameghān sarvabhāraṇameghān sarvamuktāhārameghāṁścintāmaṇiratnameghānniścārya sarvatathāgataparṣanmaṇḍalāni spharitvā abhipravarṣamāṇānapaśyat sarvasattvānāṁ sarvābhiprāyapariniṣpattaye| sarvaromavivarebhya ekaikasmādromavivarāt sarvabuddhakṣetraparamāṇurajaḥsamān ratnadrumameghānniścārya ākāśadhātuparyavasānaṁ sarvadharmadhātuṁ spharitvā visphuṭaratnadrumameghālaṁkārālaṁkṛtaṁ kṛtvā sarvatathāgataparṣanmaṇḍalāni mahāratnavarṣairabhipravarṣamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān rūpadhātudevanikāyameghānniścārya bodhisattvaṁ saṁvarṇayataḥ sarvalokadhātuṁ spharamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt sarvabrahmagatiparyāpannadevanikāyanirmitameghānniścārya abhisaṁbuddhān tathāgatān dharmacakrapravartanāyādhyeṣamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt sarvakāmadhātudevendrakāyameghānniścarya sarvatathāgatadharmacakrāṇi saṁpratīcchamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt praticittakṣaṇaṁ sarvabuddhakṣetraparamāṇurajaḥsamān tryadhvaparyāpannasarvabuddhakṣetrameghānniścarya ākāśadhātuparyavasānaṁ sarvadharmadhātuṁ spharitvā alayanānāmatrāṇānāmapratiśaraṇānāṁ sattvānāṁ layanatrāṇapratiśaraṇabhūtānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt praticittakṣaṇaṁ sarvabuddhakṣetraparamāṇurajaḥsamān sarvabuddhotpādabodhisattvaparṣanmaḍalaparipūrṇapariśuddhakṣetrameghānniścarya ākāśadhātuparyavasānaṁ sarvadharmadhātuṁ spharitvā udārādhimuktikānāṁ sattvānāṁ viśuddhaye vartamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātpraticittakṣaṇaṁ sarvabuddhakṣetraparamāṇurajaḥsamān viśuddhasaṁkliṣṭakṣetrameghānniścarya ākāśadhātuparyavasānaṁ sarvadharmadhātuṁ spharitvā saṁkliṣṭānāṁ sattvānāṁ viśuddhaye saṁvartamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātpraticittakṣaṇaṁ sarvabuddhakṣetraparamāṇurajaḥsamān saṁkliṣṭacittaviśuddhakṣetrameghānniścarya ākāśadhātuparyavasānaṁ sarvadharmadhātuṁ spharitvā ekāntasaṁkliṣṭānāṁ viśuddhaye saṁvartamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātpraticittakṣaṇaṁ sarvabuddhakṣetraparamāṇurajaḥsamān sarvabodhisattvakāyameghānniścarya ākāśadhātuparyavasānaṁ sarvadharmadhātuṁ spharitvā sarvasattvacaryāmanuvartamānānanuttarāyāṁ samyaksaṁbodhau sarvasattvānāṁ paripācayamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātpraticittakṣaṇaṁ sarvalokadhātuparamāṇurajaḥsamān bodhisattvakāyameghānniścarya ākāśadhātuparyavasānaṁ sarvadharmadhātuṁ spharitvā sarvasattvakuśalamūlavivardhanatāyai sarvabuddhanāmānyudīrayamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān bodhisattvakāyameghānniścarya ākāśadhātuparyavasānaṁ sarvadharmadhātuṁ spharitvā sarvabuddhakṣetraprasareṣu prathamacittotpādamupādāya sarvabodhisattvānāṁ sarvakuśalamūlābhinirhāramupasaṁharamāṇānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt sarvabuddhakṣetraparamāṇurajaḥsamān bodhisattvameghānniścaritvā sarvabuddhakṣetreṣu ekaikasmin buddhakṣetre samantabhadrabodhisattvacaryāviśuddhaye sarvabodhisattvapraṇidhānasāgarānabhidyotayamānānapaśyat| sarvaromavivarebhya ekaikasmādromavivarāt sarvabuddhakṣetraparamāṇurajaḥsamān sarvasattvābhiprāyaparipūraṇān sarvajñatāsamudāgamaprītivegavivardhanān samantabhadrabodhisattvacaryāmeghānniścarya abhipravarṣamāṇānapaśyat| sa tasya sarvaromavivarebhya ekaikasmādromavivarātsarvabuddhakṣetraparamāṇurajaḥsamān sarvabuddhakṣetrābhisaṁbodhisaṁdarśanān sarvajñatāsamudāgamamahādharmavegavivardhanānabhisaṁbodhimeghānniścaramāṇānapaśyat||
atha khalu sudhanaḥ śreṣṭhidārakaḥ samantabhadrasya bodhisattvasya idamṛddhiviṣayavikurvitaṁ dṛṣṭvā hṛṣṭaḥ tuṣṭaḥ udagraḥ āttamanāḥ pramuditaḥ prītisaumanasyajāto bhūyasyā mātrayā samantabhadrasya bodhisattvasya kāyamupanidhyāyan adrākṣīt samantabhadrasya bodhisattvasya ekaikasmādaṅgādekaikāṅgavibhaktitaḥ ekaikasmāccharīrāvayavāt ekaikasyāḥ śarīrāvayavavibhakteḥ ekaikasmādaṅgapradeśāt ekaikato'ṅgapradeśavibhaktitaḥ ekaikasmāddehāt ekaikasmāddehavibhaktitaḥ ekaikasmādromavivarāt ekaikasmādromavibhakterimaṁ trisāhasramahāsāhasraṁ lokadhātuṁ savāyuskandhaṁ sapṛthivīskandhaṁ satejaḥskandhaṁ sasāgaraṁ sadvīpaṁ sanadīkaṁ saratnaparvataṁ sasumeruṁ sacakravālaṁ sagrāmanagaranigamarāṣṭrarājadhāniṁ savanaṁ sabhavanaṁ sajanakāyaṁ sanarakalokaṁ satiryagyonilokaṁ sayamalokaṁ sāsuralokaṁ sanāgalokaṁ sagaruḍalokaṁ samanujalokaṁ sadevalokaṁ sabrahmalokaṁ sakāmadhātuviṣayaṁ sārūpyadhātuviṣayaṁ sādhiṣṭhānaṁ sapratiṣṭhānaṁ sasaṁsthānaṁ sameghaṁ savidyutaṁ sajyotiṣaṁ sarātriṁdivasārdhamāsaṁ samāsartuṁ sasaṁvatsaraṁ sāntarakalpaṁ sakalpam| yathā cemaṁ lokadhātum, evaṁ pūrvasyāṁ diśi sarvalokadhātūnadrākṣīt| yathā pūrvasyāṁ diśi, evaṁ dakṣiṇāyāṁ paścimāyāmuttarasyāmuttarapūrvāyāṁ pūrvadakṣiṇāyāṁ dakṣiṇapaścimāyāṁ paścimottarāyāmadhaḥ ūrdhvaṁ samantātsarvadigvidikṣu sarvalokadhātūnadrākṣīt pratibhāsayogena sarvabuddhotpādān sabodhisattvaparṣanmaṇḍalān sasattvān, yāśceha sahāyāṁ lokadhātau pūrvāntakoṭīgatāḥ sarvalokadhātuparaṁparāḥ tā api sarvāḥ samantabhadrasya bodhisattvasya ekasmānmahāpuruṣalakṣaṇādadrākṣīt sarvabuddhotpādāḥ sarvabodhisattvaparṣanmaṇḍalāḥ sasattvāḥ sabhavanāḥ sarātriṁdivāḥ sakalpāḥ| evamaparāntakoṭīgatānapi sarvabuddhakṣetraprasarānadrākṣīt| yathā ceha sahāyāṁ lokadhātau pūrvāntāparāntakoṭīgatāḥ sarvalokadhātuparaṁparā adrākṣīt, evaṁ daśasu dikṣu sarvalokadhātuṣu pūrvāntāparāntakoṭīgatāḥ sarvalokadhātuparaṁparāḥ samantabhadrasya bodhisattvasya kāyādekaikasmānmahāpuruṣalakṣaṇādekaikasmādromavivarādadrākṣīt suvibhaktā anyonyāsaṁbhinnāḥ| yathā ca samantabhadraṁ bodhisattvaṁ bhagavato vairocanasya tathāgatasya purato mahāratnapadmagarbhasiṁhāsane niṣaṇṇamadrākṣīt etadvikrīḍitaṁ saṁdarśayamānam, evaṁ pūrvasyāṁ diśi bhagavato bhadraśriyastathāgatasya padmaśriyāṁ lokadhātāvetadeva vikrīḍitaṁ saṁdarśayamānamadrākṣīt| yathā ca pūrvasyāṁ diśi, evaṁ samantātsarvadigvidikṣu sarvalokadhātuṣu sarvatathāgatapādamūleṣu samantabhadraṁ bodhisattvaṁ mahāratnapadmagarbhasiṁhāsane niṣaṇṇametadeva vikrīḍitaṁ saṁdarśayamānamadrākṣīt| yathā ca daśasu dikṣu, evaṁ sarvalokadhātuṣu tathāgatapādamūleṣu mahāratnapadmagarbhasiṁhāsane niṣaṇṇametadeva vikrīḍitaṁ saṁdarśayamānamadrākṣīt| evaṁ samantāddaśasu dikṣu sarvabuddhakṣetraparamāṇurajaḥsameṣu ekaikasmin paramāṇurajasi dharmadhātuvipuleṣu buddhadharmaparṣanmaṇḍaleṣu sarvatathāgatapādamūleṣu samantabhadraṁ bodhisattvamadrākṣīt| ekaikataśca asyātmabhāvātryadhvaprāptāni sarvārambaṇāni abhivijñapyamānāni apaśyatpratibhāsayogena, sarvakṣetrāṇyapi sarvasattvānapi sarvabuddhotpādānapi sarvabodhisattvaparṣanmaṇḍalānyabhivijñapyamānānapaśyat pratibhāsayogena| sarvasattvarutāni ca sarvabuddhāghoṣāṁśca sarvatathāgatadharmacakrapravartanāni ca sarvānuśāsanyādeśanaprātihāryāṇi ca sarvabodhisattvasamudāgamāṁśca sarvabuddhavikrīḍitāni cāśrauṣīt||
sa tadacintyaṁ samantabhadramahābodhisattvavikrīḍitaṁ dṛṣṭvā śrutvā ca daśa jñānapāramitāvihārān pratyalabhata| katamān daśa? yaduta ekacittakṣaṇe sarvabuddhakṣetrakāyaspharaṇajñānapāramitāvihāraṁ pratyalabhata| sarvatathāgatapādamūlopasaṁkramaṇāsaṁbhinnajñānapāramitāvihāraṁ pratyalabhata| sarvatathāgatapūjopasthānajñānapāramitāvihāraṁ pratyalabhata| sarvatathāgatebhya ekaikasmāttathāgatātsarvabuddhadharmapraśnaparipṛcchāsaṁpratīcchanajñānapāramitāvihāraṁ pratyalabhata| sarvatathāgatadharmacakrapravartananidhyaptijñānapāramitāvihāraṁ pratyalabhata| acintyabuddhavikurvitajñānapāramitāvihāraṁ pratyalabhata| sarvadharmākṣayapratisaṁvidaparāntakoṭīgatakalpādhiṣṭhānaikadharmapadanirdeśajñānapāramitāvihāraṁ pratyalabhata| sarvadharmamudrāpratyakṣajñānapāramitāvihāraṁ pratyalabhata| sarvadharmadhātunayasāgarajñānapāramitāvihāraṁ pratyalabhata| sarvasattvasaṁjñāgatasaṁvasanajñānapāramitāvihāraṁ pratyalabhata| ekakṣaṇasamantabhadrabodhisattvacaryāpratyakṣajñānapāramitāvihāraṁ pratyalabhata| tasyaivaṁ jñānapāramitāvihārasamanvāgatasya sudhanasya śreṣṭhidārakasya samantabhadrao bodhisattvo dakṣiṇaṁ pāṇiṁ prasārya mūrdhni pratiṣṭhāpayāmāsa| samanantarapratiṣṭhāpitaśca sudhanasya śreṣṭhidārakasya samantabhadreṇa bodhisattvena mūrdhni pāṇiḥ, atha tāvadevāsya sarvabuddhakṣetraparamāṇurajaḥsamāni samādhimukhānyavakrāntāni| ekaikena ca samādhinā sarvabuddhakṣetraparamāṇurajaḥsamāṁllokadhātumudrānavatīrṇo'bhūt| adṛṣṭapūrvā sarvabuddhakṣetraparamāṇurajaḥsamāścāsya sarvajñatāsaṁbhārā upacayamagaman| sarvabuddhakṣetraparamāṇurajaḥsamāścāsya sarvajñatādharmasaṁbhavāḥ prādurabhavan| sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvajñatāmahāprasthānairamyutthitaḥ| sarvabuddhakṣetraparamāṇurajaḥsamāṁśca praṇidhānasāgarānavatīrṇaḥ| sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvajñatāniryāṇapathairniryātaḥ| sarvabuddhakṣetraparamāṇurajaḥsamāsu ca bodhisattvacaryāsu prasṛtaḥ| sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvajñatāvegairvivardhitaḥ| sarvabuddhakṣetraparamāṇurajaḥsamaiśca sarvabuddhajñānāvabhāsaiḥ prabhāvabhāsitaḥ| yathā ceha sahāyāṁ lokadhātau bhagavato vairocanasya pādamūlagataḥ samantabhadro bodhisattvo dakṣiṇaṁ pāṇiṁ prasārya sudhanasya murdhni pratiṣṭhāpayāmāsa, tathā sarvalokadhātuṣu sarvatathāgatapādamūleṣu niṣaṇṇaḥ samantabhadro bodhisattvo dakṣiṇaṁ pāṇiṁ prasārya sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpayāmāsa| evaṁ samantāt sarvadigvidikṣu sarvalokadhātuparamāṇurajontargateṣvapi sarvalokadhātuṣu sarvatathāgatapādamūleṣu niṣaṇṇaḥ samantabhadro bodhisattvo dakṣiṇaṁ pāṇiṁ prasārya sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpayāmāsa| yathā bhagavato vairocanasya pādamūlagatena samantabhadreṇa bodhisattvena pāṇinā spṛṣṭasya sudhanasya śreṣṭhidārakasya dharmamukhānyavakrāntāni, evaṁ sarvasamantabhadrātmabhāvaprasṛtaiḥ pāṇimeghaiḥ spṛṣṭasya sudhanasya śreṣṭhidārakasya dharmamukhānyavakrāntānyabhūvan nānānayaiḥ||
atha khalu samantabhadro bodhisattvo mahāsattvaḥ sudhanaṁ śreṣṭhidārakametadavocat-dṛṣṭaṁ te kulaputra mama vikurvitam? āha-dṛṣṭamārya| api tu tathāgataḥ prajānan prajānīyāttāvadacintyamidaṁ vikurvitam| so'vocat-ahaṁ kulaputra anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān vicaritaḥ sarvajñatācittamabhilaṣamāṇaḥ| ekaikasmiṁśca mahākalpe'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstathāgatā ārāgitā bodhicittaṁ pariśodhayatā| ekaikasmiṁśca mahākalpe sarvatyāgasamāyuktāḥ sarvalokavighuṣṭā mahāyajñā yaṣṭāḥ| sarvasattvapratipādanā sarvajñatāpuṇyasaṁbhāratā| ekaikasmiṁśca mahākalpe anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstyāgā mahātyāgāḥ kṛtāḥ, atyarthatyāgāḥ kṛtāḥ sarvajñatādharmānabhiprārthayatā| ekaikasmiṁśca mahākalpe'nabhilāpyānabhilāpyānatmabhāvāḥ parityaktāḥ, mahārājyāni ca parityaktāni, grāmanagaranigamajanapadarāṣṭrarājadhānyaḥ parityaktāḥ, priyamanāpā dustyajāḥ parivārasaṁghāḥ parityaktāḥ, putraduhitṛbhāryāḥ parityaktāḥ| svaśarīramāṁsāni parityaktāni, svakāyebhyo rudhiraṁ yācanakebhyaḥ parityaktam, asthimajjāḥ parityaktāḥ| aṅgapratyaṅgāni parityaktāni| karṇanāsāḥ parityaktāḥ| cakṣūṁṣi parityaktāni| svamukhebhyo jihvendriyāṇi parityaktāni buddhajñānāvekṣayā kāyajīvitanirapekṣeṇa| ekaikasmiṁśca mahākalpe'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāni svaśirāṁsi parityaktāni svakāyebhyaḥ sarvalokābhyudgatamanuttarasarvajñatāśīrṣamabhiprārthayatā| yathā ca ekaikasmin mahākalpe, tathā anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsameṣu mahākalpasāgareṣu| ekaikasmiṁśca mahākalpe'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstathāgatāḥ parameśvarabhūtena satkṛtā gurukṛtā mānitāḥ pūjitāḥ, cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pratipāditāḥ| teṣāṁ ca asmiṁstathāgatānāṁ śāsane pravrajitā sarvabuddhānuśāsanīṣu pratipannaḥ śāsanaṁ ca me teṣāṁ saṁdhāritam||
nābhijānāmi kulaputra tāvadbhiḥ kalpasamudrerekacittotpādamapi tathāgaśāsane vilopamutpādayituṁ nābhijānāmi| tāvadbhiḥ kalpasamudrairekacittotpādamapi pratighasahagatamutpādayitumātmagrahacittaṁ vā ātmagrahaparigrahacittaṁ vā ātmaparanānātvacittaṁ vā bodhimārgavipravāsacittaṁ vā saṁsārasaṁvāsaparikhedacittaṁ vā avalīnacittaṁ vā āvaraṇasaṁmohacittaṁ vā utpādayitumanyatra aparājitajñānaduryodhanagarbhabodhicittāt sarvajñatāsaṁbhāreṣu| iti hi kulaputra sarvakalpasāgarāḥ kṣayaṁ vrajeyuḥ tānnirdiśato ye mama pūrvayogasaṁbuddhakṣetrapariśuddhiprayogāḥ, ye mama mahākaruṇāpratilabdhacittasya sarvaparitrāṇaparipācanapariśodhanaprayogāḥ| evaṁ ye buddhapūjopasthānaprayogāḥ, ye saddharmaparyeṣṭihetorguruśuśrūṣāprayogāḥ, ye saddharmaparigrahahetorātmabhāvaparityāgaprayogāḥ, ye saddharmārakṣaṇanidānāḥ svajīvitaparityāgaprayogāḥ, tāvadbhyo me kulaputra dharmasamudrebhyo na kiṁcidekapadavyañjanamapi yanna cakravartirājyaparityāgena krītam, yannāsti sarvāstiparityāgena krītaṁ sarvasattvaparitrāṇaprayuktena svasaṁtaticittanidhyaptiprayuktena abhimukhaparadharmasaṁprāpaṇaprayuktena sarvalaukikajñānālokaprabhāvanāprayuktena sarvalokottarajñānaprabhāvanāprayuktena sarvasattvasaṁsārasukhasaṁjananaprayuktena sarvatathāgataguṇasaṁvarṇanaguṇaprayuktena| evamanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāḥ kalpasāgarāḥ kṣayaṁ vrajeyurmama svapūrvayogasaṁpadaṁ nirdiśataḥ||
tena mayā kulaputra anena evaṁrūpeṇa saṁbhārabalena mūlahetūpacayabalena udārādhimuktibalena guṇapratipattibalena sarvadharmayathāvannidhyaptibalena prajñācakṣurbalena tathāgatādhiṣṭhānabalena mahāpraṇidhānabalena mahākaruṇābalena supariśodhitābhijñābalena kalyāṇamitraparigrahabalena atyantapariśuddho dharmakāyaḥ pratilabdhaḥ sarvatryadhvāsaṁbhinnaḥ| anuttaraśca rūpakāyaḥ pariśodhitaḥ sarvalokābhudgataḥ sarvajagadyathāśayavijñapanaḥ sarvatrānugataḥ sarvabuddhakṣetraprasṛtaḥ samantapratiṣṭhānaḥ sarvataḥ sarvavikurvitasaṁdarśanaḥ sarvajagadabhilakṣaṇīyaḥ| prekṣasva kulaputra imāmātmabhāvapratilābhasaṁpadamanantakalpasāgarasaṁbhūtāṁ bahukalpakoṭīniyutaśatasahasradurlabhaprādurbhāvāṁ durlabhasaṁdarśanām| nāhaṁ kulaputra anavaropitakuśalamūlānāṁ sattvānāṁ śravaṇapathamapyāgacchāmi prāgeva darśanam| santi kulaputra sattvāḥ, ye mama nāmadheyaśravaṇamātreṇa avaivartikā bhavantyanuttarāyāṁ samyaksaṁbodhau| santi darśanamātreṇa, santi sparśanamātreṇa, santyanuvrajanamātreṇa, santyanubandhanamātreṇa, santi svapnadarśanena, santi svapne nāmadheyaśravaṇena avaivartikā bhavantyanuttarāyāṁ samyaksaṁbodhau| kecitsattvā māmekarātriṁdivasamanusmaramāṇāḥ paripākaṁ gacchanti| kecidardhamāsaṁ kecinmāsaṁ kecidvarṣaṁ kecidvarṣaśataṁ kecitkalpaṁ kecitkalpaśataṁ kecidyāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān māmanusmaramāṇāḥ paripākaṁ gacchanti| kecidekajātyā paripākaṁ gacchanti māmanusmaramāṇāḥ| kecijjātiśatena, kecidyāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamairjātiparivartaiḥ| kecitsattvā mama prabhādarśanena paripākaṁ gacchanti| kecidraśmipramokṣasaṁdarśanena, kecitkṣetraprakampanena, kecidrūpakāyasaṁdarśanena, kecitsaṁpraharṣaṇena paripākaṁ gacchanti| iti hi kulaputra buddhākṣetraparamāṇurajaḥsamairupāyaiḥ sattvā avaivartikā bhavantyanuttarāyāṁ samyaksaṁbodhau| ye khalu punaḥ kulaputra sattvā mama buddhakṣetrapariśuddhiṁ śṛṇvanti, te pariśuddheṣu buddhākṣetreṣūpapadyante| ye mamātmabhāvapariśuddhiṁ paśyanti, te mamātmabhāve upapadyante| paśya kulaputra imāṁ mamātmabhāvapariśuddhim||
atha khalu sudhanaḥ śreṣṭhidārakaḥ samantabhadrasya bodhisattvasya kāyamupanidhyāyannadrākṣīt ekaikasmin romavivare'nabhilāpyabuddhakṣetrasāgarān buddhotpādaparipūrṇān| ekaikasmiṁśca buddhakṣetrasāgare tathāgatān bodhisattvaparṣatsāgaraparivṛtānadrākṣīt| sarvāṁśca tān kṣetrasāgarān nānāpratiṣṭhānān nānāsaṁsthānān nānāvyūhān nānācakravālān nānāmeghagaganasaṁchannān nānābuddhotpādān nānādharmacakranirghoṣānapaśyat| yathā ca ekaikasmin romavivare, tathā anavaśeṣataḥ sarvaromavivareṣu sarvalakṣaṇeṣu sarvānuvyañjaneṣu sarvāṅgapratyaṅgeṣu| ekaikasmiṁśca kṣetrasāgarān sarvabuddhakṣetraparamāṇurajaḥsamān buddhakāyanirmitameghānnirgamya daśasu dikṣu sarvalokadhātūn spharitvā anuttarāyāṁ samyakaṁbodhau sattvān paripācayamānānapaśyat||
atha khalu sudhanaḥ śreṣṭhidārakaḥ samantabhadrabodhisattvāvavādānuśāsanyanuśiṣṭaḥ samantabhadrabodhisattvakāyāntargateṣu sarvalokadhātuṣvavatīrya sattvān paripācayāmāsa| ye ca khalu punaḥ sudhanasya śreṣṭhidārakasya buddhakṣetraparamāṇurajaḥsamakalyāṇamitropasaṁkramadarśanaparyupāsanajñānālokakuśalamūlopacayāḥ, te samantabhadrabodhisattvasahadarśanena kuśalamūlopacayasya śatatamīmapi kalāṁ nopayānti, sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi| saṁkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamante saprathamacittotpādāya yāvatsamantabhadrasya bodhisattvasya darśanam| asminnantare yāvatīrbuddhakṣetrasāgaraparaṁparā avatīrṇastato'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamaguṇāḥ samantabhadrabodhisattvasyaikasmin romavivare buddhakṣetrasāgaraparaṁparāḥ praticittakṣaṇamavataranti sma| yathā caikasmin romavivare, tathaiva sarvaromavivareṣu praticittakṣaṇamanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamalokadhātuṁ pareṇa aparāntakoṭīgatakalpādhiṣṭhānalokadhātuṁ pareṇa vikrameṇa paryantaṁ nopajagāma| kṣetrasāgaraparaṁparāṇāṁ kṣetrasāgaragarbhāṇāṁ kṣetrasāgarasaṁbhedānāṁ kṣetrasāgarasamavasaraṇānāmanabhilāpyānabhilāpyabuddhakṣetrasāgarasaṁbhavānāṁ kṣetrasāgaravibhavānāṁ kṣetrasāgaravyūhānāṁ buddhotpādasāgaragarbhāṇāṁ buddhotpādasāgarasamavasaraṇānāṁ buddhotpādasāgarasaṁbhavānāṁ buddhotpādasāgaravibhavānāṁ bodhisattvasāgaraparṣanmaṇḍalasāgarāṇāṁ bodhisattvaparṣanmaṇḍalasāgaraparaṁparāṇāṁ bodhisattvaparṣamaṇḍalasāgaragarbhāṇāṁ bodhisattvaparṣanmaṇḍalasāgarasaṁbhedānāṁ bodhisattvaparṣanmaṇḍalasāgarasamavasaraṇānāṁ bodhisattvaparṣanmaṇḍalasāgarasaṁbhavānāṁ bodhisattvaparṣanmaṇḍalasāgaravibhavānāṁ sattvadhātupraveśānāṁ sattvendriyapratikṣaṇajñānapraveśānāṁ sattveindriyajñānaprativedhānāṁ sattvaparipākavinayānāṁ gambhīrabodhisattvavikurvitavihārāṇāṁ bodhisattvabhūmyavakramaṇavikramasāgarāṇāṁ paryantaṁ nopajagāma| sa kvacitkṣetre kalpaṁ vicarati sma| sa kvacitkṣetre yāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān vicarati sma| tataśca kṣetrānna calati sma| cittakṣaṇe cittakṣaṇe ca anantamadhyān kṣetrasāgarānavatarati sma, sattvāṁśca paripācayati sma anuttarāyāṁ samyaksaṁbodhau| so'nupūrveṇa yāvatsamantabhadrabodhisattvacaryāpraṇidhānasāgarasamatāmanuprāptaḥ sarvatathāgatasamatāṁ sarvakṣetrakāyapāraṇasamatāṁ caryāparipūraṇasamatāmabhisaṁbodhivikurvitasaṁdarśanapāraṇasamatāṁ dharmacakrapravartanasamatāṁ pratisaṁvidviśuddhisamatāṁ ghoṣodāhārasamatāṁ sarvasvarāṅgasāgarasaṁprayogasamatāṁ balavaiśāradyasamatāṁ buddhavihārasamatāṁ mahāmaitrīmahākaruṇāsamatāmacintyabodhisattvavimokṣavikurvitasamatāmanuprāptaḥ iti||
atha khalu samantabhadro bodhisattvo mahāsattvaḥ evameva lokadhātuparaṁparānabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān kalpaprasarānabhidyotayamāno bhūyasyā mātrayā gāthābhigītena praṇidhānamakārṣīt—
yāvata keci daśaddiśi loke
sarvatriyadhvagatā narasiṁhāḥ|
tānahu vandami sarvi aśeṣān
kāyatu vāca manena prasannaḥ||1||
kṣetrarajopamakāyapramāṇaiḥ
sarvajināna karomi praṇāmam|
sarvajinābhimukhena manena
bhadracarīpraṇidhānabalena||2||
ekarajāgri rajopamabuddhā
buddhasutāna niṣaṇṇaku madhye|
evamaśeṣata dharmatadhātuṁ
sarvādhimucyami pūrṇa jinebhiḥ||3||
teṣu ca akṣayavarṇasamudrān
sarvasvarāṅgasamudrarutebhiḥ|
sarvajināna guṇān bhaṇamāna-
stān sugatān stavamī ahu sarvān||4||
puṣpavarebhi ca mālyavarebhi-
rvādyavilepanachatravarebhiḥ|
dīpavarebhi ca dhūpavarebhiḥ
pūjana teṣa jināna karomi||5||
vastravarebhi ca gandhavarebhi-
ścūrṇapuṭebhi ca merusamebhiḥ|
sarvaviśiṣṭaviyūhavarebhiḥ
pūjana teṣa jināna karomi||6||
yā ca anuttara pūja udārā
tānadhimucyami sarvajinānām|
bhadracarīadhimuktibalena
vandami pūjayamī jina sarvān||7||
yacca kṛtaṁ mayi pāpu bhaveyyā
rāgatu dveṣatu mohavaśena|
kāyatu vāca manena tathaiva
taṁ pratideśayamī ahu sarvam||8||
yacca daśaddiśi puṇya jagasya
śaikṣa aśaikṣapratyekajinānām|
buddhasutānatha sarvajinānāṁ
taṁ anumodayamī ahu sarvam||9||
ye ca daśaddiśi lokapradīpā
bodhivibuddha asaṅgataprāptāḥ|
tānahu sarvi adhyeṣami nāthāṁ
cakru anuttaru vartanatāyai||10||
ye'pi ca nirvṛti darśitukāmā-
stānabhiyācami prāñjalibhūtaḥ|
kṣetrarajopamakalpa sthihantu
sarvajagasya hitāya sukhāya||11||
vandanapūjanadeśanatāya
modanadhyeṣaṇayācanatāya|
yacca śubhaṁ mayi saṁcitu kiṁci-
dbodhayi nāmayamī ahu sarvam||12||
pūjita bhontu atītaka buddhā
ye ca ghriyanti daśaddiśi loke|
ye ca anāgata te laghu bhontu
pūrṇamanoratha bodhivibuddhāḥ||13||
yāvat keci daśaddiśi kṣetrā-
ste pariśuddha bhavantu udārāḥ|
bodhidrumendragatebhi jinebhi-
rbuddhasutebhi ca bhontu prapūrṇāḥ||14||
yāvat keci daśaddiśi sattvā-
ste sukhitāḥ sada bhontu arogāḥ|
sarvajagasya ca dharmiku artho
bhontu pradakṣiṇu ṛdhyatu āśā||15||
bodhicariṁ ca ahaṁ caramāṇo
bhavi jātismaru sarvagatīṣu|
sarvasu janmasu cyutyupapattī
pravrajito ahu nityu bhaveyyā||16||
sarvajinānanuśikṣayamāṇo
bhadracariṁ paripūrayamāṇaḥ|
śīlacariṁ vimalāṁ pariśuddhāṁ
nityamakhaṇḍamacchidra careyam||17||
devarutebhi ca nāgarutebhi-
ryakṣakumbhāṇḍamanuṣyarutebhiḥ|
yāni ca sarvarutāni jagasya
sarvaruteṣvahu deśayi dharmam||18||
ye khalu pāramitāsvabhiyukto
bodhiyi cittu ma jātu vimuhyet|
ye'pi ca pāpaka āvaraṇīyā-
steṣu parikṣayu bhotu aśeṣam||19||
karmatu kleśatu mārapathāto
lokagatīṣu vimuktu careyam|
padma yathā salilena aliptaḥ
sūrya śaśī gaganeva asaktaḥ||20||
sarvi apāyadukhāṁ praśamanto
sarvajagat sukhi sthāpayamānaḥ|
sarvajagasya hitāya careyaṁ
yāvata kṣetrapathā diśatāsu||21||
sattvacariṁ anuvartayamāno
bodhicariṁ paripurayamāṇaḥ|
bhadracariṁ ca prabhāvayamānaḥ
sarvi anāgatakalpa careyam||22||
ye ca sabhāgata mama caryāye
tebhi samāgamu nityu bhaveyyā|
kāyatu vācatu cetanato vā
ekacari praṇidhāna careyam||23||
ye'pi ca mitrā mama hitakāmā
bhadracarīya nidarśayitāraḥ|
tebhi samāgamu nityu bhaveyyā
tāṁśca ahaṁ na virāgayi jātu||24||
saṁmukha nityamahaṁ jina paśye
buddhasutebhi parīvṛtu nāthān|
teṣu ca pūja kareya udārāṁ
sarvi anāgatakalpamakhinnaḥ||25||
dhārayamāṇu jināna saddharmaṁ
bodhicariṁ paridīpayamānaḥ|
bhadracariṁ ca viśodhayamānaḥ
sarvi anāgatakalpa careyam||26||
sarvabhaveṣu ca saṁsaramāṇaḥ
puṇyatu jñānatu akṣayaprāptaḥ|
prajñaupāyasamādhivimokṣaiḥ
sarvaguṇairbhavi akṣayakośaḥ||27||
ekarajāgri rajopamakṣetrā
tatra ca kṣetri acintiya buddhān|
buddhasutāna niṣaṇṇaku madhye
paśyiya bodhicariṁ caramāṇaḥ||28||
evamaśeṣata sarvadiśāsu
bālapatheṣu triyadhvapramāṇān|
buddhasamudra tha kṣetrasamudrā-
notari cārikakalpasamudrān||29||
ekasvarāṅgasamudrarutebhiḥ
sarvajināna svarāṅgaviśuddhim|
sarvajināna yathāśayaghoṣān
buddhasarasvatimotari nityam||30||
teṣu ca akṣayaghoṣaruteṣu
sarvatriyadhvagatāna jinānām|
cakranayaṁ parivartayamāno
buddhibalena ahaṁ praviśeyam||31||
ekakṣaṇena anāgata sarvān
kalpapraveśa ahaṁ praviśeyam|
ye'pi ca kalpa triyadhvapramāṇā-
stān kṣaṇakoṭipraviṣṭa careyam||32||
ye ca triyadhvagatā narasiṁhā-
stānahu paśyiya ekakṣaṇena|
teṣu ca gocarimotari nityaṁ
māyagatena vimokṣabalena||33||
ye ca triyadhvasukṣetraviyūhā-
stānabhinirhari ekarajāgre|
evamaśeṣata sarvadiśāsu
otari kṣetraviyūha jinānām||34||
ye ca ānāgata lokapradīpā-
steṣu vibudhyana cakrapravṛttim|
nirvṛtidarśananiṣṭha praśāntiṁ
sarvi ahaṁ upasaṁkrami nāthān||35||
ṛddhibalena samantajavena
jñānabalena samantamukhena|
caryabalena samantaguṇena
maitrabalena samantagatena||36||
puṇyabalena samantaśubhena
jñānabalena asaṅgagatena|
prajñaupāyasamādhibalena
bodhibalaṁ samudānayamānaḥ||37||
karmabalaṁ pariśodhayamānaḥ
kleśabalaṁ parimardayamānaḥ|
mārabalaṁ abalaṁkaramāṇaḥ
pūrayi bhadracarībala sarvān||38||
kṣetrasamudra viśodhayamānaḥ
sattvasamudra vimocayamānaḥ|
dharmasamudra vipaśyayamāno
jñānasamudra vigāhayamānaḥ||39||
caryasamudra viśodhayamānaḥ
praṇidhisamudra prapūrayamāṇaḥ|
buddhasamudra prapūjayamānaḥ
kalpasamudra careyamakhinnaḥ||40||
ye ca triyadhvagatāna jinānāṁ
bodhicaripraṇidhānaviśeṣāḥ|
tānahu pūrayi sarvi aśeṣān
bhadracarīya vibudhyiya bodhim||41||
jyeṣṭhaku yaḥ sutu sarvajinānāṁ
yasya ca nāma samantatabhadraḥ|
tasya vidusya sabhāgacarīye
nāmayamī kuśalaṁ imu sarvam||42||
kāyatu vāca manasya viśuddhi-
ścaryaviśuddhyatha kṣetraviśuddhiḥ|
yādṛśa nāmana bhadra vidusya
tādṛśa bhotu samaṁ mama tena||43||
bhadracarīya samantaśubhāye
mañjuśiripraṇidhāna careyam|
sarvi anāgata kalpamakhinnaḥ
pūrayi tāṁ kriya sarvi aśeṣām||44||
no ca pramāṇu bhaveyya carīye
no ca pramāṇu bhaveyya guṇānām|
apramāṇa cariyāya sthihitvā
jānami sarvi vikurvitu teṣām||45||
yāvata niṣṭha nabhasya bhaveyyā
sattva aśeṣata niṣṭha tathaiva|
karmatu kleśatu yāvata niṣṭhā
tāvataniṣṭha mama praṇidhānam||46||
ye ca daśaddiśi kṣetra anantā
rathaalaṁkṛtu dadyu jinānām|
divya ca mānuṣa saukhyaviśiṣṭāṁ
kṣetrarajopama kalpa dadeyam||47||
yaśca imaṁ pariṇāmanarājaṁ
śrutva sakṛjjanayedadhimuktim|
bodhivarāmanuprārthayamāno
agru viśiṣṭa bhavedimu puṇyam||48||
varjita tena bhavanti apāyā
varjita tena bhavanti kumitrāḥ|
kṣipru sa paśyati taṁ amitābhaṁ
yasyimu bhadracaripraṇidhānam||49||
lābha sulabdha sujīvitu teṣāṁ
svāgata te imu mānuṣa janma|
yādṛśa so hi samantatabhadra-
ste'pi tathā nacireṇa bhavanti||50||
pāpaka pañca anantariyāṇi
yena ajñānavaśena kṛtāni|
so imu bhadracariṁ bhaṇamānaḥ
kṣipru parikṣayu neti aśeṣam||51||
jñānatu rūpatu lakṣaṇataśca
varṇatu gotratu bhotirupetaḥ|
tīrthikamāragaṇebhiraghṛṣyaḥ
pūjitu bhoti sa sarvatriloke||52||
kṣipru sa gacchati bodhidrumendraṁ
gatva niṣīdati sattvahitāya|
budhyati bodhi pravartayi cakraṁ
dharṣati māru sasainyaku sarvam||53||
yo imu bhadracaripraṇidhānaṁ
dhārayi vācayi deśayito vā|
buddha vijānati yo'tra vipāko
bodhi viśiṣṭa ma kāṅkṣa janetha||54||
mañjuśirī yatha jānati śūraḥ
so ca samantatabhadra tathaiva|
teṣu ahaṁ anuśikṣayamāṇo
nāmayamī kuśalaṁ imu sarvam||55||
sarvatriyadhvagatebhi jinebhi-
ryā pariṇāmana varṇita agrā|
tāya ahaṁ kuśalaṁ imu sarvaṁ
nāmayamī varabhadracarīye||56||
kālakriyāṁ ca ahaṁ karamāṇo
āvaraṇān vinivartiya sarvān|
saṁmukha paśyiya taṁ amitābhaṁ
taṁ ca sukhāvatikṣetra vrajeyam||57||
tatra gatasya imi praṇidhānā
āmukhi sarvi bhaveyyu samagrā|
tāṁśca ahaṁ paripūrya aśeṣān
sattvahitaṁ kari yāvata loke||58||
tahi jinamaṇḍali śobhani ramye
padmavare rucire upapannaḥ|
vyākaraṇaṁ ahu tatra labheyyā
saṁmukhato abhitābhajinasya||59||
vyākaraṇaṁ pratilabhya ta tasmin
nirmitakoṭiśatebhiranekaiḥ|
sattvahitāni bahūnyahu kuryāṁ
dikṣu daśasvapi buddhibalena||60||
bhadracaripraṇidhāna paṭhitvā
yatkuśalaṁ mayi saṁcitu kiṁcit|
ekakṣaṇena samṛdhyatu sarvaṁ
tena jagasya śubhaṁ praṇidhānam||61||
bhadracariṁ pariṇāmya yadāptaṁ
puṇyamanantamatīva viśiṣṭam|
tena jagadvyasanaughanimagnaṁ
yātvamitābhapuriṁ varameva||62||
idamavocadbhagavānāttamanāḥ| sudhanaḥ śreṣṭhidārakaste ca bodhisattvā āryamañjuśrīpūrvaṁgamāḥ, te ca bhikṣavaḥ āryamañjuśrīparipācitāḥ, te ca āryamaitreyapūrvaṁgamāḥ sarvabhadrakalpikā bodhisattvāḥ, te cāryasamantabhadrabodhisattvapramukhā yauvarājyābhiṣiktāḥ paramāṇurajaḥsamā mahābodhisattvā nānālokadhātusaṁnipatitāḥ, te cāryaśāriputramaudgalyāyanapramukhā mahāśrāvakāḥ, sā ca sarvāvatī parṣat, sadevamānuṣāsuragandharvaśca loko bhagavataḥ samantabhadrasya bodhisattvasya bhāṣitamabhyanandanniti||
āryagaṇḍavyūhānmahādharmaparyāyādyathālabdhaḥ sudhanakalyāṇamitraparyupāsanacaryaikadeśaḥ āryagaṇḍavyūho mahāyānasūtraratnarājaḥ samāptaḥ||
ye dharmā hetuprabhāvā hetuṁ teṣāṁ tethāgato hyavadat|
teṣāṁ ca yo nirodho evaṁ vādī mahāśramaṇaḥ||
sahasrāṇi dvādaśa||
Links:
[1] http://dsbc.uwest.edu/node/7631
[2] http://dsbc.uwest.edu/node/4540
[3] http://dsbc.uwest.edu/node/4541
[4] http://dsbc.uwest.edu/node/4542
[5] http://dsbc.uwest.edu/node/4543
[6] http://dsbc.uwest.edu/node/4544
[7] http://dsbc.uwest.edu/node/4545
[8] http://dsbc.uwest.edu/node/4546
[9] http://dsbc.uwest.edu/node/4547
[10] http://dsbc.uwest.edu/node/4548
[11] http://dsbc.uwest.edu/node/4549
[12] http://dsbc.uwest.edu/node/4550
[13] http://dsbc.uwest.edu/node/4551
[14] http://dsbc.uwest.edu/node/4552
[15] http://dsbc.uwest.edu/node/4553
[16] http://dsbc.uwest.edu/node/4554
[17] http://dsbc.uwest.edu/node/4555
[18] http://dsbc.uwest.edu/node/4556
[19] http://dsbc.uwest.edu/node/4557
[20] http://dsbc.uwest.edu/node/4558
[21] http://dsbc.uwest.edu/node/4559
[22] http://dsbc.uwest.edu/node/4560
[23] http://dsbc.uwest.edu/node/4561
[24] http://dsbc.uwest.edu/node/4562
[25] http://dsbc.uwest.edu/node/4563
[26] http://dsbc.uwest.edu/node/4564
[27] http://dsbc.uwest.edu/node/4565
[28] http://dsbc.uwest.edu/node/4566
[29] http://dsbc.uwest.edu/node/4567
[30] http://dsbc.uwest.edu/node/4568
[31] http://dsbc.uwest.edu/node/4569
[32] http://dsbc.uwest.edu/node/4570
[33] http://dsbc.uwest.edu/node/4571
[34] http://dsbc.uwest.edu/node/4572
[35] http://dsbc.uwest.edu/node/4573
[36] http://dsbc.uwest.edu/node/4574
[37] http://dsbc.uwest.edu/node/4575
[38] http://dsbc.uwest.edu/node/4576
[39] http://dsbc.uwest.edu/node/4577
[40] http://dsbc.uwest.edu/node/4578
[41] http://dsbc.uwest.edu/node/4579
[42] http://dsbc.uwest.edu/node/4580
[43] http://dsbc.uwest.edu/node/4581
[44] http://dsbc.uwest.edu/node/4582
[45] http://dsbc.uwest.edu/node/4583
[46] http://dsbc.uwest.edu/node/4584
[47] http://dsbc.uwest.edu/node/4585
[48] http://dsbc.uwest.edu/node/4586
[49] http://dsbc.uwest.edu/node/4587
[50] http://dsbc.uwest.edu/node/4588
[51] http://dsbc.uwest.edu/node/4589
[52] http://dsbc.uwest.edu/node/4590
[53] http://dsbc.uwest.edu/node/4591
[54] http://dsbc.uwest.edu/node/4592
[55] http://dsbc.uwest.edu/node/4593
[56] http://dsbc.uwest.edu/node/4594
[57] http://dsbc.uwest.edu/node/4595
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 3.128.199.33 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập